Book Title: Gathasaptashati
Author(s): Nathuram Shastri
Publisher: Pandurang Javji
Catalog link: https://jainqq.org/explore/001858/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ K VADA kAvyamAlA.21.. hAlopanAmakamahAkavizrIsItakAhanasaMkalitA gaathaasptshtii| jayapuHnahArAjAzrita-rAjyAntargatasakalasaMskRtavidyAlayanirIkSakasAhityAcAryabhaTTazrImathurAnAthazAstrisaMgrathitA saMskRtagAthAsaptazatI khanirmitayA vyaGgayasarvakaSAkhyavyAkhyayA sNklitaa| mU nyaM 3 rUpyakatrayam / Jain Education Internal hal For Private & Personal use only worwaainelibrary.orgs Page #2 -------------------------------------------------------------------------- ________________ KAVYAMALA 21. THE GATHA SAPTASHATI BY SATAVAHAN HALL WITH SANSKRIT GATHA SAPTASHATI (A NEW LITERAL SANSKRIT TRANSLATION) AND Vyangya Sarvamkasha Commentary BY SAHITYACHARYA MATHURANATH S'ASTRI OF JAIPUR Third Edition. PUBLISHED BY PANDURANG JAWAJI, PROPRIETOR OF THE "NIRNAYA SAGAR" PRESS, BOMBAY. 1933. Price 3 Rupees. Page #3 -------------------------------------------------------------------------- ________________ [All rights reserved by the Publisher.] Publisher:-Pandurang Jawaji, at the 'Nirnaya-sagar' Press, Printer:-Ramchandra Yesu Shedge, S 26-28, Kolbhat Lane, Bombay. Page #4 -------------------------------------------------------------------------- ________________ kAvyamAlA. 21. hAlopanAmakamahAkavizrIsAtavAhanasaMkalitA gaathaasptshtii| chAyArUpA jayapuramahArAjAzrita-rAjyAntargatasakalasaMskRtavidyAlayanirIkSaka sAhityAcAryabhaTTazrImathurAnAthazAstrisaMgrathitA saMskRtagAthAsaptazatI svanirmitayA vyaGgyasarvakaSAkhyavyAkhyayA saMvalitA / tRtiiyaavRttiH| mumbayyAM pANDuraGga jAvajIzreSTibhiH khIye nirNayasAgarAkhyamudraNAlaye mudrayitvA prAkAzyaM nItA / sanAbdAH 1933 mUlyaM 3 ruupykaaH| Page #5 -------------------------------------------------------------------------- ________________ FOREWORD. The following pages embody, the text of "Sanskrit Gatla Saptashati" with a new commentary, entitled "Vyangya Sarvankasha" in Sanskrit by Bhatta Mathura Nath Shastri of Jaipur. The text of the work is a free Sapskrit rendering, in metrical form, of the original Prakrit verses attributed to the great royal poet Hala or Satvahana of the Andhra dynasty. The present edition comprises the Prakrit Gathas of Hala, a literal Sanskrit translation, a free metrical version in Sanskrit and a new Sanskrit commentary. The Gatha Saptashati is an anthology in Maharashtri Prakrit of above 700 erotic verses in the Ary: metre and occupies a unique place, as a lyrical poem, in the History of Sanskrit Poetry. The compilation was made by King Hala and contains a number of verses of his own, but the groater portion of the work represents the labour of other lyrical poets of the age, the names of some having been mentioned (with doubtful accuracy in several cases) in subsequent commentaries. Almost all the verses however are equally sweet, graceful, fresh, and vivid. The popularity of the work may be inferred from the fact of its having been widely commented upon. So far as our present knowledge goes there were no less than eighteen commentaries on the work, some of which were really good and useful. The present commentary by Pandit Mathura Nath is an addition to this number, but a wel-come addition. Coming from the pen of a scholar, who is himself a poet of great eminence, it is naturally free as much from the rigidity as from the looseness and slip-shod character which we have come to associate with the ordinary commentaries on poetical works in Sanskrit. Written in an elegant and flowing style it has tried to keep in view, when interpreting the text, the requirements of artistic and asthetical sense. And it may be hoped that this will be found to be greatly helpful in the appreciation of the poetical flavour of the original verses. Government Sanskrit ) SA. GOPINATH KAVIRAJ, M. A College, BENARES. Principal. Page #6 -------------------------------------------------------------------------- ________________ gaathaanukrmnnikaa| --00:2000 7/74 5.45 ai ujjue Na 777 ] ajjAi NIlakaJcaa (mINasAmiNo) 4195 aikovaNA vi sAsU 5 / 93 | ajAe~ NavaNa (kesavarAassa) 2150 ai diara kiM Na 6070 aNuUlaM via vottuM 6 / 23 aidIharAi~ bahue aNuNaapasA (viNNassa) 3177 aulINo domuha 3 / 53 aNudiaha (parakammassa) 3166 akaaNNua ghaNavaNaM aNumaraNapatthiAe 7 // 33 akaaNNua tujjha aNuvattaNaM __ (hAlassa) 365 akkhaDai piA (raharAassa) 1144 aNuhutto karaphaMso 7 / 57 agaNiajaNAvavAaM 5 / 84 aNNaggAmapautthA 7187 agaNiasesa (gatalaGghiassa) 1157 aNNaNaM kusuma (aNurAassa) 2139 agdhAi chivai aNNamahilA (aNiruddhassa) 1148 aGgANaM taNuAraa (miharassa) 4 / 48 aNNaM pi kiM pi 69 accAsaNNavivAhe 7155 aNNaha Na tIrai (aNNavatthassa) 4149 acchau tA jaNavAo (vAhavassa?) 361 aNNANa vi honti 5170 acchau dAva maNaharaM 2068 aNNAvarAhakuvio acchIhi~ tA thaissaM (narasIhassa) 4 / 14 5 / 88 accheraM va NihiM (rAmassa) 2 / 25 aNNAsaAI (maarandaassa) 123 acchoDiavattha (guNaddhassa) 2160 aNNesu pahia 7.29 ajaa NAhaM (miaGgassa) 2184 aNNo ko vi 5 / 30 ajja kaimo vi (hAlassa) 2 / 19 aNNoNNakaDakkha 7.99 ajaM gaotti ajaM (pavaraseNassa) 38 attA taha ramaNijaM (kumArilassa) 18 aja mae gantavvaM (sucariassa) 3149 atthakkarUsaNaM 775 aja mae teNa (kallANassa) 1129 aIsaNeNa putta (vahurasassa) 3 / 36 ajaM pi tAva eka 62 | addasaNeNa pemma (sAmiassa) 181 ajaM mohaNasuhiaM (jaNNandasArassa) 4.60 aiMsaNeNa mahilA (sAmiassa) 1182 aja mi hAsiA (hAlassa) 3.64 addhacchipecchiaM (maarandassa) 3125 ajja vi bAlo (vidhiviggahassa) 2 / 12/ anto huttaM Dajai (NAhahatthissa) 4 / 73 aja vveapauttho ajja (amIassa) 2 / 90 | andhaaraborapattaM (aNurAassa) 3340 ajja vvea pauttho ujjaa(asrisss)1|58 apahuppantaM (uahissa): 5 / 11 aja sahi keNa (kesavassa) 4181 appacchandapahAvira (pavaraseNassa) 32 1. 'gatalajasya' vebaramudritapustakasthapAThaH. 2. 'kalyANasya ve. Page #7 -------------------------------------------------------------------------- ________________ kaavymaalaa| appattapatta (mauhassa?) 3 / 41 | aharamahupANa 761 appattamaNNudukkho (......) 2.57 ahava guNavia (candahatthissa) 3 / 3 appAhei maranto 32 aha saMbhAviamaggo (bhojaassa) 1 / 32 bhanbhantarasarasAo 7.23 aha sarasadanta (ahaassa) 3.100 amaamaa (hAlassa) 1116 aha sA tahiM tahiM / 4 / 18 amiaM pAuakavvaM 1 / 2 / aha so vilakkhahi (hAlassa) 5 / 20 ambavaNe bhamaraulaM 6143 | ahiAamANiNo (cullogassa) 1138 amhe ujuasIlA 7 / 64 | ahiNavapAusasi 659 aliapasutta (candasAmiNo) 1 / 20 ahilenti sura (vasantassa) 4 / 66 aliapasuttava 7146 AaNNAaDi 6 / 94 alihijai paGkaale 7190 AaNNei auaNNA (majhjhassa) 4 / 65 avamANio vi (avantivammassa) 4 / 20 AambantakavolaM 2 / 92 avarajjhasu (mAurAassa) 476 | AambaloaNANaM 5 / 73 avarahlAgaa jAmA 7 / 83 | AarapaNAmioDheM (vaviArassa) 122 avarAhehiM vi (jaarAassa) 453 Aassa kiM Nu 2187 avalambaha mA (duddharassa) 4 / 86 AucchaNavicchAaM 5.100 avalambiamANa (revAe) 1987 | Aucchanti sirehi~ 78. avahatthiUNa (devassa) 2058 | AkkhevaAi~ aviahnapekkhaNijeNa. (vajassa) 1193 ANattaM teNa tumaM / 785 aviihnapecchaNija (sirisattiassa) 1199 Ama asai ma (pAlitassa) 5 / 17 aviralapaDantaNava Amajaro me mando (kAlassa) 1351 avihattasaMdhivandhaM 7 / 13 Ama bahalA vaNAlI 6178 avihavalakkhaNavalaaM 6 / 39 Arambhantassa dhuAM (vallahassa) 1142 avvo aNuNaa (sIhassa) 4 / 6 / Aruhai juNNa 6 / 34 avvo dukara (saralassa) 3 / 73 | Aloanta disAo 6 / 46 asamattaguruakaje Aloanti pulindA (heliassa) 2116 asamattamaNDaNA (kAlirAassa) 1121 / AvaNNAi~ kulAI 5 / 67 asarisacitte (maNDahivassa?) 1 / 59 | AsaNNaviAhadiNe aha ahma Aado (ahaassa) 4 / 1 / AsAsei pariaNaM (alaMkArassa) 3183 ahaaM lajA 227 | iaro jaNo Na (vAhavarAassa) 3 / 11 ahaaM vioataNuI 5 / 86 | ia sirihAla 7101 rekara vaNAlI - 1. 'makarandasya' ve. 2. 'kalirAjasya ve. 3. 'mugdhadIpasya' ve. 4. 'zAlivAhanasya' ve. 5. 'hAlikasya ve. Page #8 -------------------------------------------------------------------------- ________________ 7118 gaathaanukrmnnikaa| IsaM jaNenti (mAhavaseNassa) 4 / 27) eka cia rUaguNaM . 6192 IsAmacchararahiehi~ 66 / ekaM paharuviNNaM (paihaIe) 1186 IsAluo paI (arikesarissa) 2159 ekallamao diTThI ua lahiuNa 5 / 90 ekekabhavaiveThaNa (arikesariNo) 3 / 20 ua ollijai 740 ekkeNa vi vaDavI / 770 uagaacautthi 744 ekko pahu~ai thaNo (hAlassa) 5 / 9 ua Nicala (vodisassa) 14 ekko vi kAlasAro (kAlasArassa) 125 ua pommarAa 175/ eNhi vArei jaNo (sirisundarassa) 7 / 96 uri haradiTTa (pavaraseNassa) 1164 ettAicia mohaM . (bhojaassa) 5 / 10. ua saMbhamavikkhittaM | ettha cautthaM viramai 4 / 101 ua sindhavapavva 779 / ettha Nimajai uaha tarukoDarAo 6|62etth mae ramiavvaM (guNamandiassa) 4 / 58 uaha paDalantaro (pAlitassa) 1163 | ehamettammi jae (sirirAassa) 4 / 3 ukkhippar3a (hAlassa) 2 / 20 / edahamette gAme 653 ujjAgaraakasAia 5/82 | eso mAmi juvANo (mandasuaNassa) 3 / 94 ujjuarae Na tUsai 5 / 76 | eha imIa Niacchaha 679 ujjhasi piAi (IsANassa) 375, ehai so vipauttho (siridhammaassa) 1117 udvantamahArambhe (mattagaindassa) 4182 | ehi tti vAharantammi upahAi~ NIsasanto (aNaGgassa) 1 / 33 / ehisi tumaM tti (ahassa) 485 uddhaccho piai (bhADDaassa) 2161 | osarai dhuNai sAhaM 631 uppaNNatthe kaje (mANaindassa) 3 / 14 | osahiajaNo (mandarassa) 4 / 46 uppahapahAvihajaNo 635, o hiaa ohi 5 / 37 uppAiadavvANaM (pAlitassa) 3 / 48 o hiaa maDaha (mahAevassa) 215 upapekkhAgaa (visa[ma seNassa) 4 / 39 ohidiahAgamA (puNNabhojaassa) 3 / 6 upphulliAi (vacchassa) 2196 kaNDanteNa akaNDaM 163 ummUlenti va (vijayagai[No]) 2146 kaNDujuA (kaalIharassa) 4.52 ullAvanteNa Na hoi 6 / 36 kattha gaaM raibimba 5 / 35 ullAvo mA dijau 6 / 14 kaM tuGgathaNu (pAlitassa) 356 uvvahai NavataNa | kamalaM muanta 41 eeNa cia (kaDDillassa) 5 / 4 / kamalAarA Na (miaGkassa) 2010 ekakamapaNirakkhaNa 71 karamari kIsa Na 6 / 27 ekakkamasaMdesA (......) 4 / 42 ) karimari aAla (maarandassa) 1 / 55 - 1 'voditasya' ve 2. 'pAlitasya' ve. 3. 'prahatAyA ve. Page #9 -------------------------------------------------------------------------- ________________ 4 kuruNAho vvi laddantareva kalaM kira khara kassa karo vahu 6 / 75 kassa bharisitti (surahivacchassa ) 4 / 89 kaha~ NAma tIa ( savarasattissa ) ? 3 / 68 kahU~ me pariNaiAle 6 / 68 kaha~ sA Nivva (pavva akumArassa) 3171 ha~sA sohaggaguNaM 5/52 ha~so kaha taMpi tuiNa kArimamANandavaDa kiM kiM de kiM Na bhaNio si kiM dAva kaA kiM bhaNaha maM sahIo kiM ruasi kiM svasi kiM a kIrantI vvia kIra muhasaccha kusumamaA vi ke uvvariA ke keNa maNe bhagga kettiamettaM hohi kelIa vi rUse kesararaa kaivarahi kottha jaammi kAvyamAlA / 5 / 43 | khandhaggaNA (hAlassa) 4 / 21 ( nippeTasa ) 1146 |khara sippira (sehaNAassa) 7197 5 / 57 | ( ga asiMhassa) 1 / 15 ( saGkarasya) 5 / 13 gaavahuvehavvaaro ( varAhassa ) 4 / 70 ( mahindarasa ) 19 6 / 16 ( saralassa) 3 / 72 1 / 77 6183 (pasaNNassa ) 4 / 30 7162 khANeNa a pANa khiSNassa ure ( avanti vammassa ) 3 / 99 khippai hAro 5/29 khemaM kanto khemaM 5/99 (kairAassa) 3 / 58 (gandharAassa) 2 / 21 730 (miaGkassa) 2111 kharapavaNara agala gammihisi tassa (revA e) 1 / 90 | garuachuhAuli 7 / 17 gahavai gao gaakalahakumbha gaagaNDatthala gaja mahaM cia gandhaM agghAantaa gandheNa appaNI gahavaiNA gahavaisuo gAmaGgaNaNiaDi ( sUraNassa ) 4 / 8 gAmaNigharammi attA ( hAlassa) 4 / 26 gAmaNiNo savvAsu 5 / 74 | gAmataruNio (rAmassa) 2 / 24 ( vilAsassa ) 464 gAmavaDassa 6 / 81 gijjante maGgala (pAvacchIlassa) 2 / 95 | gile davaggi ( gajassa) 1 / 19 6 / 51 (ahaassa) 4 / 34 ( harita ussa) 2/100 kosambakisala 719 5396. khaNabhaGgureNa pemmeNa khaNamettaM piNa ( hAlassa) 2 / 83 | golAaDaTThiaM (aeNviakaNassa) 1 / 7 1. 'lampasya' ve. 2. 'vinayAyitasya' ve. 3. 'anurAgasya' ve. 4 'alikasya' ve. 666 6 / 65 (viahassa) 3 / 81 77 4183 (viaDDaindassa) 3 / 97 (saccasAmiNo) 2 / 72 (hAlassa) 4|59 6056 487 | girasotto tti acchaleNa gehaha paloaha gehaM va vittarahiaM 5/23 gatakkhalaNaM soUNa 5 / 69 5/49 6 / 45 (khaNDasa) 3 / 95 7142 (vaiddhAvahIe ? ) 1 / 70 Page #10 -------------------------------------------------------------------------- ________________ gAthAnukramaNikA / 6.30 711 golANaie (NaravAhaNassa) 2071 / jaM jaM pula emi disaM golAvisamo ____2 / 93 jaM jaM so NijjhA (vasantaassa) 1173 ghariNighaNatthaNa (duviDhaassa) 3.61 / jaM taNuAai sA ghariNIe (hAlassa) 1 / 13 | jantia gulaM 6154 ghettUNa cuNNa (kAntapharassa)? 4 / 12 jaM tujjha saI (aNulacchIe) 3 / 28 caJcapuDAhaavi 66 | jammantare vi calaNaM 5 / 41 cattaraghariNI (mahilassa) 1136 jassa jahaM via (addharAassa) 3 / 34 candamuhi (gaggarAassa) 3152 jaha cintei pari 728 candasarisaM (vAhavarAassa) 3 / 13 jaha jaha uvvahai (......) 3 / 92 calaNoAsaNi (bhamarassa) 218 jaha jaha jarA (poTisassa) 3 / 93 cAvo sahAvasaralaM 5 / 24 jaha jaha vAei (sasippahAe) 4 / 4 cikkhillakhutta (cullohassa) 4 / 24 jAeja vaNuddeze (asamasAhassa) 3 / 30 cittANiadai (vaNDahivassa?) 1 / 60 jAo so vi (candassa) 4 / 51 ciraDi pi a (pAvacchIlassa) 2 / 91 jANai jANAveDaM (gAmaujassa) 1188 corANa kAmuANa 798 jANi vaaNANi 7149 corA sabhaasataNhaM jAramasANasamubbhava (hAlassa) 5 / 8 coriaraasaddhAlai (bamhaantassa) 5 / 15 jAva Na kosavi 5 / 44 chajjai pahussa (sundarassa) 3143 jiviaM asAsa (hAlassa) 3147 chijantehiM (mANikarAassa) 4 / 47 | jiviasesAi (avajJAGgassa) 2049 jai kottio 772 jIhAi kuNanti 6 / 41 jai cikkhalla (caMdurAassa?) 1167 | jujjhacaveDAmoDi 7184 jai jUrai jUrau 718 | je je guNiNo 7/71 jai Na chivasi 5 / 81 jeNa viNA (rohAe~) 2 / 63 jai bhamasi bhamasu je NIlabhamara 5 / 22 jai lokaNindiaM 5 / 80 (muddhasIlassa) 171 jai so Na vallaho (susIlassa) 4 / 43 __(pAlitassa) 4 / 13 jai hosi Na (muharAassa) 1665 | je samuhAgaa (vAhavarAassa) 3 / 10 jaM jaM Alihai | jo kaha vi (klAiccassa) 2144 jaM jaM karesi jaM jaM (kallaNasIhassa) 4178 | jo jassa vihava (vAhavarAassa) 3 / 12 jaM jaM te Na suhAai 15 jo tIe ahara (dAmoarassa) 216 jaM jaM pihulaM (kulauttassa) 49 jo vi Na ANai 5 / 38 1. 'mallokasya' ve. 2. 'mugdhadIpasya' ve. 3. 'dhIrasya ve. 4. 'vasalakasya ve. 5. 'grAmakUTasya' ve. 6. 'valaI pitasya' ve. 5 / 47 Trial 756 | jo kaha Page #11 -------------------------------------------------------------------------- ________________ kAvyamAlA / repa 6.20 jo sIsammi 4 / 72 / NiavakkhArovi 5 / 42 jhaJjhAvAuttiNiaghara (jaasegassa) 2170 NikaNDa durArohaM 5 / 68 jhaJjhAvAuttaNie (rAahatthiNo) 4 / 15 NikkammAhiM (puNDarIassa) 2169 ThANabbhaThThA pari ___7152 Nikiva jAA (hariAlassa) 130 Dajjhasi Dajjhasu (hAlassa) 5 / 1 / Ni lahanti kahiaM (devaevassa) 5 / 18 a diDhei gei 45 NiddAbhaGgo (hAlassa) 474 aNabbhantara (hAlassa) 4 / 71 NihAlasa (hAlassa) 2148 'gairasa (pavaNarAassa) 1 / 45 NippacchimAiM (sirivalassa) 214 Na kuNanto via (addharAassa) 1 / 26 NippaNNasassari 789 NakkhakkhuDiaM (mahArAassa) 4 / 31 NivyuttaraA (saDhuNakalasassa) 2055 Na guNeNa (samariNasassa) 4 / 10 6.89 gaccaNasalAhaNaNi (guvarassa?) 2 / 14 NIAI aja (dhaNaMjaassa) 4 / 28 Na chivai hattheNa 32 NIlapaDapAuaGgI Nandantu suraasuha (hAlassa) 2 / 56 / NIsAsukampia (rolaevassa) 4 / 61 Na muanti (hAlassa) 2047 | YNaM hiaa (mahAevassa) 4 / 37 NalaNIsu bhamasi 7 / 19 NUmenti je pahuttaM (mAdhavIe) 1991 zavakammieNa 792 NeTarakoDi (aNaGgassa) 2188 NavapallavaM visaNyA 685 | gohaliamappaNo (maarandasenassa) 116 NavalaapaharaM (ppaNAmassa) 1 / 28 taiA kaaggha (mAaGgassa) 192 Navavahupemma (kaNNauttassa) 2 / 22 tai bolante (hAlassa) 3 / 23 Na viNA sabbhAveNa (bhojaassa) 3 / 86 | tai suhaa (maNorahassa) 4 / 38 Na vi taha ai garueNa 5 / 83 taDaviNihiagga (hAlassa) 4191 Na vi taha aNAlavantI taDasaMThia (mANassa) 2 / 2 'Na vi taha chea (aNulacchIe) 3 / 74 | taNueNa vi (bhAulassa) 4162 Na vi taha paDhama (bhANusattiNo) 319 taM Namaha jassa (NirkalaGkassa) 2 / 51 Na vi taha viesa 1176 / tatto cia honti 48 NAsaM va sA kavole (sAmiassa) 1 / 96 | taM mittaM kAavvaM (pAlitassa) 3 / 17 yAhaM dUI Na (asuladdhIe)? 2178 tammirapasariahu 6 / 88 NiaaNumANa (kelAsassa) 4 / 45 tassa a sohagga (maaraddhaassa) 3 / 31 NiadhaNi 6582 | tassa kahAkaNTaie 759 1. 'pravararAjasva' ve. 2. 'vurasya(?) ve. 3. 'prANAmasya the. 4. 'bhImavikramasya ve. 5. 'sthirasAhasasya' ve. 6. 'zAlikasya' ve. 7. 'gajarevasya' ve. 8. 'kalaGkAsya' ve. Page #12 -------------------------------------------------------------------------- ________________ taha tassa mANa taha tevisA taha parimaliA taha mANo taha sohAi tA kiM kareu tA majjhimo viva tAruNNaM jA tAlUrabhamA tAvacci rai tAvamavaNei tAvijjanti tA suhaa vilamba gAthAnukramaNikA | (hAlassa) 5131 | daiakara gahalulio 7/25 dakkhiNeNa vi 7137 | dahUNa uNNamante ( sAliamsa ) 229 | dahUNa taruNasuraaM (sundaassa) 3/54 | daTTUNa rundatuNDa (bahariNo ) 3 / 21 daTThUNa hariadIhaM (hAla ) 3 / 24 | daDharosa (verasattissa ) 2/41 daraphuDia (aTakassa) 1137 daravevirorujualAsu (kulossa 15 (hari uddhassa ) 3188 (parAsa) 17 72 (hAlassa) 2179 | diDhamaNNu 1. 'trilokasya' ve. 5 'paulinyasya' ve. diarassa diahaM khuDakiA diahe diahe diTThA cUA 5|27|| diDhamUlabandha ( bhAu assa) 3184 | dIsai Na cUa ( muddassa) 1/40 (alakassa ) 3 / 89 10 7/91 tIa muhAhiM ( kontakkhurasa) 1 / 97 (mottAhalassa) 1 / 74 (aNulacchIe) 3 / 76 tuGgA visesa tuGgo ci 6 / 42 tujjhaGgarAa 2 / 89 | dIsanto NaaNasuho ( rAara siassa ) 5 / 21 tujjha vasaI dIsanto diTThasuho dIsasi piANi 7151 5/89 tuppANaNA tuha daMsaNeNa jaNio dIpara 2285 tuha daMsaNe saha 615 415 dukkhaM dento (sirisattiassa) 1 / 100 tuha muhasA ricchaM ( rAhahaNio ) 3 / 7 dukkhehi~ lambhai tu virahujjAgarao 5/87 duggaakuTumba (siridhamma assa) 1 / 18 tuha virahe ( aNassa) 1 / 34 duggaagharammi te a juANA tA 6 / 17 duNikkhevaa teNa Na marAmi te viralA sappu te voliA thaNajahaNaNia thoaM piNa thora ehiM ruNaM 6 / 44 (AivarAhassa) 185 dvA 6 / 47 (viggahassa ) 5/2 7193 ( avantiva massa ) 4 / 19 (bamharA assa) 1 / 62 7114 ( hAlassa) 1/35 (vicchamassa) 3 / 26 5/72 (sAhilassa) 2/54 4/75 | dummeti nti ( vasantavammassa ) 4 / 25 ( indassa) 2113 dussiksiaraa (niruvamassa) 3 / 32 dUi tumaM via ( sacca sessa) 3 / 33 dUrantarie vi pie ( surabhivaMsassa) 149 | devvammi parAhu 6 / 28 | devvAattammi 2. 'mudrasya' ve. 3. 'surabhivatsalasya' ve. 7/27 (AhavasattiNo ) 281 7158 ( andhassa ) 3/45 ( jIva eva sa ) 3 / 79 4. 'sthirasAhasasya' ve. Page #13 -------------------------------------------------------------------------- ________________ kaavymaalaa| 7.65 de suaNu pasia 5 / 66 | parimalaNasuhA 5 / 28 doaGgulaakavAla 720 pariraddhakaNaa 4 / 98 dhaNNA tA mahi (malaaseharassa) 4.97 parihUeNa (vikamarAassa) 2134 dhaNNA bahirA 95 pasia pie (kuvindassa) 4184 dhaNNA vasanti 135 | pasuvaiNo (hAlassa) 111 dhario dhario (mANassa) 2 / 1 paharavaNamagga (aGgarAassa) 1 / 31 dhavalo jia 7 // 38 pahiavahU vivarantara 6.40 dhavalo si jai pahiullUraNa (aharAassa) 2066 dhArAdhuvvantamuhA 6 / 63 pAaDiaM sohaggaM . 5 / 60 dhAvai purao pAsesu 5 / 56 pAaDiaNeha (maNirAassa) 2 / 99 dhAvai vialia (mAUrAassa) 3 / 91 pAapaDaNANa muddhe 5 / 65 dhIrAvalambirIa (vAhavassa) 4 / 67 pAapaDiaM ___(hAlassa) 490 dhuai vya (visamarAassa) 380 | pAapaDiassa (duggasAmiNo) 1 / 11 dhUlimailo vi pAapaDio Na paipurao bia (mallaseNassa) 3 / 37 pANauDIa vi __ (hAlassa) 3127 paurajuvaNo (hAlassa) 2 / 97 pANiggahaNe (aNurAassa) 1 / 69 paGkamaileNa chIreka 6 / 67 / pAsAsakI (bhojaassa) 315 pacaggapphulla 6 / 90 piadaMsaNa (vasantaseNassa) 4123 paJcUsamaUhAvali 74 | piasaMbharaNa (bamhaAriNo) 3 / 22 paJcUsAgaa raJjita 7 / 53 piaviraho (vaisuAriNo) 1 / 24 paJjarasAriM attA Na 6 / 52 pijjai kaNNaja 776 paDivakkha (uddhavassa) 360 pisuNenti kAmiNINaM paDhamaM vAmaNa vihiNA 5 / 25 pucchijantI Na 7/47 paDhamaNilINamahura 5 / 95 | puDiM pusasu (paNDiNo) 4.13 paNaakuviNa (kumArassa) 1 / 27 puNaruttakarapphAlaNa 6.48 pattaNiambapphaMsA 655 pusai khaNaM dhuvai 5 / 33 pattia Na pattiantI (pavaraseNassa) 3 / 16 | pusau muhaM tA 7181 patto chaNo Na (kAlaivassa) 1 / 68 pusiA aNNA (kalasagandhassa) 4 / 2 papphullaghaNakalambA 736 pecchai aladdha (viaDDaindassa) 3296 pariosavi (jIaevassa) 4 / 41 pecchanti aNimisa(surahivacchassa) 4188 pariosasundarAI 7 / 68 | pemmassa viro (mmahassa) 1153 1. 'kAlAdhipasya' ve. 2. 'sirirAasya ve. 3. 'brahmacAriNaH' ve. 4. 'manmathasya' ve. Page #14 -------------------------------------------------------------------------- ________________ gAthAnukramaNikA / 5 / 63 sAvi poTTapaDiehiM (keajhjhasIlassa) 1183 | maggaM cia 769 poTeM bharanti (alakkassa) 3 / 85 majjhahnapatthiassa (maGgalakalasassa)499 phaggucchaNa (sUrassa) 4 / 69 | majjhe paaNua 782 phalasaMpattI (kuvalaassa) 3.82 | majjho pio phalahIvAhaNa (kahilassa) 2165 maNNe AaNNantA 7.43 phAlei acchabhallaM (kAlasIhassa) 2 / 9 maNNe AsAo cia phuTanteNa vi (rAavaggassa) 3 / 4 / mandaM pi Na ANai 6 / 100 phurie vAmacchi (sattihaththissa) 2 / 37 | maragaasUI (pAlitassa) 4 / 94 baliNo bAAbandhe (bhojaassa) 5 / 6 | masiNaM caGkammantI bahalatamA (ahaassa) 4.35 | mahamahai malaavAo bahuAi Nai (addharAassa) 3.18 mahilANaM cia 6 / 86 bahupuSphabharoNA (mANassa) 2 / 3 / mhilaashss| (hAlassa) 2182 bahuvallahassa (ala[a]ssa) 1 / 72 / mahisakkhandhavi 6060 bahuvihavilAsarasie 5177 | mahumacchiAi 7.34 bahaso vi (surahivaMsassa) 2398, mahumAsamAruA (sAli assa) 2128 bAlaa tumAi diNNaM (tuGgaassa) 5 / 19 mA kuNa paDivakkha (mAaGgassa) 2052 bAlA tumAhi (hAlassa) 3 / 15 mA jUra piA (allassa) 4.54 bAlaa de vacca lahu~ 6187 mANadumaparusa 4 / 44 bharagapiasaMgamaM 5 / 91 mANummattAi mae 6 / 22 bhajantassa vi (hAlassa) 2067 | mANosahaM va (vAhavassa) 3 / 70 bhaNa ko Na (mahohiassa) 4 / 100 | mAmi sarasakkharANa 5 / 50 bhaNDantIa (atthassa?) 4 / 79 mAmi hia (volaevassa?) 3 / 46 bhamai palittai jUrai 5 / 54 mAresi kaM Na muddhe . 6.4 bhama dhammia (......) 2175 / mAlaikusumAi~ 5 / 26 bharaNamiaNIla 760 mAlArIe vellahala bhariuccaranta (visesarasIhassa) 4 / 77 mAlArI laliu 6196 bharimo se gahiAhara 1178 | mA vacca puHpha (NandaNassa) 4 / 55 bharimo se saaNa (uccheussa) 4 / 68 | mA vaccaha vIsambhaM 786 bhicchAaro (sasirAassa) 2062 mAsapasUaM (kairAassa) 3 / 59 bhujasu jaM sAhINaM (ttiloaNassa) 4 / 16 | muddhe apattiantI 778 bhoiNi diNNapaheNa 73 muhapuNDarIachAAi 7/24 maaNaggiNo vva 6 / 72 | muhapecchao paI 5 / 98 6 / 98 1. 'kRtajJazIlasya ve. Page #15 -------------------------------------------------------------------------- ________________ 10 kAvyamAlA / muhamArueNa (poTisassa) 1189 vajapaDaNA (kaNNassa) 1154 muha vijjhavi (vajjaevassa) 4133 / vaNadavamasi (hAlassa) 2 / 17 mehamAhisassa 6184 vaNNaaghaalippamuhi 6.19 raikelihiaNi 5 / 55 vaNNakamarahiassa 7.12 raiviramalajiAo 5 / 59 | vaNNantIhiM tuha (saGkarasattissa) 450 rakkhei puttoM 21 vaNNavasie viatyasi 5 / 78 raNNAu taNaM (avaNAarassa) 3387 vandIa Nihaa (hAlassa) 2018 rasthApaiNNa _(hAlassa) 2 / 40 vasai jahiM (kittirAassa) 2135 randhaNakammaNi (bhImasAmiNo) 1 / 14 | vasaNammi (praNAlassa) 480 ramiUNa paaM (makarandassa) 1198 vAAi kiM bhaNijaDa 6 / 71 rasiajaNa (hAlassa) 11101 / vAuddhaasicaa 67 rasiajaNa (hAlassa) 2 / 101 / vAuliApari 7 // 26 rasiajaNa (hAlassa) 3 / 101 vAuvvelliasAuli 715 rasiajaNa 5 / 101 | vAerieNa (pAlitassa) 2176 rasiajaNa 6 / 101 vAvAravisaMvAaM 7116 rasia via (bahmaAriNo) 5 / 5 / vAsAratte uNNaa' 5 / 34 rAaviruddhaM (bahullassa) 4 / 96 vAharau maM (kusumarAassa) 2 / 31 rundAravindamandira 674 | vAhittA paDivaaNaM (rolaekssa) 5 / 16 rUaM acchIsu (bahmagatiNNo) 2 // 32 vAhivva veja (vAmaevassa) 4 / 63 rUaM siTuM cia 6173 vAhauhabharia 6 / 18 rehai galantakesa 5 / 46 vikiNai mAha (hAlassa) 3 / 38 rehanti kumuadala vijjAvijaha (aNurAassa) 5 / 7 rovanti vva araNNe 5 / 94 | viJjhAruhaNAlAvaM 7 // 31 laGkAlaANa (aNurAassa) 4 / 11 | viNNANaguNa (savarasattissa?) 3165 lajA cattA sIlaM 6 / 24 cirahakaravatta (sAhillassa) 2 / 53 lahuanti (govindasAmissa) 3 / 55 virahANalo (amiassa) 1 / 43 lumbIo aGgaNa (vatsassa) 4 / 22 | viraheNa mandareNa 5 / 75 loo jUrai jUrau 6 / 29 | virahe visaM va (hAlassa) 3 / 35 vaaNe vaaNammi (asoassa) 4.56 / vivarIasuraalehala vaivivara (uddhavassa) 3.57 visamaTThiapike 6.95 vaka ko pulai (mehaNAassa) 2164 | vIsatthahasiapari vaGkacchipecchi (vappasAmiNo 2074 | vevirasiNNa (andhassa) 3144 6 / 61 1. 'poTasya' ve. 2. 'somarAjasya' ve. . Page #16 -------------------------------------------------------------------------- ________________ 11 553 6 / 69 gAthAnukramaNikA / vesosi jI 6 / 10 / sahi Irisi- (alaassa) 1 / 10 yoDasuNao viaNNo dA46 sahi dummenti (asuladdhIe?) 2 / 77 volINAlakkhia (pavararAassa) 4 / 40 sahi sAhasu sabhA saMvAhaNasuharasa 5 / 64 sA Ama suhaa 6 / 11 saaNe cintA 2133 sA tuI sahattha 2194 sakaaggaharaha 6 / 50 sA tujjha vallahA (ujaassa) 2 / 26 saMkellio vva (hAlassa) 7194 sA tuha kaeNa (duviadbhussa) 3 / 62 saccaM kalahe kalahe 6 / 21 sAmAi garua 5 / 39 saccaM jANai (duggasAmiNo) 1112 / sAmAi sAmali (......) 280 sacaM bhaNAmi bAlaa (devarAassa) 3 / 39 / sAloe vvia (hAlassa) 2030 sacaM bhaNAmi bharaNe (viabUssa) 3 / 39 / sAhINapiaamo 6.15 sacaM sAhasu 788 sAhINe vi pia (ravirAassa) 1 / 39 saMjIvaNosaha sikkariamaNia (nandiuddhassa) 4192 saMjhAgahiajalaJjali 100 sihipicchalulia (vesarassa) 1152 saMjhArAotthaio sihipehuNAvaaMsA (poTisassa) 2173 saMjhAsamae jalapU 5 / 48 suaNapaurammi (devarAassa) 2138 saNi saNi suaNu vaaNaM (NIlassa) 3169 satta satAI (hAlassa) 1 / 3 / suaNo jaM desa (harakuntassa) 1 / 94 santamasantaM dukkha 6 / 12 suaNo Na kuppada (ajuNassa) 3150 sambhAvaNeha (hAlassa) 1141 sukkhantabahalakaddama 5 / 14 sabbhAvaM pucchantI (saassa) 4 / 57 / sundarajuANajaNa 5 / 92 samavisamaNivvi 7173 | suppau taio vi (sirisattissa) 5 / 12 samasokkhadukkha (varakassa.) 2 / 42 / suppaM DahUM caNaA sarae mahaddhadANaM (viggaharAassa) 2186 suhaucchaaMjaNaM (saggavammassa) 150 sarae sarammi 7 / 22 suhapucchiAi (ttiloaNassa) 4 / 17 sarasA vi sUsa 6 // 33 / sUijjai hema (aNhaassa) 4 / 29 savvatthadisA kamalassa) 2015 sUIvehe musalaM 61 savvassammi vidaddhe (bhecchalassa) 3 / 29 | | sUracchaleNa (viggaharAassa) 4 / 32 savvAareNa maggaha 750 seacchaleNa (hAlassa) 3178 sahai sahai tti (kusumAuhassa) 1 / 56 / seDalliasavvaGgI 5 / 40 sahiAhi~ (valAiccassa) 2045 so astho jo (hAlassa) 3151 1. 'brahmagateH' ve. 2. 'nAdhAyAH' ve. 3. 'anIkasya' ve. 4. 'ujayasya' ve. 5. 'kavirAjasya' ve. 6. 'vezArasya' ve. 7. 'hArakuNThasya ve..... Page #17 -------------------------------------------------------------------------- ________________ kAvyamAlA / so ko vi guNAi 6 / 91 ] hAsAvio jaNo (aNurAassa) 2 / 23 soNAma saMbharijai (vApairAassa) 1195 hiaaM hiae 5 / 85 so tujjha kaha (IsANassa) 1184 hiaa ccea (vikirassa) 3 / 90 haMsehi~ va tuha 5 / 71 hiaaTThiassa (saccaseNassa) 3 / 98 hatthapphaMseNa jaraggavi 5 / 62 | hiaaNNaehi~ (maNDahivassa) 1 / 61 hatthAhatthi ahamaha 6180 hiaammi vasasi 68 hatthesu a (pAlitassa) 4.7 hiaAhinto pasaranti 451 harihii pia (vaDDaraGkassa) 2 / 43 hemantiAsu (kaeNntesarassa) 1166 hallaphalahANa (keTilassa) 1179 | helAkaraggaadvia (poTTisassa) 5 / 3 hasiaM adiTThadantaM 6 / 25 hontapahiassa (sihassa) 1 / 47 hasi sahattha (aNulacchIe) 3 / 63 / hontI vi Nipphala (kundaputtassa) 2036 hasiehi uvAlambhA 6 / 13 hrANahalihA . (maarandassa) 1980 - ..'vaprarAjasya' ve. 2. kaTillasya' ve. 3. 'mugdhAdhipasya' ve. 4. 'dhIrasya ve. 5. 