________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः।
४८१
न: शि ञ्च् ।१।३।१९।। न कचि ।२।४।१०५॥ न कर्तरि ।३।११८२॥ न कर्मणा त्रिच् ।३।४।८८॥ न कवतेर्यङः ।४।१४७॥ न किम: क्षेपे ।७।३।७०|| नखमुखादनाम्नि ।२।४|४०|| नखादयः ।३।२।१२८॥ न ख्यापूग-श्च ।२।३।९०॥ . नगरात्कुत्सादाक्ष्ये ।६।३।४९।। नगरादगजे ।५।१।८७|| न गृणाशुभरुच: ।३।४।१३।। नगोऽप्राणिनि वा ।३।२।१२७|| नग्नपलित-कञ् ।५।१।१२८|| न जनवधः ।४।३।५४|| नञ् ।३।११५१।। नञः क्षेत्रज्ञे-चे: ।७।४।२३।। नञत् ।३।२।१२५।। नञव्यया-डः ॥७३।१२३।। न ञस्वङ्गादेः ।७।४।९।। नञोऽनि: शापे ।५।३।११७|| नञोऽर्थात् ।७।३।१७४।। नञ्तत्पुरुषात् ।७।३।७१।। नञ्तत्पुरु-दे: ।७१५७|| नबहो-णे ।७।३।१३५।। नसुदुर्य:-र्वा ।७३।१३६॥
नसुव्युप-र: ७।३।१३१|| नटान्नुत्ते ज्य: ।६।३।१६५।। नडकुमुदवेतस-डित् ।६।२।७४।। नडशादाद् वलः ।६।२।७५।। नडादिभ्य आयनण् ।६।११५३।। नडादेः कीयः ।६।२।९२।। न डीशीङ्-दः ।४।३।२७|| न णिङ्यसूद-क्ष: ।५।२।४५।। न तमबादि-भ्यः ।७।३।१३।। न तिकि दीर्घश्च ।४।२।५९।। न दधिपयआदिः ।३।१।१४५।। न दिस्योः ।४।३।६।। नदीदेशपुरां-नाम् ।३।१।१४२।। नदीभिर्नाम्नि ।३।१।२७|| नद्यादेरेयण् ।६।३।२।। नद्यां मतुः ।६।२।७२।। न द्वित्वे ।७।२।१४७|| न द्विरद्वय-त् ।६।२।६।। न द्विस्वरा-तात् ।६।३।२९|| न नाङिदेत् ।१४॥२७॥ न नाम्नि [७३।१७६! न नाम्येक-ऽम: ।३।२।९।। न नृपूजार्थध्वज ७१।१०९।। ननौ पृष्टोक्तौ-त् !५।२।१७।। नन्द्यादिभ्योऽन: ।५।११५२।। नन्वोर्वा ।५।२।१८||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org