________________
५५६
आचार्यश्रीहेमचन्द्ररिप्रणीते धातुपाठेऽपठिता धातवः
उ० ७६ सूत्रे दर्शित:] ||
५२ स्कुम्भू विसारणे च । विष्कम्नाति, ३६ सात सुखे । सातति । [“साहिसाति०' विस्कनोति । ["स्तम्भू०' ३।४।७८ सूत्रे ५।१।५९ सूत्रे दर्शित: ॥
दर्शित:] ॥ ३७ कथ वाक्यप्रबन्धे ।।
५३ दभ वञ्चने । दभति ॥ ३८ उद आघाते । ओदति । ["कुटिकुलि०" ५४ डिम हिंसायाम्। डेमति। ["डिमे: कित्'' उ० १२३ सूत्रे दर्शित:] ||
० ३५६ सूत्रे दर्शित:] || ३९ क्षद हिंसासंवरणयोः । क्षदति । ["हुया- ५५ धम शब्दे । धमति । [“सदिवृति." मा०" उ० ४५१ सूत्रे दर्शित:] || उ०६८० सूत्रे दर्शित:] ।। ४० सुन्द हिंसासौन्दर्ययोः । क्षदति । ["ऋ- ५६ पीय पाने । पीयति । [‘खलिफलि." च्छिचटि०” उ० ३९७ सूत्रे दर्शितः ॥ उ० ५६० सूत्रे दर्शितः ॥ ४१ कदि वैक्लव्यछेदनयोः । कदते। [“कदेर्णिद् ५७ उर गतौ । ओरति । [""उरेरशक्' उ० वा' उ० ३२२ सूत्रे दर्शित:] ।। ५३१ सूत्रे दर्शितः ॥ ४२ मिधृग् मेधाहिंसासंगमेषु। मेधति, ५८ तुर त्वरणे । तोरति ।। मेधते ॥
५९ तन्द्रि सादमोहयो: । तन्द्रते। [तृस्तृ०' ४३ धनक् धान्ये । दधन्ति । ["भृमृ०' उ० उ० ७११ सूत्रे दर्शित:] ||
६० चुल परिवेष्टने ॥ ४४ रिप कुत्सायाम् । रेपति ।। ६१ उल दाहे । ["उले:०'' उ० ८२८ सूत्रे ४५ कप कम्पने । कम्पति । [“कटिपटि०" दर्शित:] || उ० ४९३ सूत्रे दर्शित:] । ६२ लुल कम्पने । लुल्यते। [ ''कुलिलुलि०" ४६ क्षुप ह्रासे । क्षोपति ।।
उ० ३७२ सूत्रे दर्शित:] ॥ ४७ टुप संरम्भे । टोपति ।।
६३ सल्ल गतौ । [“दुक०' उ० २७ सूत्रे ४८ बिम्ब दीप्तौ । बिम्बति ।।
दर्शितः ॥ ४९ रिभि ५० स्तम्भू ५१ स्कम्भू स्तम्भे । ६४ हल्ल घूर्णने ॥ विरेभते, स्तुभ्नाति, स्तुभ्नोति, विष्कम्नाति, ६५ भिलण भेदे । भेलयति । [“विलिभिलि. विस्कनोति ।।
'' उ० ३४० सूत्रे दर्शित: ॥ ६६ धन्व ६७ तव गतौ । धन्वति । तवति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org