'ujayasya ve. bArAmA TikA anya pika ke yA kA Page #18 -------------------------------------------------------------------------- ________________ 9 bhuumikaa| sakalabhUmaNDalabhASAmaulimukuTAyamAnA seyaM saMskRtasarasvatI sarvadezIyairapi tatvajJa. paNDitaiH sarvataH purAtanIti sabahumAnamabhinanditA, sarvataH prathamaM jJAnAlokajananIti vinItipurassaramabhivanditA, gauravasya sauSThavasya mAdhuryasya saubhAgyasya audAryasya gAmbhIryasya nairmalyasya mArdavasya cAdhiSThAnAvanIti sapramodamupacchanditA, hRdayapariSkaraNAya cApratidvandvaM prabhuriti satyatamaminditA ceti nAtra vistArayitumAvazyakam / paramasyA eva surasarakhatyAH sakAzAdudbhavamadhigatavatI prAkRtabhASApi madhyayuge subahutaraM janasaM. mAnamarjayAmAsetyabhyupagantavyameva bhavet / navInazikSAdIkSitAH sAmpratikAH kecana hindIkarNadhArAstu prAkRtabhASAyAH pakSa puSNantaskhadidamapi sAdhayantaH zrUyante yannaiSA bhASA saMskRtabhASAtaH samutpanA / iyaM tu prakRti niyamAnusAra sarvataH prathamaM khayamutpede / nAmaivAsyAstamimaM viSayaM sUcayati / pratyuta saMskRtabhAvAsyAH sakAzAtkRtasaMskAratvAjanmAdhigatavatIti saMskRtanAmnA'bhyajAnImeti / astu. nAsminviSaye sAmpratamihAbhyadhikaM prapaJcayituM kAmaye / sthAnAntare tadidaM spaSTaM nirNItaM nirNeSyate ca / paraM prAkRtabhASAyAH prakANDapaNDitasya prasiddhakoSa. kArasya ca zrImato hemacandrAcAryasya kevalaM tadidaM sUtramupanyasyAmi yatra suspaSTamayamUrIkaroti yatsaMskRtabhASAta eva prAkRtabhASAyAH samutpattiriti / Aha sa:-'prakRtiH saMskRtam, tata AgataM prAkRtam' / evaM sati prakRtizabdamAtreNa yA bhittirnavInarutthApitA sA kila subhRzameva nirbalAvatiSThate / navInazikSitAH prAyaH prAcInapaNDitAnadhi. kSipanti yadime vinaiva yuktipramANaM khamatamagrasarIkartumabhinivizanta iti / paramasmiviSaye suspaSTataramAzcaryamanubhavAmi yannavInasabhyamahAbhAgaiH 'saMskRtabhASAtaH prAktanI seyaM prAkRtabhASe'tyasminviSaye kiM vA sudRDhaM pramANamupalabdham ? api vedebhyaH prAcInaM kiJcitprAkRtapustakamadhigataM zrImadbhiH ? Ahosvid bhagavanto vedA eva na gIrvANabhASayA sAkaM sambandhamadhigacchanti ? sAmpratikI saMskRtabhASAM vedakAlikI prAcInAmamarabhAratI ca vyAkaraNAdiniyamaiH kaizcidbhinnAmivApAtato jJAtvA bhASAbhedabhrame tu na patitavyam / etaddhi anumAnasImatopyadhikena kAlena saMghaTitaM kevalaM vyAkaraNaniyamAnAM kramika parivartanamAtram / etAvanmAtreNa dvayoranayorbhASayoH paraspara bhedo na sidhyet / 'sahasrazIrSA puruSaH sahasrAkSaH sahasrapAt' ityAdIni divyAnyakSarANi saMskRtabhASAto vibhinnairanyaireba kaizciddhAtubhiH saMghaTitAnIti ko vA puruSapuGgavaH sAdhayituM prabhavet ? Page #19 -------------------------------------------------------------------------- ________________ bhUmikA | kiJca - sAdhAraNabuddhirapi puruSaH sthUlatamavimarzanApi tadidaM parijJAtuM prabhavedyat prAkRtabhASAyAM mUlabhUtA saMskRtabhittiH sphuTaM pratIyate na vA / 'AaNNAaDDi aNi siabhallamammAhaAe' ityeteSAmakSarANAmantastale 'AkarNAkRSTanizitabhalamarmAhatayA' ityAdisaMskRtAkSarANAM mUlarUpeNa pratiphalitA praticchAyA na pratibhAti ? prAkRtasya gadyaM padyaM vA yatsaMskRte'vatAryate tat kila 'chAyA'nAmnA, AdikAlAdArabhyAdyaparyantaM prasiddham / anena kiM nAnumAtuM zakyeta yatsaMskRtasya prAkRtasya ca madhye chAyAmAtra kRtamantaramiti / prAkRtasya chAyAmAzritya saMskRtamutpannamityayaM bhramastu pUrvaM nirasta eva / tatazca suspaSTaM sidhyati yatsaMskRtasyaiva chAyAzrayeNa prAkRtasyotpattiriti / 2 prAcInamatAvalambinAM pratidvandvitAyAM kiJcinnavInameva vaktavyamityAprahilA iva kecana mahAmahodayAstadidamapi manasyabhimanyante yatsaMskRtApekSayA prAkRtabhASA sAmpratamapi madhuratareti / pratyakSameva mayAnubhUtAmekAM ghaTanAmavatArayAmi / anayA hi pAThakamahAbhAgAH spaSTamimaM viSayaM tattvataH parijAnIyuH / mayA hyekasmai mahAbhAgAya madanUditAyA gAthAsasazatyAstadidamekaM padyaM kenacitprasaGgena zrAvitamabhUt - zaMsanti kAminInAmambunilInapriyAGgasaGgasukham / pulakita kapolasaMphullanizcalAkSANi vadanAni // 658 // mahAzayenAnena sabhyatAnurodhinaM sAdhu sAdhvityAdiprAsaGgika prazaMsAkANDa parisamApya paryante pRSTaM yat - 'asya mUlabhUtA prAkRtagAthA tUpanyasyatAM yA hyetadapekSayA kiyatko'TikaM karNamadhurA bhavet' / mayA savinayamAveditam 'yadA hyasya mUlabhittiH prAkRtagAthA tadA kuto vA seyamabhinandanIyA na bhavet / paraM sA karNamadhurApi bhavedatra matabhedo bhavitumarhati, vizeSataH prAkRtapracArAtprakAmaM viprakRSTesminkAle / taiH sottejanamuttaritaM "naivam naivam' / mayA sA gAthA pustakAnnissArya teSAmagrataH sthApitA pisuNenti kAmiNINaM jalalukkapiAvaUhaNasuhellim / kaNDaiakavolupphullaNiccalacchIi~ vaaNAI // 658 // . manmatAnusAraM tu tAmimAM gAthAmete spaSTaM paThitumapi na prAbhavan / AtmamataM durbalaM bhavatIti sumadhurapaThanAya nibhRtatamamAbhyantaraprayatnaM kRtavantopyuttarArdhaM chandolaye nibandhuM nApArayan / eSa hi samayo'pabhraMzamArgasya kRte spaSTaM pratikUla eva / yato hi sAmpra tikAH kila rASTrIya sAhityapracArakA dezabhASAyA api apabhraMzapathasiddhaM vrajabhASAdirUpa - mAcchidya tAdRzaM navInameva rUpaM sRjanti yatra hi kiJcidapyaparivartitAni saMskRtapadAnyeva AmUlacUDaM krIDanti / vartamAnasamaye dezIyasAhityamahArathinaH 'thappana uthappana sapaccha aridappanake chappana karora jAdoM kappana kalesajU / cappana pratApateja tappana ke jAsu jasa jappana au appana samappana hamesa jU / Page #20 -------------------------------------------------------------------------- ________________ bhUmikA / hota bakasIsa biseM bIsa bIsa tIsa suraIsakeM sIsa pai dvijadInanike pesajU jayasiMha dAnI tumheM hohu sukhadAnI dvArakA rAjadhAnI rAjeM rAjA dvArakesajU // ' [ dvitIyajaya siMhAzritAH kavikalAnidhizrIkRSNa bhaTTAH ] ityAdibhiH saMskRtApabhraMzajanitaiH padairmathitAM prAcIna hindIM nAbhirocayanti / ete hi - 'nAnAbhAva vibhAvahAva kuzalA Amoda ApUritA lIlAlolakaTAkSapAtanipuNA bhrUbhaGgamApaNDitA / vAditrAdisamodavAdanaparA AbhUSaNAbhUSitA rAdhA thIM sumukhI vizAlanayanA Ananda AndolitA // ' [ ayodhyAsiMha upAdhyAyaH ] evaM vidhAma parivartita saMskRtapadabandhavAhinIM bhASAmadyatve sasAdhuvAdamabhinandanti / kAmaM kutracidbhavedanAvazyaka saMskRtapadanibandhaH, svairaM saMbhavatu nAma durbodhaiH padairbhASAyAH kAThinyam, bhAratavarSasya koNakoNAvadhi subodhatayA adhigatarASTrIyabhASAsiMhAsanAyA api hindIbhASAyA apahIyatAM nAma sarvabodhyatvam, paramime saMskRtapadasauSThavApahRtamAnasatayA apabhraMzapadAni padAghAtairapasArayantaH saMskRtasarasvatImeva sAhityasiMhAsane samabhiSecayitumivAgrasarIbhavanti / idAnIM dRzyatAmetAdRze samaye prAkRtabhASAyAH karNarasAyanatvasAdhanaM kiyatsatyamiti / paramAsItsopi samayo yatra prAkRtabhASAyAH saMmukhe saMskRtabhASA vicchAyevAbhavat / madhuramadhureSu viSayeSu prAkRtabhASAM parihAya saMskRtabhASAyAH parigrahaNaM lokAnAM kRte subhRzamarucikaramabhavat / navasu raseSu madhurataraH kila zRGgAra iti ko vA na jAnAti / paramayamapi rasaH prAkRtabhASAyAmeva mAdhuryamadhikaM puSNAtIti tatsamaye kovidAnAmabhUnizcayaH / zRGgArAdhidaivatasya manobhavasya kelibhUmiriva seyaM bhASA parigaNyate sma / sAbhimAnahuMkAramudghoSyate sma tasminsamaye 'amiaM pAuakavaM paDhiuM souM a je Na ANanti / kAmassa tattatanti kuNanti te kaha~ Na lajjanti // ' prAkRtabhASApakSapAtina eva gehenarditayA tadidamudghoSayAmAsurityapi na / ye kila saMskRtabhASAyAH kovideSu mUrdhanyAH saMmanyante sma tepi prAkRtaprazaMsA gItamutkaNThayA gAyanti sma / yAyAvara mUrdhanyaM rAjazekharakavi ko vA saMskRtajJo na jAnIyAt / yasya hi bAlarAmAyaNa - viddhazAlabhaJjikAdirUpakakAvyAni saMskRtasya rUpaM subhRzamudbhAsayanti / yatkRtA kAvyamImAMsA parijJAnanaipuNyena mArmikANAM manAMsi citrayantI sAhityazAstra - 1 amRtaM prAkRtakAvyaM paThituM zrotuM ca ye na jAnanti / kAmasya tattvacintAM kurvanti te kathaM na lajjante // Page #21 -------------------------------------------------------------------------- ________________ bhUmikA / syAsAdhAraNaM mahattvamAsthApayati paNDitasamAje / saMskRtasarakhatyAH saubhAgyasImAnaH etAdRzA mahAkavayopi prAkRtasyAgre saMskRtaM gauNIkurvanti / Aha saH -- 4 parusA sakkaabandhA pAuabandho vi hoi suumAro / purusamahilAe~ jettiamihantaraM tettiyamimANam // ' lalie mahurakkharae juvaIjaNavallahe sasiMgAre / sante pAiakabve ko sakkai sakkaaM paDhium // prAkRta bhASA 2 dezajalavAdhvAdInAM prabhAvAdvilakSaNena kaNThatAlavAdyabhighAtena, karaNApATavena, anyena vA kenacana nidAnena kAmaM bhavetprAkRtAdibhASANAmutpattiH paraM vibhinnavargIyairjanaiH parasparaspardhAvazAtseyaM prAkRtabhASA prakAmaM prasAramanIyateti pratItaM bhavati / vaidikamatAnuyAyinAmAryANAM jaina-bauddhAdibhiH saha yadA hi dhArmikaH saMgharSaH samupasthito'bhUttadA hyAryANAM dhArmikI bhASA saMskRtamabhavat / ata eva tatprAtidvandvayena jainairardhamAgadhI, bauddhaizva pAlItiparibhASitA prAkRtabhidA prAdhAnyena dharmapracArabhASA nyayamyata / itthaM granthanabAhulyena zanaiH zanairupacayamupagatA seyaM prAkRtabhASA yasminsamaye prakAmaM prauDhimadhijagAma taddhi prAkRtabhASAyAH kRte madhyayugamiti vyapadizAmaH / anAdikAlAdArabdhA gIrvANagavI tu svAbhAvikena nijasauSThavena zanaiH zanaiH saMskArajanitena kenacidanirvacanIyena saundaryamahinA ca subhRzamAsIdeva vivekinAmabhinandanabhUmiH paraM saMskRtapadAGkAnuzIlanena tatsAhityamArgAnuvartanena tadrasAlaGkAraguNAdyanugamanena ca prAkRtabhASApi zanaiH zanaiH prakAmaM prauDhiM subahutaraM mAdhuryaM cAdhijagAmeti mAnanIyameva bhavet / ayameva prAkRtabhASArtha pUrNopacayakAlaH / zanaiH zanairupacayamadhigacchantI prAkRtabhASA yadA hyevaMvidhaM caramamutkarSamavApa tadaiva seyamapi sAhityabhASaiva bhUtvA vyavahArAtkramazo dUrabhAvamavAptavatI / bhASA hi yadA subhRzaM saMskAraM parAM prauDhiM sRdRDhAM ca vyAkaraNaniyamamaryAdAmanuvartate tadA hi vyavahAramArgAkramazo dUratAM gacchatIti bhASAtattvavidAM matam / yato hi sAdhAraNajanatAyAH pratidinavyavahAre tAdRza niyama nigaDitAyA bhASAyA nirvAho na bhavatIti kramazastAdRze sandhisthale anyasyAH kasyAzcana vyavahAropayoginyA bhASAyA janmanaH sUtrapAto 2 1 paruSAH saMskRtabandhAH prAkRtabandhopi bhavati sukumAraH / puruSamahilAnAM yAvadihAntaraM tAvadeteSAm // 2 lalite madhurAkSare yuvatijanavallabhe sazRGgAre | sati prAkRtakAvye kaH zaknoti saMskRtaM paThitum // [ karpUramaJjarI ] [ vajAlagga ] Page #22 -------------------------------------------------------------------------- ________________ bhUmikA / bhavatIti teSAM vaktavyam / pUrvaM hi vyAkaraNaniyama - liGgAdiSu bhUyastarAM khatantrAyA gIrvANagiro vyavahAraH samabhavat / sauSThavabuddhyA zanaiH zanairvyAkaraNaniyamadRDhIkaraNena sAhityamArgasya bhUyastarAM prasAreNa ca kramazo'syAM devavANyAM nAnAvidhAnAM saMskArANAmAvirbhAvo'bhavat / ata eva sutarAM saMskRtA seyaM devagavI sAhitya bhASA gauravapadamavApya kramazo vyavahArapathAttATasthya mavAlalambe / vyavahArArthaM ca prAkRtabhASAyA janma samabhavat / kRtatakSaNAnIva asAdhAraNasamujvalAni dRDhasaMskArANi cAkSarANi strIbAlAdisAdhAraNasamuccAraNe na sukarANyabhavanniti saMskRtarUpeSu vikRtimutpAdya saMskRtAdhAreNa prAkRtabhASAyA AvirbhAvo'bhavat / yadA ca pUrvoktaprakAreNa prAkRtabhASApi nAnAlaMkArasaMkAzitarUpA samujvalanepathyA samabhavattadA sAdhAraNaveSa-bhUSAbhiryoSAbhiH saMpAdyAni gRhavyavahAra kAryANi yathA AnakhazikhamalaMkRtAbhyaH samujjavalanepathyAbhyo mahilAbhyo viprakRSTAni bhavanti tathA zanaiH zanairiyamapi bhASA vyavahArapathAttaTasthAbhavat / kAryavyavahArakSetre ca apabhraMzabhASAyA janma samabhavat / yadA ca apabhraMzabhASApi zanaiH zanaiH sauSThavabuddhyA saMskArairudbhAsitA sAhityapustakasthabhASAbhavattadA vyavahArArthaM prAdezika bhASANAM mUlotpattirabhUditi jAnantyeva tattvavido vidvAMsaH / yadA hi prAkRtaM vyavahArAddUre bhUtvA pustakasthA bhASA saMpannAbhavat apabhraMzazva vyavahArAddUre gacchannAsIttasminneva samaye [1150 tame khristasaMvatsare] hemacandrAcAryeNa prAkRtavyAkaraNaM koSazca niramIyata / asya parizeSe'pabhraMzasyApi niyamAH saMskArAzca saMgRhItA iti tatparizIlakAH paricinuyuH / uparitanena bhASANAM viparivartanetihAsena tadidameva me vaktavyaM yat pUrNasaMskAraiH pariSkRtA pUrNA prauDhiM cAdhigatA seyaM prAkRtabhASA yasminsamaye sAhityasiMhAsanamadhyAruroha, yazca prAkRtabhASAyAH paramotkarSasya pUrNo madhyAhnakAlaH samabhavattasminneva samaye prAkRtasAhityasya caramotkarSasUcikAyAH zrImatyA gAthAsaptazatyA janma samabhavat / yAvatkila prAkRtabhASA prAkRtajanAnAM kevalaM vyavahAramAtropayoginI samabhavat, na ca yAvatseyaM samarthaiH kavibhirAtmanaH sarakhatIniH syandAya nirvAcitAbhavat, tAvannAnayA saha saMskRtabhASAyAH saMgharSaH samabhUt / yato hi caramonnati cumbinyA zrImatyA saMskRtasarakhatyA saha kevalaM vyavahArasAdhikAyAH prAkRtabhASAyAH kA nAma tulanA ? paraM yadA zanaiH zanairupacitasarvAGga saundaryA, samucitaiH sAhityasaMskAraiH samujvalitalAvaNyA, seyaM sAhityasaudhamadhikartuM pUrNAdhikAriNI samabhavat, rAjazekhara sadRzairbhUyobhirmahAkavibhirnijapratibhAprasArAya ca yadA seyaM sagauravamadhigRhItAbhUttadA sAhityasaudhasya saMmukhavedikAyAmevadvayoreva bhASayoH parasparaM saMgharSaH samupasthitobhUt / sAhityarajasthale saMskRtabhASayA saha spardhAsaMkathaiva prAkRtabhASAyAzcaramotkarSaM pizunayitumalam / pUrvopanyastairvacanaizca dvayoranayoH spardhA sphuTamanumitA bhavati / tatazca yaH kila prAkRtabhASAyAH pUrNaH samutkarSakAlaH sa eva saptazatyAH saMgrahakAla iti vivekibhiradhigantavyaM bhavet / Page #23 -------------------------------------------------------------------------- ________________ bhUmikA / sAtavAhanaH hAlAparanAmA koyaM sAtavAhana iti nirNayAya bahUnAM saMskRtAbhijJAnAM pAzcAttyapaNDitAnAM bahoH kAlAdabhUvanneva gvessnnaaH| tairyatkizcinizcitaM taddhi pratnagaveSaNAvyasanibhirabhijJAtameva bhavet , paraM saMskRtaviduSAM kRte tasya digdarzanaM svargIyamahAmahopAdhyAyapaNDitadurgAprasAdamahAbhAgaiH pUrva mudrApitasya pustakasya bhUmikAto bhUyastarAM bhavennAma / ata evaitAM bhUmikAmavikalamuddhRtavAnasmi / anayA hi gAthAsaptazatyAM keSAM keSAMcana kavInAM kRtayaH saMgRhItAstadviSaye, tatsaMgrahItuH zAlivAhanasya taTTIkAkArANAM ca viSaye prAyo bhUyAneva parijJAtavyaviSayo'dhigato bhavet / __ ayaM kila sAtavAhanaH zakasaMvatsarapravartakaH zrImAn zAlivAhana eveti pUrvabhUmikAyAmuddhRtaiH haimakoSAdipramANaiH suvyaktameva / tatazcAsya kAlaviSaye nirdhamaM nizcita bhavati yadayaM khristIyasaMvatsaraprathamazatake saMbabhUva / dakSiNApathAntargataM pratiSThAnapurametasya rAjadhAnI samabhUt / yaddhi sAMprataM 'paiThaNa' nAmnA prasiddham / etadrAjyAzritA guNADhyazarvavarmaprabhRtayo bhUyAMso vidvAMsaH samabhavan / paramaviduSA mahAkavinA cAnenaiva guNAvyena nirmitA bRhatkathA, yA hi bhuvanavizrutA / etasya kaverviSaye gaditaM govardhanAcAryeNa 'atidIrghajIvidoSAda vyAsena yazo'pahAritaM hanta / kainoMcyeta guNADhyaH sa eva janmAntarApannaH // ' kathAsaritsAgare yo hyasya narendrasya vRttAntaH samupalabhyate tenedaM parijJAyate yadayaM mahIpatiH pUrvaM nAsItsaMskRtabhASAvidvAn / etasyAH priyA paTTarAjJI malayavatI tu saMskRtabhASAviduSI samabhavat / tayA rAjyA saha kadAcijalakelimanubhavannayaM 'modakaistADaya' [mA udakaistADaya] iti tayA'mihito'bhUt / ayaM tu sandhyanabhijJatvAt rAzyAstADanAya modakAnayanasyAjJAM pradadattayA rAjhyA parihasyate sma / anena parihAsena marmaNyabhihataH soyaM sabhAmAgatya yAvattvaritaM vyAkaraNAdhyayanAya nijAzritAnpaNDitAnAjuhAva / tatra guNAnyaprAtidvandvye sthitaH zarvavarmA SaDabhirmAsaiAkaraNAdhyApanaM pratijajJe / paNDitarAjo guNADhyastu etAvati samaye vyAkaraNapANDityamasaMbhavaM manvAnaH 'yadi tvaM tathA kuryAstarhi pracalitabhASAmAtramahaM tyajeyam' iti sottejanaM paNabandhaM cakAra / bhagavantaM kArtikeyaM paritoSya labdhakalApavyAkaraNaH zarvavarmA tu divyaprabhAvAtpratijJAtakAle sAtavAhanaM vyAkaraNapaNDitamakarot / pratijJAnusAraM tyaktapracalitabhASAtrayo guNADhyaH pratiSThAnapuraM parityajya vanavAsamAzrito bhUtabhASayA bRhatkathAmupanibabandha / prasannaH sAtavAhanopi zarvavarmaNe gururiti gauravaM pradAya mahAratnanicayopahArapurassaraM bharukacchapradezasyAdhipatyaM tasmai vitatAra / anenaitatparijJAyate yad bharukacchapradezo'pyasya zAsane samabhUt , yo hi sAmprataM 'bharoMca' nAmnA lokAnAM paricitaH / : Page #24 -------------------------------------------------------------------------- ________________ bhUmikA / upariprattA kathAsaritsAgarakathA yadi pramANakoTAvupanyastuM zakyeta [DaoNkTarapITarsanadvArA bundInarezapustakAlayAdAnIte saptazatIpustake 'iti zrImatkuntalajanapadezvarapratiSTAnapattanAdhIza-malayavatIprANapriya-kAlApapravartakazarvavarmadhIsakhamalayavatyupadezapaNDi tIbhUta-kavivatsalahAlAdhupanAmaka-zrIsAtavAhananarendranirmitA-' ityAdipuSpikAyAM pramANatayA tadidamullikhitameveti pUrvabhUmikA draSTavyA] tarhi anena sugamatayA tadidaM sidhyed yadeSa narapatiH saMskRtavaiduSyAbhAvepi nijAzritAnAM kavipaNDitAnAM satatasaMsargAtkavitAparicayavidagdho rasikazca samabhUt / ata eva tatkAlapracalitAH grAkRtakavitAH subhRzamabhinandan tattatkavIMzcotsAhayannayaM prAkRtakavInAM kRte kalpataruriva samodamabhinandanabhUmirabhUt / rAtrindivaM kavigoSThIpaTiSThastanmImAMsAbhiniviSTatayA tatpariniSThamatiH soyaM svayamapi kavayati sma, sumadhuraM ca kavayati sma / anantaraM tu nijadayitayA pravartitoyaM sNskRtbhaassaampyghijge| eSA kila saptazatI tena mahIbhRtA nirmiteti yatkaizcidullikhitaM soyaM spaSTo bhramaH / pratyekazatakasyAnte svayaM saptazatyAmeva 'rasikajanahRdayadayite kavivatsalapramukhasukavinirmite' ityupanibaddham / anena bahUnAM kavInAmatra gAthAH saMgRhItA iti spaSTaM sidhyati / pUrva mayA pradarzitameva, yatkavijanAnAM kRte kalpadrumAyamAnasyAsya savidhe bahavaH kavayaH subahutaraM saMmAnamavApya Azrayameva jagRhaH, bahavazca saMmAnalipsayA dUradUrAdasya sabhAmAgatya nijaguNAnprakaTayAMcakruH / kavitAkalApako vidaH soyaM tattatkavInAM camatkAriNIstAstAH kavitAH sarvA eva nijAzritairjanaiH patrArUDhAH kArayAmAsa / anantaraM ca tatteSAM kavInAM kIrtisthirIkaraNAtha tAsAM kavitAnAM madhye yAH kila paramameva madhurAH, kenApi ca camatkAreNAlaGkatAstAdRzIH saptazataM kavitAstataH saMgrahA. duccIyante sma / ayamarthaH saptazatyAH prathamazatakasya tRtIyAyAM gAthAyAM sphuTamamivyaktaH-'saptazatAni kavivatsalena kottemdhye| hAlena viracitAni sAlaMkArANAM gAthAnAm' iti / TIkAkAraiH spaSTaM vyAkhyAtam-'kavigAthAsaMgraheNa tatkIrtisthirI. karaNAtkavivatsalena hAlena zAlivAhanena sAlaMkArANAM gAthAnAM koTemadhye saptazatAni viracitAni / saMgRhItAnItyarthaH' / rAjocitasukhavilAsabhRtA yetena mahIkSitA pUrvasaMgRhItAnAM gAthAnAM saMkalanamAtrasthApi parizramaH svahastena nAnubhUta iti spaSTamahamabhipremi / 'avinAzinamagrAmyamakarotsAtavAhanaH / vizuddhajAtibhiH koSa ratnairiva subhASitaiH' ityAdayo bANAdInAmuktayastu kevalamaupacArikyaH / etasya mahIpaterabhiprAyamavagatya rAjaparitoSalAlasena kenacidetadAzritena kavinA taduceranusAraM gAthAnAM saptazatI etanAmnAGkayitvA saMgRhItA asmai samarpitA ca / nAsya saMgrahasya sAtavAhanabhUpatiH svayaM saMkalayitA / 'nijaguNazlAghayA saMtuSTaH sAtavAhananarendro mahyamatizayitAM dravyAdisaparyAmarpayet' iti saMgrahIturlAlasA spaSTamasmingranthe'bhiniviSTA Page #25 -------------------------------------------------------------------------- ________________ / bhUmikA / 'tava rnnjldsmybhyclvihvlpksskainutriyte| parizeSitapadmAzairhasairiva mAnasaM ripubhiH|| 571' 'kaH sthagayituM samartho'tra jagati vistIrNa nirmalottuGgam / hRdayaM ca tava narAdhipa gaganaM ca payodharAnmuktvA // 464' 'viSamasthitapakkaikAmradarzane te tu shtrugehinyaa| pathikAnAM kaH ko vA na vA'rthito rudati Dimme hi // 685' rAjAnaM saMbodhya samudIritA etadAdayo gAthAH spaSTaM sUcayanti yadimAH kazcidrAjAnamuddizya tatparitoSAya tadabhimukhaM sabhAyAM ptthitaaH| sa rAjA ca prAkRtakavInAM kalpapAdapaM zAlivAhanamantarA ko'nyo bhavitumarhati / evaMsthitau prAkRtakAvyakoSasyAsya nirmAtA svayaM zAlivAhana eva kathaM bhavitumarhati ? na kila kIdRzopi kIrtilolupaH pRthivIpAlaH vahastena khaprazaMsAmupaDhaukayet / na kevalaM rAjanAnaiva api tu prAtisvikarUpeNa zAlivAhanasya nAma gRhItvApi spaSTaM kIrtisaMkathA prathitA saptazatyAm "ApannAni kulAni dvAveva hi vidaturunnati netum / gauryAzca hRdayadayito'tha zAlivAhananarendrazca // 5 / 67 paramamArmikeNa nikhilajanasaMmAnanIyena manakhinA zAlivAhananarapAlena khaprazaMsA khayaM vahastena likhiteti kiM kazcitsAvadhAnamatirmAnayet ? zrImadabhinandapraNItasya rAmacaritamahAkAvyasya dvAtriMzattamasargasamAptau-'hAlenottamapUjayA kavivRSaH zrIpAlito lAlitaH khyAti kAmapi kAlidAsakavayo nItAH shkaaraatinaa| zrIharSo vitatAra gadyakavaye bANAya vANIphalaM sadyaH sakriyayAbhinandamapi ca zrIhAravarSo'grahIt // ' iti pdymuplbhyte| tatazca zrIpAlitakavinaiva khaprabholisya nAmnA seyaM saptazatI dravyAvAptikAmukena saMgRhItA syAditi pUrvakAraNaiH suspaSTamanumIyate / pUrvasaMskaraNabhUmikAyAM svargIyairmahAmahopAdhyAyairapi tadetadanumAnamanumatamiti mImAMsanIyaM mArmikaireva / ___ hAlasya yauvanakAle nirmANam saiSA saptazatI sAtavAhanasya satatavilAsavibhramavatyAM yauvanAvasthAyAM samagRhyatetyapi sphuTIbhavati / yadi seyaM sAtavAhanasya prasAdArthamuttamapUjAlAlasena zrIpAlitena saMkalitA syAttatazcAsyAM rAjJo rucimanurudhyaiva sarvA gAthAH saMgRhItA bhaveyuH / asyAM cAmUlacUDaM zRGgArarasa eva parikhelati / sopi sAdhAraNo na, kintu pragADhakAminAmutkaTasaGgalipsAsUcakazcaramasImAnamupagataH / atra hi puSpavatyapi saGgArtha saMgRhyate / utphullikayA krIDantyAM bAlikAyAmapi viparItaratamutprekSyate / nibhRtanidhuvanasamaye upadhAnArtha kiJcidapyanupalabdhe bhagavato gaNapatermUrtireva zirasa upadhAnIkriyate / sAramidam-yatkutracittu soyaM zRGgArastathA nirAvaraNo nirmaryAdazca bhavati yathA aucityasyAtikamasI Page #26 -------------------------------------------------------------------------- ________________ bhuumikaa| mAnamapi cumbati / yadyapi tasminsamaye samAjasyaiva tAdRzI rucirAsIt , nAtra kevalaM rAjJa eva nirdezadoSa iti vaktuM zakyeta, paramekasya mAnanIyasya vizAlarAjyAdhipasya viduSo rAjJaH paritoSAya tadAjJayA nirmite saMgrahe samAjasya ruciH pradhAnIbhavedetadapekSayA tasya rAjJa eva tasminsamaye vayovizeSavazAttAdRzI rucirAsIdityeva sAdhanaM yuktisaMgatam / tatazca ratirasataraGgasaGgasaMvAhitaH soyaM narapAlastAdRzAnyeva kAvyAni tasminsamaye'bhirocayAmAseti sidhyati / evaMvidhakAvyAbhirucizca yauvana eva bhavatIti soyaM saMgrahaH sAtavAhanasya navatAruNyavilAsasaMsUcaka eveti spaSTameva / ayaM viSayaH parastAdapi samAlocyatetyalaM vistareNa / - iyaM racanA bhAratIyasAhityasya pUrNatAdazAyAM niramIyatetyasyA gumphaguNagauraveNa nirNayaM bhavet / prAkRtabhASApyevaMvidharacanAprakAzanena pUrNatamamunmeSaM gatavatIti pUrvamuktameva vistrtH| ata eva zAlivAhanasya zAsanaM prAkRtaprasArAya suprasiddha sAhityagoThyAm / yathA hi sarasvatIkaNThAbharaNe ke nAsannADhyarAjasya rAjye praakRtbhaassinnH|| kAle zrIsAhasAGkasya ke na saMskRtabhASiNaH // // AtyarAjaH zAlivAhanaH / sAhasAGko vikramAditya iti TIkAkAro ratnezvaramizraH / prAkRtabhASAparigrahaNepi tasminsamaye hyetatparicitasamAje bauddhadharmasya prabhAvaH suta. rAmapagatobhavat / asyAM hi mUlAdArabhyAntaparyantaM zivapArvatyorlakSmInArAyaNayozca maGgalastutirUpaH zRGgAro varNyate / sthAne sthAne gaNapatiH stUyate / sthale sthale sarakhatyAH stutisaMkathA prastUyate / tadetadAdibhiH sanAtanAryadharmasyAgrahaH suspaSTataro bhavati / avazyaM bauddhadharmasyApi bhArate tasminsamaye carcA nAsIdityapi na vaktuM pAryeta / asti hi bauddha bhikSuNAmapi varNanamasyAM saptazatyAm zukamukhasacchAyaiH kila palAzakusumairvirAjate vasudhA / buddhasya caraNavandanapatitairiva bhikSusaMghAtaiH // 48 pItazyAmavarNazabalAni kiMzukapuSpANi paritastathA patitAni santi yathA madhye AsInasya buddhasya caraNavandanArtha daNDavatpatitA asaMkhyA bhikSavo bhaveyuH / zyAmavarNAnAM kiMzukavRntAnAM ziraHsAmyam , tatpatrANAM ca pItatayA pItavastrasAdRzya mityevaMrUpeNa tasminsamaye bahutaramAvartamAnasya bauddhopadezasamAjasya citraNaM tacarcA svasahacarI sUcayati / sahaiva ca bauddhAnpratIyApi samabhavadityapyanumAtuM zakyate / mUlakArasya vicAraparamparAM prakAzayati TIkAkAra iti prasiddha vitsu / TIkAkArazca gaGgAdharabhaTTaH sphuTamatrAha'buddhasyetyuttarArdhamapazakunasUcanArthamevopAttamiti' / . kiM cAtra tasminsamaya eva bhArate prasRtaprabhAvasya zrImato vikramAdityabhUpAlasya gleSamArgeNAbhimukhIkRtA prasaGgasaMgatA yuddhakAlikI kAcitprasiddhA ghaTanA saMgRhItAsti Page #27 -------------------------------------------------------------------------- ________________ bhUmikA / dadatA saMvAhanasukharasasaMtuSTena tava kare lAkSAm / vikramanarendracaritaM caraNena hi zikSitaM tasyAH // 5 // 64 sapatnIcaraNalAkSAlAJchitakaraM dayitaM khaNDitA seyopaalmbhmaah-tvtkRtsNvaahnaattusstten ataeva prasAdarUpeNa tvatkare lAkSAM dadatA (saMkrAmayatA) tasyAH (sapanyAH) kareNa vikramanarendracaritamanuzikSitam / prAkRte 'saMbAhaNaM' 'saMvAhanaM saMbAdhanaM ca 'lakkha' 'lAkSAM lakSaM' ceti / tatazca vikramAdityo bhRtyakartRkena zatrusaMbAdhanena tuSTaH san yathA bhRtyasya kare lakSaM dadAti tathA tvatkare tayA lAkSA datteti bhAvaH / iyaM ghaTanA tasminkAle sarvataH prasatAbhUditi kavayiturakSarazayyAyAmapi sA sthAnaM lebhe| tatazca vikramAdityopyetatkoSanAyakasya zAlivAhanasya samakAlikaprAya eveti sphuTIbhavati / prabandhakoSepi 'vikramAdityasamakAlIna evAyaM sAtavAhanaH' iti prokta. masti / dRzyatAM pUrvasaMskaraNabhUmikAyAM sAtavAhanazIrSakasya dvitIyaM pRSTham / . prAcInatA upalabhyamAneSu kAvyagrantheSu gAthAsaptazatI prAyo bahubhya eva puraatnii| asyA nirmANakAlaH saMvatsarANAM sahasradvayImAsIdati / yataH zakasaMvatsarapravartakasya zAlivAhanasya samaye seyamudbhavamagrahIditi pUrva nirdiSTameva / yasminsamaye bahUnAM sabhyajAtInAM samAje sabhyatAdevyAzcaraNanyAsopi nAbhavattasminnapi samaye bhArate evaMvidhamapUrva dhvanikAvyaM niramIyata, yatprAtidvandvayamasmin sabhyatAyAH pUrNa vikAsamayepi samaye sahasA na saMbhavet / idaM hi kAvyaM sAhityazAstrasya paribhASitarlakSaNaiH pUrNatayA lakSitam / sthAne sthAne'sminnalaMkArAstathA vaidagdhyenAsajitA yathA seyaM saptazatIsundarI sahRdayAnAM prasahya manoharaNAyAlam / te'pyalaMkArAstAvanta eva vilasanti yAvadbhinisargasundaramasyA vapurna bhArasImAnamanucumbati / pradhAnatastvatra rasasyaiva sAmrAjyaM yo hi kAvyasyAtmarUpeNa sarvaiH sNmaanyte| cetazcamatkArakaM kiJcidvyaGgyamanupAdAya katamaMcidapi padyaM nAnAvataratIti sapaNabandhamudghoSayituM zakyeta / atra hi shRnggaarrsojhii| sa hi prAyaH sarvatra niSpratibandhamukhelatIti spaSTameva tadvimarzakamahAbhAgAnAm / rasAnusAriNaH prasAdamAdhuryAdayo guNAstvetasyAH stare stare bhaveyuratra vaktavyameva kim ? yataH sarasAsu kAvya vyaktiSu teSAM sAbhinivezaH pravezo nAntarIyaka eva / rasamullAsayantopi rasikAn lAlasayantolaMkArA api prAyaH pratipadyamevodbhAsanta iti pUrvamAveditameva / evaM kila sAhityazAstrasya lakSaNIyAnAmagAnAmudAharaNabhUtaH soyaM grantha iti spaSTamasya gauravaM buddharantaH saMtiSThate / idAnImasmAkaM tasya sAhityasya lakSaNazAstramitaH sutA prAcInaM bhavet , yaddhi asyAM saptazatyAmAmUlacUDamanugamyata iti pratibhAvadbhiranumAtavyaM bhavet / yadA'smAkaM sAhityasya lakSaNazAstrANyevAtiprAcInatamAni sidhyanti tatastu lakSyabhUtamasmAkaM kAvyavAGmayaM tu kiyatpurAtanaM sidhyediti khata eva buddhimatAM matimA. karet / yato hi pUrva lakSyANi kAvyAnyudbhavanti tato bahulIbhUteSu teSu tAnyudAhara Page #28 -------------------------------------------------------------------------- ________________ bhUmikA / 11 NIkRtya teSAM guNadoSAdInvivicya paratobhAvinAM sAhityasevinAM zikSAnimittaM tacchAstraM nirmIyate / yathA hi pUrvaM janasamAje bhASA prAdurbhavati tadanantaraM tasyAH saMskArAya viTaGkhalatAnivRttaye ca vyAkaraNaM nirmIyate / eSa kila navIna zikSApaddhatimadhijagmurSA viduSAmeva yuktivinyAsaH / etadanusAramasmAkaM samAje kAvyanirmANayugaM kiyatpurAtanaM sidhyet, tadapekSitA zanaiH zanairupacitA sabhyatA ca tato'pi kiyatpurAtanI bhavediti svata eva sabhya mahAbhAgairanubhavanIyamApatati / kAvyaguNasauSThavam > iyaM saptazatI bahutaraM purAtanItyetadapekSayApi saiSA kAvyaguNairnirbharamabhibhUSitetyetAvadevAsyAH samutkarSasya nidAnam / zanaiH zanairupacayamupagatA prAkRtabhASA