________________
२१८
स्वोपज्ञलघुवृत्तिविभूषितं
अवदत्तम् ।।८।।
स्वरादुपसर्गाद् दस्ति कित्यधः ।४।४।९॥ स्वरान्तादुपसर्गात् परस्य धावर्जस्य दासंज्ञस्य तादौ किति त्त् नित्यं स्यात् । प्रत्त्तः , परीत्रिमम् । उपसर्गादिति किम् ? दधि दत्तम् । स्वरादिति किम् ? निर्दत्तम् । द इति किम् ? प्रदाता व्रीहयः । तीति किम् ? प्रदाय । अध इति किम् ? निधीत: ।।९।।
दत् ।४।४।१०॥ अधो दासंज्ञस्य तादौ किति दत् स्यात् । दत्तः , दत्तिः । अध इत्येव , धीतः ॥१०॥
दो-सो-मा-स्थ इः।४।४।११॥ ___ एषां तादौ किति इ: स्यात् । निर्दितः , सित्वा , मिति: , स्थितवान्
॥११॥
छा-शोर्वा ।४।४।१२॥ छा-शोस्तादौ किति इर्वा स्यात् । अवच्छितः , अवच्छात: ; निशितः , निशात: ॥१२॥
शो व्रते।४।४।१३॥ श्यते: क्ते व्रतविषये प्रयोगे नित्यम् इ: स्यात् । संशितं ब्रतम् , संशित: साधुः ।।१३।।
हाको हिः क्त्वि ।४।४।१४॥ हाकस्तादौ किति क्त्वायां हि: स्यात् । हित्वा । क्त्वीति किम् ? हीन: । तीत्येव-प्रहाय ॥१४॥
धागः।४॥४॥१५॥ धागस्तादौ किति हि: स्यात् । विहित: , हित्वा ।।१५।।
यपि चाऽदो जग्ध् ।४।४।१६॥ तादौ किति यपि चाऽदेर्जग्ध् स्यात् । जग्धिः , प्रजग्ध्य ।।१६।।
घस्ल सनद्यतनी-घत्रचलि ।४।४।१७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org