________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः।
५१५
सौयामायनि-वा ।६।१।१०६।। सौवीरेषु कूलात् ।६।३।४७।। स्कन्द-स्यन्दः ।४।३।३०॥ स्कनः ।२।३।५५॥ स्कृच्छ्रतो-याम् ।४।३।८|| स्क्रसृवृभृ-या: ।४।४।८१॥ स्तम्बात् घनश्च ।५।३।३९।। स्तम्भू-स्तुम्भू-च ।३।४।७८।। स्ताद्यशितो-रिट् ।४।४।३२।। स्तुस्वञ्जश्चा-वा ।२।३।४९।। स्तेनानलुक् च ७११६४।। स्तोकाल्प-णे ।२।२।७९।। स्तोमे डट् ।६।१२६॥ स्त्यादिविभक्तिः ।१।१।१९।। स्त्रिया: ।२।१।५४॥ स्त्रिया: पुंसो-च्च ।७।३।९६।। स्त्रिया डितां-दाम् ।१।४।२८|| स्त्रियां क्ति: ।५।३।९१।। स्त्रियां नाम्नि ।७।३।१५२।। स्त्रियां नृतो-ौँ ।२।४।१।। स्त्रियां लुप् ।६।१।४६।। स्त्रियाम् ।१।४।९३।। स्त्रियाम् ।३।२।६९॥ स्त्रियामूधसो न् ।७।३।१६९।। स्त्रीदतः ।१।४।२९।। स्त्री पुंवच्च ।३।१।१२५।।
स्त्री-बहुष्वायनञ् ।६।१।४८।। स्थण्डिलात्-ती ।६।२।१३९।। स्थलादेर्मधुक-ण् ।६।४।९१|| स्थाग्लाम्लापचि-स्नुः ।५।२।३१।। स्थादिभ्यः कः ।५।३।८२।। स्थानान्तगो-लात् ।६।३।११०|| स्थानीवाऽवर्णविधौ ।७।४।१०९।। स्थापास्नात्र: क: ।५।१।१४२॥ स्थामाजिना-प् ।६।३।९३।। स्थासेनिसेध-पि ।२।३।४०॥ स्थूल-दूर-नः ७४/४२॥ स्थेशभास-र: ।५।२।८१।। स्थो वा ।५।३।९६।। स्नाताद्वेदसमाप्तौ ।७।३।२२।। स्नानस्य नाम्नि ।२।३।२२।। स्नोः ।४।४।५२।। स्पर्द्ध ।७४।११९।। स्पृश-मृश-कृष-वा ।३।४।५४।। स्पृशादि-सृपो वा ।४।४।११२।। स्पृशोऽनुदकात् ।५।१।१४९।। स्पृहेाप्यं वा ।२।२।२६।। स्फाय स्फा ।४।२।२२।। स्फायः स्फी वा ।४।१।९४।। स्फुर-स्फुलोर्घत्रि ।४।२।४|| स्मिङ: प्रयोक्तु:० ।३।३।९१।। स्मृत्यर्थ-दयेश: ।२।२।११।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org