paramadhanAvyayA caramotkRSTayA ca saMskRtabhASayA saha saMgharSamanubhUya kaizcitkavibhiH saMskRtatulanAyAM seyaM madhurApi yat paryagaNyata tasya kila nidAnaM saptazatI sadRzAnAM granthAnAmutpattireva / yasminsamaye prAkRtabhASA saMskRtato madhurA paryagaNyata tasminprAkRtotkarSamaye samaye tviyaM sacetasAM hRdayadezamadhikuryAdeva paraM prAkRtabhASAyAH sauSThavaprabhAvo yasminsamaye janAnAM hRdayAcchanaiH zanairapagacchati sma, tasminnapi samaye sahRdayahRdaye vajrakIlolli khitevAsyAH saptazatyAH saubhAgyasaMkathA na kathaMcidapyunmRSTAbhavaditi vayaM jAnImaH / ata eva zrImatI saMskRta sarasvatImeva bhUmaNDalasya sarasasAhityasAmrAjyasiMhAsane susthirAmApAdayituM prayatamAnairalaMkArazAstrakAraiH prAkRtabhASAnibaddhApi seyaM sAbhimAnamudA hiyata / AsIt kila tAdRzaH samayo yatteSAmadhikAre yadi saMskRtakAvyodAharaNAnyabhaviSyaMstarhi na te kathaMcidapi prAkRtabhASAmayImimAmasprakSyan / gharaM dhvanerbhedAnAmudAhara. NAni yAni bhaveyustAdRzAni kAnicidanyAni kAvyAnyeva tairnopAlabhyanta / dRzyatAm, rudraTa-mammaTa - vAgbhaTa - vizvanAthAdibhiH prAyaH sarvaireva svasvasAhityanibandheSUdAharaNatayA seyaM saptazatI paryagRhyata / guNamugdhatayA sarvatraivemAmevAnuvartamAnena bhojena tu sarasvatIkaNThAbharaNe prAyaH sarvaiva saptazatI kena kenacitprasaGgenodAhRtA / api nedamasyAH paramotkarSaM sUcayitumalam ? asyA anukaraNena saMskRtepi gAthA sabrahmacAriNIbhirAryAbhiH saptazatImupanibadhnatA govardhanAcAryeNApyArambhe 'vANI prAkRtasamucitarasA 0 ' ityAdinA asyAH stutiragAyi / nAsIttasminsamaye prAkRtasya tAvAnprasAraH, paraM gAthAsaptazatyAdibhiH katibhizcidganyaiH zRGgArasyopari tAdRzI nijamudrA'GkitA yayA prabhAvitaH zrIgovardhanAcAryoMpi anicchAyAmapi zRGgAropanibandhanaviSaye prAkRtaM stotuM prasahya paravazo'bhavat / dRzyatAm, kairakSaraireSa stauti - 'prAkRtabhASAyAM samucito raso yasyAH IdRzI vANI arthAt zRGgAraprameyamayI, nimnocitanIrA kalindakanyA gaganatala - mitra balAtkAreNaiva mayA saMskRtaM nItA / ' 'etAdRzI varNanA prAkRtabhASAyAmeva sarasA saMpadyate na saMskRte, tatopi mayA balAdeva saMskRtaM prApiteti' tadAzayaH / TIkAkAramahAzayopyAha - ' evaM ca prAkRtakAvye surasatAsaMpAdanaM sugamataram, saMskRta kAvye Page #29 -------------------------------------------------------------------------- ________________ 12 bhUmikA / tatkaThinataramiti dyotyate' / saMskRte sarasatAyAH saMpAdanaM kaThinameva na kintu kaThinataram ! aho prabhAvaH prAkRtasya / prAkRtabhASAyA ojo'nukUlAkSaratA yA kila bhASA zRGgArAdimadhurarasavarNanAsamucitAnAmakSarANAmapi kRte daridrA sApi surasatAsaMpAdanAya paramotkRSTeti gauravagirizikharamAropyate ! yaH kila TavargaH sarvairapi sAhityanibandhakAraiH pade pade pradhAnatayA pratiSiddhastasyAtrAkhaNDitaM rAjyam! anyeSAM pratiSedhyAnAmakSarANAM pazcAnnirdezaH paraM Tavargastu sarvairapi sarvaprathamamevopAdIyate-'mUrdhni vargAntyagAH sparzA aTavargAH' ityAdi kAvyaprakAzaH / 'TavargavarjitAnA vargANAM prathamatRtIyaiH zarmirantaHsthaizca ghaTitA' ityAdi rsgnggaadhrH| 'uparyadho dvayorvA sarepho TaThaDaDhaiH saha' ityAdirdarpaNaH / evaM zRGgArAdiSu krozAn dUre pariharaNIyaSTavargaH sAdhAraNatayA asyA bhASAyAH zarIrapraviSTaH / atra hi 'vartate' "vardhate' iti vaktavye 'vadi' 'vahRdi' saMpadyate / "sthitaH' 'karSantI' 'nipatan' ityAdayaH zabdAH 'Thio' 'kaDDantI' 'NivaDanta' ityAdirUpAH saMpadyante / saMyuktAkSarabAhulyamapi madhuravarNanAyAM nopAdIyate / kintu prAkRte asaMyuktamapi prasahya saMyuktaM kriyate-'jati' 'nIyate' 'ekaH' 'lagati' 'jAyeva' ityAdayaH zabdAH 'vajadi' 'NijaI' 'eko' 'laggati' 'jAavva' ityAkArakAH saMpadyante / vargadvitIya-caturthAkSarabahulA saMghaTanA tu mAdhuryaguNasya sutarAM vipratIpA parigaNyate, kintu prAkRtabhASAyAM vargIyaprathamavarNopi dvitIyaH saMpadyate / atra hi "vistaraH' 'akSaraH' ityAdikAH zabdAH 'vittharo' 'akkharo' ityAdirUpe pariNamante / zRGgAraviSayepi-'panthia Na ettha sattharamatthi maNaM pattharasthale gAme' ityAdirUpaM gumphaM prAkRte sAdhAraNatayA pracalitaM ko vA sAhityiko na paricinoti / prAkRtavAdinAM mukhamudvaiva tAdRzI yatra 'dAhaH' 'prathamaH' "etAvanmAtraH' ityAdikAH 'DAho' 'paDhamo' 'eddahamatto' ityAdirUpAH pariNamante / madhurastavargAntimo nakAropi prAkRtabhASAprAkAre pravizya 'Na' kAraH saMpadyate / 'ghana-stana-dhanuH' ityAdiSu 'ghaNa-thaNa-dhaNu' ityAdIni rUpANi bhavanti / 'nayane nRtyatastaruNInAm' iti vaktavye prAkRtapure 'NaaNAI Nacanti taruNINam' iti vaktavyaM bhavet / 'to tamAlatarukAntilacinI mityAdiryatra madhuro gumphaH zobhAmupadadhyAt , tatra kila zRGgArepi-'taiA maha gaMDasthalaNimiaM dihi~ Nesi aNNatto / ehiM saccea ahaM te a avolA Na sA diTThI // ' ityAdi balAtprayoktavyaM bhavati / keSu raseSu kairakSarairupanibandhavyamiti viSaye rasagaGgAdhare tu tAvadatIva mArmikatA pradarzitA / sa hi 'hariNIprekSaNA yatra gRhiNI na vilokyate / sevitaM sarvasaMpadbhirapi tadbhavanaM vanam' ityAdikamapyazravyaM parigaNayati / prAcInanibandheSu zRGgArasyodAharaNatayA sumadhuraM parigaNitam 'zUnyaM vAsagRhaM vilokya zayanAdutthAya kiJcicchanaiH' ityAdipadyamapi zRGgAravarNanAviruddhamAha / paraM yatra kAvyaprakAze varNasaMghaTanAviSaye tAdRzaH sUkSmAtisUkSmo vimarzI Page #30 -------------------------------------------------------------------------- ________________ bhUmikA / 13 nAGgIkRtaH, yazva 'zUnyaM vAsagRham' ityAdIni kAvyAnyapi madhurANyAha, sopi TavargabAhulyaM vizeSatazca dvitIyacaturthasaMyogAdhikyaM zRGgArAdiraseSu sutarAM viruddhamAha / idAnIM vicAraNIyaM vivecakairyat-yasyAM prAkRtabhASAyAmuktaprakAreNa mAdhurya viruddha saMyuktAkSaraTavargAdibAhulyaM yadA pratipadamupalabhyate tadA sA kathaM vA madhuratA saMpAdanAya sarvabhASA mauligatA parigaNyate ? prAkRtabhASAyAM mAdhuryaguNaviruddhA ojonukUlA saMghaTanA bAhulyenopalabhyate iti hi matsadRzaireva sAmpratamevAlocitam, tadapi nAsti - 'citte vihRdi, NaTTadi sA guNesu sejAsu lohadi visahRdi dimmuhesu / vAlemmi vaTTadi pavahRdi kavvabandhe jhANeNa DuhRdi ciraM taruNI taraTTI // ' iti padye yoyamanuprAsa upanibaddhaH sa hi Tavargasya zRGgArapratikUlatvAtkevalaM vAcakaM zabdamevAlaMkaroti na punaH padyasya vyaGgyabhUtaM vipralambhazRGgAramiti prasane kAvyapradIpakAreNa udyotakAreNa nAgezabhaTTenApi ca- 'anuprAso mAstu tAvadvasopakArakaH paramatra sarve varNA eva rasocitasaMghaTanA pratikUlAH, tatazca tAdRzairvarNai rasAbhivyaktireva na bhavet / evaM ca 'santamapi rasaM nopakurvanti' ityasyodAharaNatvamasya payasyAsaMgataM syAt, rasasyaivAbhAvAt / ' imAmaruciM manasi nidhAya tairuktam - ' atra ca pratikUlavarNatvaM na doSaH, prAkRtasyaiaujoguNapradhAnatvAt, asya ca tadabhivyaJjakatvAt' iti / evaM spaSTai - rakSarairupavarNitaM bhavati yatprAkRtaM bhavettAvadojonukUla saMghaTanocitaM paraM madhurarasocitA saMghaTanA tu nAtra yathocitaM nirvAhyate iti / nanu prAkRtabhASAyA ojonukUla saMghaTanAsaMdRbdhatvAttatra zRGgArarasa eva nAbhivyajyate iti tu na bhramitavyam / pratikUlavarNatve'pi rasapratItistu bhavatyeva, param apakarSo'vazyaM bhavatIti siddhAntAt / uktaM hi tatraiva-'vastutastu satyapi pratikUlavarNatve rasasya nAnutpattireva anubhavavirodhAt, kintu apakarSamAtram' iti / prAkRtaM kathaM vA madhuram ? idAnIM vicAraNIyam - yasyAM bhASAyAM rasasyApakarSo bhavati saiva bhASA saMskRtAdyapekSayApi zRGgArarasavarNanAyAM paramotkRSTA kathamiva parigaNyate ? mA bhUvannasyAM varNAstAdRgrasAnukUlAH, paramasyAH strIbAlAdisakala subodhatvAdasyAM tAdRgdarzanAdigabhIrA viSayA novarNyante kintu sarvAnuraJjanAya zRGgArAdisadRzA rasA bAhulyena parinibadhyante / tatazca bahubhiH kavibhirasyAM zRGgArasyaiva varNanAt seyaM zRGgArarasasamuciteti prasiddhi - jItA / ata eva 'amRtaM prAkRtakAvya 'miti gAthAyASTIkAyAM gaGgAdhareNa-'zRGgArarasanirbharatvAdamRtamivAmRtaM prAkRtakAvyam' ityuktam / atra hi prAkRtakAvye zRGgAraH pUrNatayA paripuSTo bhavatItyetAvadabhivyaktaM bhavati / saMskRtabhASA hi gabhIrAnviSayAnevAditaH samAdriyamANA kramazastathA gauravavAhinI saMjAtA yadasyAM zRGgAro yadi varNyate tadApi maryAdAnukUla eva / vyaGgyatayA varNanIyA saM. gAthA. 2 Page #31 -------------------------------------------------------------------------- ________________ 14 bhUmikA / * aMzA na kathaMcidapi sphuTatayA varNayituM zakyeran / ata eva saMskRtabhASAyAM zRGgArasavarNanA sArgalA bhavati / prAkRte tu svAtantryeNa zRGgAraH samudIryate / ata eva tatra saMskRtApekSayA'dhikazRGgAravarNanopalambhAt zRGgArarasanirbharatvamupAkhyAyate lokaiH / gaNagaurI-zrAvaNatRtIyA - dIpAvalyAdiSu prAyaH sarveSveva AryANAmutsaveSu zRGgArarasasaMyogaH samupalabhyate / paraM sarvApekSayApi holAmahotsavaH zRGgAranirbharaH kAmasya jIvabhUtatayA madanotsava iti paramagauravabhAjanaM vizeSeNa zRGgArarasasaGgI saMgIryate / spaSTametasya kAraNaM yadatra nirargalaH zRGgAro'nubhUyate'nubhAvyate ca janaiH, ata eva sa - tAdRzaH zRGgArarasAsAdhAraNaH khyAyate / evameva saMskRtApekSayA prAkRte nirargalazRGgAvarNanAdhikyAlokArnA zRGgAravarNanAprasaGge prAkRta evAdhikaM prItiH / sabhya samAjasaMkocena bahistAdRzI prabalarucirnijAnumatirvA kAmaM janairna prakaTIkriyate paraM tAdRzI varNanA'vazyamantaHkaraNasya saMtarpiNI bhavatIti prAyonubhavasiddham / prAkRtagAthAsu bahutra prAyastAdRzameva janamanohAri zRGgAravarNanamupanibaddhamityagrataH prasaGgena spaSTIkariSyAmi / ata eva AryAsaptazatIkArasya samaye prAkRtasya nAsIttAdRggauravam, na cApyasau svayamapi prAkRtapakSapAtI AsIt, tatopi lokAnAM prasiddhyanusAraM zRGgArArthe prAkRtamuparitastuSTAva tadapakarSa vyaGgya vidhayA ca sUcitavAn / idaM kila prAkRtasaMskRtayormahattvatAratamyaM govardhanAcAryeNa 'vANI prAkRtasamucitara se ' tyAdyAryAyAM nigUDhamabhivyaktam / prAkRtapadena - prAkRtabhASA tathA prAkRtaH sAdhAraNo jana ityubhayamapi pratIyate / tatazca prAkRtalokAnAM samucitaH sukhAvaho raso yasyA IdRzI vANI mayA balena prAkRtasaptazatyAdyavadhIraNena saMskRtaM nItA / yA kila vANI ( artha ) prAkRtabhASA saMdRbdhatvAtsAdhAraNakoTikAnAM janAnAM prItipAtraM babhUva saivAdhunA saMskRti prApitA unnatalokAnAmAkhAdanIyA kRteti tadAzayaH / imaM vyaGgyArthaM TIkAkArapadanirvAhe sthUlahastopi AryAsaptazatITIkAkAronanta paNDitopi vyaJjayAMcakAra' evaM ca prAkRtasaMskRtayorbhUta lagaganatalatulyatApratipAdanena prAkRtAtsaMskRtetyantAdhikyamAvedyate' iti / kiJca - prAkRtabhASAyAM camatkArakavAkyasaMdarbhANAmanukUlAH zailyaH ( 'muhAvire' ) apyanAyAsenaiva nirvoDhuM zakyante / tatazca tAdRk zailI nibaddhA seyaM lokAnAmadhikAdhikaM prItipAtraM babhUva / vizeSatazca zRGgArAdisadRzeSu madhureSu raseSu zailIbandhabandhurA padazayyA bhASAM sajIvAmivopasthApayatIti kAvyasUktistathA sati bhUrimanohAriNI saMpadyate / yathA hi Am kulaTA vayamapasara pativrate te na malinitaM zIlam / na ca kAmayAmahe kila janasya jAyeva candilaM tu punaH // 5 / 17 atra hi kAkkAdibhiryaH kilArthaviSaye vakturabhimAnasUcakaH kazcidatizayo dyotyate taM Page #32 -------------------------------------------------------------------------- ________________ bhUmikA / 15 hi 'Am vayaM kulaTAH / tvaM tu pativratAsi !' ityAdyAH pratidinavyavahAre prayujyamAnAH zailyo bhASA camatkAramukhena bhUyastarAM praguNayantIti vimarzanIyaM mArmikaiH / atratyazca -- matkAro granthAntarevAvalokyeta / lokoktayopi bhASAM madhuratarIkurvanti / tAdRzI ca bhASA zRGgArarasavarNanAyAM sAdhAraNajanAnAmAhlAdinI saMpadyate / tA api saptazatyAM bahutra 'sUcIvedhe musalaM nikSipatA dagdhalokena | priya ekagrAmepi hi pUritanayanaM na dRSTopi // 6 / 1' 'andhakarabadarabhAjanamitra mama luNThanti mAtaro dayitam / IrSyanti mahyameva ca lAGgUlebhyaH phaNo jAtaH // 3 | 40' 'zUrpa dagdhaM caNakA na hi bhRSTAH sa ca yuvAtigataH / vargRhepi kupitA bhUtAnAmiva hi vAdito vaMzaH // 6 / 57 ' cAraNakavibhirAdRtA DiGgalabhASA ojonukUlAkSarabAhulyAdyathA vIrAdiSu raseSu bhUyastarAM prabhAvazAlinI saMpadyate tathA na zRGgArAdiSu yathA hi piGgala - ( vraja - ) bhASA / evameva akSaramAdhuryAbhAvepi nirargalazRGgAravarNana khAtantryAtU - zailyAdinirvAhato bhASAmAdhuryeNa-samayamahimnA tasyaiva pracArabAhulyAcca madhyayuge saMskRtApekSayA prAkRtameva madhuraM paryagaNyateti sAram / - muktakakAvyam gAthAsaptazatI saMgrahakoSa iti tu pUrvamuktameva / eSa hi muktakakAvyAnAM saMgraha ityudIryate / 'muktakam anyena nAliGgitam / svatantratayA parisamAptanirAkAGkSArthamapi prabandhamadhyavarti muktakamityucyate' iti rUpeNa locanakAreNa lakSitam / etasya nirmANaM na sAdhAraNasya kaveH kAryam / yato hi muktakamAmUlacUDaM rasapravAhanirbharaM bhavati / tatra hi 'saMghaTanA' pratipadaM rasAnukUlaiva kartavyA bhavati / uktaM hi Aloke --- 'tatra muktakeSu rasabandhAbhinivezinaH kavestadAzrayam ( rasabandhAzrayam ) auci tyam / muktakeSu prabandheSviva rasabandhAbhinivezinaH kavayo dRzyante / yathA hyamarukasya kavermuktakAH zRGgArarasasyandinaH prabandhAyamAnAH prasiddhA eva' / muktake hyekasminneva aparapadyanairapekSyeNa vibhAvAnubhAvAdibhiH paripuSTastAvAn raso'-bhivyajyate yadAvAdena saMtarpitacetasaH sahRdayAH saziraH kampamanumodante / muktakani-rmANamanyakAvyanibandhanApekSayApi sutarAM kaThinaM bhavatIti tadvidAmanubhavaH / yataH kila mahAkAvya - khaNDakAvya - AkhyAyikAdiSu kathAnakasya naipuNyena nirvAhe paThiturmAsaM kathArasanilInatayA guNadoSAdivicAre mantharameva bhavati / tatra hi kathaiva cetasastAva - 1 'amarukakaverekaH zlokaH prabandhazatAyate' / Page #33 -------------------------------------------------------------------------- ________________ 16 bhUmikA / tkila vazIkAriNI bhavati yAvatA uttarottaraghaTanAkhAdAyotkaNThitaM cetaH saMmukhApatiteSu guNadoSAdiSu gajanimIlikayA tvaritakAritayA vA anicchayA yathAkathaMcitpravRttyApi zIghrameva kathAparijJAnArthamagresaraM bhavati / evaMvidheSu kAvyeSu madhyavartinaH kiyanto'pi zlokAzcetsarvAtmanopazlokanIyAH saMpadyante tAvataiva sa prabandho lokAnAmabhinandanIyo bhavati / muktakAni tu pratyekapadyAnyeva svatatrANi bhavantIti tatraiva rasAnveSaNalolupaM paThitumInasaM vyAsajyate, na kathA tatropaSTambhinI bhavati / ata evoktaM locanakAreNa'pUrvAparanirapekSeNApi hi yena rasacarvaNA kriyate tadeva muktakam / pUrvAparanirapekSe ekasminneva padye paThituzcetazcamatkArAya vAcyArthApekSayA vyaGgyasyaiva prAdhAnyamAsthApanIyaM bhavati / ata eva evaMvidhadhvanipUrNasya kAvyasya nirmAtA 'mahAkaviH' iti vyapadezaM labhate / uktaM hi locanakAreNa--'pratIyamAnAnuprANita-kAvyanirmANanipuNapratibhAbhAjanatvenaiva mahAkavivyapadezo bhavatIti / idAnImAlocanIyaM vivecakairyad gAthArUpANImAni muktakakAvyAni 'mahAkavi'lekhanIprasUtAni santi na veti / 'muktakaM saMskRtaM-prAkRtApabhraMzanibaddha miti' tatprabhedAnnirdizatA dhvanikAreNa prAkRtanibaddhaM muktakaM gAthAsaptazatIrUpaM tu spaSTamiva nirdiSTameva, kintvabhyarhitabuddhyA yatsaMskRtamuktakaM pUrva nirdiSTaM tadRSTAntavidhayA ca amarukakavermuktakAH zRGgArarasasyandinaH prabandhAyamAnAH prasiddhA iti parigaNitAstepi gAthAsaptazatIto na pUrvatanAH / ata eva kvacitkvacidgAthArthamupajIvanto dRzyante gAthAsaptazatI amarukazca / amarukazatakaM hi amarukanAmno mRtasya kasyacidrAjJaH zarIre parakAyapraveza vidyayA pravizya bhagavatA zaGkarAcAryeNa nirmitamiti paNDitasamAje purAtanI prasiddhiH / uktaM cApi amarukazatakaTIkAM kurvatA devazaGkareNa-'kva me mandA buddhiH kva ca rasamayaM zaGkaravacastathApi vyAkhyAtuM taralamanasaH zaMkarakRtim' ityAdi / bhagavataH zaMkarAcAryasyodbhavasamayaH-845 tamo vikramasaMvatsara iti yajJezvarapaNDitena Arya vidyAsudhAkare sAdhitam / kecittu khaistyAM saptamazatAbdyAM shngkraacaarysyotpttimaacksste| yatkiJcidastu, paraM vikramAdityasamakAlikAt zakapravartakAt zAlivAhanAnna sa prAcIna iti tu sarvepi jAnIyuH / evaM ca sAhityanibandhakAreSu sutarAM prAcInairdhvanisthApakairAnandavarddhanAcAryaiH prazaMsAbuddhyA ye kilAmarukasya muktakAH zraddhAtizayAtpUrva nirdiSTAstepi gAthAto na prAcInAH sidhynti| pratyuta tadarthamupajIvanto bahutrAvalokyante / evaM ca asminmuktakakAvyajagati etadavadhiprasiddheSu grantheSu gAthAsaptazatyeva sarveSAM muktakakAvyAnAmAdima upajIvyazceti sidhyati / uktaM hi kavimedAnparigaNayatA mahAkavinA kSemendreNa kavikaNThAbharaNe 'chAyopajIvI padakopajIvI pAdopajIvI sakalopajIvI / bhavedatha prAptakavitvajIvI svonmeSato vA bhuvanopajIvyaH // ' Page #34 -------------------------------------------------------------------------- ________________ bhUmikA / 17 tatra bhuvanopajIvyo bhagavAnvyAso niradizyata kSemendreNa / tatazca muktakAnAM viSaye prApteSu grantheSvayameva vyAsa itra bhuvanopajIvya ityabhyupagantavyameva bhavet / mA bhUdvistara iti amarukakRta - gAthopajIvanasya kiJcidudAharaNamadhastAnnirdizAmi -- kRtakasvApanimIlitanayana subhaga dehi mahyamavakAzam / gaNDaparicumvanogata pulaka punarnaiva cirayiSye // 1 / 20 [ gAthA ] zUnyaM vAsagRhaM vilokya zayanAdutthAya kiJcicchanainidrAvyAjamupAgatasya suciraM nirvarNya patyurmukham / vizrabdhaM paricumbya jAtapulakAmAlokya gaNDasthalIM lajjAnamramukhI priyeNa hasatA bAlA ciraM cumbitA // 77 // [ amarukaH ] praNaya kupitayorubhayorapi mAnavatoralIkanidritayoH / nibhRtaniruddha zvAsA'vahitazravasornu ko mallaH // 1 / 27 anyonyakaTAkSAntarasaMpreSita militadRkprasarau / kRtakalahau kila manye dvAvapi sahasA samaM hasitau // 7/99 anayordvayorgAthayozchAyA yathA 'ekasmin zayane parAGmukhatayA vItottaraM tAmyatoranyonyasya hRdi sthitepyanunaye saMrakSato gauravam / dampatyoH zanakairapAGgavalanAnmizrIbhavaccakSuSo bhagno mAnakaliH sahAsarabhasavyAsaktakaNThagrahaH // 19 // [ amarukaH ] 'sthayiSyAmi karAbhyAM nayane tasminvilokite dvAbhyAm / apidhAsyAmi kathaM mama pulakitama kadambakusumami ||4|14 [ gAthA ] 'bhrabhaGge racitepi dRSTiradhikaM sotkaNThamudIkSate kArkazyaM gamitepi cetasi tanU romAJcamAlambate / ruddhAyAmapi vAci sasmitamidaM dagdhAnanaM jAyate dRSTe nirvahaNaM bhaviSyati kathaM mAnasya tasmin jane // 24 // [ amarukaH ] dayite prasIda, kupitA kA, sutanu tvam, paresti kaH kopaH / kosti paro, nAtha tvam, kimiti hi mama duritazaktiriyam // 484 [ gAthA ] Page #35 -------------------------------------------------------------------------- ________________ bhuumikaa| 'bAle, nAtha, vimuJca mAnini ruSaM, roSAnmayA kiM kRtaM khedosmAsu, na meparAdhyati bhavAn sarveparAdhA mayi / tatki rodiSi gadgadena vacasA, kasyAgrato rudyate, nanvetanmama, kA tavAsmi, dayitA, nAsmItyato rudyate // 53 // [amarukaH] "yatpRcchasi vihasanmAM tanUyate yA kRte nu kiM te sA / 'prakRtirasau me grISme' hanta bhaNitvaivamavaruditA / / 7 / 11" [gAthA ] aGgAnAmatitAnavaM kathamidaM kampazca kasmAtkuto mugdhe pANDukapolamAnanamiti prANezvare pRcchati / tanvyA sarvamidaM svabhAvajamiti vyAhRtya pakSmAntaravyApI vASpabharastayA calitayA nizvasya mukto'nytH||45|| [amarukaH] gAthAsaptazatI ca AryAsaptazatI ca amaruzatakAdanantaro gAthAsaptazatIzailImupajIvya nirmito muktakasaMgrahaH 'AryAsaptazatI'nAmakaH prasiddhyati / eSa hya vikalaM gAthAsaptazatIspardhayeva saMskRte samupanibaddhaH zRGgAraprameyamayo muktakasaMgrahaH / zRGgArasya gopyaM vA prakAzyaM vA yaM yaM viSayamadhikRtya gAthA niramIyanta tasmiMstasminneva viSaye'trApyAryA nygumphynt| tatra saphalatA prAptA na veti tu mArmikAH sahRdayA eva jAnIyuH / ahamapyagre dvayostulanAM yathAvakAzamava-tArayiSyAmi / soyaM muktakagrantho gAthAsaptazatImavalokyaiva nirmita ityatra na manAgapi saMzayo'vatiSThate / govardhanAcAryeNa yadA hIyaM saptazatI niramIyata tata pUrva gRhAraviSaye prAkRtabhASAyA eva mAdhuryaM lokairniracIyateti pUrvamuktameva vistarataH / tamimaM pravAdaM gaDDarikApravAhaM pramApayitumiva saMskRtabhASAmavalambya zRGgAraprameyeSu paryacAlyata lekhanI govardhanAcAryeNa / yadyapi prAkkaviniyamAnusAraM prArambhe ziSTAcArAnumodito vinayaH 'vANI prAkRtasamucitarasA balenaiva saMskRtaM nItA' ityAdinA vAcA pradarzitaH paraM vyaJjanayAtrApyAtmano bahumAnaH sUcita eveti pUrva sAdhitavAna smi / kiM bahunA, prAkRtabhASAyA eva zRGgAraviSayavarNanAyAM yA saphalatA lokairniradhAryata tAmasahamAna iva saMskRtasarakhatyAmapyAryAsaptazatI nirmitavAnasau mukhatopi svaprazaMsAM nibavandhaiva / uktaM granthArambhe masRNapadarItigatayaH sajjanahRdayAbhisArikAH sursaaH| madanAdvayopaniSado vizadA govardhanasyAryAH // 51 // Page #36 -------------------------------------------------------------------------- ________________ bhUmikA 1 granthAnve tu svasya saphalatAyAM harSagarvodriktamanA iva svayameva svamukhataH prAhaekA dhvanidvitIyA tribhuvanasArA sphuTokticAturyA / paJceSuSaTpadahitA bhUSA zravaNasya saptazatI // 699 // saptazatI prazaMsayApyaparituSTaH 'iyaM mayA kRtA' iti svasya mahimAnaM bhuvanako ghoSayituM sadarpamAha - kavisamarasiMhanAdaH svarAnuvAdaH sudhaikasaMvAdaH / vidvadvinodakandaH saMdarbhIyaM mayA sRSTaH // 700 // 19 AsItsopi saMskRtamahAkavInAM samayo yatra bhUmaNDalaikamaNDanAyitA api rasAnusAri sarasvatIniH syandA api vazIkRtavAcopi kavikulaikazekharAH kAlidAsasadRzA mahAkavayopyAhuH 'kva sUryaprabhavo vaMzaH kva cAlayaviSayA matiH' ityAdi / ekA ceyaM saraNiH prasRtA, ya kila paNDitarAja jagannAthazcaramasImAnaM nItavAniva vyaGgyavidhayA - 'digante zrUyante madamalinagaNDAH karaTinaH' ityAdi saMsUcyApyaparituSTaH spaSTaM mukhato bravIti - 'vAcAmAcAryatAyAH padamanubhavituM kosti dhanyo madanyaH' / paramahamutprekSe-yadAryAkArasya seyamabhimAnoktiH kadAcitsaMskRtaka viraGgasthale nAdhikamutkaTA parigaNyeta / yatra kila pUrva prAkRtakavibhiranyabhASANAM nyakkAraH prAkRtasya cAparisImaH satkAraH sarvatrodghoSito bhUttatraiva kaviraGgasthale yadA hyAryAkAreNa saMskRtasarakhatyA adhyadhikAraH pramANito bahuSvaMzeSu saphalatA ca sUcitA tadA seyamuktirmanye nAruntudA sidhyet / saMskRtasarakhatyAH sarvatomukhI zaktiriti sAdhitameva govardhanAcAryeNa / ata eva AryAsaptazatI nigumpha nottaraM saMskRtapakSapAtinaH sUrayastasyAmevaikAntapraNayino babhUvuH / anyathA kathamiva - kindubi - lvajo jayadevakavigItagovindAdau - 'zRGgArottarasatprameya racanairAcArya govarddhanaspardhI kospi na vizrutaH' ityuccairudghoSayet / astu. evaM sagarvamAtmAnaM prazaMsatApi govardhanAcAryeNa - bahutra gAthArthaM upajIvita ityadho nidarzyate- gAthAyAM virahotkaNThitA cirAdAgataM kAntaM jvarazlAghAcchalenopAlabhamAnAdda*'sukhapRcchakaM sudurlabhajanamadhyasmAkamAnayandUrAt / upakAraka jIvitamapi nayan na hi jvara kRtAparAdhosi // 150 yaH sukhadivaseSu kadAcidapi nAgacchati IdRzaM janaM dUrAdapyatra AnayantaM bhavantamabhinandAmi / prANA api yadi gaccheyustarhi na te'parAdhaH / govardhanAcAryopyAha'jvara vItauSadhavAdhastiSTha sukhaM dattamaGgamakhilaM te / asulabhalokAkarSaNapASANa sakhe na mokSyasi mAm // 240 // * asminprasaGge gAthAsaptazatIto nidarzanIyAH saMskRtagAthA eva bodhasaukaryArthamuddhiyante / Page #37 -------------------------------------------------------------------------- ________________ bhuumikaa| gAthA taM namata yasya vakSasi ramAmukhaM kaustubhebhisaMkrAntam / mRgahInaM zazibimbaM vilokyate sUryavimba iva // 2051 AryAkAro jugumpha pratibimbitapriyAtanu sakaustubhaM jayati madhubhido vkssH| puruSAyitamabhyasyati lakSmIryadvIkSya mukuramiva // 12 // galitayauvanAyAH stanAvavalokya kazcitsaparihAsamAha gAthAyAmnibiDanirantarayorunnatayovraNalabdhazobhayoH sarasam / kRtakAryayoH patanamapi ramyaM bhaTayoriva stanayoH // 5 / 27 __ atra hi subhaTAvupamAnIkRtya zleSeNa stanayoH patanaM kRtakAryatAsUcanena parihAsazca varNitaH / AryAkAraH sajanAvupameyIkRtya stanayornirantarasaMgataM zleSeNAha mahatoH suvRttayoH sakhi hRdayagrahayogyayoH smucchrityoH| sajanayoH stanayoriva nirantaraM saMgataM bhavati // 438 // bIjakoSAnnirgataM raktavarNamAmrAGkura brahmasarpasya pucchasadRzamAha gAthAkAraH darabhinnazuktisaMpuTanilInahAlAhalAmapucchanibham / pakkA''mrAsthivinirgatakomalamAmrAGkaraM pazya // 162 AryAkArastu navajAtasya kUrmasya pRSTAsthito nirgatasya mastakasya sadRzamAha / vo dvayorapyeka eva AmrAGkaroyamaraNazyAmalarucirasthinirgataH sutanu / navakamaThakaparapuTAnmUddhavovaM gataH sphurati // 94 // 'tvamanekAsu vAmAsvAsaktaH, ata eva mahilAsahasrabharite tava hRdaye amAntI svabhAvataH kRzAGyapi sA virahataH punaH svazarIraM kRzIkarotIti' gAthAkAra Aha mahilAsahastrabharite tava hRdaye subhaga sA kilaa'maantii| __ anudinamananyakarmA hyaGgaM tanvapi tanUkurute // 2 / 82 etadviparItamAryAkAraH-puSTazarIrayA tayA ekayApi antarnikhAtakIlabhAvena tava hRdaye guptaM tathA sthIyate yathA'nyAsAM nAvakAza ityAha pradadAti nAparAsAM pravezamapi pInatuGgajaghanorUH / yA luptakIlabhAvaM yAtA hRdi bahiradRzyApi // 374 // jAlasUtrAhambamAnaM markaTakITam (makaDI) vakulapuSpasadRzamAha gAthApazyata paTalavilambitanijatantutalordhvapAdaparilagnam / durlakSyasUtrasaMgatabakulakusumamekamiva hi markaTakam // 1263 Page #38 -------------------------------------------------------------------------- ________________ bhUmikA / AryA tu lagnabaDizatayA sUtra saMbaddhaM karkaTamiva taM varNayAmAsa - nijasUkSmasUtralambI vilocanaM taruNa te kSaNaM haratu / ayamudgRhItabaDizaH karkaTa iva markaTaH purataH // 322 // atisUkSme jAlasUtre'valambitasya saMkocitabahucaraNasya markaTasya durlakSyasUtraprotena sUkSmabahupatrikeNa bakulakusumena sAmyaM svAbhAvikamAhosvit-dRzyasUtreNa sthUlAkAreNa karkaTeneti sahRdayA eva tAratamyaM parIkSantAm | kadAcana kUpAnuprAsI bhUpa iva zabdasAmyAdeva 'karkaTa iva markaTa' ityavapAtito bhavet ! proSitabhartRkayA prathame dinArtha eva 'adya gataH adya gataH' iti bahudivasAnubhavanIyaduHkhamanubhavantyA dinagaNanArekhAbhirbhittizvitritetyAha gAthA - adya gato'dya gato bata so'dya gatazceti gaNayantyA / prathame dinArddha eva hi rekhAbhizcitritaM kuDyam // 338 AryA tu rekhAbhizcitritAM bhittiM gaNDasthalI mivAha tvadgamana divasa gaNanAvalakSarekhAbhiraGkitA subhaga / gaNDasthalI tasyAH pANDuritA bhavanabhittirapi // 620 // sundarairbahubhiryuvakaiH saMkulepi nagare tvAM vimArgantI tasyA dRSTirvana itra bhramati / tvAmeva sA sarvatra pazyati / tvatto'nyatra dRSTireva na patati / ata eva tvadvirahitaM puraM tasyAH kRte vanamivetyAha gAthA - AryApyAha yUnaH kaNTakaviTapAnivAJcalagrAhiNastyajantI sA / vana iva purepi vicarati puruSaM tvAmeva jAnantI // 460 // 21 'sAvana iva pure bhramati' - ' tasyA dRSTirvana iva pure bhramatI'ti ca dvayostAratamyaM mArmikaireva vedyam / kulajanAyikAyA nizi madanakelau prAgalbhyam, dine vinayabhAva cAha gAthA AjJAzatAni dadatI tathA rate harSavikasitakapolA / prAtastvavanatavadanA na zraddadhmaH priyAM seti // 1 / 23 AryApyAha vinayAvanatA dinesau nizi madanakalAvilAsalasadaGgI / nirvANajvalitauSadhiriva nipuNapratyabhijJeyA // 593 // AyudhavraNakarkaze grAmanAyakasya vakSasi tajjAyA kRcchraM khapiti, tadakSitA grAmasaMpattistu nirbhayaM zete ityAha gAthA - Page #39 -------------------------------------------------------------------------- ________________ bhUmikA / prahRtivraNakiNa viSame kRcchrAjAyA'sya nidritaM labhate / svapiti punaH pallI sA sukhamurasi grAmaNIsUnoH // 1 / 31 AryA dvayorapi sukhazayanamAha 22 vividhAyudhavraNArbuda viSame vakSaHsthale priyatamasya / zrIrapi vIravadhUrapi garvotpulakA sukhaM svapiti // 596 // 'yAhaM tvayyanukUlA tasyAM tvamananukUlaH, yA ca sapatnI tvayi viraktA tasyAM kaM rAjyasI'ti nAyakamupAlabhate gAthAdvaye nAyikA 'sA te priyA tvamasi me, tasyA dveSyastvamasyahaM te ca / bAla ! sphuTaM bhaNAmaH premedaM bahuvikAramiti // 226' 'dveSyosi hanta yasyAH pAMsula sA vallabhA tavAbhyadhikam / iti vijJAyApi mayA dagdhapremNe na ceSyitaM jAtu // 6 / 10 imamupAlambhamapyupajijIvAryA yA dakSiNA, tvamasyAmadakSiNo dakSiNastvamitarasyAm / jaladhiriva madhya saMstho na velayoH sadRzamAcarasi // 480 // puruSAyitabandhe zrAntAM kAntAM nAyakaH sahAsamAha - zikhipicchalulitakeze nimIlitArthAkSi vepamAnoru | darapuruSAyitavizramazIle puMsAmavehi yadduHkham // 152 AryAyAmapyucyate-- vakSaH praNayini sAndrazvAse vAGmAtrasubhaTi ghanagha / sutanu lalATanivezitalalATike tiSTha vijitAsi // 529 // vAmAkSisphuraNenAnumitakAntAgamanaha proSitapatikA Agate priye vAmanayanAya pAritoSikaM pratijAnIte gAthAyAm sphurite vAmAkSi tvayi yadyeSyati sa priyodya tatsuciram / saMmIlya dakSiNaM tatprekSiSyehaM tvayaivaitam // 237 AryA tu vAmabAhusphuraNAdanumitakAntAgamanA zubhAkhyAyine bAhave pUrvameka pAritoSikaM datte- praNamati pazyati cumbati saMzliSyati pulakamukulitairaGgaiH / priyasaGgAyaM sphuritAM viyoginI bAmabAhulatAm // 347 // duSTavRSabhasyApi zRGge nijanayanapuDhaM kaNDUyantyA goH saubhAgyamanyoktividhayA proktaM gAthAyAm prakaTitamiha saubhAgyaM pazya gavA goSThamadhye hi / duSTavRSabhasya zRGge kaNDUyantyA nayanapuTam // 5/60 Page #40 -------------------------------------------------------------------------- ________________ bhUmikA / mattayorgajayormadhyasthityA kariNyAH saubhAgyamanyApadezenoktamAryAyAmsaubhAgyagarvamekA karotu yUthasya bhUSaNaM krinnii| atyAyAmavatoryA madAndhayormadhyamadhivasati // 590 // dvayorekasyAH praNayavarNanaucityaM khata eva parIkSyam / kiJca-mattavRSazRGgakoTyA naya. nasadRzasya marmasthalasya kaNDUyanamadhikamArmikam uta bhattayormadhye gamanamAtramityapi ca -sUkSmamIkSaNIyam / rAgabhRte hRdaye vasannapi na raktosIti anuraktayA nAyikayA ananurakto nAyaka upAlabhyate gAthAyAm dhavalosi yadapi sundara tadapi tu mama raJjitaM hRdayam / rAgabhRtepi ca hRdaye subhaga vinihito na raktosi // 7 / 65 __ anuraktasya tasya hRdaye vasanyapi na raktAsIti ananuraktA nAyikopAlabhyata AryAyAm sakhi lagnaiva vasantI sadAzaye mahati rasamaye tasya / bADavazikheva sindhorna manAgapyArdratAM bhajasi // 655 // anayA zailyA nAyakopyupAlabdhaHsA nIrase tava hRdi pravizati niryAti na labhate sthairyam / sundara sakhI divasakarabimbe tuhinAMzurekheva // 639 // gacchantaM nAyakaM vRti vivaradattanayanatayA pazyantI nAyikA varNitA gAthAyAmekaikavRtiveSTanavivarAntaradattataralalocanayA / vyutkrAmati vAla tvayi pArazakunAyitaM hi tayA // 320 AryAkAropi tAM varNayati vRti vivareNa vizantI subhaga tvAmIkSituM sakhIdRSTiH / harati yuvahRdayapaJjaramadhyasthA manmatheSuriva // 544 // tvayi sarpati pathi dRSTiH sundara vRti vivaranirgatA tsyaaH| darataralaminnazaivalajAlA zapharIva visphurati // 267 // vyAdhena bANalakSyIkRtAyA hariNyA maraNasamayepi priyaM pratyeva dRSTigamanaM varNitaM gAthAyAm AkarNAkRSTanizitabhallakamarmAhatahariNyA / bhavitA hyadarzanaH priya iti tu valitvA ciraM dRSTaH // 694 AryAkAropi tamimamarthamavatArayatidRSTayaiva virahakAtaratArakayA priyamukhe samarpitayA / yAnti mRgavallabhAyAH pulindavANArditAH prANAH // 283 // Page #41 -------------------------------------------------------------------------- ________________ 24 bhuumikaa| paraM mRgamithunasya mithonurAgavarNanasya parA kASTheva gAthAyAm-- anyonyarakSaNAya prahArasaMmukhakuraGgamithune hi / vyAdhena manyuvigaladvASpavidhItaM dhanurmuktam // 7 / 1 etasya vyAkhyA, dhvanicamatkArazca granthAntaravalokanIyaH / kasyAMcidanuraktasya nijadayitasya virahavedanAtizayaM dRSTvA sapanyapi tatpakSapAtinI bhavatItyAha gAthA sundari tathA kRte tava hAlikaputraH sumahilaH kSINaH / dautyaM yathAsya palyA pratipannaM matsariNyApi // 1184 AryAyAM tu dayitapriyAyA nAyikAyA virahavedanAdarzanAtsapatnyastatpakSagA bhavantItyucyate priyavirahaniHsahAyAH sahajavipakSAbhirapi sapatnIbhiH / rakSyante hariNAkSyAH prANA gRhmnggbhiitaabhiH||380|| mAninI nAyikA vikalaM khahRdayamAmantrayate gAthAyAmdahyasva dAse cetsphuTasi sphuTa pacyase'tha pacyasva / hRdaya galitasadbhAvaH parizeSita eva sa khalu mayA // 5 // 1 AryAyAmapi dRzyatAmpriyadunayena hRdaya sphuTasi yadi sphuTanamapi tava zlAdhyam / tatkelisamaratalpIkRtasya vasanAzcalasyeva // 377 // anyadayitAsamAgamepi pUrvapalyAH smaraNaM bhavatyeveti proktaM gAthAyAmhRdaye priyA''skhalati kila ramamANasyAnyamahilAyAm / dRSTe guNe tu sadRze hyadRzyamAne guNe'sadRze // 1 / 44 AryAyAmapyuktamnihitAyAmasyAmapi saivaikA manasi me sphurti| rekhAntaropadhAnAtpatrAkSararAjiriva dayitA // 337 // agRhItAnunayAyA mAninyAH pRSThAbhimukhaM supto nAyakaH zvAsaistAM khedayatItyuktaM gAthAyAm uSNAni niHzvasankila zayanArdhe kimiti mama parAmukhyAH / mAnasamapyanuzayataH pradIpya pRSTaM pradIpayasi // 1 // 33 AryApyenamarthamupajIvatikRtakasvApa madIyazvAsadhvanidattakarNa kiM tiiraiH| vikSyasi mAM niHzvAsaiH smaraH zaraiH zabdavedhIva // 152 // Page #42 -------------------------------------------------------------------------- ________________ bhUmikA / proSita patikAyA api te dina nidrA rAtreH parapuruSasurataM sUcayatItyuktaM gAthAyAmatidIrghAsvavinidrA tvamasi bhRzaM haimanISu rajanISu / suciraproSitapatike na sundaraM yaddivA svapiSi // 166 AryAyAmapyayamarthaH iyamudgatiM harantI netra nikocaM ca vidadhatI purataH / na vijAnImaH kiM tava vadati sapatnIva dinanidrA // 107 // saMketasthalagamanacihnabhUtaM jambUdalaM nAyakasavidhe dRSTvA saMkete na prAptA nAyikA viSIdati- zyAmAyA mukhazobhA zyAmati nayanArddhasamavalokinyAH / jambUdalakRtakarNavataMse halikAtmaje bhramati // 280 AryAyAmapi nAyakakare AmrAGkuraM dRSTvA nAyikA mUrcchati - kopavati pANilIlAcaJcalacUtAGkure tvayi bhramati / karakampitakaravAle smara iva sA mUcchitA sutanuH // 190 // etadanuhAri 'grAmataruNaM taruNyA navavaJjulamaJjarI' tyAdi payaM tu prasiddhameva / dampatyoH samasukhaduHkhatA yathA gAthAyAM proktA samasukhaduHkhasamitayo rUDhapremNostatastu kAlena / dampatyomriyate yo jIvati so'nyo mRto bhavati // 242 tathA procyate AryAyAmapi - niSkAraNAparAdhaM niSkAraNakalaharoSaparitoSam / sAmAnya maraNajIvana sukhaduHkhaM jayati dAmpatyam // 334 // pUrvaM muktAH sundaryAH kezAH, pazcAddhammille bhAvino bandhanasya bhayeneva binducchalena rudantIti snAnasamaye varNitaM gAthAyAm prAptanitamba sparzAH zyAmAGgayAH snAnalannAyAH / bandhasyeva bhayena hi rudanti jalabindubhizcikurAH // 655 AryAyAM tu bandhanottaraM kezakalApasya hRdayaM vidIrNa mityucyatebandhanabhAjo muSyAzcikurakalApasya muktamAnasya / sindUrita sImantacchalena hRdayaM vidIrNemiva // 404 // nAyikA haMsIvetyupamA yathA gAthAyAm - nipibati karNAJjalibhirjanaravamilitamapi hi tava saMlApam / dugdhaM jalasaMmilitaM sA bAlA rAjahaMsIva // 776 tathA- tvadvirahApadi pANDustanvaGgI chAyayaiva kevalayA / haMsIva jyotsnAyAM sA subhaga pratyabhijJeyA // 259 // saM. gAthA. 3 25 Page #43 -------------------------------------------------------------------------- ________________ bhUmikA / --- nAyakadattAyAM mAlikAyAM nAyikAyA bahumAnamAha gAthAkAra:bhavatA svahastadattAM nirgandhAmapi hi subhaga sAdyApi / avamAlikAM visarjitanagarI gRhadevateva vata vahati // 294 AryAkAropi tadetannijugumpha apanIta nikhila tApAM subhaga 'svakareNa vinihitAM bhavatA / patizayanavArapAlijvarauSadhaM vahati sA mAlAm // 46 // 26 prAkRtabhASAyAM zRGgAraviSaye bahutra prAyo nirmaryAdatApi saMjAteti pUrvamuktavAnasmi, agrepi ca nidarzayiSyAmi / param aucityasArAM saMskRtasarasvatI mAdadAnopi govarddhanAcAryastAM nirmaryAdatAmapyakSiNI nimIlya kevalamanucakAraiva na kintu tatopyaprasaro babhUveti sthAne sthAne tacihnamavApyate / gAthAsu atirasAkulitAnAM kAmukAnAM puSpavatyA saha ratiprArthanaM sparzalaulyaM ca varNyate, kiM tvatividagdhatayA / na tatra pratyakSamA saGgaH saMdarzyate / yathA-- yadi lokaninditaM yadyamaGgalaM yadi vimuktamaryAdam / puSpavatIdarzanamiha dadAti hRdayasya nirvRtiM tadapi // 5/80 atra hi atipraNayinA, puSpavatyA api preyasyA avalokanaM sukhAvahametanmAtramucyate / spRzasi na yadi puSpavatIM tiSThasi tatkimiti vAritaH purataH / spRSTosi naH karAbhyAM dhAvitvA culaculAyamAnAbhyAm // 5 / 81 atra, yadi pArzvadezaM na tyajasi tarhi eSA tvAM spRzAmIti keliparihAsaH procyate / lokastAmyati tAmyatu, vacanIyaM bhavati bhavatu tannAma / ehi vinimaja pArzve nidrA me naiti puSpavati // 6 29 `ityAdiSu ratiprArthanaM sUcyate / kintu govarddhanaH spaSTamAha mA spRza mAmiti sakupitamiva bhaNitaM vyaJjitA na ca vrIDA / AliGgitayA sasmitamuktamanAcAra kiM kuruSe // 428 patyuH samakSaM kapaTaceSTayA upapatigRhagamanaM varNyate gAthAyAmpatipurata eva nItA vRzcikadaSTeti jAravaidyagRham / nipuNasakhIkara vidhRtA bhujayugalAndolinI bAlA // 337 AryAyAM tu gRhapatipurato jAraM kapaTakathAkathitamanmathAvastham / prINayati pIDayati ca bAlA niHzvasya niHzvasya // 197 // iti patyuzcakSuSorata eva nAyikAyA niHzvAsAnubhAvopi darzitaH / gAthAyAmayamAgatodya naH kila kulagehAditi hi jAramasatI svam / sahasA''gatasya patyustvaritaM kaNThe niyojayati // 41 _ Page #44 -------------------------------------------------------------------------- ________________ bhUmikA / iti sahasAgatasya patyuraprato jArasya nihnavamAtraM varNyate / kintu AryAkAreNa cauryaratasya parAkASThA darzitA / eSa hi nAyikAyA mukhAdeva zrAvayati zroNI bhUmAva priyo bhayaM manasi patibhuje mauliH / gUDhazvAso vadane suratamidaM cettRNaM tridivam // 568 // andhakArAcchanne bhavane zayAnA patimahAzayasya bhujamupadhAnIkRtya nibhRta nilInamupapatimaGke vahantI suratotsavamanubhavati, khargamapi ca tRNIkaroti !! satyameva tAdRzInAM svarge dUratastiraskArya eva ! dhanyo govarddhanamahAbhAgasya zRGgAraH ! 'zRGgArottarasatprameyaracanerAcAryagovarddhanaspaddha kopi na vizrutaH ! !' grAmanAyakasya tanayayA saha hAlikanandanasyAsaktirvarNyate gAthAyAm - mandamapi halikanandana iha dagdhagrAmake na jAnAti / nirvaidyekaM brUmo gRhapatitanayA vipadyate cAdya // 6 100 grAmaNIvanitApi hAlikasute kasmiMzcidanurajyati yA hi parituSya praNayine pATa-lApuSpANi prayacchati / tadrAtRjAyA ca grAme durlabhaiH pATalApuSpairdevarasya grAmanAyakahrAsaktimanuminoti / bahupATalaM ca zIrSe na sundaraM devarasyaitat // 5/69 AryAkAramahAbhAgastu prAmanAyakasya vadhvA saha zUnyadevAlayavAsino bhikSukasyAsakti. varNayAmAsa - 27 bhaikSabhujA pallIpatiriti stutastadvadhUsudRSTena / rakSaka jayasi yadekaH zUnye surasadasi sukhamasmi // 415 // 'devAlaye mayaikAkinA sthIyate tatra tvayAgantavyamiti grAmaNIvadhUM prati dhvanyate' iti taTTIkAkAramaddAbhAgaH / aho dhanyaM zRGgAre aucityaparipAlanam ! gAthAyAM nAyikAyA vivasanadarzanaM sakRd varNitam, tadapyativaidagdhyenaAzcaryamiva ca nidhiriva divi rAjyamivAmRtasya pAnamiva / AsInmuhUrtamiha nastadvivasanadarzanaM tasyAH // 225 AryAkArastvatisphuTaM namazRGgAravarNanaM vAraM vAramAvartayati ambaramadhyaniviSTaM tavedamaticapalamalaghu jaghanataTam / cAtaka iva navamabhraM nirIkSamANo na tRpyAmi // 64 // atRptaH punarvarNayati nirbharamapi saMbhuktaM dRSTyA prAtaH pibanna tRpyAmi / jaghanamanaMzukamasyAH koka ivAzizirakarabimbam // 319 // punarapi na tRpyAmIti jalpan varNayAmAsalipyanniva cumbanniva pazyanniva collikhannivAtRptaH / dadhadiva hRdayasyAntaH smarAmi tasyA muhurjaghanam // 569 // - Page #45 -------------------------------------------------------------------------- ________________ 28 bhUmikA / punarapyatRptastaddarzanenaiva nirvAti IrSyASajvalito nijapatisaGgaM vicintayaMstasyAH / cyutavasanajaghanabhAvanasAndrAnandena nirvAmi // 144 // gAthAyAM spaSTaM rativarNanaM prAkRtabhASAmayatvepi na kutracidavalokyeta / param AcArya - mahAbhAgasya tathA nAgarikatA yathA spaSTaM grAmyatA pratIyate - vIjayatoranyonyaM yUnorviyutAni sakalagAtrANi / sanmaitrIva zroNI paraM nidAghepi na vighaTitA // 520 // mAnagrahilAyA nAyikAyAzcaraNapraNAmenAnunayo yathA rasikasamAje samAhato vilo - kyate tathaiva adhIrayA nAyikayA kRtaM tADanamapi kavisamayasiddhamiva icchayA anicchayA vA anAdikAlAdArabhyaitadavadhi sarvairapyUrIkRtam / anyAnyeSu zRGgAraviSayeSvati -- zayaM darzayannapi gAthAkArosminviSaye atisamaJjasatayA vyavaharati / sa hi nAyikAkartRkaM tADanaM sakRt nibadhnAti, param asamaJjasatAdoSo nainaM manAgapi spRzati - ekaM prahAra khinnaM mukhamarutA vIjayan hastam / sopi hasantyA kaNThe mayA gRhIto dvitIyena // 186 nAyikA yena hastena sa tADitastaM praNayAtizayAdvA, aparAdhakSamApanAya vA, nAyikAmIdRzakarmato hepayituM vA nAyaka : - 'atiniSThurasya me tADanAttava kare pIDA jAtA bhavet' iti kRtvA taM mukhamArutena phUtkaroti / idAnIM praNayAdvA, kopazAntivazAdvA, kautukasyottare kautukAdvA, nAyikApi dvitIyena kareNa taM kaNThe AliliGga / sarvApyasamaasatA AliGganapAze nibaddhA satI mUkamukhA babhUva / kizca prahArapIDitasya hastasya mukhamArutena phUtkaraNaM spaSTameva nAyikAyA bAlyacApalyaM sAdhayati / bAlAnAM hi cakSurAdiSu AghAtajanitAyAM pIDAyAM jAtAyAM phUtkArapratAraNena tadAzvAsanaM suprasiddhaM loke / evaM ca tadidaM tADanaM kautukamAtrIbhavat na kasyApyaruntudaM bhAseta, pratyuta kaNThagrahaNAdhya* vasAyena 'madhureNa samApti' sUcayati / gAthAto'nantarabhAvini muktakakAvye amarukeNa tadidaM tADanaM kiJcidatiraJjitamkopAtkomalalolabAhulatikApAzena baDhDhA darda nItvA keliniketanaM dayitayA sAyaM sakhInAM puraH / bhUyopyevamiti skhalanmRdugirA saMsUcya duzceSTitaM dhanyo hanyata eva nihutiparaH preyAn rudatyA hasan // 8 // zanaiH zanaiH karasya sthAne padena tADanamapyanena mahArAjenopanibaddham - sAlaktakaM zatadalAdhikakAntiramyaM ratnaughadhAmanikarAruNanUpuraM ca | kSitaM bhRzaM kupitayA taralotpalAkSyA saubhAgya cihnamiva mUrdhni padaM vireje zanaiH zanairevaMvidhatADane rasikatayA bahumAnabuddhirapyupanibaddhA Page #46 -------------------------------------------------------------------------- ________________ 29 bhUmikA / sAlaktakena navapallavakomalena pAdena nUpuravatA madanAlasena / yastADyate dayitayA praNayAparAdhAtso'GgIkRto bhagavatA makaradhvajena / / etadanantaram , uttarottaramatizayapradarzanaM sUcayatA govarddhanAcAryeNa tu caraNaprahArasyApi caramasImA samAkrAntA / eSa hi nAyakamukhAdbhASayati-tvaM kiyatopi caraNaprahArAnkuru, na me prahArebhyo bhayam / ahaM tADayantyAste na kiJcidapi dUramapasariSyAmi' kupitAM caraNapraharaNabhayena muJcAmi na khalu caNDi tvAm / aliranilacapalakisalayatADanasahano latAM bhajate // 184 / / amarukeNa 'praNayAparAdhAdi'padaiH sa prahAraH praNayarasena kiJcidArdIkRtopi / param AyokAreNa tu-'zuSkaH pAdaprahAraH' sopi zirasi, sa cApi vAraMvAreNopanibaddhaH zirasi caraNaprahAraM pradAya niHsAryatAM sa te tadapi / cakrAGkito bhujaGgaH kAliya iva sumukhi kaalindyaaH||170|| gahinyA cikuragrahasamayasasItkAramIlitadRzApi / bAlAkapolapulakaM vilokya nihatosmi zirasi padA // 216 // yannihitAM zekharayasi mAlAM sA yAtu zaTha bhavantamiti / / praharantI zirasi padA smarAsi tAM garvagurukopAm // 470 // ayaM prasAdo na yasya kasyacidbhAgye bhavatItyAha sabahumAnamkAntaH padena hata iti saralAmaparAdhya kiM prsaadyth| so'pyevameva sulabhaH padaprahAraH prasAdaH kim // 180 // govarddhanacitritasya nAyakasya tADane tAdRzI prabalA ruciryakautukAt sa kAntAyai dhArmikazikSAmapi na dadAti yat 'patiH strINAM pUjyo bhavati' iti / anyathA zirasi lattAprahAraprasAdaH kathamupalabhyeta / Aha saH AkSepacaraNalaGghanakezagrahakelikutukataralena / strINAM patirapi gururiti dharma na zrAvitA sutanuH // 87 // bhAgyavazAnnAyikaiva khabhAvena zItalA, anyathA zItalAyAstasyA vAhanIbhUto nAyakadevastu tADanasahane janmataH siddhaH / dRzyatAm AzAkarazca tADanaparibhavasahanazca stymhmsyaaH| na tu zIlazItaleyaM priyetaradvaktumapi veda // 103 // govarddhanAcAryacitritasya nAyakasya tADanena tRptireva na bhavatIti pratIyate--- karacaraNena praharati yathA yathAGgeSu koptrlaakssii| roSayati paruSavacanaistathA tathA preyasI rasikaH // 188 // pUrva karAbhyAM, tatastayoH zrAntayoH caraNAbhyAM prahAra Arabdho bhavati / sopica naikatra kintu 'aGgeSu' / manye seyaM nAyakadevasya sarvAGgapUjA ! Page #47 -------------------------------------------------------------------------- ________________ bhUmikA / govarddhanAcAryacitritamanyadapyaucityamAcamyatAM kiJcit / uparitaH karayoH caraNayoH - kAvyAH hArasya cAvirataM prahArA varSanti / paraM nAyakapuGgavo nAyikAyA uparyApatita eva -- karacaraNakAJcihAraprahAramavicintya balagRhItakacaH / 30 praNayI cumbati dayitAvadanaM sphuraddharamaruNAkSam // 170 // evaM prahAra muzalavarSAyAmapi balAtkezeSu gRhNato bhartRmahAbhAgasya 'praNayi' padena vyapa'dezaH kevalaM patiparyAyatayaiva / anyathA 'balagRhItakacaH' ityanena balAtsa kila praNayibhAvo'pasAryata eva / satyaM tvetat-yadAryAsaptazatyAM dampatyormadhye niHkhArthapremaghaTanAH parigaNanIyA eva vilokyeran / adhikAMzeSvAsaGga lipsaivAntastale prabalA prApyeta / etadviparItaM gAthAsaptazatyAmAsaGgalolupatA atinyUnatamaivAlokyeta / gAthAyAM pravatsyapatikA prAtargamiSyantaM dayitamAkarNya bhaviSyantyA virahavedanayA sAmpratameva duHkhamanubhavantIva sarvaM kelivilAsAdikaM nAbhirocayati / 'asyA rAtreravasAnameva na bhavet ' etadevaikAntacittA sA nizi bhAvayati pag kalyaM kila kharahRdayaH pravatsyati priya iti zrutaM janataH / bhagavati varddhakha nize tathA, yathA kalyameva nodeti // 1 / 46 pravatsyatpatikAyAstamenaM praNayAtizayaM kAmavAsanAyAH sudUrIkRtya alaukikamiva citrayitumicchati kaviH / pravAsaM gamiSyandayito yadA 'yAmi' iti mAM prakSyati, tasminkAle duHkhabhArAkulaM me jIvitaM kathaM sthAsyatItyeva sA hRdaye cintayati - bhAvipathikasya jAyA hyApRcchanajIvadhAraNarahasyam / pRcchantI pratigehaM bhramati priyaviprayogasahazIlAH // 147 - gAthAcitritAnAM nAyikAnAM priyapravAsasya prathamarAtrau naitAdRzI pracaNDatamA indriyottejanA bhavati yatsampUrNepi pravAsakAle bhAvinIM suratAnandakRtAM truTimadyaiva pUrayemeti vicAropyudbhavet / param AryAcitritA nAyikA pravAsasya prathamarAtrau pravAsAvadhidinAnAM samagramapi surataviSayakamAyavyayajAtam ( hisAba ) samIkRtyaiva vizrAmyati - mayi yAsyati, kRtvAvadhidinasaMkhyaM cumbanaM tathA''zleSam / priyayAnuzocitA sA tAvatsuratAkSamA rajanI // 432 // hanta ! rajanI tAvaddIrghA nA'bhUdanyathA katipayamAsAnAmetadRNazodhanaM kRtvaiva pravAsi - mahodayasya gamanamabhaviSyat / dRzyatAm - gAthAvat atrApi rajanIlAghavamanuzocyate / param-ubhayatra bhAvanAyA bhedaH / ekatra virahakAtaratA kAraNam / aparatra 'etAvato cArAn suratAni nA'bhavan' ityetadanuzocanam / AsaGgalipsApracaNDAyA AryAkAralekhanyAstAvAnprabhAvo yaTTIkAkAravarAkeNa sthAne sthAne 'strINAM rate'tyantaM prItiriti bhAvaH ' iti vivazatA lekhitavyamabhavat / AryAkAralekhanIcitritau nAyakau tathA kAmavivaza yathA mAnamaryAdAmapi vismarataH / yasya kila nAma mAnaH [ praNayaroSaH ], tatra sarvairapi Page #48 -------------------------------------------------------------------------- ________________ bhUmikA / sAhityakAraiH kavimizca ratistu dUre, dvayorvispaSTecchApUrvakamaGgaparAmarzopi viralasthale. mvevAvarNyata / param-AryAkArasya mate dRDhe mAnepi, spaSTamanunayatiraskArepi indriyottejanAM tu parisamApyaiva nAyikAnAyako vizrAmyataH! AryA-gAthayoranenaivAdarzaH sthirIkartuM shkyet| nAyikAnAyako dvAvapi parasparavicchedasyAsahanatayA manasi mandIbhUtamAnau stasta. thApi 'pUrvamayameva mAmanunayet' iti parasparapratIkSayA zayanIye mithyaiva nidrAbhinayaM darzayantau tiSTataH, kintu dvAvapi svasvaniHzvAsazabdamavaruddhya anyaM prati dattakau~ pratIkSete yat 'idAnImanunayArthamudyogo bhavet' / hRdayAntaH, evaMvidhaM mAnazaithilyaM yat anunayArtha vAgArambhaNasya kA kathA, yadi hastasyAGgulyagreNApi manAk sparzaH kriyeta tadApi 'prathamaM svatkRtenAnunayenaiva me mAnamokSaH' iti miSamAdAya mAnasamAptiH saMmukhopasthitAsIt ! param-'aparapakSata eva anunayaH prathamaM bhavet' iti, sUtramAdAyaiva dvAvapyanyonyasya zaktiparIkSAM kurvantau tiSThataH / kIdRzIyamanubhavaikavedyA sahRdayaikacitraNIyA dampatyormAnaghaTanAsti, pazyata gAthA kathametAM citrayati praNayakupitayorubhayorapi mAnavatoralIkanidritayoH / nibhRtaniruddhazvAsA'vahitazravasornu ko mallaH // 127 idAnImA prati dRSTiIyatAm / ahilamAnayoyorapi mAnastAdRgavastha eva / mAno vA tasya maryAdA vA dUre krandati kintu dvayomyadharmastu saMjAta eva ! nizi vissmkusumvishikhprerityormonlbdhrtirsyoH| mAnastathaiva vilasati dampatyorazithilagranthiH // 327 // mAnaH azithilagranthiH, kintu amAnaH [aparimANaH ] makaraketanastu kRtakartavya eva / aho dhanyo mAnaH ! gAthAsaptazatI hi grAme bhavAH prAkRtaghaTanA evAdhikaM varNayatIti pUrvamuktaM vakSyate ca / etasyAzcitrANi nAtirajitAni sarvANyeva prAyaH svAbhAvikAni / yathA loke vilokyate tathaiva seyamayati / ayamevArthaH khataH saMbhavIti sAhityanibandhakArairvyapadizyate / ata eva prAmavAsinAmAcArAnapi seyaM yathopalabdhAneva citrayati / devarabhrAtRjAyayozcaritraviSaye 'nUpurau tvabhijAnAmi nityaM pAdAbhivandanAt' iti rAmAyaNIya Adarzo grAmavAsiSu nAvalokyate / grAmavAsinInAM praNayagItAni 'devariyA' mudrAGkitAnyeva bahuzaH zrUyante / ata eva gAthAsu devaraprajAvatyoH parasparaM praNayaparihAsopi prakRtyanukAritayA'. valokyate / yadyapIdaM grAmyacitram , tathApi tadidaM nipuNanAgareSvapi bahutra durlabhaM bhavet / atra hi gAthAkAreNa paramavidagdhatAyAH paricayaH prAdAyi / brajabhASAkavinA zrImatA vihAriNA gAthAnukAreNa devarapraNayo varNitaH paraM hariprakAzAditaTTIkAsu sthAne sthAne aucityAnaucityavicAro vivazatayA nibandhanIyo'bhavat / gAthA tvanaucityaM prAcuryeNa Page #49 -------------------------------------------------------------------------- ________________ 32 bhUmikA / pariharantI suvidagdhatayA tadetaccaritraM citrayati / bhrAtRjAyA devareNa saha parihAsaM karoti - 'ayi devara AkAze arddhacandradarzanArthaM kimiti vyaprosi / nijapaDhyAH stanataTe arddhacandrANAM paramparAmevAvalokaya / -- kimayi na devara pazyasi kiM vAkAzaM mudhA pralokayasi / jAyAyA bhujamUle paripATImarddhacandrANAm // 70 // dRzyatAM kIdRzI vaidagdhyapUrNA narmoktiH ! 'gopanIyopi te priyatamA samAgamaH sphuTamasmAbhirlakSyate, aho te vaidagdhyam !' iti kIdRzo gUDhaH parihAsaH / apyatra anaucityasya vilokyate chAyApi ? nipuNanAgarANAmapi gRhe devarabhrAtRjAyayoH prasiddhaH kila paraspara parihAsaH / holikA mahotsavasya tu imAveva adhidevatArUpeNa virAjete sarvatra / gAthAsu bahayo bhrAtRjAyAstvevaMvidhAH santi yA anucitaparihAsalagnaM devaramapi sumArge AnetuM yatante kuDyalikhitAni dUSitamanaso nanu devarasya kulayoSit / divasa kathayati rAmAnulagnasaumitricaritAni // 1 / 35 navavayaso yA naitatkartuM pragalbhante tA varAkyaH kasyApyagre khaduHkhamaprakAzayantyo manaH klezAtkRzA bhavanti--- preyasi suviSamazIle zuddhamanA devare'sadRzacitte / na vadati kuTumbavighaTanabhayena tanukAyate khuSA kintu // 1159 avikalaM lokacaritrAnusaraNArthaM kutracitpraNayopi varNyate, paraM vyaJjanayA / na hyatra grAmyadharmasya spaSTaM pratItirbhavetkasyacit-- satyaM hi kathaya devara tathA tathA cATukArakeNa zunA / nirvartitakAryaparAGmukhatvamiha zikSitaM kasmAt // 788 navalatikA''hatimicchati yato yatoGgeSu devaroM dAtum / romAJcadaNDa rAjistatastato dRzyate vadhvAH // 1 / 28 atra hi romAJcodgamena devarapraNayo'numIyate na kiMtvantra grAmyadharmasaMkathA | bhojamatena seyaM 'cUtalatikA' nAmnI krIDA / atra hi 'kaste priyatamaH' iti pRcchadbhirlatAdvArA priya jano hanyate / evaM sati sA ghaTanaiva parivartate / 9 astu evaM kila devaraviSayikAH paJca gAthAH / yadyapi - 'pRSThaM proJcha kRzodari 0 ' 4 / 13 iti gAthA devaroktau yojyate, paraM tadidaM TIkAkArANAM hastalAghavam / mUle hi'he kRzodari ! gRhapRSThe aGkoTatarutalajAtaratisUcakaM pRSThaM proJcha / anyathA vidagdhA devarastriyo jJAsyanti / anye gRhapuruSA na jAnIyuH, paraM tvatsamavayaskA devarastriyaH strIsvabhAvAttavemamabhisAraM parijAnIyuH / ' atra hi devareNaiva saha ratirabhavaditi kva mUlakRtA proktam ? ata eva sAdhAraNadevakRtaratnAvalITIkAyAM [ yatra hi vrajyAkrameNa gAthA Page #50 -------------------------------------------------------------------------- ________________ bhUmikA | 33 vyAkhyAtAH ] paJcaiva devaravrajyAyAM gAthAH santi, neyam / AryAyAM tu devareNa saha palAlapuopari suratameva sUcitam - dalite palAlapu vRSabhaM paribhavati gRhapatau kupite / nibhRtanibhAlitavadanau halikavadhUdevarau hasataH // 302 // spaSTamudIraNAyAM tu nivadenIyaM bhavet yadAryAsaptazatIcitritaH zRGgAro vilakSaNa eva / prAkRte nirbharaH zRGgAro bhavatyata eva tatra surasatAsaMpAdanaM sukaram / saMskRte tatkaThinam / vANI prAkRtasamucita0 52 ( AryA0 ) iti / evaM sparddhApAravazyena govarddhanAcA - ryamahAbhAgAstathA vyagrAH samabhavan yazcaritrAdarzaviSaye teSAM dRSTireva nApatat / etacitritA nAyakanAyikA nirmaryAdaM khelanti / yatra spaSTameva mukhataH procyate- 'strINAM patirapi gururiti dharmaM na zrAvitA sutanuH' 87, tatra zRGgArAndhatA spaSTameva sAdhAraNe - nApi parijJeyA / vizvanAthastu parakIyAyAM nAyikAyAmAbhAsameva manyate zRGgArasya, paramAstAM tAvAnuzcca Adarza: / astu parakIyApi nAyikA, paraM tatra 'rasa' tA na vyAhanyeta, aucityaM nAtikrAmyet, spaSTamAdarzo nAdhaH patet, azrAvyatvaM na bhAseta, etattvavazyamanusaMdhAtavyaM bhavet / siddhAntaH kila sAhityamArmikANAm -'aucityopanibandhastu rasasyopaniSatparA / ' nijabhartRto viraktA anyasmindayite'nuraktAH striyo gAthAkhapi varNitA eva / paraM yanmaraNam, amaGgalAzvIlamiti kRtvA kasyacidapi spaSTaM na vaktavyaM bhavati, tatra patnyA eva mukhAtspaSTaM patyurmaraNakAmanA kimucitA pratIyate ? timirepi dUradRzyA kaThinAzleSe ca rahasi mukharA ca / zaGkhamayavalayarAjI gRhapatizirasA saha sphuTatu // 274 // 'gRhapatizirasA saha sphuTatu' iti kimazrAvyaM na pratIyate ? iyamapi 'nAyikA' nAma ? ayamapi ca zRGgAraH ! ! 'zRGgArottarasatprameya racanairAcArya govarddhanaspaddha kopi na vizrutaH' iti padyakhaNDaM punarmanasyAvartate ! rasrAkulitAH khayamAcAryacaraNAsteSAM nAyako vA vaktiasatI kulajA dhIrA prauDhA prativezinI yadAsaktim / kurute sarasA ca tadA brahmAnandaM tRNaM manye // 70 // gAthAsvAcArolaGghanaM nAsti nedamahaM vacmi / manmatena, yatkila vaiguNyaM tadagrataH spaSTI - kariSyAmi / paramevaMvidhA utkaTA uktayaH sarvasyAmapi saptazatyAM nopalabhyeran / yatra kila caritravaiguNyaM tanmatAdbhAsate tatra hi gAthAkAraH sphuTam ' asatI' prabhRti padaM nirdizati / yathA--- ayi gRhapate gato naH zaraNaM rakSainamiti bhaNantyasatI / sahasAgatasya tUrNaM svabhartureva svajAramarpayati // 397 ayamAgatodya naH kila kulagehAditi hi jAramasatI svam / sahasAgatasya patyustvaritaM kaNThe niyojayati // 41 ityAdi Page #51 -------------------------------------------------------------------------- ________________ 34 bhUmikA / anena spaSTaM pratIyate yadiyamastIti lokAnAmanAdarabhAjanam / neyaM satsu pariga ghyata iti nAsyAzcaritraM lokAnAmanugamyam / ucitaM caitat / yaddhi kAvyaM 'rAmAdivadvatitavyaM na rAvaNAdivat' iti lokazikSAyai upanibaddhaM tatra spaSTamanAcArodghoSaH kiM zreyase ? yadyapi hInamidaM caritraM ' tyaktavyam' iti lokazikSAyai evopanibaddhamiti vatrApi samAdhAtuM zakyeta / paraM yAvatkila kaviH kenApi padena khasyAnabhimatiM tatra na sUcayati tAvatspaSTamarucirna pratyetuM zakyeta / gAthAsu sarvatraiva tathA cihnaM nirdiSTaM kadAcinna bhavetparaM bahutra tAdRksaMketo vyaJjanayA kRta iti mayA'nvabhAvi / dRzyatAm - niSpazcimAni0 2 / 41, bahalatimirasya 0 2266, kArpAsavaprakarSaNa0 265, pAnena bhojanena ca 7 / 62, ityAdiSu viguNacaritreSu asatItyAdirarucimudrA spaSTamaGkitAsti / AryAkAranibaddhA'nyApi zRGgArasUtirAkarNyatAm -- pretaiH : prazastasatvA sAzru vRkairvIkSitA skhaladgrAsaiH / cumbati mRtasya vadanaM bhUtamukholkekSitaM bAlA // 395 // yAvatkila antimaM 'bAlA' padaM na karNayoH patati tAvad akSaradvayarahitA sarvApyAryA bhUtamukhAnnirgacchantyA ulkAyAH prakAze zavasya vadanamAkhAdayantyAH kasyAzcana zAkinyA bhUtabhAminyA vA zmazAnaviharaNavarNanaM pratIyate / 'bAlA' padazravaNepi, mRtasyetipadena saha yAvatpriyasyetyAdi vizeSaNaM nAkSipyeta tAvanmRtasyeti padaM ( 'murdA' ) zavArthameva bodhayet / evaMbhayAnakarasena zRGgArarasasyAvatAraH kathamivAGgIkRta iti na jAnImaH / bhayAnakasya bIbhatsasya karuNasyaiva vA yatraitAvatI sAmagrI tatra kevalaM 'bAlA' kathamiva zRGgAraM sAdhayatu / kiyadvA varAkI TIkA samAdadhAtu / citraM citramiyamapi bAlA ! aho bAlApadasya svArasyam ! sthUlaM viSayamavalambya, evamiyaM dvayoH saptazatyostulanA dikprakaTitA / idAnIM marmaNi nivizya mImAMsanIyamekamaMzam 'varNikA' [ 'bAnagI' ] rUpeNa nivedya tamimamAlocanADambaramupasaMharAmi / gAthAyA nAyikA mAnamupagatApi vidagdhajanocitayA maryAdayA atigUDhamupAlabhate / sA hi nAyakavyalIkaiH kheditApi mahilAjanocitaM mArdavaM na vimuJcati / nAgaranitambinIbhiranuvartanIyaM naipuNyaM na vismarati / tathA hi- dayitasyAnyAsaktatayA manaH khedena durbalAyA nAyikAyA dayitaM prati 'kimiti kRzAsi' iti praznasyottarapATavamAha sakhI - yatpRcchasi vihasanmAM tanUyate yA kRte nu kiM te sA ? 