________________
स्वोपज्ञलघुवृत्तिविभूषितं
आभ्यां कालार्थाभ्यां सप्तम्यन्ताभ्यां देये ऋणेऽञ् स्यात् । ग्रैष्मकम्,
आवरसमकमृणम् ॥११५॥
३४०
आभ्यां सप्तम्यन्ताभ्यां देये ऋणे इकण् अकञ् च स्यात् । सांवत्सरिकम् सांवत्सरकं फलं पर्व वा, आग्रहायणिकम्, आग्रहायणकम् ॥ ११६॥ साधु-पुष्यत् पच्यमाने | ६ | ३ | ११७ ||
सप्तम्यन्तात् कालविशेषार्थाद् एषु यथाविहितं प्रत्ययाः स्युः । हैमनं हैमन्तमनुलेपनम् ; वासन्त्यः कुन्दलताः, शारदाः शालयः ||११७|| उप्ते ।६।३।११८।।
7
संवत्सरा - ऽऽग्रहायण्या इकण् च |६|३|११६॥॥
सप्तम्यन्तात् कालार्थादुप्तेऽर्थे यथाविहितं प्रत्ययः स्यात् । शारदा यवाः हैमनाः ||११८||
"
आश्वयुज्या अकञ् |६|३|११९ ॥
अस्मात् सप्तम्यन्तादुप्तेऽर्थेऽकञ् स्यात् । आश्वयुजका माषाः ॥ ११९ ॥ ग्रीष्म-व - वसन्ताद् वा | ६ |३|१२०॥
,
आभ्यां सप्तम्यन्ताभ्यामुप्तेऽर्थेऽकञ् वा स्यात् । ग्रैष्मकम् ग्रैष्मं सस्यम् । वासन्तकम्, वासन्तम् ॥१२०॥
व्याहरति मृगे |६|३|१२१॥
सप्तम्यन्तात् कालार्थाद् व्याहरति मृगेऽर्थे यथाविहितं प्रत्ययः स्यात् । नैशिको नैशो वा शृगालः प्रादोषिकः, प्रादोषो वा । मृग इति किम् ? वसन्ते व्याहरति कोकिलः || १२१||
"
ܕ
जयिनि च । ६ | ३|१२२॥
सप्तम्यन्तात् कालार्थाज्जयिन्यर्थे यथाविहितं प्रत्ययः स्यात् । निशाभवमध्ययनं निशा, तत्र जयी नैशिकः, नैश:, प्रादोषिकः, प्रादोष:, वार्षिकः || १२२ || भवे |६|३|१२३॥
Jain Education International
,
सप्तम्यन्ताद् भवेऽर्थे यथाविहितमणेयणादयः स्युः । स्रौघ्नः, औत्सः, नादेयः
ग्राम्यः || १२३ ॥
दिगादिदेहांशाद् यः । ६।३।१२४॥
For Private & Personal Use Only
www.jainelibrary.org