________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
२७५
समज-निपत्रिपद-शीङ्-सुग-विदि-चरि-मनीणः ।५।३।९९॥
एभ्यो भावा-ऽकों: स्त्रियां नाम्नि क्यप् स्यात् । समज्या , निपत्या , निपद्या , निषद्या , शय्या , सुत्या , विद्या , चर्या , मन्या , इत्या । नाम्नीत्येव-संवीतिः ।।१९।।
कृगः श च वा ।५।३।१००॥ कृगो भावा-ऽकों: स्त्रियां शो वा स्यात् , क्यप् च । क्रिया , कृत्या , कृतिः ॥१०॥
मृगयेच्छा-याच्जा-तृष्णा-कृपा-भा-श्रद्धा-ऽन्तर्द्धा ।५।३।१०१॥ एते स्त्रियां निपात्यन्ते ॥१०१||
परेः सृ-चरेर्यः ।५।३।१०२॥ परिपूर्वाभ्यामाभ्यां भावा-ऽकों: स्त्रियां य: स्यात् । परिसर्या , परिचर्या ।।१०२।।
वाऽटाट्यात् ।५।३।१०३॥ अटेर्यङन्तात् स्त्रियां भावा-ऽकोर्यो वा स्यात् । अटाट्या , अटाटा ।।१०३।।
जागुरश्च ।५।३।१०४॥ जागु: स्त्रियां भावा-ऽकों: अ: यश्च स्यात् । जागरा , जागर्या ॥१०४||
शंसि-प्रत्ययात् ।५।३।१०५॥ शंसे: प्रत्ययान्ताच भावा-ऽकों: स्त्रियाम: स्यात् । प्रशंसा , गोपाया ॥१०५।।
क्तेटो गुरोर्व्यञ्जनात् ।५।३।१०६॥ क्तस्येट् यस्मात् ततो गुरुमतो व्यञ्जनान्ताद् धातोर्भावा-कोर: स्यात् । ईहा । क्तेट इति किम् ? स्रस्तिः । गुरोरिति किम् ? स्फूर्तिः । व्यञ्जनादिति किम् ? संशीतिः ॥१०६॥
पितोऽङ् ।५।३।१०७॥ षितो धातोर्भावा-ऽकों: स्त्रियाम् अङ् स्यात् । पचा ॥१०७।।
भिदादयः ।५।३।१०८॥ एते भावा-ऽकों: स्त्रियामडन्ता यथालक्ष्यं निपात्यन्ते। भिदा , छिदा॥१०८।। भीषि-भूषि-चिन्ति-पूजि-कथि-कुम्बि-चर्चि-स्पृहि-तोलि-दोलिभ्यः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org