'prakRtirasau me grISme' hanta bhaNitvaivamavaruditA // 7|11 samavedanAbhAvena sAnutApaM praSTavyamapi yaH kila hasitvA pRcchati, nAyikA tasmai pratIkArAzayA avazyavaktavyamapi kAryakAraNaM na prakAzayitumicchati / anurAgazUnyasyAye khalAghava prakAzanena kim ? Aha sA - ' grISme evaMmlAnatA mama svabhAva eva / Page #52 -------------------------------------------------------------------------- ________________ bhuumikaa| ata evAhaM kRzA / 'mamaiva kRte durbaleyamiti' svamAtmanaH saubhAgyaM kiM bahu manyase ?' atra vyaGgyaM tu- bhavadvirahe daurbalyaM vahantyo'ta eva bhavatA svasminnatizayitAnurAgipyo'numitAstA eva te vizvAsabhAjanabhUtAstvadgataprANAH / ahaM tu tvayi na snihyAmi / ata eva kathaM me tvadupekSayA tAnavaM bhavet / ' iti viparItalakSaNayA kopAtizayaM vyaJjayantyA suvidagdhamupAlabdho dayitaH / upAlambhapradAnottaraM rodanena khasya praNayi hRdayaM spaSTaM sUcitaM yadaham-'tvadupekSayaiva daurbalyAtizayAtkaNThAgataprANA / ata eva evaMvidhapra. nAdibhirapi me marmavedho bhavati' / sapannIsavidhataH samAgatAya dayitAya khaNDitA atividagdhaM sUkSmaM copAlabhatepratyUSAgata raJjitadeha priyAloka locanAnanda / sannakhamaNDanaka namo divasapate'nyatra nItarajanIka // 753 priyAGgarAgasaMkramaNAdalito deho yasya tAdRk / yAstava eSu dineSu priyAstAsAM locanAnanda ! [anena-ahaM tava sAmprataM na priyeti vakroktiH] sapatnInakhakSatAni sabahumAnaM bhUSaNatayA vahan ! / naikadvau yAmau eva, api tu sarvA rajanireva yApitA yena tAdRza! ata eva dinapate ! dinamAtrasyaiva kRte mama patibhUta ! (pAtIti rakSaNa-pAlanamAtrakartaH ! na tu pramodayitaH!) idAnIM tubhyaM namaH / tavA'priyAyA me saMprati tvatto dUrasthitirevocitA / idAnIM tava darzanamapi puNyamahinnA kadAcideva bhavati / tvamanyatraiva bahutarA rajanIrgamayasi / dUre tiSThatu mama kArya prati sahAnubhUtiH, paraM tvameva satatasapatnIgaNasamAgamAddurbalo jAtaH / tadidaM me duHkhAya / paraM kimahaM kuryAm ? na mAM kiJcid gaNayasItsAha sA anubhUtaH pUrNadine sakalakalApUrNa tava krsprshH| vandAmahe dvitIyAsaGgakRzAGgAdhunA caraNau // 7 / 57 he sakalakalApUrNa [anyAsAM saGgAya tvaM nAnAvidhAzcAturIravalambase iti sUcitam ] prAkRte 'puNNadiahammi' ityasya 'pUrNAdivase' tathA 'puNyadivase' ityubhyorthH| tatazca yasmindinesmAkaM tava karasparzAnugraho jAtaH sopi kazcitpuNyadivasa evAsIt idAnIM tu sparzasya kA kathA darzanamapi kadAcideva bhavati / he candra ! pUrNimAdivasa eva tava karANAM sparzonubhUtaH / idAnIM tvaM dvitIyAtitheH saMyogAtkRzAGgosi / sAmprataM tava caraNavandanasyaiva yogyatA / vyaJjanayA tUpAlabhate-dvitIyasyAH saGgatastvaM kRzazarIrosIti snehavazAnmanasi khidyamAnApi tvayopekSitAhaM saMprati tvacaraNapraNAmameva karomi, dUratastava caraNavandanapUrvakaM visarjanameva me samucitamityAzayaH / dvitIyAtithezcandraH atilAlasayA yathA vIkSyate tathA kadAcideva darzanaM prayacchaMstvamapyasmAkaM kRte dvitIyAcandrosi sNvRttH| aho te bhayyanugrahaH ! Page #53 -------------------------------------------------------------------------- ________________ bhUmikA / AryAsaptazatyA nAyikA tu vallabhasya zarIrakRzatAM vIkSya vahniriva jAjvalyamAnA nAyakaM yairakSarairupAlabhate tAni tAM rudrarUpe pariNamayanti / Aha sA 36 parapati nirdaya kulaTAzoSita zaTha nerghyayA na kopena / dagdhamamatopataptA rodimi tava tAnavaM vIkSya // 393 // parapatiSu zarIrasArazoSaNAnnirdayA yAH kulaTAH [ yAH kila na tvayyeva paramanekeSu puruSeSu ratAH ] tAbhiH hRtazarIrasAratayA zoSita ! kiJca kapaTavacanairvyAmohakatayA ho zaTha ! IrSyAyA kopena vA nAhaM rodimi, kiMtu tvayi yeyaM me mamatA tatsaMtaptAhaM tvatkuzatAM vIkSya rodimi / tvAM pratyahaM kSIyamANamAlokya puTapAkaM dahyamAnAhaM paravazA rodibhyeva / pratyahaM lupyamAnasAraM tvAmanurodimyeva / kimanyatkuryAm ? idAnImAryAsaptazatIcitritAyA nAyikAyA upAlambhopi zravaNIyaH - pratyUSAgatetyAdigAthAyAM yathA sUryaviSayakaM vAcyArtha sUcayantI vyaJjanayA nAyakamupAlabhate, atrApyavikalaM saiva gAthA'nukRtA / Aha sA kararuhazikhAnikhAta bhrAntvA vizrAnta rajaniduravApa / ravivi yantrollikhitaH kRzo'pi lokasya harasi dRzam // 165 // tatra nakhabhUSaNa atra 'kararuhazikhAnikhAta' / tatra anyatrakSapitazarvarIka, atra 'rajanidurakhApa' / tatra pratyUSAgata, atra 'bhrAntvA vizrAnta' [ rAtrau anyatra bhrAntvA prAtargRhe Agata ! ] / AryAyAM navInorthaH 'tejobAhulyena vIkSitumazakyaH sUryastvaSTrA yantreNollikhitaH sannalpatejaskatayA yathA lokadRgviSayo'bhavattathA tvamapi satatasamAgamena kRzopi sapatnIlokAnAM dRSTiM lobhayasi / etasya mUlaM gAthAyAM dRzyatAM 'priyAlokalocanAnanda' iti / 'bhavatpreyasInAmeva locanAni sAmpratamAnandayasi / mama na bhAgyaM yaddarzanaM te bhavet / rAtrau sUryasyAdarzanaM yathA svAbhAvikaM tathA rAtrau te darzanAbhAvaH svAbhAvika eveti gUDhobhiprAyaH / AryAyAM kilopAlabhyam - 'tvaM rAtrau sapatnISu bhrAmyasi / tatsaGgAddurbalo jAtaH / tvaM durbalosnyAbhya eva rocase na mahyam / ' idAnIM gAthAyAmupAlabhyena tulanIyametat / pratyekamapi vizeSaNamupAlambhaM praguNIkaroti / AryAyAM yAni vizeSaNAni tAni tu santyeva / tatodhikaM 'raktadeha' iti / ito'pyadhikaM sarvasyApyupAlambhasya maulibhUtaM 'dinapata' ityAmantraNam / ' tvaM mayA saha patipatnIsaMbandhaM dinamAtrasyaiva rakSasi / rAtrau anyatraiva sa sambandho bhavatIti pratyakSamasphuTopi kiyanmarmaspRgupAlambhaH / kiJca - 'yantrollikhita' ityasya pratibimbakoTau 'kararuhazikhAni - khAta' ityapi na tathA'rthaM samarpakaH / 'kararuhANAM zikhAbhirnikhAta' ityatra kSatArthe nikhananameva tAvadapratItam / nikhananaM hi bhUmau prothanArthe ( nidhAnArthe ) prayujyate / astu yadi kSatArthe'pi svIkriyeta tarhyapi 'sUryo yathA tvaSTrA yantreNollikhitaH, tathA 'kararuha - zikhAbhirnikhAta !' ityarthasiddhau nAyikAnakhAnAM kiyaddIrghatA tIkSNAgratA chiduratA ca kalpyA syAt ! evaM sati sA vilAsinISu parigaNyeta uta kiSkindhAvAsinISu ? gacchatu Page #54 -------------------------------------------------------------------------- ________________ bhUmikA / vA padaparAmarzasya kathA / paramupAlabhye'rthe ya utkarSaH sa mArmikaigUDhamAkhAdanIya eva / evaM gAthAnukAreNArthamupanivaghnannapi kathamiva pazcAtpado bhavatyAryAkAra iti vimRzyatAm / dRzyatAM cAdhunA aucityasya kthaa| yatra hi gAthAyAm-'dvitIyasyAH saGgena tvaM kRzosIti snehavazAnmanasi khidyamAnApi tvadupekSitAhaM saMprati dUratazcaraNapraNAmameva karomi' iti vidagdhamupAlabhyate, tatra AryAyAM kRzatAmeva kAraNIkRtya nAyikA raudrarUpaM dhArayati-parapatinirdaya0 (393) / ___ evaM pratIyate, yadatikrodhena AryAvarNitA nAyikA khasya patnItvameva kiM nisargamArdavAnurodhi strItvamapi vismarati / anyathA 'kulaTAzoSita ! zaTha !' ityAdipadAni kathaM mukhAdudgaccheyuH / kiJca 'rodimi tava tAnavaM vIkSye' tyamikrozastu spaSTaM jagurjarINAM bhartRkalahakeliM citrayati / dvitIyAsaGgakRzAneMtyapUrvazleSAnuprANitaH soyaM gAthAvarNitazcandropamArthopyAyakAreNopajIvitaH-'satyaM madhuro0' (682) / atra hi-mAdhuryAdiguNa viziSTopi dayito dvitIyAM striyaM tathA na jAnAti yathA tAdRzaguNaH pratipaccandro dvitIyAtithimiti priyasya parastrIvimukhatvena nijavazyatA sUcitA / gAthAyAM tvanyAsaktaM dayitaM pratyupAlambha ityarthaparivartanam / kiJca zleSamArgeNa priyasya candrasAdRzyaM sAdhayantyekA'nyApi gAthA dRzyate-- 'dRzyamAno nayanasukho0 5 / 21 / ' evamanayoH saptazatyoH kiJcidvRttamAveditam sUktikSodanametaddhi tAratamyavinodanam / govarddhanonyathA kasya bhvennaanndvrddhnH|| gAthAsaptazatI 'vihArIsatasaI' ca brajabhASAyAH sAhityaM saMskRtasAhityamupajIvyaiva sampannamiti sarvepi strIkurvanti / ata 'eva brajabhASAyAM dohAchandassu muktakakAvyanirmAtA vihArimahAbhAgopi yadi gAthAsaptazatI-amaruzataka-AryAsaptazatIprabhRtInyupajijIva tarhi kiM vAdhikam / atiprAcInA yA hi gAthAsaptazatI amarukaprabhRtibhiH suprathitaiH saMskRtanibandhakArairapyAzritA tarhi vrajabhASAyAH kavayituH pakSe nedamavadhIraNAyai / vihArimahAbhAgasya kRtirgAthAsaptazatIprabhRtibhyaH saMskRtakAvyebhyaH subahutaramarvAcInA / prAktanA bhASAkavayaH saMskRtasAhityAdhyayanena projjRmbhitapratibhA eva khAvalambitabhASAyAH sUktigumphane sAphalyamavApuH / ata evaiSAM racanAsu saMskRtanibandhAzraya eva pradhAnamavalambanamabhUt / vihAriNA yeSAM saMskRtamahAkavInAmartha upajIvitastAnprati nijaracanAyAM vacasA vinayaH kAmaM na prakaTito bhavetparaM manasyavazyameSAmupakArakArtajhyaM syAditi ko vA na manvIta / kintu sAmpratikAH kecana samAlocakacUDAmaNayo vihArikRtergAthAdibhistulanA saM. gAthA. 4 Page #55 -------------------------------------------------------------------------- ________________ bhuumikaa| kurvantaH sthAne sthAne 'varNya viSayaH khAyattIkRtaH' [ 'majamUna chInaliyA'] 'krozAn pazcAtyaktAH' [kosoM pIche choDa diyA' ] ityAdikamutkarSa nATayanti / astu. samyagevedam / stravarNyasya prazaMsAgItiH sthAna eva / kintu sAhityaraGgasthale dvayostattvamImAMsAyAM kasyAtrotkarSa iti niSpakSapAtamAlocanIyameva bhavet / bahutaraM saMbhavo yad gAthAkArAdibhiryA kila navInanavInA kalpanA svayaM khapratibhayodbhAvitA, pUrvasiddhAM tAmavikalamupajIvya tadarthAharaNottaraM tatsambandhe vihAriNA kAcana samaJjasatApi saMpAditA syAt / paraM yena mahAkavinA navInA sA kalpanA svayamAviSkRtA tasyotkarSaH, Ahosvidyena tAM kalpanAM bhittIkRtya yatkiJcinnavInamuditaM tasya ? ekazcitrakAraH zUnyAyAM mittau zAstroktaM tatparizodhanaM vidhAya, tadupari sUtreNa mAnarekhAH samutkIrya, idaMprathamatayA nAnAraGgaiH sumanohara citramudbhAvayati, nAnAbhAvAMzca tatra prakaTayitumAtmakalApATavaM pradarzayati / anyastu kazciccitrakaraH pUrvacitrakAreNa likhite siddhe tasmiMzcitre yatkiJcitpuSpapatrAdikaM vA rekhAbindrAdikaM vA svalekhanyotkIrya tacitraM lokAnAM dRSTau mnohriikurute| idAnI dvayoH kRtitA niSpakSapAtayA dRzA samIkSaNIyA bhavet / yena hi taccitramidaMprathamatayA svapratibhayA udbhAvitaM tasya mahattvamuta yenaikadve puSpapatre tatrAlikhite tasya gauravam ? kiJca samAlocakamahAbhAgena vihArikRtI-'kIdRzaM manoharaM padam' 'aho kIdRzI sUktiH !''maragaje' cIrane doheko camakA diyA hai 'sabai maragaje mu~ha kiye vahai maragaje cIra 333' 'sujAna' pada kavitAkI jAna hai| 'citavana' tumhArI citavanakI tAba bhalA kauna lA sakatA hai 'vaha citavana aurai kachU jihi~ basa hota sujAna 671' ] iti prAyaH zabdagataM mAdhurya meva sAdhitaM srvaatmnaa| paraM bahutra dhvanikRtaM yad gAthAyA mahattvaM tatprati dRSTireva na kRtA, pratyuta AlocanAyAmurdU mizrabhASAcamatkAramAtreNa vAcakAnAM mana Acchidya dhvanivicAraM pratyavadhAnameva tirodhAtuM ceSTitam / gAthAyAH kila dhvanikRtameva mahattvamiti na vismartavyaM bhavet / enaM guNamuddizyaiva saMskRtabhASApakSapAtibhirapi sAhityanibandhakAraiH seyaM saptazatI svanibandheSUdAharaNarUpeNa parigRhIteti pUrvamuktavAnasmi / bhASA hi vicArANAM bAhyaM paridhAnamAtram / samayaparivartanena bhASAM prati lokAnAM manoruciH parivartamAnA dRshyte| ekaH sa samaya AsIdyatra vaidikabhASAyAM kRtasaMskAratayA subhRzaM parimRSTarUpayA zrImatyA saMskRtabhASayA saMskRtetyamaragireti ca gauravamAsAditam / tadanantaraM so'pi samaya AjagAma yatra saMskRtabhASA amadhurA, prAkRtabhASA ca sumadhurA paryagaNyata ! idAnIM vaya mimamapi samayamavalokayAmahe yatra prAkRtamapyavahelya-'gAtha maragaje muMha karI vahai maragaje cIra' [ marditavastreNa gAthAyA mukhamardanaM kRtam ] iti jnsmaajaadaakrnnyaamH| paraM nAtra vyAmuhyate tattvaparizIlakaiH / bhASA kila rucimanusRtya samayAnurodhena parivartate, kintu kavitAyAM yaH kila vyaGgyArthakRto jIvabhUtazcamatkAraH sa kila yugaparicchedazUnyaH sarvadaiva janebhyaH satkAramavAptavAn , avApnute, avApsyate ca / 'uktiviseso kanvo bhASA jA hoi sA hoI' iti kena vA na viditam / Page #56 -------------------------------------------------------------------------- ________________ bhuumikaa| astu. AlocanAyAM kayA vA dRSTyA samIkSaNIyamiti khAvalambitAM dizaM pradaryavihArikRtaM gAthArthopajIvanamullikhAmyadhastAt / sthAne sthAne AlocanAyA upari matkRtA ttippnnypyullikhitaa| ayaM viSayo matkRtasAhityavaibhavasya 'vihArivilAse' [yatra vihAridohAnI saMskRte samapadyAnuvAdaH ] jayapuravaibhavasya bhUmikAyAM caapyaalocitH| gAthApekSayA vihArikRterutkarSa sAdhayataH samAlocakacUDAmaNeH prathamaM padyam nahi parAga nahiM madhuramadhu nahi vikAsa ihi kAla / __ alI kalIhI teM ba~dhyo Age kauna havAla // atra hi 'jAva Na kosavikAsam0' ityAdipaJcamazatakasthacatuzcatvAriMzattamagAthAta utkarSaH sAdhitaH / asya pratyAlocanA (5 / 44 ) gAthAyAM mayA hi matkRtaTIkAyAM vistRtya kRteti tata eva mArmikaistattattvamadhigantavyam , kiM vAtra punaruktyA / AlocanAyAM dvitIyaM padyam 'tIja paraba sautina saje, bhUSana basana sriir| sabai maragaje mu~ha karauM, vahai maragaje cIra 333 // ' [zrAvaNatRtIyotsave sapatnIbhiraGgakeSu bhUSaNa-vasanAnyAsajitAni / paraM nAyikAyA ratimarditena tena vastreNa sarvA api tAH (zRGgAritAH sapatnyaH) 'maragaje mu~ha' (vicchAyavadanAH) kRtAH / rAtrau priyasaMbhogena vilulitavasanAyA asyAH priyatamasvAdhInIkaraNarUpaM saubhAgyaM vilokya-etadavadhipriyasaubhAgyavaJcitAni viphalaprAyANi bhUSaNavasanAni sAmprataM priyaprasAdanecchayA kurvatyo vivarNavadanA abhUvannityAzayaH] mukhamAlinyena nAyikA pratIyA vyajyate / tayA ca priyatamAlambanA ratiH puSyatIti vihAritAtparyam / yasyA gAthAyA atra chAyA gRhItA sA kilautsAharabhasamajanavimaNDitAnAM kSaNe sapatnInAm / kathitamiva majanA'nAreNa saubhAgyamAryayA nUnam // 179 majanaprasAdhitAnAmasmAkaM priyo vazyaH syAdityutsAhajanitena rabhasena yanmajanaM tena prasAdhitAnAM sapatnInAM madhye, kSaNe utsavadivase AryayA guNaudAryeNa zreSThayA ( tayA nAyikayA) majanasyAnAdareNa saubhAgyaM kathitamiva / bhavatyo majanAdinA zarIraM prasAdhya sAmprataM priyatamaM vazayitumicchatha, paraM guNagaNavazIkRto dayitaH pUrvata eva me vacanAnu. gata iti snAnaM prati bahumAnA'pradarzanena nAyikAyA garvo vyajyate / so'yaM vivvokAkhyo nAyikAnAmalaGkAra uktaH-'vivvokastvatigarveNa vstuniissttepynaadrH'| uparitaH zarIraM prasAdhya nAyakamanukUlayitumicchantInAM sapatnInAM prAtidvandhye AryAyAH (guNagaNaudAryAdimiH zreSThAyAH) guNagaNadvArA dRDhaM priyatamavazIkaraNaM sUcayantyA nAyi 1 bhUmikAyAmAlocanAprasaGgeNa yatra yatra gAthA uddhRtAstatra saMskRtagAthA evollikhitAH, bodhasaukaryAt / mUlajijJAsubhirgranthAntastA avlokniiyaaH| Page #57 -------------------------------------------------------------------------- ________________ bhuumikaa| kAyAH paramaM naipuNyamutkarSazcAtra dhvanyate / AntarikairguNairyayA prathamata eva priyatamo vazIkRtastasyA me savidhe majjanAdinA zarIraM parizobhya priyatamaprasAdamidAnImicchantyo yUyaM kaM vA mahimAnaM prakAzayitumicchatheti tadAzayaH / atra hi snAnaM na pratiSidhyate paraM tatprati sapatnInAM yathA AdarastathA neti 'majanAnAdara'padena spaSTamevAkSaramukhAnAm / __ atra mahAbuddhayaH kecidAlocakacUDAmaNayaH saMjIvanabhASyabhUmikAyAM gAthAsaptazatyamarukAdibhyo vihArisaptazatyAH paramotkarSa sAdhayantaH kathayanti-"cAhai kuchabhI ho, yaha snAna na karanekI bAta kucha acchI nahIM huii| aisAbhI kyA saubhAgyagarva jo isa dazAvizeSameM avazya kartavyakarma( snAna)kAbhI anAdara karA de yaha spaSTahI anaucitya hai|" idaM tvavazyamaucityaM syAt-yad gAthAyAM majanaM pratyanAdaro varNitaH zrImatA tu snAnasyAkaraNamevodghoSitam / sapatyaH 'hallaphaleNa' utsAhacaJcalatayA majanaM kurvatyastena cAtmAnaM prasAdhayantyaH snAnaM prati sumahAntaM bahumAnaM pradarzayanti / AyoM tu majjanaM pratyanAdaraM pradarzayantI saubhAgyamavacanaM kathayati / anayordvayoH pratibimbabhAvaH samAlocakacUDAmaNena dRSTigocaro'bhavat / utsAharabhasena snAnaM kurvatyaH sapanyaH snAnaM prati yAvantamAdaraM dazeyanti, AntareNa guNagaNena maNDitA Ayo bahiHzarIraprasAdhakaM snAnaM prati tAvantamevAnAdaraM darzayatIti tadAzayaH / yadyapi majanaM pratyanAdaro mukhato varNitaH, paraM sapatnIH pratyanAdaraH phalito vyaJjanayA pratIyate / AryA mukhena nijasaubhAgyaM nodghoSayati paraM snAnaM prati bahumAnAbhAvo vacanacarcA vinApi prasahya svayameva tatsaubhAgyaM jalpatIti 'kathitamive'tyutprekSaNasya sauSThavam / / __ na pratImo yaduparivarNite saMdarbhazarIre ka tAkdanaucityapizAca AviSTaH ! zarIronmaInapUrvakaM phenakAdidvArA sotsAhamajananimagnAnAM sapatnInAM purato guNagaNamaNDanena khAdhInIkRtabhartRkA''ryA, avazyakartavyatayA sAdhAraNabhUte snAne kaJcidapyutsAhamAdaraM ca na prakaTayati, pratyuta priyapratAraNaphalakaM bAhyametAdRzaM kRtrimAyojana prati manakhitayA avajJA pradarzayati / vacanaM vinApyAtmanaH saubhAgyanirvacanaM hyetad gAthAyA apyanakSaraM saubhAgyakathanaM prathayatIti ko vA mArmiko na mNsyte| etAdRzasyApi gumphasya anaucityamudrayA'GkanaM kimAlocakasyaucityaM sUcayet ? 'azraddhayA kRtaM dattam' yathA akRtaM manyante dhArmikAstathaiva avajJayA kRtaM snAnamakRtameva cenmanyeta, tarhi tu samyageva / __ samAlocakacUDAmaNerdRSTiH kadAcinna patitA bhavetparam 'tIja paraba.' ityAdidohAnigumphanAtpUrva vihArimahAkaveravazyaM vakSyamANAyA api gAthAyA upari patitAsti, yasyAzchAyAsminpaye pralokyate / sA kila gAthA zikhipicchakAvataMsA vyAdhavadhUgarvitA bhramati / gajamauktikapariracitaprasAdhanAnAM puraH sapatnInAm // (2073) asyAM gAthAyAM ke vA dhvanayaH kazca camatkArastadiha na prapazcya dvitIyazatakasya trisaptatitamAM gAthAM paThituM prArthaye / etadvilokanena sacetasA spaSTaM bhavet yadyaM kila prasaGgamA Page #58 -------------------------------------------------------------------------- ________________ bhUmikA | 41 dAya seyaM gAthA nigumphitA tatra kavinA saphalatA prAptA, na veti / sapatnInAM vibhavAtizayamAlokyApamAnena glAyantIM subhagAM navavadhUM 'vaibhavApekSayApi priyatamapraNaya eva garIyAn' iti prabodhayantI tatsakhI sAntvayati / gAthAgRhItapadaiH kiM kiM kila camatkArakamabhivyajyate tattu tadvyAkhyAlokanena vizadaM bhavet paraM dohAcchandaso nAyikA yathA ratimarditena vastreNApi sapatnInAM mAnamardanaM karoti tathA zikhipicchamAtrAbharaNA gAthAyA nAyikA mahAmUlyagajamauktikamaNDitAnAmapi sapatnInAM puro bhramantI tAsAM garvagaJjanaM karotIti kasya na sAmyamavagataM bhavet ? idAnIM dvayostAratamyaM sahRdayAdhInaM kRtvA prakRtamanusarAmi- 'ajyoM na Aye sahajaraMga viraha dUbare gAta / abahI kahA calAiyata lalana calanakI bAta // ( 130 ) ' etasyAdhAragAthA--- 'ho duSkarakAraka punarapi cintAM karoSi gamanasya / nAdyApi hanta saralA bhavanti veNyAstaraGgiNazcikurAH || 3|73' asyA gAthAyA vyAkhyA taduparikRtAyAH samAlocanAyAzcAlocanA cApi granthAbhyantara eva vilokanIyA / neha punarAmrajyate / 'ajyoM na Aye sahajara~ga' tathA 'abahI kahA calAiyata' iti caraNAbhyAM pravAse zIghratAnivAraNamabhipretamiti sAdhAraNopi pumAnparijJAsyati / tatazca pratidinaM prasAdhanena saralIkriyamANAnAM kezAnAM pUrvAvasthApekSayA rasaraktAdyupacayajanyA zarIrazobhA avazyaM paratobhAvinI / evaM ca pravAsasAkSiNaH kezA api saralA na jAtA bhavastu punaH pravAsaM cintayatIti gamanazIghratAkRtaM nAyakasya kaThinahRdayatvaM gAthaivAdhikaM sUcitavatItyAlocanAyAmuktameva / 'aniyAre dIragha hagani, kitI na taruni samAna / vaha citavana aura kachU, jihiM basa hota sujAna // 671' 'santi mukhenyAsAmapi pakSmaladhavalAni dIrghakRSNAni / nayanAni sundarINAM tadapi draSTuM na jAnanti // 5/70 ' atra 'draSTuM na jAnanti' iti asaMlakSyakramavyaGgyadhvaM niriti samAlocakacakracUDAmaNinA na jAne katamasya jagataH sAhitye'dhItam ! 'rasabhAvatadAbhAsabhAvazAntyAdirakramaH' iti sAdhAraNa sAhityavedyapi jAnIyAt / kiJca yaH asaMlakSyakramavyaGgyadhvaniH ( rasAdiH ) sa kila camatkAramAviSkaroti, uta tamAcchAdayati ? rasopi yadi camatkAravighAtakastarhi namaH kavitAyai !! astu bhAratIya sAhityasya maulibhUtAnAM gAthAnAmAlocane evaMprakA 1 'yahAM 'draSTuM na jAnanti' kI asaMlakSyakramavyaGgyadhvanineM gAthA ke camatkArapara kucha bhArI sA pardA DAla diyA hai' / vihArIkI satasaI (pahalA bhAga ) / 'betAba priMTiMga varksa' bhatra prakAzitaM dvitIyaM saMskaraNam / Page #59 -------------------------------------------------------------------------- ________________ bhUmikA / reNa samucitamadhikAraM vahannAlocakamahAbhAgo gAthAkAreNa saha parihAsaucityamapyagre prakAzayati, Aha saH-"AkheM dekhanA nahIM jAnatIM kyoM ? koI vicitra bImArI to nahIM hai ? kahIM citralikhita AMkheM to nahIM haiM ?" atra draSTuM na jAnantItyasya prakhyAtamapyarthAntarasaMkramitaM vAcyaM yaH kila mahAbhAgo draSTumapi na jAnAti so'pi gAthAkAreNa saha evaM parihAsadhASya prakAzayatItyahI balavatI niyatiH !! 'yoM dalamaliyata niradaI, daI kusumase gAta / kara dhara dekho dharadharA, ajo na urako jAta // 228' 'sahate sahata itIyaM ramitaivaM suratadurvidagdhena / mlAnazirISANIva hi jAtAnyasyA yathAGgAni // 155' vihAripadye-suratAnte nAyikAsakhyA upaalmbhH| 'ayi nirdaya ! evamapi kimAmayete ? he daiva ! asyAH kila kusumsdRshaanyjkaani| urasi karaM vinyasya pazya, asyA hRdayakampo nAdhunApi virmti|' gAthAyAM sAmAnyanAyikAyA mAtA bhujaGgAntaraprarocanAya duhituH saukumAryAtizayaM suratasukhAvahatvaM ca suucyti| vihArikAvye sAmAnyakusumamAtrasya sAdRzyamaGge dIyate, gAthAyAM tu zirISakusumasya, yaddhi jagataH sarvebhyopi kusumebhyaH komalam / Aha kAlidAsaH-'padaM saheta bhramarasya pelavaM zirISapuSpaM na punaH patatriNaH' / tatazca-atizayitakomalAGgyapi seyaM tathA ramitA, yathAsyA aGgAni pramlAnazirISANIva jAtAni / tatazca sarvAGgavyApI etasyA avasAdaH / ata evaitasyAH preyAn durvidgdhH| suratopacAracAturyAnabhijJopi AtmAnaM tathA manyate iti tattAtparyam / gAthAyAM sarvAGgavyApinamavasAdaM sphuTa pratyAyya nAyikAyAH saukumAryAtizayastatsaMbhokturdurvidagdhatvaM ca sAdhyate / vihAripadye tu gAnANAmavasAdaH spaSTaM na pratyAyyate, kiMtu uraHkampamAtraM nirdizyate, yaddhi bhayamAtrAdapi saMbhavati / atra yasminprasaGge durvidagdhapadaM gAthayA prayuktaM tatsthAne bhUmaNDalasya kApi bhASA zabdAntaraM sthApayituM na prabhavet / tathA vidagdhaH abhavannapi tAdRzamAtmAnaM manyamAnazca kiJcid dhRSTazca yo bhavati taM kilaitatpadaM sUcayati / nAsya pratizabdaH kutracillabhyeta / samAlocakamahAbhAgo hyetadarthasUcakaM hindIzabdaM tu kaJcana nirdazatu ! manyehamevaMvidhamarthasamarpakaM padaM nAnyabhASAyAM vilokyeta / etasyAtizayo niSpakSapAtayA matyA mArmikaiH sphuTamavagamyeta / idAnIM dRzyatAm-brajabhASAyAM 'citavana' 'sujanAdi'padAnyAlokya yathA kila samAlocakamahAbhAgaH saziraHkampamanvamodata tathA kiM saMskRtajJA evaMvidhapadAni nAminandeyuH? satyaM tvetat-tattadbhASAnukUlAni bhavanti kAnicana padAni yAni tasyAM bhASAyAmeva subhRzamabhiruciM puSyanti / paraM yaH kila vyaGgyorthaH sa tu padabandhanirapekSaH kazcidanya eva yo jhuttamakAvye prAdhAnyena parAmRzyate / astu. evaM satyapi durvidagdhapadApekSayA 'niradaI' pade aucityamityAlocakamahAbhAga Aha / paraM dvayoH prakaraNopari punadRSTiyA Page #60 -------------------------------------------------------------------------- ________________ bhUmikA / bhavet / vihAriNo nAyikA mugdhA gRhyA c| ata eva tatsakhI tatparikhedakaM nAyakaM nirdayameva nirdishet| paraM gAthAyA nAyikA sAmAnyA / vaktrI ca bhujaGgasaMgrAhikA kuTanI / atra yupabhoktA suratopacAracAturyameva draSTuM kAmayate / svayaM ca nijavaidagdhyaM prakAzayati / tatra dayanIyatAdarzanamavaidagdhyameva prakaTayet / atra tvayamevopAlambhaH sthAne yatsa yadyapyAtmAnamevaMvidhakarmaNi vidagdhaM bhAvayati paraM sahajasukumArImapi nAyikAM na tathAnuvartamAnaH kevalaM durvidagdha eva / anena duhituH kAmakalAkauzalaM komalatA cetyubhayamapi dhvanitaM bhavati / idAnI dvayoraucityaM sahRdayavimarzanIyam / 'sphurite vAmAkSi! tvayi yadyeSyati sa priyodya tatsuciram / saMmIlya dakSiNaM tatprekSipyehaM tvayaivaitam // 2 // 37' 'bAma bAhu pharakata sileM, jo hari jIvanamrari / to tohI so bheTihoM, rAkhi dAhinI dUri // 142' vAmabAho ! tvayi sphurati jIvAturhariyadyAgacchet tarhi dakSiNaM bAhuM dUrIkRtya tvayaivainamAzlikSyAmi / bhAvo dvayoreka eva / gAthAyAM sphuraNadvArA zubhazaMsakAya vAmanayanAya phalasiddhau samucitapAritoSikapradAnaM pratijJAtam / dohApadye vAmabAhave taducitaM paaritossikmbhiklpitm| evaM satyapi gAthAyAM 'suciram' iti sutarAM saMtoSakamadhikamupAttam / dohApadye vAmabAhunA AliGganamAnaM pratizrutam / samayastvaniyataH / kadAcana katipayakSaNebhya eva ekavAramAtraM vAmavAhave avasaraM pradAya tato dakSiNa eva bAhurvyApriyeta tadapi saMbhavet / kiJca 'bheMTanA' (melanam ) yasya nAma taddhi dvAbhyAmeva bAhubhyAM sukaratayA saMbhavet naikena / darzanaM tvekenApi netreNa bhavati / suciraM ca saMbhavati / yebhyaH kilaikameva netramIzvareNa vitIrNa tepi sarva nayanakArya sAdhayanyeva / paraM yeSAmeko bAhuH skandhaparyantaM chinno bhavedaparazca samagro bhavette ekena bAhunA yathAvatpariraMbhaNaM kartuM zaknuyurna veti svayameva sahRdayairvimarzanIyam / 'vahati vadhUnavayauvanamanoharANi hi yathA yathAGgAni / kRzati nu tathA tathAsyA madhyo dayitaH sapatnazca // 3 // 92' 'deha dulahiyAkI baDhe jyoM jyoM jovana joti / tyA tyauM lakhi sauteM savai badna malina duti hoti // ' yathA yathA navavadhvA vapuSi yauvanavibhA varddhate tathA tathA sapatnInAM mukhakAntirmalinA bhavati / dvayoravikalaM sa eva bhAvaH / sa eva ca vcnkrmH| dve api sUktI alaGkArodbhAsite / vadhvA navayauvanajyotirudayarUpeNa guNena sapatnInAM mukhamAlinyarUpadoSodayAdullAsAlaMkAro vihaarisuuktau| vrajabhASAyAH pIyUSamadhurANyakSarANi / vihArisadRzazca prvktaa| kimatra vaktavyam / paraM gAthAyAmarthasamuccayasya parA kASThA / dohApadye IrSyAvazAt kevalaM sapatnInAmeva kAntikSatiruktA / gAthAyAM tu sahaiva zroNyAstanutA, atyAsaktyA dayita Page #61 -------------------------------------------------------------------------- ________________ 44 bhUmikA / syApi kRzatA samIritA / yathA yathA navayauvanodayAdaGgAni samadhikamanoharANi bhavanti tathA tathA tatrAtyantamAsaktiH priyatamasya prasajyatIti tatphalamapyudIryate / dayite sapane ca kRzatArUpatulyavyApAravarNanAtkaNThAbharaNoktA tulyayogitA / yauvanarUpakAraNasya madhyAdikRzatArUpakAryasya ca samAna kAlikatAvarNanAdakramAtizayoktizca / AbhyAmalaGkArAbhyAmalaGkatA seyaM vAcyArthanIvI vayaHsandhikRtaM nAyikAyAH paramasaundaryamAha / dohAsadRze chandasi bhUyasorthasya saMgrahe prasiddho vihaarii| paramatra koTitrayasaMgrahAtspaSTaM gAthaivAdhika dhaninI / kimetattulyayogitA marmataH samIkSyetAlocakaiH ? anyatrApi seyaM samuccayazailI gRhItA gAthAkAreNa / yathA'madhyaH priyaH kuTumba pallIyuvakAH sapatyazca / kSIyante paJca tathA vyAdhagRhiNyAH stanau yathaidhete // 697' astu. punaH prkRtmnusraamH|| bAlaka bhavatopyadhikaM mama jIvitameva vallabhaM nijakam / tattvAM vinA na bhavatIti tena kupitaM prasAdayAmi tvAm // 3315 'apanI garajani boliyata kahA nihoro tohi / tU pyAro mo jIyako mo jiya pyAro mohi // 351' praNayakupitaM nAyakamanunayantI nAyikA cAturyeNa nijagADhAnurAgamapi suucyti| Aha sA-mamaiva jIvitasthiterapekSA / ata eva tvAM kupitaM prasAdayAmi / anyathA tava kaThorahRdyatAM punaH punaLalIkazatAni cAnubhavantI kA vA khatonunetumanumanyeta / vihAriNo nAyikAha-'ahaM nijasyAvazyakatAnurodhenaiva tvayA saha saMlapAmi / na tavopari kazcidupakArabhAraH / yataH kila svajIvitaM mama priyam / mama 'jIvasya' (prANAnAM kRte) ca tvaM priyH|' gAthArthamavikalamujahAra vihaarii| na kazciddayostAtparye bhedH| paraM kiJcinmArmikatayA vimarza tu upajIvyopajIvakayordAtRpratigrahInozca bhedaH spaSTaM pratIto bhavet / vihArI kathayati 'tU pyAro mo jIyako' tvaM mama jIvasya kRte priyaH / gAthA Aha'tat' (jIvitaM) tvAM vinA na bhavati' / tvaM mama prANAnAM kRte kevalaM priya eva na, teSAM sthitireva tvddhiinaa| tvAM vinA mama jIvitasattaiva nAstIti dvayorutyostAratamyaM . sthUlairapi vedyam / vihAriNonusAraM priyatamo jIvasya priya uktaH / paraM priyatamasyAbhAve tasyApyabhAvaH syAdetanna prtiiyte| priyavastunopaharaNepi saMtoSaH kartavya eva bhavati / paraM gAthA priyatAmAnaM nAha / sA kathayati-tanme jIvitaM tvAM vinA bhavatyeva na / kizca-ekamAtreNa padena sarvamapyarthajAtaM gAthAkAreNa zataguNitIkRtam / vihArivarAko na tatsImAnamapi pasparza / tatkila padam 'eva' iti / gAthA Aha-'mama jIvitameva vallabhaM nijakam' / 'he priya tvamapi me vllbhH| mama jIvopi me vallabhaH / paramevaM prANasaMzayasthAne tu mama jIvitameva me vallabham / ' manye priyopi nAtra visaMvadeta / dahya Page #62 -------------------------------------------------------------------------- ________________ 45 bhuumikaa| mAnasadanAdibhyaH pUrvamAtmaiva kena vA lokena na rkssyte| kintu iyamapyuktirabhiprAyavizeSa sUcayati / sa cAyam- 'ahaM jIvitAdapi vallabhaM bhavantameva bhAvayAmi / paramanyAsakto na tvaM mamaitAvatkoTikamanurAgaM parijJAsyasi / tvaM hi mAM vArthinImeva jAnAsi / paraM tvadbhAvanAnusAraM mama jIvitameva me vallabhamastu, na bhavAn / paraM tanme jIvitameva tu tvAM vinA na bhavati ! ata eva jIvitAnurodhena tvAmanunetuM paravazAsmi ! dRzyatAm , kIdRzo dhvanezcamatkAraH! ! 