________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । ४६५
कुलटाया वा | ६ | ११७८|| कुलत्थकोपान्त्यादण् ।६।४|४| कुलाख्यानाम् |२|४|७९|| कुलाज्जल्पे |७|१|८६||
कुलादीनः |६|१|९६|| कुलालादेरकञ् |६|१|९४ || कुलिजाद्वा लुप् च | ६|४|१६५||
कुल्मासादण् |४|१|१९५।।
कुशलायु- याम् | २|३|९७|| कुशले |६|३|९५||
कुशाग्रादीयः | ७|१|११६॥ कुषिरञ्जेर्व्याप्ये च | ३ | ४|७४|| कुसीदादिकट् | ६|४|३५ ॥ कूलादुद्रुजोद्वहः |५|१|१२२| कूलाभ्रकरी - षः | ५ | १ | ११० ॥ कृगः प्रतियत्ने |२| २|१२|| कृगः शचवा | ५|३|१०० || कृगः सुपुण्य-त् । ५|१|१६२।। कृगोऽव्ययेना- मौ | ५ | ४|८४|| गो नवा | ३|१|१०|| कृगो यि च |४| २|८८ || कृग्ग्रहो - वात् | ५ | ४|६१ ||
कुगूतनादेरुः | ३ | ४ |८३ ||
कृतचृतनृत- - र्वा | ४|४|५०|| कृताद्यैः |२|२|४७||
कृतास्मरणा - क्षा |५|२|११||
Jain Education International
कृति |३|१|७७|| कृते |६|३|१९२||
कृत्यतुल्या-त्या | ३|१|११४|| कृत्येऽवश्यमो लुक् । ३।२।१३८||
कृत्यस्य वा | २|२|८८|| कृत्सगति-पि | ७|४|११७॥ कृनावश्यके | ३ | १|१५||
कृपः श्वस्तन्याम् |३|३|४६ || कृपाहृदयादालुः |७|२|४२|| कृभ्वस्तिभ्यां च्चिः | ७|२|१२६ ॥ कृवृषिमृजि-: कृशाश्वक-दिन् | ६|३|१९०॥
- वा |५|१|४२||
कृशाश्वादेरीयम् ||६ | २|९३ ॥ कृष्यादिभ्यो वलच् |७|२|२७|| कृतः कीर्तिः | ४|४|१२३|| केकयमित्रयु-च |७|४|२|| केदाराण्ण्यश्च |६|२|१३|| केवलमामककेवलस-रौ |१|४|२६|| केशाद्वः |७|२|४३||
-जात् |२|४|२९||
केशाद्वा |६|२|१८||
केशे वा | ३ |२| १०२||
को: कत् तत्पुरुषे | ३ |२| १३०|| कोटरमिश्रक-णे | ३|२|७६|| कोऽण्वादेः |७|२|७६॥ कोपान्त्याच्चाण् |६|३|५६।।
For Private & Personal Use Only
www.jainelibrary.org