________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
२०३
[तृतीय: पाद: ]
नामिनो गुणोऽक्ङिति ।४।३॥१॥ नाम्यन्तस्य धातोः क्ङिवर्जे प्रत्यये गुण: स्यात् । चेता । अक्ङितीति किम् ? युतः ॥१॥
उ-श्नोः ।४।३।२॥ धातोरुश्नो: प्रत्यययोरक्ङिति गुण: स्यात् । तनोति , सुनोति ।।२।।
पुस्-पौ ।४।३।३॥ नाम्यन्तस्य धातो: पुसि पौ च गुण: स्यात् । ऐयरु: , अर्पयति ॥३॥
लघोरुपान्त्यस्य ।४।३॥४॥ धातोरुपान्त्यस्य नामिनो लघोरक्ङिति गुण: स्यात् । भेत्ता । लघोरिति किम् ? ईहते । उपान्त्यस्येति किम् ? भिनत्ति ॥४॥
मिदः श्ये।४।३॥५॥ मिदेरुपान्त्यस्य श्ये गुण: स्यात् । मेद्यति ।।५।।
जागुः किति ।४।३।६॥ जागु: किति गुण: स्यात् । जागरितः ॥६।।
ऋवर्ण-दृशोऽङि४॥३॥७॥ ऋवर्णान्तानां दृशेश्वाऽङि परे गुण: स्यात् । असरत् , अजरत् , अदर्शत्
|७||
स्कृच्छ्रुतोऽकि परोक्षायाम् ।४।३।८॥ स्कृच्छो:ऋदन्तानां च नामिन: परोक्षायां गुण: स्यात् , न तु कोपलक्षितायां क्वसु-काने । सञ्चस्करुः , आनछुः , तेरुः । अकीति किम् ? सञ्चस्कृवान् ।।८।।
संयोगादर्तेः ।४॥३॥९॥ संयोगात् परो य ऋत् , तदन्तस्याऽर्तेश्च परोक्षायामकि गुण: स्यात् । सस्मरु: , आरुः । संयोगादिति किम् ? चक्रुः ।।९।।
क्य-यङाऽऽशीर्ये ।४।३।१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org