'tvaM mama kopi nAsi / mama tu jIvitameva priyam / ' iti tu mukhAducyate / paraM pratyekasahRdayasya hRdaye spaSTamaGkitaM vidaM bhavati-yattvaM jIvitasyApi jIvitamiti / ayameva dhvanikRtazcamatkAro nAma / anenaiva ca mahAkavitvavyapadezaH / padamAdhuryanibandhanasyApi mahattvasya kAvyakalAyAmasti sthAnam / paraM dhvaneragre na tasya mUlyam / etaddhi sAmpratikA hindImahArathinopi manyante / hindI sAhityAlocanena' khyAti prApito bI. e. virudo bAbUzyAmasundaradAsamahodayo 'lalitakalAnAM' madhye kAvyakalAM sarvamUrddhanyAM manyate / kalAnAM zreSThatAyAH paribhASA ca tena sthApitA---'yasyAM kalAyAM mUrta AdhAro yAvanyUno bhavati tAvadeva sA zreSThA prignnyte| artharamaNIye kAvye zabdasyApi sAhAyyamatinyUnaM bhavati / ataeva artharamaNIyaM kAvyaM sarvakalApekSayApi zreSTham' iti / idAnImanena mAnadaNDena kAvyasyotkarSo na kena vA sthUlamatinA parijJAyeta? yatra hi 'citavani' 'sujAna' 'maragaje' ityAdipadaireva mUrddhanamAndolayantyAlocakapuGgavAstatra hi pUrvokteSu padeSvevAnvayavyatirekAnuvidhAyi mAdhuryamavatiSThate / tatazca tAdRzasya zabdarUpasyAdhArasya sAhAyyAt dhvanipradhAnakAvyApekSayA taddhi sutarAM durbalaM bhavatIti spaSTaM tadvidAm / astu. asyAM gAthAyAM yAvAndhvanicamatkArastaM kila 'bAlaka' ityAmantraNaM punarmaNDayati / 'mama tvetAvAnpraNayo yattvAM vinA mama jIvanamevAsaMbhavam / ata eva khajIvitasthitaye tvadanunayAya paravazA bhavAmi / paraM punaH punarvyalIkakAritayA dRDhIbhUtahRdayena bhavatA tvidaM jJAyate yanmamAparAdhaH pUrvamanayA gRhItaH, idAnIM ca mithyeti nizcitya svayaM so'pamArjita iti / paraM praNayaparipAkAnabhijJatvAdeva tavedRzo vicAraH / ata eva bhavAnasminviSaye mugdha evetyupAlambhaM 'bAlaka'zabdenAmantraNaM dhvanayatIti sacetaso vimRzantu / vizeSatazca teSAM dRSTirAkarTavyA bhavet ye pade pade 'varNyaviSaya AcchinnaH' 'kIdRzaH saMskAraH kRtaH' ityAdi vAktANDavaM maNDayanti / 'vajrapatanAtiriktaM patyuH zrutvA tu ziJjinIghoSam / khasadRzabandInAmapi bandyA drAk proJchite nayane // 154' 'nAha garaja nAharagaraja, bacana sunAyo Teri / pha~sI phauja bica bandimeM, ha~sI sabani mukha heri // 659' bandIkRtya strINAM balAdAharaNaM purA vIratAsUcakamAsIt / upalabhyata eva tadidaM saMskRtasAhitye / tadanusArameva kAcidvandIkRtA vIravadhUrvajranirghoSAdapyadhikaM bhartuH pratyaJcAgho Page #63 -------------------------------------------------------------------------- ________________ bhUmikA / SamAkarNya skhayameva saMtuSTA nAbhUt pratyuta dasyubhirbandIkRtAnAmanyAsAmapi bandInAmAvAsanaM tayA dattam / iti gAthArtho vihAriNA prakArAntareNa privrtitH| tasya samayo mogalasAmrAjyabhukta AsIt / nAbhUttasminsamaye dhanuryuddham / ata eva tena pratyaJcAravasya sthAne siMhadhvanisadRzI nAthasya garjanA gumphitaa| pUrvArddha tadidaM parAvartya, uttarArddha yadidaM garvahAsyamupanibaddhaM taddhi bandIvrajyAyA dvitIyasyA gAthAta upajIvitam / vihArI kathayati-'ha~sI sabana mukha heri' arthAt idAnIM yuSmAkaM vIratAM drakSyAmi / matpatiH kSaNa eva sarvAn yuSmAnparAjitya mAM mocayiSyatIti garvasmitamabhUdityarthaH / kintu gAthAyAM yaduktaM tadanyAdRzameva marmaspRk 'no vandi gamyate kiM ko garvo yena masRNagamanAsi / jalpitamadRSTadazanaM vihasantyA 'zAsyase cora' // 6 // 27' atra padaiH kasko dhvaniriti tu maTTIkAyAmAlokanIyam , neha vistaaryte| AdAya cUrNamuSTiM hA~tsukyena vepmaanaayaaH| priyamavakirAmi pura iti haste gandhodakaM jAtam // 4 // 12' asyA gAthAyA bhAvArtho vipratIpatayA upajIvito vihAriNA / atra hi madanotsave gandhadravyadhUliM (piSTAtaka 'gulAla') gRhItvA priyatamopari vicchuraNecchayA nAyikA sthitaa| paraM yAvatkAlaM vicchuraNecchA hRdaye'varuddhA tAvadutkaNThAyAH prAbalyAtkAntadarzanajanitakhedAtmakasAttvikabhAvAca sA muSTirgandhodakamabhUdityucyate / etadviruddha dravarUpamapyaGgavilepanam ('aragajA' ) nAyikAyA muSTiniviSTaM sat zuSkatayA 'abIra'(piSTAtaka-)rUpamabhUditi vihArI nibaddhavAn "maiM lai yo layo sukara, chuvata chanaka gau nIra / bAla tihAro aragajA ura lai lagyau abIra // ' pUrvAnurAge nAyikAyA virahavedanAM sakhI vakti-'mayA bhavatprahitaH sa vilepanasugandhadravastasyA haste dattaH / tayA gRhiitH| paraM virahataptAyAstasyAH karasparza eva chaniti jalAMzaH zuSko'bhavat / he kumAra ! tattava sugandhalepanaM gandhacUrNatAmApadya nizvAsoDDInaM tasyA urasi samasajyata / ' gAthAyAM saMbhogazRGgAraH, vihArikRtI tadviruddho vipralambhaH / gAthAyAM gandhacUrNasya gandhodakamabhUt / vihAriNA gandhodakamapi virahatApAdhikyAd gandhacUrNIkRtam / astu. na kApi hAniH / holAmahotsave gandhadhUligandhodakaM cetyubhayamapi raGgakrIDopayogi / AgacchataH priyasya svA''lambitamAnataH praamukhyaaH| mAnini hRdayaM kathayati pRSThe pulakodgamastavAbhimukham // 1187 khayam Alambitena (tvayA balAtparidhRtena natu vAstavena) mAnena parAGmukhyA api tava hRdayam , priyadRSTinipAtena saMjAtaH pulakodgamastava pazcAdAgacchataH priyasya saMmukhaM Page #64 -------------------------------------------------------------------------- ________________ bhUmikA / kathayati / arthAt tvaM parAGmukhI sthitAsi paraM priyadRSTinipAtena jAtastatra pRSThe romAJcastvAM gatamAnAM kathayatIti bhAvaH / vihArI anenopakaraNena lakSitAM citrayati - rahI pheri mukha heri ita hitasamuhe cita nAri / dIThi parata uThi pIThike pulakeM kahata pukAri // , 'pRSTha parAvartya itaH asmatsaMmukhaM mukhaM karoSi paraM priyadRSTyAM patantyAmeva pRSThasya pulakastava cittaM priyasya saMmukhaM uccairudghoSya kathayati / ' kecit ' rahi muha pheri ki heri ita' iti pAThaM svIkurvanti / teSAM mate 'tvaM mukhaM parAvartya tiSTha, athavA etaM pazyantI tiSTha' ityarthaH / avikalaM sa evaarthH| ubhayatra pRSThapulakodgamaH parAGmukhyA api cittaM saMmukhaM kathayati !! stokamapi niHsarati no madhyAhne pazya gAtratalalInA / chAyApyAtapabhayato vizrAmyasi kiM na tatpathika || 149 madhyAhne sUryasya mastakasthatayA chAyA zarIratalagatA bhavati / tatra kavirhetumutprekSateyat AtapabhayAdeva chAyApi zarIratalalInA bhavati / bahirna niSkrAmyati / anena vAcyArthena - yathA chAyA zarIratalalInA bhavati tathA mAM kurviti svayaMdUtikAyA AkUtam / vihArI apyAha 'baiThi rahI ati saghanavana paiThi sadanatana mAMhi / dekhi dupaharI jeTakI chAMhI cAhata chAMhi // 562 47 'jyeSThamAsasya madhyAhnaM dRSTvA chAyApi chAyAM vAJchati / ataeva sA chAyA nibiDeSu caneSu, sadaneSu, anyat kiM manuSyANAM zarIrataleSu sthitAsti / " tasmiMzrayutavinaye kila roSitumiha zakyate na kelyApi / ebhiryAcitakairiva mAtarvivazA'sahairaGgaiH // 1195 kAcidvan purandhrI kiJcitprayojanaM sAdhayituM nAyikAM mAnaM kartuM zikSayati / taduttare sA Aha--cyutavinaye ratilaulyalaGghitalajjatayA vinayamavadhIrayamANe tasmin (preyasi ) abhyarthyAnItairiva avazIbhUtairmamAtraiH krIDAyAmapi mAnaH kartuM na zakyate / priyatamaM dRSTvA harSollAsAnmamAGgeSu pulako bhavati / ata eva mamAdhikArAdvahirbhUtairebhiraGgairahaM mAnaM kurvatI lajjitA bhavAmi / mAnasya sthitireva na bhavati / vihArI Aha I 'mohi lajAvata nilaja ye hulasi mile saba gAta / bhAnu udaikI osa lauM mAna na jAnyoM jAta // 100' 'imAni nirlajjAni me'GgAni nAyakasya saMmukhAgamane 'hulasi' pulakadvArA harSa prakaTayya mAM lajjayanti / bhAnorudaye yathA nIhArastathA mAno vilIyamAno na pratIyate / ata evAhaM mAnaM kartuM na samarthetyAzayaH / ' Page #65 -------------------------------------------------------------------------- ________________ bhUmikA / preyasi suviSamazIle zuddhamanA devare'sadRza citte / na vadati kuTumbavighaTanabhayena tanukAyate khuSA kintu // 1159 devare kAmavikAradUSitacitte satyapi avikRtacittA putravadhUrvAmasvabhAve priyatame devarasya tAM kutsitAM vArtAM kalahakRta kuTumbavighaTanabhayena na kathayati, kintu tadduHkhena kRzA bhavati / vihArI apyAha 48 'kahati na devarakI kubata kulatiya kalaha DarAya / paMjaragatamaMjAra DhiMga suga lauM sUkati jAya // ' 'kulavadhUH kalahabhayena devarasya kutsitAM vArtAM na kathayati / kintu mArjAranikaTa sthitA paJjaragatA zukIva zuSyati / ' 'sruSA' padena zvazurAdisattAyAM saMmilita kuTumbe kalaho mAbhUditi bhayena hRdaya eva puTapAko nirbharaM citrito gAthayA / kiJca 'suviSamazIle' 'asadRzacitte' iti padAbhyAM yaH kila bhAvavizeSacitritaH so'nyatrA'prApyaH / kiM bhaNyatAM nu vAcA kiyadiva vA likhyate lekhe / tava virahe yaduHkhaM tvameva tasyAsi viditArthaH // 6 / 71 'kAgada para likhata na banai kahata sa~desa lajAta / kahi hai saba tero hiyau mere hiyakI bAta // 394 ' 'patre lekhituM na pAryate / lajjitayA mayA vAcApi ca kiM saMdizyatAm ? / tava hRdayameva mama hRdgataM saMtApAdikaM te kathayiSyati / ' kSaNamuJchati mArjayati kSaNamuddhruvati kSaNaM na tadvidatI / mugdhavadhUH stanapRSThe dattaM dayitena nakharapadam // 5|33 vihArI nakhakSataM dantakSate parivartayAmAsa / Aha saH-'chinaku udhArata china chuvata rAkhata chinaka chipAya / saba dina piyakhaNDita adhara darapana dekhata jAya // 109 'priyeNa khaNDitamadharaM kSaNaM vivRNoti kSaNaM spRzati, kSaNaM ca taM nihnute / darpaNe adharamavalokayantyAstasyAH sarvaM dinaM vyatyeti / ' gAthAyAM mugdhA nAyikA, vihAriNA tu premagarvitA nirmitA / kintvarthaH sa evopajIvitaH / gehinyA mAhAnasakarmamasImalinitena hastena / spRSTaM mukhamupahasati hi candrAvasthAM gataM dayitaH // 113 mahAnase tanmayatayA prasaktAyA gRhiNyA mukhe pAkapAtrAdigatA zyAmikA layA / ata eva tadavasthAyAmapi zobhamAnaM mukhaM vIkSya sAnurAgahAsaM priya Aha--yadidAnIM salAJchanasya candrasya dazAM mukhaM vAstava eva gatamiti / gRhakAryaprasaktAyAH gRhiNyAH svAbhAvikI zobhA / tatraiva ca prasAdhanasAdhanAnapekSaH priyatamasya khAbhAvikaH premahetukaharSotkarSaH subhagatayA citrito gAthAkAreNa / 'vihArI' tu prasAdhanaM kurvatyAH preyasyA varNanaM imamarthamupajijIva ---- Page #66 -------------------------------------------------------------------------- ________________ bhUmikA / 'piya tiyaso ha~sikeM kahyau laNyau DiThonA dIna / candramukhI mukhacandrasoM bhalo candrasama kIna // 491' dRSTidoSanivartakaM kajjalalAJchanaM dRSTvA priyaH sahAsaM preyasImAha-he candramukhi ! tvayA ( kajjalarekhAmAnanaikadeze kurvatyA ) sakalaGkazcandro mukhasya samyak samAnIkRtaH ! athavA he candramukhi tava mukhaM 'canda teM bhalo' candrAdapyadhikaM sundaramAsIt / kajjalabindu racayantyA tattvayA candrasamaM kRtam / ' mukhe zyAmikAsambandhena sakalaGkasya candrasya samatAsaMpAdanavarNanA ubhayatra samAnA / paraMtu ekatra zyAmikA gRhiNItvaprayojake gRhakArye lagnA svAbhAvikI varNyate / aparatra dRSTidoSanivartanasaMrambhAt vayaM khamukhasaundarya bahumanvAnayA zRGgAravidhayA racitamityubhayostAratamyaM mArmikaiH parIkSyam / ubhayatra varNitaH parihAso'pi kutrAdhikaM svArasyamAvahatItyapi sahRdayairavagamyam / ___ caturthIvrate candrAyArghyadAnAvasare nAyikAmukhaM dRSTvA janasya candrabhrAntirbhavatIti savi. chitti varNitaM gAthAyAm hasitaH prazaMsatA sakhi ciramAvasathikajanaH ptyaa| vidhuriti tava kila vadane vitIrNakusumAJjali vilkssH|| 4 / 46 vihArimahAbhAgopi prakArAntareNAha'tU rahi hohI sasi lapauM caDhi na aTA bali vaal| sava hi nu binuhI sasi laSai daihaiM aragha akAla // ' tvami haiva tiSTha / aTTAlakaM mA Aroha / ahameva candraM vIkSe / sarva eva jano vinaiva candradarzanamakAla evArya pradadyAt / ' vihArisUktau 'deMhaiM' iti saMbhAvanaiva / gAthAyAM tu candrabuddhyA arghya kusumAJjalirvitIrNa eva / priyanAmagrahaNena harSAtizayamAlokya parilakSitavallabhAnurAgAM lakSitAM varNayAmAsa gAthA vallabha eva sa nahi yadi gotragrahaNena tasya sakhi kimiti / bhavati mukhaM tava ravikarasaMbhedodbhinnamiva nalinam // 4 // 43 vihAryapi lakSitAM lakSayati 'nAma sunatahI hai gayo tana aura mana aur| dabai nahIM cita caDhi rahyau kahA caDhAye tyaura // ' / 'nAmagrahaNa eva dehe pulakAdi, manasi cAJcalyaM codabhUt / idAnIM tava manovAsI sa nAyako gopayituM na zakyate / bhrUbhaGgAdikRtrimakopAminayena kiM bhavati / ' saM. gAthA. 5 Page #67 -------------------------------------------------------------------------- ________________ bhUmikA / evamAdiSu sthaleSu gAthArtho'vikalamupajIvitaH zrImatA vihAriNA / gAthAsaptazatyAM varNanIyo viSayaH prAyaH prakRtyA yaH kila loke upalabhyateM tAdRza eva / prAkRtikazobhAmayeSu grAmeSu yaH kila janAnAM parasparaM khAbhAvikaH praNayaparIpAkaH, sa eva kavinA kAvyasUktau pariNamitaH / kSetreSu nadItaTeSu latAgahaneSu vetasavaneSu akRtrimapraNayA rasikA viharantIti saptazatIvoyamagre prasphuTa eva bhavet / kimiha vizeSapallavitena / ata eva nAyakayo rUpavarNanamapi svAbhAvikameva / na tatra kaviH prAyaH prakRti sImAnamatikAmati / yadyatra kazcidatizayopi varNanIyo bhavettadApi dhvanirUpeNa tamabhivyaJjayati / yathA tasyA aGge prathamaM yatraiva hi yasya nipatitA dRSTiH / tatraiva tasya manA sarvAGgaM kila na kenacidRSTam // 3 // 34' saundarya sindhostasyA ekaikAGgazobhAdarzane nizcalanilInA dRSTina sarvAGgazobhAdarzane samarthati tAtparyam / evaM ca sAkalyena yadA draSTumeva janena na prabhUyate tadA kathamiva tadvaktuM zakyeta, ata evAnirvacanIyaM tasyA rUpamiti dhvanitam / kasyAzcidatizayoktarvAcyarUpeNAvatAraNA gAthAyAmatinyUnaivAvalokyeta / nAyikAyA vapuHkAnti sUcayituM dIpazikhopamApi dattA gAthAyAm , paramekadvasthaleSveva / yathA mA putri cauryasuratazraddhAzIle ! bhramAndhakAre'smin / / dIpakazikheva nibiDe tamasi nikAmaM nirIkSyase nUnam // 5 / 15' vihArI tu gAthAsUcitamidaM sAdRzyaM sthAne sthAne nibabandha-'kaho durAI kyoM durai dIpasikhAsI deha / ' 'pAvaka jharasI jhamakikeM gaI jharokhA jhA~ki' / 'jyoM jyoM pAvakalapaTasI tiya hiyasauM lapaTAti / ' 'jala cAdarake dIpaloM jagamagAta tana joti / 'aGka aGga naga jagamagata dIpasikhAsI deha' / ityAdi / gAthAyAM yaddIpazikhAsAmyaM tanna kevalaM rUpAtizayavarNanAyaiva, pratyuta dIpazikhA gopitApi yathA prakAzate tathA tavAbhisAraH sarvavidita iti sUcayantyA kayAcitprauDhayA hitaiSitAbhAvaH 'putrI'tisaMbodhanasahakAreNAtra dhvanyata iti jAnIyurvimarzakAH / astu. satyaM tvetat-yat svataHsaMbhavI evArtho gAthAkarturabhipretaH / kaviprauDhoktisiddho nAtra varNyata iti na me'bhiprAyaH, paraM tAdRzorthaH pUrvasyApekSayAtitamAM nyUnaviSaya iti marmato gAthAtattvAlocakAnAM spaSTam / vrajabhASAmahAkavinA vihAriNA tu prAktanasaMskRtazailImupajIvya yadA hyAtmanaH 'satasaI' samupanibaddhA, AsIttasminsamaye bhArate mogalamahIbhRtAM sAmrAjyam / 'urdU bhASA hyetasminkAle rAjAzrayavazAllokAnAmAdarabhUmirabhUt / etasyAM bhASAyAM ca zailInAm ('muhAvire') yathArthamanusaraNena kevalaM bhASAgatameva mAdhuryamanubhUyate / varNyaviSayastvatisaMkSiptaH / atyuktiravazyaM camatkArakarUpeNa pade pade hyupanibadhyate yayA kila varNanIya. Page #68 -------------------------------------------------------------------------- ________________ bhuumikaa| viSaye AkarSakatotpadyate / spaSTamidametadbhASAvidoM tadAlocakAnAM c| ato nedamudAharaNaiH prapaJcayituM kAmyate / etaddarzanAbhilASukairmatkRtasya 'sAhityavaibhavasya' chandovIbhyAm , 'jayapuravaibhavasya' bhUmikAyAM caitadAlocanA vistaratovalokayituM zakyate / atra vidameva darzayitumiSyate yadevaMvidhavAtAvaraNasya prabhAva vihArisUktirapi nollaGghayitumapArayat / asti sthAne sthAne atyuktirUpeNa varNyasyotkarSapradarzanaM vihArisUktau / virahavarNane yathA__'auMdhAI sIsI su laSi biraha barI bilalAta / bIca hi sUkhi gulAba gau chIMTau chuI na gAta // ' 'virahasaMtApamavalokya zItalIkaraNArtha sakhyA yAvadeva pATalAsalilasya (gulAbajala ) kAcakUpikA AvarjitA tAvadeva sarvameva jalaM parizuSya luptamabhUt bindurapi tadAtre nAspRzat / ' aho saMtApaH !! 'sIre jatanani sisira ritu, sahi birahina-tana-tApa / basivekoM grISamadinani, pasyo parosina pApa // ' 'virahiNyAH prativezinyA virahajanitaH zarIroSmA zItanizi (na divasepi) zarIre himazilAsthApanAdizaityayatnaiH kathaMcitprativezibhiH soDhaH / grISmau tu tasyAH prativeze nivAsaH prativezinAM pApamiva pariharaNIyo'bhavat / ' ityAdi. daurbalyam 'karI viraha aisI taU, gaila na chA~Data nIca / dInehU casamA cakhani, cAhai lakhai na mIca // ' 'mRtyurnetrayorupanetraM dhRtvA virahatanubhUtAM tAM pazyati paraM na prApnoti / evaMbhUtA sA nAyikA viraheNa kRtA / tathApi nIcaH (virahaH) etadanusaraNaM na tyajati / ' padmasiMhaH'taU na chA~Data gaila' ityasya 'tathApi sA premapathaM na tyajati' ityarthamAha / ityAdi. zarIrasaukumAryam 'chAle paribeke Darani, sakata na hAtha chuvAi / jhajhakata hiyai gulAbake jhamA jhamAvata pAi // ' caraNau prakSAlayantI paricArikA komalau tasyAzcaraNau kareNa na spRzati / kadAcana matkarasparzana sukumAryA asyAzcaraNayoH kSatapiTakA bhveyuH| pATalAkusumasAhAyyena zanaiHzanaizcaraNau prakSAlayantyA api tasyA hRdayaM tatkaSTazaGkayA bibheti / 'mai barajI kaI bAra tU ita kata leta karauMTa / pakhurI lageM gulAvakI parihaiM aGga kharauMTa // ' - mayA kativArAn tvaM pratiSiddhA yat asyAM kusumazayyAyAmitaH kathamiva pArzvaparivartanaM karoSi ! pATalAkusumapatrikAyAH sparzepi tava gAtre vilekhanajaM kSataM bhaviSyati / ityAdi. Page #69 -------------------------------------------------------------------------- ________________ bhuumikaa| zarIrakAntiH . 'saghanakuJja ghana ghanatimira adhika a~dherI rAti / taU na durihai syAma vaha dIpa sikhAsI jAti // ' 'varSAsamayaH / tatrApi kRSNapakSasya raatriH| tatopi dhanaghaTA parita aacchaaditaa| etaduparyapi saMketasthalabhUtaH kunyjotighntyaa'ndhkaarittmH| tathApi dIpazikheva gacchantI sA alakSitA na bhavet / ' 'juvati jonhameM miligaI neku na hoti lakhAi / saundheke Dora lagI alI calI sa~ga jAi // ' 'gaurazarIrA nAyikA jyotsnAyAM mizritA'bhavat / na kiJcidapi maidaH pratIyate sma / tanusugandhasUtreNaiva sakhI tAmetAmanugacchati / ' ityAdi / evaM satyapi svAbhAvikaM varNanaM vihArisUkto nopalabhyata iti na zakyate vaktum / dRzyatAM grAmavAsinInAM nArINAM prAkRtaM varNanam 'gorI gadakArI parai ha~sata kapolana gADa / kaisI lasata gamAri yaha sunakiravAkI aadd||' gauravarNA / svAsthyasUcakAni bharitAnyaGgAni / hasantyAM yasyAM kapolayorgataH patati / ' varNakITasya (sapakSakITa vizeSasya ) haritaM pakSaM bhAlabindusthAne dadhatI seyaM grAmINastrI kIdRzI shobhte| 'pahalA hAra hiye lasai, sanakI baiMdI bhAla / rAkhata kheta kharI kharI khare urojana bAla // ' vanyapuSpANAM hAro vakSasi / zaNapuSpasya bindurbhAle vidhRtH| uccakucayugmA seyaM bAlA tiSThantI kSetrarakSAM kroti| dhUmapAnasyApi varNanamAttaM vihAriNA 'oTha ucai hA~sIbharI haga bhauMhanakI caal| mo mana kahA na pIliyo piyata tamAkhU lAla // ' tamAkhUpAnaM kurvatA priyeNa oSThamunnamavya hasantIbhyAmiva dRgbhyAM dhruvorbhunatayA ca kiM mano me na pItam ? zrImadambikAdattavyAsakRta TippaNyanusAram-'pUrvaM tamAkhU-gaJjikAdInAM pracAra AsInna vA / athavA-'tamAkhustamAkhustamAkhustamAkhuH' iti bhagavato viriJcezcaturbhirmukhaiH prazaMsAgItiparamidaM padyaM kevalaM saMskRtanibaddhamevAsti, uta kasmiMzcitprAcIne kAvyepyupalabhyata ityAdeH parasparavivAdasya nAvazyakatA / yadi 'piyata tamAkhU lAla' iti saduktiH zrImatAM cetoharA tarhi tasyA api vihArikoSe na nyUnatetyevAna vaktavyam / Page #70 -------------------------------------------------------------------------- ________________ bhUmikA / 53 gAthAsaptazatyAM yathA kila tilakSetrANi kArpAsakedArAH zAlivaprAzca kAminoH saMketasthalAnyAvarNitAni, ekasya dhAnyakSetrasya paripAke saMketabhaGgazaGkayA kAminorviSAdazca yathopanibaddha: 'kiM rodiSi natavadanA zAlikSetreSu dhavaliteSveSu / haritAlamaNDitamukhI naTIva zaNavATikA jAtA // 119 tathaiva vihAriNaH sUktAvapi prAyo'valokyate-- 'sana sukhyau bItyau banau ukhau laI ukhAri / harI harI arahara aja dhari dharahari hiya nAri // ' zopi zuSkaH / kArpAsyapi samAptA / ikSukRSirapyutkhAtA / paramadyApi ( saMketopayogi) ADhakI kSetraM haritaM vartate / he sakhi, hRdaye dhairyaM dhara / 000 varNanIyo viSayaH prAkRtabhASAnibaddhAyAstadetasyAH saptazatyA varNanIyo viSayopi prAkRta eveti vimarzakAnAM viditam / eSA hi svataH saMbhavinamevArthaM tathA mAdhuryeNopanibadhnAti yathA svAbhAvikaghaTanAnubaddhaM cetaH khato'syAmekAntamavatiSThate / zRGgArapradhAnAyA apyasyA varNanIyA nAyikAstAdRzyo na santi darpaNAyiteSu yAsamaGgeSu bhUSaNAni pratibimbaizcaturguNitAni bhaveyuH / na vA tathAvidhAH santi yAsAM gAtreSu tanudyutimilito muktAhAraH karpUramaNimayo bhavet, yasya parIkSAyai pratikSaNasaMnihitA sakhyapi tRNaM sparzayituM paravazA bhavati / atra hi grAmavAsinyo vilAsinya eva zRGgArasya nAyikAH / unmuktavAtAvaraNe poSitA hRSTapuSTAGgAH pallIvAsino yuvakA eva tAsAM lakSyam / khabhAvaramaNIyA grAmasya parisarA eva teSAM pramodasthAnAni / vetasanikuJjAH palAlapuAcaiSAM vihArasthalAni / haritaharitAni nibiDasasyAcchAditAni dhAnyakSetrANyevAmISAmamisArakSetrANi / yathA- hRSvApi haritadIrgha pratyUSe nAtikhidyate halikaH / asatI rahasya mArga tuSAra dhavale tilakSetre // 7183 asyAM hi grAmavAsinAM jIvanamAnandamayaM pratIyate / sAmpratamiva rAjakaraiH kRSakajIvanaM duHkhabhArAkulaM nAsIttasminsamaye / pracuravarSiNA parjanyena prakAmamudapAdyanta dhAnyAni / dhAnyApUritagRhAH kRSakanivahAH svairamAramanti sma tasminsamaye -- 1 'aGga aGga pratibimba pari darpana se saba gAta / duhare tihare cauhare bhUSana jAne jAta // ' bihArI. 2 ' kapUramanimaya rahI mili tanaduti mukatAli / chana chana kharI bicacchanau lakhati cchAya tRna Ali // ' bihArI * Page #71 -------------------------------------------------------------------------- ________________ 54 bhUmikA | niSpannasasya saMpad gAyati zaradIha pAmaraH svairam / dalitanavazAlitaNDuladhavalamRgAGkAsu rajanISu // 7182 taNDulArambhakaM secanajalaM pradAya suprasannaH kRSako yadA hi zAligucchakApUrNa kSetramavalokayati sma tadA putrasyeva darzanena sa hi manasi prAsIdat / aho kIdRzI svAbhAvikI ca zleSavaidagdhyapUrNA coktiH-- kSIraikapAyinA dattajAnupatanena paGkamalinena / putreNeva hi zAlikSetreNAnandyate halikaH // 667 kRSi saMbandhIni kAryANyapyeSAM bhavanti, sahaiva jIvane svAbhAvikyaH pramodaceSTA api saMcalanti / striyaH puruSAzca kArpAsacayanAya kSetreSu saMgacchante / pArasparikavyavahArAdanyepi kRSakAH kArye sAhAyyamApAdayanti sma / sukhadasUryAtapAH ziziravAsarAH / ramyo vanoddezaH / unmAdaka sarva sAmagrI pUrNasminsamaye samabhavannaiteSu zRGgAraceSTAH / -halikaputrAnuraktA vadhUranubhAvairanyAsAmamilakSaNIyA bhavati gRhapatisutocciteSvapi pazyata kArpAsavRtteSu / moghaM bhramati pulakito lagnavedAGguliH karo vadhvAH || 4|59 grAmavAsinyo madhUkapuSpAvacayAya grAmaparisaraM prayAnti / bhavanti tAsAM saMketa kelayopi tatraiva / yathA hi madhUkapAdapApadezena priyamAmantrayate kAcit bahupuSpabhAranAmitabhUmIgatazAkha zRNu hi vijJaptim / ayi vigaliSyasi godAtIra vikaTakuJjamadhumadhUka zanaiH // 23 IrSyAkulAzva kecitkRSakA dayitAmapreSya svayameva puSpANyuccinvanti IrSyAluH patirasyA datte nizi no madhUkamuccetum / uccinute svayameva hi mAtarkajukasvabhAvoyam // 259 zAligopI zAlikSetre ramamANA zukapatanazaGkAkulA manobhISTaM vallabhamAhapa itarukoTarato niSkrAntAM pazya puMzukAnAM hi / zaradi drumo jvarita iva salohitaM pittamiva vamati // 6/62 AryAsaptazatyAmapyuktam pathikAsaktA kiJcinna veda ghanakalamagopitA gopI / kelikalAhuMkAraiH kIrAvali moghamapasarasi // 3 / 46 zAlipAke ca saMketabhaGgabhiyA sA viSIdati - divase divase zuSyati saMketakabhaGgavarddhitAzaGkA / ApANDurAnatamukhI kalamena samaM kalamagopI // 791 * Page #72 -------------------------------------------------------------------------- ________________ bhuumikaa| kSetre bhojanAnetrIM dRSTvA bhAvanAmatto hAliko halAdaladAnmocayan nAthameva muJcatinavakarmipAmareNa hi pazya sapadi bhaktahArikAM vIkSya / yoktrapragrahamAtre mocye'pyavahAsinI muktA / / 7 / 92 varSAsu kardamapUrNa kSetre halacAlanazrAntaH pAmaro rAtrau zete, tatpatnI ca manojAkulA khidyate kardamamagnahalAmotkarSaNazithile'tha nidrite ptyau| aprAptamohanasukhA ghanasamayaM pAmarI zapate // 4 // 24 yasmindine kSetrakarSaNamArabhyate sma taddine prathamaM halapUjA'bhavat / sarvepi kSetreSu gacchanti sma / striyo hale Alepanena svastikAdi likhanti / tasminnavasare kSetrAntabhAvinaM priyasamAgamaM smarantyAH parasaMsaktAyAH karau kampete kArpAsavaprakarSaNadinamaGgalamadhihalaM prkurvtyaaH| hRdi dhRtamanorathAyAH karAvasatyA hi tharatharAyate // 265 nAsIttAsAM savidhe sADambarA vessbhuussaa| etA hi 'navaraGgakaM' prApyaiva prasannA bhavanti halikasnuSA hi labdhvA navanavaraGgakamalabhyalAbhamidam / pazyata na mAti bRhatISvapi tanvI grAmarathyAsu // 3 // 41 nItAni nibidd0|| 4 // 28 ratirasalampaTayA0 // 5 // 61 eteSAM prema kevalamindriyalAlasArabdhameva nAbhUt / AsIdetatsvAbhAvikam / dayitAvirahAkulaH pAmaropi priyAzUnyaM gRhaM na pravivikSati niSkarmaNopi zUnyAtkSetrAdvasarti na pAmaro brajati / mRtadayitAzUnyIkRtagRhaduHkhaM pariharan hanta // 69 jAyAzUnye bhavane0 // 473 nirupAdhikapremaviSaye kIG madhuramuktaM gAthAkAreNavipinAttRNamatha vipinApAnIyaM sarvataH svayaMgrAhyam / hariNAnAM hariNInAM tathApi ca prema maraNAntam // 3 // 87 . gRhakAryavilInatayA azRGgAritApi halikasutA lokAnAM manohAriNIprekSante'nimiSAkSAH pathikA halikasya piSTapANDuritAm / tanayAM dugdhasamudrottaratsulakSmImiva satRSNAH // 488 mukhanalinacchAyAyAm. 