________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
२५५
भूतानद्यतनेऽर्थे वर्तमानाद्धातो: पुरादावुपपदे अद्यतनी वा स्यात् । अवात्सुरिह पुरा छात्रा: , पक्षे-अवसन् , ऊषुर्वा ; तदाऽभाषिष्ट राघवः , पक्षे-अभाषत , बभाषे ||१५||
स्मे च वर्तमाना ।५।२।१६॥ भूतानद्यतनेऽर्थे वर्तमानाद् धातो: स्मे पुराऽऽदौ चोपपदे वर्तमाना स्यात् । पृच्छति स्म पुरोधसम् , वसन्तीह पुरा छात्रा: , अथाऽऽह वर्णी ॥१६।।
ननौ पृष्टोक्तौ सद्वत् ।५।२।१७॥ ननावुपपदे पृष्टप्रतिवचने भूतेऽर्थे वर्तमानाद् धातोर्वर्त्तमानेव वर्तमाना स्यात् । किमकार्षीः कटं चैत्र ! ननु करोमि भोः , ननु कुर्वन्तं मां पश्य ॥१७॥
न-न्वोर्वा ।५।२॥१८॥ न-न्वोरुपपदयोः पृष्टोक्तौ भूतेऽर्थे वर्तमानाद् धातोर्वा वर्तमाना स्यात् , सा च सद्वत् । किमकार्षीः कटं चैत्र ? न करोमि भोः , न कुर्वन्तं मां पश्य , नाकार्षम् ; नु करोमि भोः ! नु कुर्वाणं मां पश्य , न्वकार्षम् ॥१८॥
सति ।५।२।१९॥ वर्तमानार्थाद् धातोर्वर्त्तमाना स्यात् । अस्ति , कूरं पचति , मांसं न भक्षयति , इहाधीमहे , तिष्ठन्ति पर्वता: ।।१९।।
शत्रानशावेष्यति तु सस्यौ ।५।२॥२०॥ सदर्थाद् धातोः शत्रानशौ स्याताम् , भविष्यन्तीविषयेऽर्थे स्ययुक्तौ । यान् , शयानः , यास्यन् , शयिष्यमाण: ।।२०।।
तौ माङ्याक्रोशेषु ।५२।२१॥ माङ्युपपदे आक्रोशे गम्ये तौ शत्रानशावेव स्याताम् । मा पचन् वृषलो ज्ञास्यति , मा पचमानोऽसौ मर्तुकामः ।।२१।। ..
वा वेत्तेः कसुः ।५।२।२२॥ सदर्थाद् वेत्ते: कसुर्वा स्यात् । तत्त्वं विद्वान् , विदन् ।।२२।।
पूङ-यजः शानः ।५।२।२३। आभ्यां सदाभ्यां पर: शान: स्यात् । पवमानः , यजमानः ॥२३।।
वयः-शक्ति-शीले ।५।२।२४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org