124 grAmanAyakatanayo grAmayuvatInAM vilAsalakSyam / sa ca jAyAnuraktatayA naitAsAmabhimukho bhavatIti taM pratyAkroza:-niSkRpa jIyAbhIruka0 3 1.30 Page #73 -------------------------------------------------------------------------- ________________ 56 bhuumikaa| evaM pUrNayauvanA halikavadhUrapi grAmayuvakAnAM lakSyaM bhavati-vRtivivaranirgata0 // 3 / 57 atra kevalaM prAmavAsinAmeva svAbhAvikaH zRGgAro na varNitaH pratyuta araNyavAsinAM bhillAnAM kirAtAnAM cApi naisargikI praNayacaryA citritA / nAgarikacaryAbhimAnibhiH sAhityanibandhakAraiH kaizcit zRGgAraraso nAgarAbhimAniSUttamapAtreSveva svIkRtaH, anyatra svAbhAsarUpa iti tRtIyazatakasya aSTatriMzattamAyAM 'vikrINIte' ityAdigAthAyAM sarasvatIkaNThAbharaNamatamAdarzitaM mayA TIkAyAm / paraM spaSToyaM prauDhivAdaH / saralanisargeSu grAmavAsiSu yaH kila pArasparikaH svabhAvajaH praNayabandho bhavati sa tAvadanucitaH ? yatkizcitprAyamapi premalezaM kRtrimairADambarairbahUkurvadbhirnAgarAbhimAnibhireva kimIzvaragRhAdetasya svatvamAyattIkRtam ? astu. atra vanecarANAM vyAdhAnAmapi zRGgAraH sumadhuramAbadhyate / priyatamamekAntato vazIkRtavatI vyAdhavadhUH priyapraNayavaJcitAsu sapanISu gajamuktAlaMkRtAsvapi mayUrapicchAvataMsA bhramati-zikhipicchakAvataMsA0 2 / 73 tatpatiH satatasuratAsaktatayA durbalo bhavati / ata eva daurbalyavazAdurAkarSa dhanustakSaNena tanUkaroti / etatkilAtmanaH saubhAgyaM manvAnA vyAdhavadhUrmanasyabhimanyate-adya katamopi0 2119 atropavarNito vyAdho na sAdhAraNaH / eSa hi helayaiva mattagajAnAM hantA / etadadhiSTite vane vRkSaskandhalagnaM gajamadamAlokyaiva tatpanI nijapatimaraNamanuminoti-gajagaNDasthala0 // 2 // 21 atra pulindyapi priyasya sapatnIsaGgazaGkayApi mAninI bhavatimadhumakSikayA0 7 // 34 prAkRtadRzyAni atra hi sthAne sthAne prAkRtadRzyAnAM manohAri varNanam-protphullaghana0 736, nirantaraM yA meghadhArA varSanti tAsu rajjUprekSAM kRtvA mahImutkSeptumaprabhavataH ata eva zabdaM kurvato jaladasya kIG manoharaM varNanam-aviralanipata0 5 / 36, vidyuto yathA-kharapavana0 6183, 84 / myuurnRtym-6|59 / mayUrastRNAgralagnaM varSAjalaM kathamivAcamatIti dRzyatAM svbhaavvrnnnm-4|94 / grAme sAyaM bhramatAM mazakAnAmapi kathamiva khabhAvazcitritaH-6160 / varSAsu girigrAmANAM shobhaa0-7|36 varSAsu kSetravRtarupari UrdhvacaJcavaH kAkAH kathaM sthitaaH-6|63 / ambarAdavatarantyAH zukapatayAH kIdRG manohAri varNanam-1175 zaradi meghAnAM zobhA-7179 kamalavanalakSmyAH svAbhAvikaM vrnnnm-5|95,714, alipateH shobhaa-6|74, rAtrI kamalAnAmupari bhramarANAM shobhaa-6|61, zaradi jalAnAM svcchtaa-7|22, sAyamAvAsagrahaNAya vRkSazikhare tiSThatAM pakSiNAM kIhak khabhAvacitraNam / uparita uDDIya te prathamaM laghuzAkhAgre tiSThanti kintu yAvatteSAmagracaraNameva na sthApyate tataH pUrvameva teSAM bhareNa namite zAkhAgre skhalitacaraNApAste Page #74 -------------------------------------------------------------------------- ________________ bhuumikaa| 57 pakSapuTaM dhunvantaH kathaMcitsaMsthAnaM labhanta iti / manye evaMvidhaM khabhAvacitraNaM saptakhapi saptazatISu nAvalokyeta kiM punarekadvAsu-bharanamita0 760, nirmANadezasyAbhAsaH ___ iyaM saptazatI madhyadeze niramIyateti spaSTametadAbhAsaH prApyate'syAm / vindhyasya sthAne 2 vrnnnm-1|70, 2115-16,6 / 77, madhyadezavAhinyA narmadAyA api bahuzo varNanam-akRtajJa. 699, godAvayo api prApyate vrnnnm-4|55, __ atra hyAryANAmArambhikanivAsasthale himAcalAJcala iva nAtimRdurNISmaH, kintu vigmaH patati / yathA mdhyaahnvrnnnm-6|51, khinnsy-3|99, aparAhnasnAnasya prazaMsA-5/73, vastravizeSANAM sUcanA tasminkAle agre bandhanIyAM kaJcalikAm ('pIThacolI' vrajaprAnte) striyo dhArayanti smetyatra sUcyate / tasyAM hi stanayoH sandhibandhasthale vyaGgulaparimitamaJcalam ('magajI' 'goTa') ca saMyojyate / tasya hi nAma 'kapATakam' / yathA-vyaGgulaka0-720 __ adhunApi madhyadeze tAdRzyeva strINAM kaJculikA pracalati / eSA hi 'khaNa'nirmitA bhavati, yatra hi vyaGgulamaJcalam ('kora') vAnakAlikameva bhavati / prAyazca nIlavarNAmadhikatayAbhirocayantItyaho madhyadezIyAnAM prAktanAcArapAlanapATavam ! vastUnAM nAmAni tatkAlapracalitAni kAnicana vastUnAM nAmAnyapi cetaH pramodayanti / yathA uparitane padye 'bAnagI' paryAyakaM 'varNikA' padam / 'vastuparIkSArthaM yadvastvekadezapradarzanaM tadvarNiketyucyate' iti gaGgAdharaTIkA / guDa nirmANAya ikSuniSpIDakaM 'yantram' api viniyujyate smayAntrika guDam0 6 / 54, kSetrasecanArtham 'arahasya prayogaH prApyate-riktA0 5 / 90, halAdicAlanakAle balIvanAM gale bandhanIyazcarmapaTTaH ('jota' iti sAmprataM khyAtaH) 'yoktram' iti, nAsArajuzca ('nAtha') 'avahAsinIti vyapadizyate sma 792, evaM 'trapusI' [ 'tevarasI' khIrA ] 6 / 34, 'tuvarI' ('arahara') 4158, ekavRntagataM badarayugalam 'badarasaMghATI' 5 / 19, kapikacchUH 'koMcha' 6 / 32, hAlAhalaH 'bahamaniyA' 1 / 62, challI 'chAla' 2 / 15, zArI ('sAra' 'goTa') 2138, durmocyo pranthiH ('phaMdA') durdolI 2 / 49, ityAdInyapi nAmAni prApyante / vratavizeSANAM nAmAni prAkpracalitAnAM tapaHsUcakAnAM keSAMcana vratavizeSANAmapi nAmAnyupalabhyante-yathA zyAmazabalAkhyo yatra vahnau pravizya jale pravizyate-2185, agnipAnIyAkhyaH 3 / 11, caturthyAdivrateSu candrAyArghyadAnamapi varNyate-hasitaH prazaMsatA0 4 / 46, brajabhASAkavirvihArI apyAha Jain Education International Page #75 -------------------------------------------------------------------------- ________________ 58 bhUmikA / 'tU rahi, hA~hI sakhi lakhoM, caDhi na aTA bali bAla / saba hi nu bina hI sasi laNe, daihaiM aragha akAla // ' utsavAH holikAmahotsavasya sAmprataM pracalitaH prakArastadupakaraNasaMbhArazca prAgapyupalabhyate / atra hi raGgajalasya varNacUrNasya ('gulAla' ) ca prakSepo varNyate-ghettUNa 4 / 12, saMskRtagrantheSu holAmahotsave raGgaprakSepAdevarNanaM nyUnamevopalabhyate / ratnAvalyAM zrIhapeNa 'piSTAtaka' prakSepAderavazyaM varNanamupanibaddham 'kIrNaiH piSTAtakaughaiH kRtadivasamukhaiH kuGkumakSodagauraiH hemAlaGkArabhAmibharanamitazirazekharaiH kaiGkirAtaiH / eSA veSAbhilakSyaskhavibhavavijitAzeSavittezakoSA kauzAmbhI zAtakumbhadravakhacitajanaivaikapItA vibhAti // ' 'pekkha dAva imassa mahumattakAmiNIjaNasaaMgAhagahidasiMgakajalappahAraNacantaNAarajaNajaNidakaudUhalassa samantado suvvattamaddaluddAmacacarIsaddamuhararatthAmuhasohiNo paiNNa. paDavAsapuJjapiJjarijantadisAmuhassa siriaM mannmhussvss| asyotsavasya pUrvaM 'madanaH' 'madanotsavaH' iti vA prasiddhirAsIt / dakSiNAJcaledyApi holotsavasya madanotsavanAmnA khyAtiH / asminirargalaH zRGgAraH pUrvamapi prAcalat / mAdakasevanaM kusumbharajitavastrANAM dhAraNaM ca sAmpratamiva tadApyutsavAGgaM paryagaNyatadayita kara0 // 6 / 44, 45 / phAlgunotsave mithaH kardamaprakSepasya saptazatIkAlepi rItirAsIdityupalabhyatephAlgunamahanirdoSa0 4 / 69, anyeSAM krIDAvizeSANAmapi saptazatyAM sUcanaM prApyate / yathA uttAnazayitasya janasya caraNoparyupaviSTAnAM bAlAnAM patanotpatanAtmikA krIDA 'utphullikA'-utphullikayA0 2 / 96, cUtalatikAnAmnI yuvakrIDA, yatra hi navalatikAmihatvA priyasya nAma pRcchyatenavalatikA0 1128, AcAravizeSAH prathamaprathamaM varasaMgame 'AnandapaTaH' [ lagnalohitaM vadhUvastram ] vrsNbndhiniibhirmhilaamilokessu pradaryata ityAcArasya sUcanaM prApyate-kRtrimamAnanda0 // 5 / 57, rAjaputreSu sAmpratamapi soyamAcAraH pracarati / gaGgAdharastu 'AnandapaTaH prathamapupavatIvastram / prathamarajodarzane jAte tadvastraM bndhubhilokessu pradaryata iti dezavizeSe 1 'prekSasva tAvat asya madhumattakAminIjanasvayaMgrAhagRhItazRGgakajalaprahAranRtya nnAgarajanajanita. kautUhalasya samantataH suvRttamardaloddAmacarcarIzabdamukhararathyAmukha zobhinaH prakIrNapaTavAsapuJjapiJjarAyamANadizAmukhasya zriyaM madanamahotsavasya / Page #76 -------------------------------------------------------------------------- ________________ bhUmikA / 59 AcAraH / jArasaMbandhadRSTazoNitAyA asthAnaM saMbhramadarzanena jArasya hAsa iti bodhyam' ityAha / rajodarzane jArasaMbandhasya kaH kharasa iti mArmikairvicAryam / rajodarzane haridrAmizraghRtena ( varNa ghRtena ) liptamukhyA puSpavatyA sthIyata ityAcArasUcanaM yathA--AdaranamitA0 1 / 22 RtunAte haridrodvartanaM kriyate / yathA-snAnaharidrA0 1180, saMtaterdantajananaparyantaM strISvaramaNaM yathA-gRhIta pazya0 2 / 100, utsavAvasare gRhanArIbhiH pratigRhaM sambandhibhyo vAyanakAni [ jayapure 'lA hiNA' ] dIyante-nItAni nibiDa0 4 / 28, navabhoginI0 73, vivAhottaraM caturdinAni zvazuragRha eva jAmAtA nivasati / caturthe dine caturthImaGgalam [ homAdikam ] saMpAdya svagRhaM gacchatIti vyavahAro yathA-upagata 744, vivAhataH pUrvaM maGgalAcAragItAnAM prArambho yathA---gIyamAne 7142. kRSNasAramRgo dakSiNAdvAmaM gacchannazubha iti zakuna vicAro yathA-ekopi kRSNasAro 1 / 25, asvasthatAyAM saMbandhinaH svAsthyapraznAya rogiNo gRhaM gacchanti / yathA-sukhapRcchaka0 1150, sukhapRcchikA0 4117, ___ AsItpUrva grAmeSu parNakASThAyAcchAditeSu gRheSu vAsaH / ata eva durdaivAdagnikope jAte tannirvApaNAya dUradUrAjanA AhUyante sma / tatsUcanArtha DiNDimastAjyate sma-utpathadhAvita. 635, saptazatInirmANakAle satIdAha prathA sAdhAraNatayA pracalitAsIditi sUcyate--anumaraNa. 733, nirvApyate hi0 5 / 7 grAmaNyaH 5 / 49, __ pUrva hyaparAdheSu ghoratamA daNDAH pradIyante sma / zmazAnapAdape lambayitvA caurAya udbandhanena prANadaNDaH prAdIyata-nolhApayamAne0 6 / 36, zulAropaNaprathAyA api sUcanA yathA-dhArAvidhauta0 6 / 63, yaH kila prANadaNDArtha vadhasthAne nIyate sa tadane doSaghoSaNArtha paTahastADyate smatena vinA bata0 1 / 29 / mudrArAkSasepi sthAne sthAne etatprathAyAH sUcanA praapyte|| gRhavATikAyAM lokAH prAyazo'koTavRkSamavazyaM ropayanti sm-mdyti0-5|97, garbhiNI prati dohadapraznasya prathA yathA-kiM kiM nu0 1115, / durgatagehe0 5 / 72, pUrva hi zauryapUrvakamapaharaNena cauryeNa ca bandIkRtya nAryo nIyante sma / etadvandIkaraNamapahartuH pakSe yathA zauryacihna paryagaNyata, tathaiva zauryapradarzanapUrvakaM tanmocanaM tadbhaturapi vIratAkhyAtaye'bhUt / vIratAbhimAnino rAvaNasya surAGganAbandIkaraNAtparitoSo mAghAdAvapi varNitaH__'abhIkSNamuSNairapi tasya soSmaNaH surendrabandIzvasitAnilairyathA' 1 / 65 Page #77 -------------------------------------------------------------------------- ________________ 60 bhUmikA / atrApi bandIkRtanArINAM bhartRzauryoparyabhimAnaH sabahumAnamAviSkRtaHvajrapatanA0 1154, 57, / bandyA pravIra0 2 / 18, no bandi0 6 / 27, zatrunArINAM balAdvandIkRtyApaharaNamasminsamayepi kavibhiH zauryaprakhyApakamagaNyata / 'ToMka' rAjyAdhipatInAM pUrvapuruSo mIrakhA~nAmako yadA hi jayapurarAjyamAcakrAma tadA jayapurarAjyena prahito 'ladAnA' sthAnAdhipatirbhAratasiMho mIrakhAnaM parAjitya tannArIbandIkRtyAninAya / etasya varNanamasmatpUrvajaiH zrImaNDanakavIndraiH kRte 'bhAratacaritra' nAmake brajabhASAkAvye sumanoharamupalabhyate / tasyaikaM padyamadhastAddIyate 'madanake beTe taineM mAra paThaneTe sabai gherI tA samaimeM bhaI deha jina jurameM mukha mahatAba au gulAba sama Aba dipai naiMna dhoya surameM bahyo hai nIra urmeN| hIrA pukharAja lAla motinasoM chAI rahaiM maNDana anekavidha khAtI khAna khurameM bAta yaha bA~kI cahuM cakanameM chAya gii| __lyAyakeM kilAmeM dharI mIrakhA~kI hurameM // ' saptazatIsamaye khaNDakhaNDarAjyAnAM prAyazaH sUcanA praapyte| zAsanaviSaye tattadgrAmAdhipatInAM pUrNa svAtanyamAsIt / yathA-praharavanamArga0 131, cintayati. 7 / 28, 31. prajAnAmupari rAjJaH paryApta AtaGkobhavat / rAjaviruddhaM yatkiJcidapi kathayan jano rAjato nigrahasya pUrNa bhayamAzaGkate smeti vartamAnazAsanatantrasya chAyA tadApyanvavartateva / Aha gAthA-pathikaHpathikasya. 4 / 96 svAbhAvikaHzRGgAraH seyaM saptazatI zRGgArapradhAneti granthasaMgrAhakeNaivAramme proktam / etasyA nirmApakaH zrImAn sAtavAhano navayauvanoja mbhitaH zRGgAraviSayakANi kAvyAnyevAbhirocayAmAsa, athavA tasmin kAle samAjasya rucireva tAdRzI babhUva / ata evAtra zRGgArarasa evaanggii| paraM soyaM pratidinavyavahAre hRdayAntakhalena mArmikairanubhUyate tAdRza eva, na kevalaM kaviprasUta iti tattvataH pravRttA jAnantyeva kovidAH / iha kAcidvarNikA prakAzyate / vistarabhayAtteSAmaGkAH prdiiynte| granthAntaste vilokanIyAH prathamazatake-5, 11, 20, 44 / dvitIye 23 // tRtIye-26 / caturtha 5, 24, 33, 68, 73, 100 / paJcame-73, 79, 98 / SaSThe-13, 15, 64, 76, 86 / saptame45, 47, 93, 97, 99 / __ mAsaprasUtAdInAM rativiSaye pUrva rasikAnAmanubhavamAha-mAsakasUtAm0 3 / 59 / mAlAkArI bahoH kAlAdeva rasikAnAM sAbhilASavIkSaNapAtramAsIdityapyasyAM suucyte-yuvhRdyaani0-6|96, 98 / Page #78 -------------------------------------------------------------------------- ________________ bhUmikA / vipralambhaH 'virahiNyAstApodgArAnmAghamAsasya rAtrau sarvasminnapi grAme agnimayyo vAlyAH pravahanti' evaMvidhaM varNanamanyasyAmapi saptazatyAM zakyeta vilokayitum , yasya kizcitparicayaH pUrvamapi dattaH / avazyameteSu kavikalpanAsauSThavaM pUrNamAtrAyAm / paraM ye kila kAvyaM 'jIvanasya vyAkhyAm' manyante te hi naisargikaM varNanameva bahu manyante / dRzyatAM gAthAkAra Aha-bASpasalila. 2185 / atikopApi0 5 / 93 / pathikavadhU0 6 / 40 / AzvAsayati 3 / 83 tasyA hRdaye0 2 / 53 / ekaika0 3 / 20 / rakSati putraM0 21 2 / 85 gAthAyAmAha-tava virahe tathA saMtApo yathA tasyA adharo vhniprveshmevaanubhvti| evaM virahakRtadAhe tvadanudhyAnajanyastathA bASpapravAho bhavati yathA tadadharo jalamamamevAtmAnaM manyate, iti zyAmazabalavratasya sAGgatA saMpAditA / vrataM sAdhayatItyanenasarvamanyatpratyavAyajanakamiva avahelya 'kenacidupAyena taM labheya' iti sAdhanAcaramaphalarUpaM bhavantameva manyata iti nAyakaM pratyanurAgAtizayaH sarvavastuSu nirvedazca sUcitaH / dRzyatAm , atra kevalaM saMtApa eva nAdhikIkRtaH kintu tena saha vipralambhasya jIvabhUto ratisthAyibhAvopi dhvanyAtmanA paramaM poSitaH / vihArimahAbhAgasya virahavarNane tu saMtApasya daurbalyasya vA vAcya evAtizayo'tyuktirUpeNa rasikA~zcamatkaroti / vartamAnopi vyaGgyortho vAcyAyA atizayokterane AtmAnamavakuJcaya mandIbhavatIti sthAne sthAne mArmikaiH samIkSyam / gAthAyAstu svabhAvata eva seyaM saraNiryat sAdhanIyamartha vyaGgyavidhayaiva sUcayatItyAstAM vistaro mArmikeSu / / devavarNane zRGgAraH granthasaMgrAhakeNa 'amiaM pAuakavvam' iti pratijJAnurodhAddevAnAM varNanepi zRGgAra evaanggiikRtH| atra hi carAcaranAyako bhagavAn bhUtapatirapi karmamArgamanurundhAna iva sandhyAmupAste / tanmadhyata eva bhagavatyumApyanantarIbhavati / iyatsaMnihitA bhavati yadAJjalau tatpratibimbopyApatati / tadAsaktazca bhagavAnmantrAdikamapi vismarati / imAM zailI govarddhanopyanusasAra / Aha sma sa: sandhyAsalilAJjalimapi kaGkaNaphaNipIyamAnamavijAnan / . gaurImukhArpitamanA vijayAhasitaH zivo jayati // 6 // gAthAyAM granthAntarvarNanIyasya viSayasya dhvanirUpeNa sUcanArtha bhagavAn zaGkaropi pArvatyA ekAntamanugatazcitritaH / sa hi janmatobhyastaM paramapriyaM phaNikaGkaNamapi pArvatIbhayazaGkayA pariharati-pArvatyAH 1 / 69 / . . 1 sunata pathikamu~ha mAhanisi, lueM calati uhi gAma / binabUjheM binuhI sunai, jiyata bicArI bAma // 'vihArI' saM. gAthA.6 Page #79 -------------------------------------------------------------------------- ________________ 62 bhUmikA / __ itogre saMskRtakavayastu zanaiH zanaistathAgresarA abhavan yaddevAnAM rativarNanamapyArabhanta / satyamidamanapalapanIyameva, yatkecana kavayaH zRGgAre tathA'bhimattA bhavanti yadeteSAM viSayaparijJAnAyApyavasaro na bhavati / yAn devAnete vighnavighAtAya stotumArabhante teSAmapi suratameva citrayantaH pracalanti / ye kila sAhityanibandhakAramUrddhanyAstadetadvarNanam 'pitroH saMbhogavarNanamivAtyantamanucitaM manyante' tepi khasyAkaragrantheSvevodAharaNavidhayA tAzameva varNanaM prasahya zikSayanti / kAvyaprakAze (5 ullAse ) zeSopari lakSmInArAyaNayoH saMbhogaH sphuTamevodAharaNavidhayopAttaH viparIarae lacchI bamhaM daTTaNa NAhikamalaTTham / hariNo dAhiNaNaaNaM rasAulA jhatti DhakkeDa // zivapArvayoryathA-caturthollAse raikelihia0 (gAthA0 5 / 55) zRGgArottarasatprameyaracane apratidvandvaH zrImAn govarddhanamahAbhAgastu na jAne ArambhAdantaparyantaM kiyadvArAn devAnAM surataM puruSAyitAdinAnAprakArairatipremapUrvakaM varNayati / eSa hi mahAbhAgo bhagavatI jaganmAtaraM zriyamapi rAgAndhAM vyapadizati, yato hyanayA suratarasAndhatayA ahiMgaruDAdayastiryaJca eva kiM sarvajagataH pitAmahopi saMmukhasthito na parigaNitaH / pratyuta sa varAko hArAbhighAtaibhRzamabhyarcitaH talpIkRtAhiragaNitagaruDo hArAbhihatavidhirjayati / phaNazatapItazvAso rAgAndhAyAH zriyaH keliH // 24 gAthAkArastu govarddhanapaddhatyA devatAnAM stava eva sarva zRGgArasatprameyaracanAcAturya na parizeSayati / evaMvidhA ekamAtrA gAthA saMpUrNAyAmapi saptazatyAmupalabhyate, yA hi dhvanyarthasUcane'pratidvandvA kAvyaprakAzepyudAhRtA 'ratikeli0 5 / 55' / anyairvarNanaiH saha tulayantvasyA api tAratamyaM tIkSNamatayaH suuryH| ghoraH zRGgAra prAkRtabhASAyAH zRGgAranirbharatAmApAdayituM tatkavayaH prAyaH zRGgAra nirmaryAdamAvarNayanti, yena ghorazRGgArapremiNastatrAdhikamAsajyanti / atrApi sa samayo nirvAhita eva / puSpavatyA saha praNayacaco uktava, yasyAH paricayaH pUrva dttH| rasikaMmanyAstAvatparyantamapyandhA bhavanti yatkumArImapi na pariharanti / 'AnandapaTa'varNane so'pacAropi pUrva sUcitaH / 'dIrgharamaNArtha nAyakamanyamanaskaM karoti' ityAdi tu kadAcidavataraNasaukaryArtha TIkAkAraireva kalpitaM bhavet , paramanena tatsamaye zRGgArasAmrAjyamavazyamanumitaM bhavati / kAmazAstraproktabandha-nakhakSatAdivarNanaM tu zRGgArakAvyAnAM zobhaiva / atrApi teSAM sthAne sthAne carcA / viparItabandhasya 1152, 4 / 91,5183,7 / 14, AdiSu gAthAsu varNanam / vezyAnAmapi rasikasamAje pUrNaH praveza AsIdityanayA sUcyate / tAsAM premANaH prazasyante'na yathA-nandantu surata0 2056 Page #80 -------------------------------------------------------------------------- ________________ 63 bhuumikaa| vAtsyAyanakAmasUtreSu gaNikAnAM bhUritamaM gauravamAvarNitaM yattAH paramaviduSyazcatuHSaSTikalAniSNAtA rAjanItyAM paramapaNDitAzca samabhavan / ata eva rAjAno bahutaradhanadAnAdinA tAH saMmAnya rAjanItisAdhyAni nijakAryANi saMpAdayanti sma / na tAH kevalaM bhogasAdhanameva, pratyuta paramavidagdhAstA rASTrANAmutthAnapatanayorapi paramparayopakaraNaM babhUvuH / ata eva manye 'vArAGganA rAjasabhApravezaH' ityAdiko nItyanumatastastutivAdaH pracalitosti / astu. atra tadvidhA unnatapratibhA gaNikAstu na santi paraM khasya kalApANDityaM bahutaramabhimanyamAnAstAdRzyaH santi yA anyAmAdriyamANAM guNavatIM vasyAne nirakSarAM manyante, yathA-varNAnapyavidanto0 2 / 91 __ striyo nAnAkapaTaiH patyurdRSTito jAraM gopayanti smetyasya paricayaH pUrva dttH| evaM sphuTazaGgAravarNanAsamayo gAthAkAreNApi prAyo nirvAhita eva / paramevaM satyapi pAtivratyasyApyAdarzaH sAmAnyo na / gAthAvarNitA pativratA proSitapatikAyA dInAyAH khaprativezinyAH 'manmaNDanadarzanena caritrakhaNDanaM mA bhUditi' vicAreNa svayamapi utsavAdiSvapi maNDanAdiSu saMkucati-svAdhInepi0 1139 dhanavatAM nijabAndhavAnAmapyupahArAdikaM dInasya patyurAbhijAtyarakSArthamavahelayatichAyAM sudurgatasya0 1138 jyautiSaviSayaH jyotirvitprasiddho grahagatisAdhanaprakAropi manoharaM varNito gAthAkAreNa / sUryAdInAM gatisAdhanArthaM kaThinIrekhAmAkRSya jyotirvid gaNitaM karotItyAha gAthA kutra gataM rvibimbm0-5|35 dhAnyAdirAzermAnaM yathA-mA pratipakSa0-2052 vaidyakaparicayaH zAradajvare pitasya vamanaM tena saha raktamapi niHsrtiityaah-pshyt0-6|62 nItiH nItiviSayikAH sUktayopi sarasatamAH samAsAdyante / yathA--prathamazatake-83, dvitIyazatake-13, 35, 36, 86 / tRtIyazatake-50, 53, caturthe-19, 20, 21, paJcame-24 / SaSThe-12, 41 / saptame-95 / zleSacamatkAraH sthAne sthAne vidagdhAbhinandanIyaH zleSopi camatkaroti cetaH / yathA-668, 757, 7765, / soyaM zleSaH saMskRte nirvAhayitumasaMbhava eva bahuSu sthaleSvabhavat / yathA 'goraam' ityasya prAkRte 'gauravam' 'gorajaH' ityubhayamapyartho bhavetkathamayaM saMskRte saMbhavet ? yathA 1 / 89, 2134, 4 / 11 / TIkA seyaM gAthAsaptazatI AmUlacUDaM dhvanyarthabahuleti niveditameva / ata evAtra kevalaM Page #81 -------------------------------------------------------------------------- ________________ 64 bhuumikaa| lokayojanamAtreNa na TIkAnAM kartavyaM pUritaM bhavati / pUrva mudritA gaGgAdharabhavRkRtA TIkA yadyapi sumanoharAkSaragumphitA tathApi dhvanyarthAnbahutra na sUcayatyapi / atra hi pratyekapadasya yAvaDhyaGgyArtho na sUcyate tAvanna gAthAyA mahattvamavabhAsitaM bhavati / gaGgAdharastu durbodhasthaleSu saMkSiptAM TippaNImiva vAcyArthasya karoti / kutracittu tadviSayepi maunavratamavalambate / tasya kizcinmAnaM nidarzanamupasthApayAmi / saptame sundara yadi kautukitosi sakalatithicandradarzanasukhAnAm / tanmocyamAnakaJcakamIkSakha mukhaM masRNamasyAH // 72 atra hi 'sakhAyaM prati skhyuktiH| dUtyA vA nAyakaM pratyuktiH' etAvanmAtrI kRpA kRtvA palAyitavAnagre gnggaadhrH| atra ko vA camatkAra iti parIkSArUpeNa bahavo mArmikA api pRSTA AsanparaM na tepi sahasA vaktuM praabhvn| evaM sthitau kiyatyAvazyakatA TIkAyA iti pratItaM bhavet / asyAM hi parasparAzliSTovIkRtamaNDalAyitabAhulatika pratilomakrameNa kaJcukAvatAraNakAle nAyikAyA mukhazobhA sumdhurmaavrnnitaa| ata eva kaJcukAvaraNasya zanaiH zanairapagame pratipadAdisakalatithiSUditasya candrasya kamAtsAdRzyaM bhavatIti sakalatithicandrasadRzatvaM mukhe vicitramAsthApitaM gAthayA / naitAdRzI kalpanA anyatrAvalokyeta / yAvadahaM smarAmi soyamartho rAmabhadradIkSitenApyupanibaddhaH, paramita evopajIvitaH sH| nAyaM gAthayA apahRtaH, praaciintvaattsyaaH| astu. evaMsthalepi TIkAyA mUkatA roceta kasmaicit? kutracitsvayaM TIkApi bhrAntA bhavati / navakarmipAmareNa0 792 iti gAthAyAM halavAhane lagnaH pAmaro bhaktahAriNIM dRSTvA kSubhitacittatayA yoktrasya 'jota' iti khyAtasya vRSakaNThAvasaktasya carmapaTTasya pragrahamAtre bandhamAtre moktavyepi nAsArajju munyctiityucyte| TIkAkRdAha-yoktrarUpe pragrahe iti / chAyApi bhrAmikA / ata eva sandehacihnAGkitA chAyA dvirmudraNIyA'bhavat / ApRcchanti0 780 iti gAthAyAM 'khaDiehiM' 'khaMDiehiM' iti bhrAmakamAtre pAThadvaye 'khanikaiH' iti chAyA kluptaa| na ca TIkAyAM tatsaMgatiH kRtA / iha hi 'khaTika' iti pATho vAstavaH / sa ca pazuhiMsakArtha saMgamayanprAkRtakozeSvapyupalabhyate, kintu TIkAkRdanApi maunI / yadvadati tadapi mUlAnna saMgacchate / badhirAndhAH kila. 7 / 95 gAthAyAM 'mUillao' ityasya 'mUlakaH' ityarthaH kRto yaH kila mArmikamapi vidvAMsaM pracyAvayati satyAdarthAt / atra hi 'mUkaH' ityartho vAstave, yaH saMgacchate prkrnnen| dRzyatAM dhanapAlakRtaH 'pAialacchI' 'prAkRtalakSmI'koSaH / 'AnandastvayaM yat TIkAkRta 'mUlakaH' iti chAyAM karoti, paraM na tAM vyAkhyayA saMgamayati / kevalaM bhrAmayitvA pRthkplaayte| evamAdyA asuvidhAH sthale sthale prApyante, kiyatyo vA tAH pradazyeran / kiM ca asminsamaye na mAdRzAnAM talasparzinI matirityAdi sarvamidamasauvidhyamanumAya seyaM TIkA Page #82 -------------------------------------------------------------------------- ________________ bhuumikaa| niramIyata / atra vyaGyArthaprakAzanAya yAvacchakyamadhikAdhika prayatitam / seyaM TIkA gaGgAdharaTIkAmavalokyaiva nyabadhyata / vyAkhyAsApekSopi yorthastatra parityaktaH so'syAM paryagRhyata / vyaGgyArthasthale vistareNa ttprkaashncessttaa'kriyt| guNadoSavivecakA vAcakAH khayamidamenAmavalokya parIkSiSyante tatkiM nAma vAgArambhaNena / kiJcedamapi nivedanIyamApatitaM hatavidherdurvilAsAt yat 'satasaIsaMhAra'sargAt hindIsAhitye sutarAM labdhapratiSThena vihArisaptazatyAH saMjIvanabhASyArambhakeNa paM. padmasiMhamahodayena gAthAsaptazatIM vihArisaptazatI ca mithastulayatA gAthApekSayA vihArikRteryaH kila samutkarSaH sAdhitastasyAtrAlocanA vihitaa| TIkA racayatA mayA soyaM saMdarbho bahoH kAlAtpUrvameva nyabadhyata / asya kiyAMzcanAMzo 'mAdhurI'nAmakahindImAsikapatrikAyAM prakAzito'pyabhUtpUrvam / kintu samprati sakhedaM zRNomi yatsAhityamArmikosau padmasiMhamahodayo lokAntaraM prayAta iti / hanta manmanasi bhUyAnkhedo yadeSA AlocanA tallocanAtithirna bhUtvA pustakAkAre saMprati prakAzitA bhavatIti / hanta ko vA vidheH prabhavet / - vArANaseyagavarnamaiNTasaMskRtakAlejasyAdhyakSapadamadhitiSThataH suprasiddhaprAcyasAhityamArmikasya em. e. padamaNDitasya zrIgopInAthakavirAjamahAbhAgasya bhUyAMsamupakAramadhivahAmi yo hi sAtavAhanasya gAthAsaptazatyAzca paricayadikpradarzanAya pAzcAttyapaddhatyA 'vAGmukham' [Fore words] nibandhumanvagrahIt / mArmikAH pAThakamahAbhAgAH prAksaMskaraNamudritamupodghAtam, manibaddhAM bhUmikAm, tatra pradarzitA racanAmAtRkAH, kavirAjamahodayasya vAGmukhaM caitadAdi sarvAmapi sAmagrImekatra saMkalayya saptazatIviSaye bhUyasaH parijJAtavyaviSayAn tattathyanirNayaM ca khakhamatyA samyagunnayeyuriti manasi bhUyastarAM vizvasimi / etadgranthasya saMpAdane jayapurarAjakIyajyotiryantrazAlApradhAnadaivajJena bhUtapUrvakAvya. mAlAsaMpAdakena bAlyasuhRdA paM. zrIkedAranAthazarmamahAbhAgena samaye samaye subahu sAhAyyamAcaritamiti hRdayataH kArtazyamAvahAmi / ante ca navasabhyamahAbhAgAnprati punarAvedayAmi nibhRtaniSevyamamRtamayamupavanamidamAryarasikAnAm / nA''vazyakapravezAH sudhiyaH kSAmyantu tatsadayam // ASADhazukladvitIyA / saM. 1989 bhaTTazrImathurAnAthazAstrI sAhityAcAryaH Supervisor of Sanskritpathshalas Jaipur State. / 1 zRGgArAdhikyadarzanAnnavarucyanusAraM na AvazyakaH pravezo yeSAM te / tathA ca rucerbhedAtteSAM saMmatamatra nAstItyatra nibhRtopavane teSAM pravezAdhikAropi naastiityaashyH| Page #83 -------------------------------------------------------------------------- ________________ saatvaahnH| dIpakarNisUnuH sAtavAhano nAma kazcana vidvAnmahIpatiH pratiSThAnapure babhUva, yatsabhAM bRhatkathApraNetRguNADhya-kAlApavyAkaraNakartRzarvavarmaprabhRtayo bhUyAMso vidvAMso maNDayAMcakruriti kathAsaritsAgaraSaSThataraGgasthitakathAtaH pratIyate. 'so'haM daridro vittArthI prayAto dakSiNApatham / prAptaH puraM pratiSThAnaM narasiMhasya bhUpateH // (38 / 108) ityAdikathAsaritsAgarasthazlokebhya eva dakSiNApathe pratiSThAnapuramastItyapyavagamyate. taccAdhunA 'paiThaNa' nAmnA prasiddhamasti. 'kartaryA kuntalaH zAtakarNiH zAtavAhano mahAdevI malayavatI [jaghAna]' iti vAtsyAyanapraNItakAmasUtrasya dvAdazAdhyAyopAnte samupalabhyate. DaoNkTapITarsanena bundInagarAdhIzapustakAlayAdAnIte gAthAsaptazatIpustake 'rAeNa viraiAe kuntalajaNavaaiNeNa hAleNa / sattasaI a samattaM sattamamajjhAsa eam // iti saptamaM zatakam / iti zrImatkuntalajanapadezvara-pratiSThAnapattanAdhIza-zatakarNopanAmaka-dvIpi(dIpa)karNAtmaja-malayavatIprANapriya-kAlApapravartakazarvavarmadhIsakha-malaya. vatyupadezapaNDitIbhUta-tyaktabhASAtrayakhIkRtapaizAcikapaNDitarAjaguNADhyanirmitabhasmIbhavaDhahatkathAvaziSTasaptamAMzAvalokanaprAkRtAdivAkpaJcaka (2)prIta-kavivatsala-hAlAdyupanAmaka-zrIsAtavAhananarendranirmitA vividhAnyoktimayaprAkRtagIrgumphitA zucirasapradhAnA kAvyottamA saptazatyavasAnamagAt // ' evaM samAptizca vartate. etadvilokanena vAtsyAyanasmRtaH kathAsaritsAgaravarNitazca sAtavAhana eka eva. tenaiveyaM gAthAsaptazatI prAcInagranthebhyaH saMkalitA. sa ca khristAbdasya prathamazataka AsIdityAdhunikAnAM vidvadvarANAM nizcayaH. yuktaM caitat. yataH zakapravartakaH zAlivAhana eva sAtavAhana iti nirvivAdaiva prethamazatake tasya sthitiH ayaM gAthAsaMgrahakartA sAtavAhano'nyaH pratnakavibhirapyabhiSTutaH yathA-'avinAzinamagrAmyamakarotsAtavAhanaH / vizuddhajAtibhiH koSaM rana 1. rAjazekharasUripraNIte prabandhakoSe sAtavAhanaprabandhe 'adhunA tu dakSiNadezasthitaM pratiSThAnapuraM kSullakagrAmatulyaM vartate / ityasti. 2. DaoNkTarITarsanasya tRtIye riporTAvyapustake 349 pRSThe draSTavyam, 3. 'kAmagiri samArabhya dvArakAntaM mahezvari / zrIkuntalAbhidho dezo hUNadezaM zRNu priye / / ' iti zaktisaMgamatatram. tasminsamaye ca gurjaradeze'pi sAtavAhanasyaiva prabhutvamAsIt, yatastena saMtuSTena svasacivAya zarvavarmaNe bharukaccha(bharoca)dezaprabhutvaM dattamiti 'rAjAharatnanicayairatha zarvavarmA tenA. rcito gururiti praNatena rAjJA / svAmI kRtazca viSaye bharukacchanAmni kUlopakaNThavinivezini narmadAyAH // ' asmAtkathAsaritsAgaraSaSThataraGgasamAptisthazlokAjjJAyate. 4. anantarAja-kalazadevaharSadevAdayaH kazmIramahIpAlA api sAtavAhanakulotpannA Asanniti kalaNarAjataraGgiNItaH kathAsaritsAgarasamAptisthitaprazastitazca pratIyate. so'pi sAtavAhanaH kadAcidayameva syAt. 5. prabandha koSe tu 'mahAvIrasvAmini mokSaM gate 470 varSAnantaraM vikramAdityaH / tatsamakAlIna evAyaM sAtavAhanaH / kAlikAcAryasamakAlIno'pi kazcana sAtavAhanaH, so'smaadrvaaciinH| ityasti. Page #84 -------------------------------------------------------------------------- ________________ kAvyamAlA / 67 riva subhASitaiH // ' iti harSacaritArambhe bANaH / koSazcAyameva gAthAsaMgraharUpo bANasya vivakSitaH. 'jagatyAM prathitA gAthA sAtavAhanabhUbhujA / vyadhurdhatestu vistAramaho citraparamparA // ' ayaM zlokaH keSucitsUktimuktAvalIpustakeSu rAjazekharanAmnA samuddhRto dRzyate. 'saccaM bhaNa godAvari puvvasamuddeNa sAhiyAsantI / sAlAhaNakulasarisaM jai te kUle kulaM asthi // uttarao himavanto dAhiNao sAlavAhaNo raaaa| samabhArabharakantA teNa na pallatthae puhavI // etadgAthAdvayaM rAjazekharasUripraNIte prabandhakoSe sAtavAhanaprabandhe samupalabhyate. zatAnandasUnumahAkavizrImadabhinandapraNItarAmacaritAkhyamahAkAvyasya saptamasargAnte paJcadazasargAnte ca 'namaH zrIhAravarSAya yena hAlAdanantaram / khakoSaH kavikoSANAmAvirbhAvAya saMbhRtaH // ' ayaM zlokaH, dvAtriMzatsargasamAptau ca 'hAlenottamapUjayA kavivRSaH zrIpAlito lAlitaH khyAti kAmapi kAlidAsakavayo nItAH zakArAtinA / zrIharSI vitatAra gadyakavaye bANAya vANIphalaM sadyaH sakriyayAbhinandamapi ca zrIhAravarSo'grahIt // ' ayaM zlokaH samupalabhyate. etena zrIpAlitakavinaiva dhanalipsayA khaprabhorhAlasya nAmnAyaM gAthAsaptazatakagranthaH saMgRhItaH syAdityapyanumIyate. sAtavAhanasyaiva hAlaH, zAlaH, sAlavAhanaH, ete paryAyAH santIti haimakoSAdiSu suvyaktameva. saMgraharUpe'sminpranthe kAzcana gAthA hAlapraNItA api santi. yataH kvacitpustake caturthagAthAmArabhya dvAdazagAthAparyantaM pratigAthAgre tattadgAthAkartRNAM 'hAlassa (hAlasya), voDisassa, cullohassa, maarandaseNassa (makarandasenasya), amararAassa (amararAjasya), kumArilassa (kumArilasya), sirirAassa (zrIrAjasya), bhImassAmiNo (bhImasvAminaH), hAlassa, etAni SaSThyantAni nAmAni samupalabhyante. agre ca lekhakapramAdena galitAnIti 1. 'zAlo hAle matsyabhede' iti, 'hAlaH sAtavAhanapArthive' iti ca haimAnekArthaH. "zalati zAlaH / zyati vA / 'zyAmAzyA-' iti laH / hAlaH saatvaahnnRpH| tatra yathA--"jajJe zAlamahIpAlaH pratiSThAnapure puraa|" iti "yathA-divaM gate haalvsuNdhraadhipe|" iti ca taTTIkA anekArthakairavAkarakaumudI. 'hAlaH syAtsAtavAhana' iti haimanAmamAlA. 'halatyarAtihRdayaM hAlaH / jvalAditvAt nnH| sAtaM dattasukhaM vAhanamasya sAtavAhanaH / sAlavAhano'pi / ' iti taTTIkA abhidhAnacintA. maNiH. 'sAlAhaNammi hAlo' iti dezInAmamAlA. hAlaH sAtavAhanaH' iti taTTIkA. 'zAlo hAlanRpe'pi ca' iti trikANDazeSAnekArthaH. kathAsaritsAgare tu-sAtena yasmAdUDho'bhUttasmAttaM sAtavAhanam / nAmnA cakAra kAlena rAjye cainaM nyavezayat / / iti sAtavAhanapadasya niruktirutAsti. sAto nAma kazcana yakSaH kuberazApena siMhatAM prAptaH. tenAyaM svapRSThe'dhiropita iti kathApi tatraivAsti. vAtsyAyanIyakAmasUtre tu 'zAtavAhana' iti tAlavyAdiH samupalabhyate. vAyu-mAtsyaviSNupurANeSu bhAgavate ca hAlamahIpaternAma samupalabhyata iti vidvadarabhANDArakaropAha-rAmakRSNazarmabhiH praNIte dakSiNaprAcInetihAsanAmni pustake 25 pRSThe vilokanIyam. zAtakarNeH sAtavAhanasya vistareNa varNanaM ca tata evAvadhAryam. Page #85 -------------------------------------------------------------------------- ________________ 60 sAtavAhanaH / bhAti etadranthAntargatA gAthA dhvanyAloke, tallocane, sarasvatIkaNThAbharaNe, kAvyaprakAze codAhRtAH santi. kulabAladevanirmitA gaGgAdhara bhaTTanirmitA cAsya TIkA samupalabhyate, taMtra gaGgAdhara bhaTTanirmitaiva samIcInA, TIkAkartrIrdezakAlau cAnizcitAveva. jarmanIdeze TIkArahito'yaM grantho romana lipyA vebarapaNDitena mudritaH sa ca taddezIyAnAmevopakAraka iti gaGgAdhara bhaTTapraNItaTIkAsameto'smAbhirmudrayitumArabdhaH, bhaviSyati cAyamatipratno manoharaca grantho rasikAnAM hRdayAvarjaka iti dRDhamAzAsmahe. prAksaMskaraNe kAvyamAlA saMpAdaka ma. ma. paM. durgAprasAda zarmaNAmupodghAtaH / 1. pustakAntare 'kulanAthadeva' ityapi nAma dRSTamasti. 2. prathamasaMskaraNe gaGgAdhara bhaTTaTIkA sahitA seyaM mudritA / idAnIM tadAdhAreNa naSInA TIkA mudrApitAsti / Page #86 -------------------------------------------------------------------------- ________________ hAlopanAmakamahAkavizrIsAtavAhanasaMkalita prAkRtagAthAsaptazatyAzchAyArUpA (bhadRzrImathurAnAthazarmasaMgrathitA) saMskRtagAthAsaptazatI / nijanirmitayA vyaGgyasarvakaSAkhyavyAkhyayA sNvlitaa| gaNanAthe naitimayatA gumphitagAthena maJjanAthena / vyaGgyArthasArasiddhyai saiSA sarvaGkaSA kriyate // 1 // tatra prathamaM prakAzayiSyamANagAthAratnakoSasya nirvighnaparisamAptisiddhaye kRtaM maGgalaM zrotRjanasukhArthamupanibadhnAti kaviH pasuvaiNo rosAruNapaDimAsaMkantagorimuhaandam / gahiagghapaGkaaM via saMjhAsalilaJjaliM Namaha // 1 // [pazupate roSAruNapratimAsaMkrAntagaurImukhacandram / gRhItArghapaGkajamiva saMdhyAsalilAJjaliM namata // ] pramathapate roSAruNagaurImukhacandrasaJcaratpratimam / kalitA'rghasarasiruhamiva sandhyAsalilAJjaliM namata // 1 // nizi tathA prakaTitapraNayaparipAkaceSTito'pi prAtareva kathamayaM mAM vihAyA'nyAM dhyAyatIti roSeNa aruNaM yadgaurImukhaM tadeva candraH tasya saMcarantI saMkrAmyantI pratimA pratibimbo yatra, ata eva kalitArghasarasiruhamiva raktamukhapratibimbavyAjena gRhItArghapa jamiva pramathapateH zivasya sandhyAsalilAJjaliM namata / prAkRte pUrvanipAtasyA'niyatatayA 'saMkrAntapratimam' iti sthAne pratimAsaMkrAntamiti saMghaTitam / athavA pratimayA saMkrAntamiti yojanIyaM syAt / matkRtacchAyAyAM tu na tAdRzaklezaH / pazupaterityasya sthAne pramathapateriti tu-'sarveSAM pramathAnAM savidha eva mAmayamupekSate' iti praNayakopAtizayaM vyanakti / paGkajapadasyApi arghAJjalau na vArasyamiti sarasiruhapadena parivartitaM tad dyutimeva puSNAti / zazadharakalAmauleH prAtaHsandhyAsalilAJjalivarNanavicchittirgranthArambhamaGgalamumAdevyAH praNayakopaprakaTanena varNanIyasya zRGgArarasanirbharatAM cA'bhivyanakti / ata evA'vasAne'pi 'sandhyopAttajalAJjalibimbitagaurImukhA 1 natiM praNAmam , ayatA svIkurvatA, praNAmaM kurvatetyarthaH / 2 saMskRte nibaddhAH gAthAH yena / Page #87 -------------------------------------------------------------------------- ________________ kaavymaalaa| mburuham / ' ityAdi bhagavataH sandhyAsalilAJjalimupastuvan samAptimaGgalaM sUcayiSyati / kiM vA-Arambhe prAtaHsandhyAjalivarNanena avasAne ca sAyaMsandhyAJjalistavanena sunipuNamayaM granthakAraH prArambhAvasAne sUcayatIti syAdeva sudhiyAM suviditamityalam / "yadvA mAninyAH praNayaroSamasahamAnaM nAyakaM prati dUtyA uktiriyam-'anabhijJo'si premavyavahArANAm , yastvaM priyApraNayaroSalakSaNe harSasthAne kupyasi / na pazyasi kiM devyAH sandhyAsalilAJjalAvapi praNayaroSam" iti gaGgAdharaTIkA / gAthAkoSanirmANahetumavatArayati amiaM pAuakavvaM paDhiuM souM a je Na ANanti / kAmassa tattatanti kuNanti te kaha~ Na lajanti // 2 // [amRtaM prAkRtakAvyaM paThituM zrotuM ca yena jAnanti / kAmasya tattvacintAM kurvanti te kathaM na lajante // ] amRtaM prAkRtakAvyaM paThituM zrotuM ca ye na jAnanti / kAmasya tattvacintAM kurvantaste kathaM na lajante // 2 // strIbAlAdisakalasukhocAryavarNamayatvAdakhilAnandanam , zRGgArarasanirbharatvenA''hlAdajanakatvAdamRtamiva sakalakAmanAviSayaM prAkRtakAvyamavasare paThitum , apareNa paThitaM ca zrotuM samyag boddhaM ye na jAnanti, kAmasya tattvacintAM (kAmatantracintAM vA) kurvantaste janAH kathaM na lajante / prAkRtapadAGkAnusaraNameva cetkAmyaM tarhi-'kurvanti ca te' pAvyam / kAmazAstravyutpattividhuraM vidagdhanAyikA prAkRtakAvyastutivyAjena zikSayati vA / sArarUpatayA khagranthasyopAdeyatAM sUcayati satta satAI kaivacchaleNa koDIa majjhaArammi / hAleNa viraiAI sAlaGkArANa gAhANam // 3 // [ sapta zatAni kavivatsalena koTemadhye / hAlena viracitAni sAlaMkArANAM gAthAnAm // ] 1'kahaM' iti pade 'haM' iti gurvakSarasyA'pi chandobhaGgabhayAlladhvakSaravaduccAraNaM vidheyam, atra pramANaM prAkRtapiGgale yathA-'jai dIho vi a vaNNo lahu jIhA paDhai hoi so vi lahu / vaNNo vi turiapaDhio dotiNNi vi eka jANehu / ' iti / 'yadi dIrghamapi varNa ladhuM kRtvA jihvA paThati tadA sopi varNo laghureva bhavati / dvau varNau trayo vA varNAstvaritapaThitAstAneka eva varNa iti jAnIta / ' ityetaTTIkA / evaM 'i' 'hiM' iti varNadvayam , 'e' 'U' iti varNadvayaM zuddham / javarNa(anyavarNa)-militaM vA vikalpena laghu bhavati / tathA rakArayukte hakArayukte vA vyaJjane pare pUrvAkSaraM vikalpena ladhu bhavati, ityAdiniyamAH sodAharaNAH prAkRtapiGgale draSTavyAH / asmAbhirapyatra yasya gurvakSarasya ladhvakSaravaduccAraNaM bhavati tadupari etAdRzamardhacandrAkAraM cihnaM sthApita masti / iti kAvyamAlAsampAdakasvargIyamahAmahopAdhyAya zrIdurgAprasAdAnAM TippaNI / Page #88 -------------------------------------------------------------------------- ________________ 1 zatakam ] sNskRtgaathaasptshtii| sapta zatakAni koTemadhye kavivatsalena haalen| gAthAnAM racitAni hi nAnAlaGkAralalitAnAm // 3 // kavigAthAratnakoSanirmANena tatkIrtisthirIkaraNAtkavInAM vatsalena hAlena zAlivAhanena nAnAlaGkAralalitAnAM gAthAnAM koTemadhye (majjhaAro madhyaH) saptazatakAni viracitAni saMgRhItAnIti yAvat / gAthAlakSaNaM tu piGgale-'paDhamaM bAraha mattA bIe achAraehi saMjuttA / jaha paDhamaM taha tIaM dahapaJcabihUsiA gaahaa|' saMskRte tu bandhAnurodhenAgItyanyataracchandasA sA'vaboddhavyA / pallavagahanatayA dine'pi duSprekSye kamalinIpuline kayozcitsaMketasaMghaTanA''sIt / tatrA'nyA''saktatayA'nAgatyaiva-'dattasaMketA tvaM nAgatA, ahaM tvAgataH' iti vAdinaM kAmukaM prati kAcidAha ua NiccalaNippandA bhisiNIpattammi rehai balAA / NimmalamaragaabhAaNaparihiA saMkhasutti vva // 4 // [pazya nizcalaniHspandA bisinIpatre rAjate balAkA / nirmalamarakatabhAjanaparisthitA zaGkhazuktiriva // ] bisinIpatre nizcalaniHspandA pazya rAjati blaakaa| nirmalamarakatabhAjanaparisthitA zaGkhazuktiriva // 4 // janasaMcArAbhAvAnnirbhayatayA nizcalA cA'sau niHspandA ca balAkA ( bakastrI), nirmalamarakatabhAjanaparisthitA zaGkhazuktiriva zaGkhaghaTitaM zuktyAkAraM candanAdinidhAnapAtramiva rAjate iti tvaM pazya / atrA'cetanopamayA lezato'pi saMcalanA'bhAvaH, tena ca nitAntaM nirjanatvaM gamyate / anena ca vyaGgyArthena-'mithyA vadasi / na tvamatrA''gato'bhUH' ityartho vyajyate / calanaM zarIrakriyA sthAnAntaraprApikA, spandastvavayavakriyA sthAnAntarA'prApikA / evaM ca paunaruktyaM nA''za kanIyam / yadvA niHspandatvenAzvastatvaM tena ca janarahitatvaM, tena ca saMketasthAnamidamiti kayAcitkaMcitprati vyajyate / athavA-'kallolinIkAnanakandarAdau duHkhAzraye caa'rpitcittvRttiH| mRdukramArambhamabhinadhairyaH zlatho'pi dIrgha ramate rateSu / ' iti kAmazAstrAddIrgharamaNArthaM nAyakasyA'nyacittatAM kurvatI kAcidAha / nizcalo'calastadvanniHspandA vegavidhAraNaprayatnavazAt / nizcaleti puruSasaMbodhanaM vA / tathA ca yadi vegavidhAraNaparo'si tadenAM balAkAM pazyannanyamanaskatayA ciraM ramasveti bhAvaH, iti gaGgAdharabhaTTaH / - ratAvaparitoSAtsuratAvasAnocitakRtrimopacArazUnyatayA ratAnte'pi kaTAkSabhujAli. anAdivibhramaM kurvatI nAyikA kAcitsakhI zikSayati tAvacia raisamae mahilANaM bibhamA virAanti / jAva Na kuvalaadalasechaAi~ maulenti NaaNAI // 5 // Page #89 -------------------------------------------------------------------------- ________________ kAvyamAlA / [tAvadeva ratisamaye mahilAnAM vibhramA virAjante / yAvanna kuvalayadalasacchAyAni mukulIbhavanti nayanAni // ratisamaye mahilAnAM rAjante vibhramAstAvat / kuvalayadalasadRzAni na yAvanmukulIbhavanti nayanAni // 5 // ratisamaye mahilAnAmuttamastrINAM na tu ramaNInAm , tAsAM hi kevalaM ramaNameva prayo. janamiti bhAvaH / vibhramAstAvadeva rAjante puruSANAM manohAriNo bhavanti yAvadatisukhasaMmohitatayA nayanAni mukulitAni na bhavanti / atastAdRzaM nAyakamupalabhya ratisukhA'prAptAvapi prAptaratisukhayeva tyaktavibhramayA ata eva mukulIkRtanetrayA tvayA bhAvyamiti / atra prAktanaTIkAkRdgaGgAdharabhaTTaH "puruSANAM nayanAni yAvan mukulitAni na bhavanti" iti vyAcakhyau / tadetanna ramaNIyamiva / kAmazAstre suratAnte nArINAM suratasukhanimIlitAkSatvamupavarNyate na puMsAm / tathA ca anajharaGge-"nArI visRSTakusumeSujalA ratAnte nityaM karoti bahuvalganarodane ca / kaivalyameti mukulIkRtacArunetrA zaknoti no kimapi soDhumatiprayAsA // " yadvA viparItarataprasaGge sadarpA kAMciduddizya kasyaciduktiriyam / vibhramAstAvadeva hAriNo bhavanti yAvatkila puruSAyitaparizramakhedAlasatayA nayanAni na mukulantIti / sarasvatIkaNThAbharaNe-rasAzriteSu bhAveSUdAhRtA seyaM gAthA / (pari. 5) / khavilAsopavanaropitasya phalapuSpavandhyasya kurabakatarordohadamanveSayantaM nAyakaM prati bahoH kAlAdalabdhanAyakasamAgamAyA nAyikAyAH sakhI vadati NohaliamappaNo kiM Na maggase maggase kuravaassa / eaMtuha suhaga hasai valiANaNapaGkaaM jAA // 6 // [ dohadamAtmanaH kiM na mRgayase mRgayase kurabakasya / evaM tava subhaga hasati valitAnanapaGkajaM jAyA // ] kiM nAtmano mRgayase vimRgayase dohadaM kurabakasya / subhagaivaM tava jAyA valitAnanapaGkajaM hasati // 6 // subhagamAtmAnaM manyamAnastvaM madAliGganarUpaM kuravakasya dohadaM prArthayase nAtmanaH / evaM tava jAyA saMbandhAnurodhena bhAryAmAtraM na tu preyasI, vaimukhyAbhivyaJjanAya parAvartitamukhapaGkajaM hasatIti bhAvaH / kiMca 'jAyA' padena 'sA santatijananocitA' iti sAkUtamupAlambho dhvanyate / strINAmAliGganena kurabakavikAsaH kavisamayasiddhaH / yadvA 'NohaliaM' navaphalodgamamityarthaH / madAliGganena kurabakasya phalodgamaM prArthayase, AtmanaH putrarUpaM phalaM kimiti na prArthayase / aho tava jAdhyamiti bhAvaH / 1 dohaliam , pAThAntaram / Page #90 -------------------------------------------------------------------------- ________________ 1 zatakam ] saMskRtagAthAsaptazatI / vasantasamaye pravAsonmukhaM nAyakaM prati tatprasthAnamAkSipantI nAyikAsakhI samabhidhatte tAvijanti asoehiM laDahavaNiAoM daiavirahammi | kiM sahai kovi kassa vi pAapahAraM pahuppanto // 7 // [ tApyante azokairvidagdhavanitA dayitavirahe / kiM sahate kospi kasyApi pAdaprahAraM prabhavan // ] dayitavirahe'pyazokai vidagdhavanitAH pratApyante / kasyApi ko'pi sahate prabhavan pAdaprahAraM kim ? // 7 // azokairananubhUtazokatayA parapIDA'nabhijJaiH / dayitavirahespi prANapriyaviyuktatayA dayAvasarespi vidagdhavanitAH dayitasamAgama viyogAnubhavazAlinyaH prakarSeNa tApyante / yataH prabhavan avasaropalabdhyA samartho bhavan ko'pi kasyApi pAdaprahAraM kiM sahate ? api tu netyarthaH / kAntasannidhau tu saMtApasAmarthyAbhAvAddayitavirahe'vasaramupalabhamAnaiH pratApyante iti bhAvaH / ko'pi kasyApItyanena, asaMmbandhinaH kasyApi, kopi sambandhavizeSarahitaH kiM pAdaprahAraM sahate ? varavarNinIcaraNatADanarUpaM dohadaM tvayaiva kAriteyaM matsakhI tava virahe labdhA'vasaraiH sAnuzayairazokaiH pratApyamAnA saMzayitajIvitA syAditi bhAvaH / vanitAsu vidagdhavizeSaNena 'yAH kila priyaikacittA dakSiNA bhavanti tA eva virahavikalatAmadhikamanubhavanti, tatazca tasyA vaidagdhyaM na tvayA duHkhakAraNaM karaNIyamiti pravAsapratiSedho dhvanyate / proSitapatikAyAH sakhyA tatkAntaM prati likhitA virahagAtheyamiti kazcit / kasyAzcitkenacitkAmukena saha tilavATikA saMketasthAnaM niyatamAsIt / tataH pakkeSu tileSu saMketasthAnAntaraM jAraM prati zrAvayantI zvazrUM pratyAzcaryakathanavyAjenA''ha - attA taha ramaNi akSaM gAmassa maNDaNIhUam / luatilavA DisaricchaM sisireNa kathaM bhisiNisaNDam // 8 // [ zvazru tathA ramaNIyamasmAkaM grAmasya maNDanI bhUtam / lUna tilavATIsadRzaM zizireNa kRtaM bisinISaNDam // ] ramaNIyaM zvazru tathA'smAkaM grAmasya maNDanIbhUtam / lUnatilavATasadRzaM bisinIkhaNDaM kRtaM hi zizireNa // 8 // 'zvazru' iti sambodhyasya mAnyatayA nirmAyaM nivedanArhatvAdvaktavyasya satyatvaM sUcyate / pUrvamasmAkaM grAmasya maNDanasthAnIyaM ramaNIyaM kamalakhaNDaM zizireNa himadagdhapallavatayA nAlamAtrazeSatvAhUna tilakoSeNa tilakSetreNa samaM kRtam / pUrvaM hi patrAdyAharaNArthaM janAnAM tatra saJcAro'bhUdidAnIM tu nedamapi iti padmasaraso vijanatvaM dhvanyate / ata Page #91 -------------------------------------------------------------------------- ________________ kAvyamAlA | eva pUrva yathA tilakSetraM saMketasthalamAsIttathA tadidamiti bhAvaH / kecittu 'tilakSetrapadmasarasorubhayorapyaguptatvena saMketasthAnAntarA'bhAvAdgRhameva saMketasthAnamiti dhvaniH ' ityAhuH / abhisArikANAM tilavanAbjinIkhaNDayorbahumAnaprasiddhiriti prasane sarasvatI - kaNThAbharaNe seyamudAhRtA / kasyAzcitkenacitsaha zAlikSetraM saMketasthalamAsIt / tataH paktreSu zAliSu tadbhaGgaM TvA rudatIM tAmuddizya saMketasthAnAntaraM zrAvayantI sakhI AhakiM ruasi oNaamuhI dhavalAantesu sAlichettesu / hariAlamaNDiamuhI NaDi vva saNavADiA jAo // 9 // [ kiM rodiSyavanatamukhI dhavalAyamAneSu zAli kSetreSu / haritAlamaNDitamukhI naTIva zaNavATikA jAtA // ] kiM rodiSi natavadanA zAlikSetreSu dhavaliteSveSu / haritAlamaNDitamukhI naTIva zaNavATikA jAtA // 9 // haritAlena dhAtuvizeSeNa maNDitamukhI naTIva / zaNavATikA tu pItakusuma stabakanikaramaNDitamauli-zaNatarunivahanirantaratayA haritAlamaNDitamukhIvetyupamA / athavA harINAM markaTAnAM jAlena ( Alena ) maNDitaM mukhaM pravezamArgo yasyA iti zaNavATikAyA nirjanatvena saMketasthalaM taditi sUcitam / maNDitamukhItyanena yathA zaNavATikA maNDitamukhI, tathA tvamapi saMketasthalaniyamanena prasannahRdayA kRtamaNDanA zRGgAranATyamAcareti nAyikAM prati sakhI dhvanayati / 'natavadane' tyanena mukhamAnataM kRtvA kiM tiSTasi, pazya me iGgitAnIti unmukhatAsampAdanaM sUcyate / atha vA zAlikSetra pAkasya harSa sthAnatve'pi rodanena lakSitazAlikSetrasaMketasthalA kApi parihAsazIlayA kayAcidevamupahasyate / kalahAntaritAM nAyikAM kAntAnuvartanazIlAM kartuM sakhI Aha sahi Irisi vvi gaI mA ruvvasu tiriavaliamuhaandam / eAe~ bAlabAluGkitantukuDilANaM pemmANam // 10 // [ sakhi IdRzyeva gatirmA rodIstiryagvalitamukhacandram | eteSAM bAlakarkaTItantukuTilAnAM premNAm // ] IdRzyeva gatiH sakhi tiryagvivalitamukhendu mA rodIH / premNAmeteSAM zizukarkaTikAtantukuTilAnAm // 10 // sakhItvena nirvyAjaM zikSaNA ! navakarkaTikAtantu kuTilAnAmeteSAM premNAmI - dRzyeva gatiH, arthAt saMnihitamevAnuvartante / veSTitameva veSTayanti / 'zizupadena atinavInatayA mArdavA'tizayAnmanAgAkarSaNenApi truTyantIti zIghramanunayaH - sUcyate / karkaTikAtanturatimRdulo bhavati tatazca yatra sa saMsajyate tato'nyatra saMyojya Page #92 -------------------------------------------------------------------------- ________________ 1 zatakam ] saMskRtagAthAsaptazatI / mAnasruTyatIti tAtparyam / ata eva yAvadanyatra dayitasya premAnubandho na bhavati tAvadeva mAnaM vihAya tamevAnuvartasveti sakhIM prati sUcyate / evaM tvadAsaktacittA virahavidhureyaM mAninI, tadenAM manomAlinyAdarvAgevA'nunayasveti kAntaM pratyapi vyaktyo'rthaH / gRhItamAnAyAH kasyAzcidanunayArthaM caraNapatitasya bhartuH pRSThamArUDhaM putraM dRSTvA bandhavizeSasmaraNena tasyA hAsyodayo'bhavaditi kAcitsakhIM pratyAha Page #93 -------------------------------------------------------------------------- ________________ kaavymaalaa| tvaritopasarpaNaM dhvanyate / athavA na viparItalakSaNA / sAdhAraNa evArtho yathA-sA matsakhI satyameva draSTuM jAnAti, yato'nanyarUpazlAghinI tvadrUpameva bahu manyate ityaashyH| 'sahazi jane rAgo yujyate' ityanena rUpA'bhijanAdibhiranurUpe tvayi tasyAH samAgamautsukyaM yuktameveti nAyikAyAH stutyanurAgAbhyAM nAyakaprotsAhanam / mriyatAmityanena tava samAgamamaprApya sA jIvitaM jahyAditi tasyA dazA sUcyate / tatazca tasya strIvadhapAtakam , AtmanazcAnurodhabhaGgabhIrutvaM dhvanitam / asyA maraNamapi zlAghyamityanena anurUpAnudhyAnAttvadtacittAyA maraNe janmAntare tvatprAptisaMbhava iti premAtizayadhvananena nAyakacetaHprotsAhanaM sUcyate / sarakhatIkaNThAbharaNe anurUpaviSayasyAnurAgasyodAharaNe gRhIteyaM gAthA (5 pri.)| _ 'gRhakAryasattAyAH preyasyA vastrAdimAlinyaM na priyavaimukhyAya' iti mAlinyazaGkayA gRhakAyeparAGmukhIM khasakhI prabodhayantI kAcidAha ghariNIeN mahANasakammalagnamasimaliieNa hattheNa / chittaM muhaM hasijai candAvatthaM ga paiNA // 13 // [gRhiNyA mahAnasakarmalanamaSImalinitena hastena / spRSTaM mukhaM hasyate candrAvasthAM gataM patyA // ] gahinyA mAhAnasakarmamasImalinitena hastena / spRSTaM mukhamupahasati hi candrAvasthAM gataM dayitaH // 13 // mahAnasasambandhikarmaNo yA masI malinAmbukAlimA tayA malinIkRtena hastena spRSTam saMkrAntazyAmikamityarthaH / ata eva salAJchanamiveti candrAvasthAM gataM mukhaM premAtizayanibandhanakutukena dayita upahasatItyAzayaH / yasya yaducitaM karma tadanutiSThato vairUpyamapyalaGkaraNameva / yato lagnamasIzyAmikamapi mukhaM patyA saparihAsaM candreNopamIyate / ata eva kulastrINAM gRhakAryavimukhatvamanucitameveti sakhI prati sUcyate / chAyAyAM chandonurodhena karmavAcyasya kartRvAcyena vipariNamanaM sahyam / dayitapadaM tu 'dayitatvenAnurAgadRSTyA malinIkRtamapi mukhaM candra ivAhlAdayati' iti svArasyaM puSNAti / seyamAtmIyA svA nAyiketi kaNThAbharaNe bhojaH (5 pri.)| phUtkAramarutA vahnAvajvalati kupyantI kAJcitprati svAbhilASamabhivyajankazcidAha randhaNakammaNiuNie mA jUrasu rattapADalasuandham / muhamAruaM pianto dhUmAi sihI Na pajalai // 14 // [ randhanakarmanipuNike mA krudhyasva raktapATalasugandham / mukhamArutaM pibandhUmAyate zikhI na prajvalati // ] randhanakarmanipuNike! mA kopI raktapATalasugandhim / dhUmAyate pibaMste mukhamarutaM no zikhI jvalati // 14 // Page #94 -------------------------------------------------------------------------- ________________ 1 zatakam ] saMskRtagAthA saptazatI / tava adharaprAptyartham agnikRtapUjocitasya raktapATalAkusumasyeva surabhizItalo gandho yasya tam / te mukhamArutaM piban zikhI dhUmamudrirati- na ca prajvalati / tvaM mA kopa kArSIH / roSAruNatvanmukhadidRkSayA iva dhUmodgamarUpaM cATumayamagnirAcarati / tvanmukhamArutapAnalAlasayaiva nAyaM jvalati, jvalite tasminmukhamArutadAnAnavasarAt / anau kAmukaceSTAvarNanena svAbhilASo dhvanitaH / tvaM tu randhanaparatayA tvadavalokana kautukopagatamapi mAM dRSTyApi nAbhinandasIti sAkUtamupAlabhyate / vaiSayikISu ratiSu gandhe ratirityudAhRtavAn kaNThAbharaNe bhojaH ( 5 pari. ) / navoDhAyAH kasyAzcinUtanagarbhadhAriNyAH kAntaM prati praNayAtizayaM sUcayantI kAcidAha kiM kiM de paDihAsai sahIhi~ ia pucchiAe~ muddhAe / paDhamuggaadohaNIe NavaraM daiaM gaA diTThI // 15 // [ kiM kiM te pratibhAsate sakhIbhiriti pRSTAyA mugdhAyAH / prathamodgata dohadinyAH kevalaM dayitaM gatA dRSTiH // ] kiM kiM nu rocate te mugdhAyA iti sakhIvipRSTAyAH / prathamodgatadohadinyA dayitaM prati kevalaM gatA dRSTiH // 15 // kiM kiM rocata iti bahuvastugatamapyabhilASaM sakhIbhiH pRSTayA mugdhayA maugdhyAd garbhAyAsamajAnatyA tayA dRSTyA kevalaM dayitA'bhilASaH sUcitaH / sarvavastusthAne dayita eva sarvAtmanA kAmanIya iti bhAvaH / yadvA prazne sati dayite dRSTidAnena 'mamAbhilASamapi dayita eva jAnAtIti dayite hRdayaikyamabhivyajyate / athavA sapatnIM prati sAsUyasya sapatnIjanasyopAlambhavAdoyam / mugdhAyA iti mohavazAd garbhAyAsamapyaparigaNayantyAH / prathamodgateti / bahuvAraM prasUtAstu garbhakhedakhinnAH pUrvAnubhavAtsuratAyA saM pariharanti / iyaM tvananubhUtaprasavakhedA priyasamAgamameva paramabhilaSatIti tadAzayaH / saMbhogaparISTiSu, dohadena mugdhAyAH premaparIkSeti sarasvatIkaNThAbharaNam ( 5 pari. ) / proSitapatikA kAcidvirahadAhavaikalyamabhivyaJjayantI kAntasamAgamaviSaye parijana tvarayituM candraprArthanAvyAjenAha- amaama gaaNasehara raaNImuhatilaa canda de chivasu / chitto jehi piaamo mamaM pi tehiM via karehiM // 16 // [ amRtamaya gaganazekhara rajanImukhatilaka candra he spRza / spRSTo yaiH priyatamo mAmapi taireva karaiH // ] amRtamaya gaganazekhara rajanImukhatilaka candra he spRza mAm / taireva tAta kiraNairyairiha me priyatamaH spRSTaH // 16 // Page #95 -------------------------------------------------------------------------- ________________ 10 kAvyamAlA | 'de' zabdaH sAnunaya saMbodhane / amRtamayetyanena jagajjIvanahetutvaM zizirasukhatvaM ca, gaganazekharetyanena unnatatayA akhilalokalocanAnandakAritvam, rajanImukhatilaketyanenA'balAjanapakSapAtitvam, tAtetyanena sadayatvam, candretyanenAhlAdakatvaM cAbhivyajyate / evaMvidhopi tvaM mAM nirdayaM dahasi / pravAsinaM maddayitaM tu amRtaziziraiH karaiH spRzasi, ata eva nA'dyApyAyAti / tato mAmapi taireva karaiH spRza, yena virahavaidhuryaM saheyeti bhAvaH / premapuSTiSu, pralApaH soyamityudAhRtaM kaNThAbharaNe bhojena ( 5 pari. ) / sakhi muJcedAnIM viSAdam / Agata evA'dya zvo vA tava vallabhaH / kiMtu AgatamAtra evAsau na tvayAbhinandanIyaH, api tu mAnopAlambhAdibhiH suciraM parikhedya, tatoye pravAsa nivRttiM svIkArya tatosau parirambhaNAdibhiH saMbhAvanIya iti sakhIbhiH zikSitA priyatamotkaNThitA proSitapatikAha eha sovi pauttho ahaM a kuppeja sovi aNuNeja | ia kassa vi phalas maNorahANaM mAlA piaamammi // 17 // [ eSyati so'pi proSito ahaM ca kupiSyAmi so'pyanuneSyati / iti kasyA api phalati manorathAnAM mAlA priyatame // ] so'pyebhyati pravAsI, kopiSyAmyahamathA'nuneSyati saH / iti kasyApi phalati kila manorathAnAM priye mAlA // 17 // proSitaH sa eSyati, niranukroze bahoH kAlAdanantaramAgate tasminnutkaNThitA tadAgamanamAtrasunitA'haM kopiSyAmi, kopopi tAvatkAlaM sthAsyati yAvatsa mAmanuneSyati, iti kila pUrvataH sthirIkRtA manorathAnAM mAlA kasyApi bhAgyazAlina eva priyaviSaye phalati na matsadRzyAH, yA kila hamAtre patatyeva sarvAtmanA kAntavazaMvadA mAnepyasamarthA / evaM ca iyacciraM priyatamA''gamane yA mAnaM dadhati kaThoracittAstA eva dhanyA bhavantu nAhamityAtmano'nurAgAtizayo dhvanitaH / gaGgAdhara bhaTTastu "kAntasya niranukrozatvAt, Atmanazca kAntAvadhIraNabhIrutvAt iyacciraM premAnubandhasyA saMbhAvyamAnatvAcca sarvametanmanorathamAtramityAzayenAha - itIti / kasyApi dhanyajanuSa etatsampadyate / mama tu mandabhAgyAyAH kuta etaditi bhAvaH / " iti vadan kAntA''gamanAdikaM sarvameva manorathamAtraM vyAcakhyau / ' samAruhati' 'kupiSyAmi' ityAdivyAkRtivirodhAstu kadAcana lekhakamudrakayoreva pramAdo bhavet / pravAse, AliGganAdInAM kAlaharaNamityudAhRtaM bhojena / ." kathameSu dineSu durbalosIti mitreNa pRSTasya priyatamasya bahumahilA''karSaNaM kAcitserthyopAlambhamanyApadezenAha duggaakuTumbaaTThI kahaM Nu maeN dhoieNa soDhavvA / dasiosarantasalileNa uaha ruNNaM va paDaeNa // 18 // Page #96 -------------------------------------------------------------------------- ________________ 1 zatakam ] sNskRtgaathaasptshtii| [durgatakuTumbAkRSTiH kathaM nu mayA dhautena soDhavyA / dazApasaratsalilena pazyata ruditamiva paTakena // ] durgatakuTumbakRSTiautena mayA kathaM nu soddhvyaa| iti pazya dazA'pasaratsalilena paTena ruditamiva // 18 // iyatkAlamahaM daridrakuTumbakRtamAkarSaNaM soDhavAnasmi, paraM dhautena mayA jalasambandhAtstimitatantutayA jIrNatAdhikye, AkarSaNaM kathaM soDhavyamiti zaGkayA khedAt dazAbhyaH prAntebhyo'pasaratsalilena paTena ruditamiva / arthAdvalAdAkarSaNavazAdacetanopi paTaH prAntagalajjaladhArAcchalena roditi, tato vidagdhoyaM matkAnto bahumahilAcchandAnuvRttyA kathaM na khinnaH syAditi dhvanyate / yadvA kApi vezyA dhanadAnaM vinA bahUnAM grAmapradhAnAnAmAkarSaNajanyamudvegaM kuTTanI prati sUcayitumitthaM kathayati / vAstave tu saptazatyAM hAlena saMgRhItAnyevamAdIni nItisUktiratnAni 'amRtaM prAkRtakAvyam' ityAdipadye prAkRtakAvyasya kAmazAstrarahasyapratipAdakatvapratijJAbalAdeva TIkAkArairbalAcchRGgAraparatayA vyAkhyAtAni / paraM prAkRte zRGgAretarapratipAdakaM padyameva nAstIti naitattAtparyam / yatkimapyastu / prAcAmanurodhAdanicchyApi mayApi zRGgAraparatayaiva vyAkhyAtAnItyalaM maarmikessu| kopyAtmanaH paravazatAmanurAgAtizayaM ca nAyikA prati prakAzayituM nAyikAgRhagAminaM vatsamanyA'padezenAha kosaeNmbakisalaavaNNaa taNNaa uNNAmiehi kaNNehiM / hiaahiaM gharaM vaccamANa dhavalattaNaM pAva // 19 // [kozAmrakisalayavarNa tarNaka unnAmitAbhyAM karNAbhyAm / ___ hRdayasthitaM gRhaM brajandhavalatvaM prAmuhi // ] unnAmitazravobhyAM tarNaka kozAmrakisalayasavarNa / hRdayasthitaM vrajangRhamavAmuhi tvaM nu dhavalatvam // 19 // utkaNThAvazAdunnAmitAbhyAM karNAbhyAmupalakSita! bIjakoSAnniHsRtAmrakisalayasavarNa ! raktamasRNeti yAvat / evaMvidha he tarNaka ! hRdayAnucintitaM gRhaM vrajan dhavalatvaM SaNDhatvaM zreSThatAM vA prApnuhi / ahamiva hRdayA'nudhyAtagRhapraveze parAdhInavRttiA bhUyA iti bhAvaH / athavA yAM vRddhAM kAmayase tasyAH kRte tvaM tarNaka iveti kayAcidAkruSTayA knycitprtyucyte| zayyAmanAgacchantIM priyatamAM pratIkSya tadbhAvajijJAsAtha madhyezayyaM kRtrimanidrAnimIlitAkSamata eva kapolacumbanapulakitAGgatvena viditamithyAvApaM kAntaM kAntA''ha aliapasuttaaviNimIliaccha de suhaa majjha oAsam / gaNDapariumbaNApulaiaGga Na puNo cirAissam / / 20 // Page #97 -------------------------------------------------------------------------- ________________ kaavymaalaa| [alIkaprasuptakavinimIlitAkSa he subhaga mamAvakAzam / ___ gaNDaparicumbanApulakitAGga na punazcirayiSyAmi // ] kRtakasvApanimIlitanayana subhaga dehi mahyamavakAzam / gaNDaparicumbanodgatapulaka punarnava cirayiSye // 20 // zayanIyamadhye mahyamavakAzaM dehi agre naivaM cirayiSyAmItyanena AtmAparAdhakSamApanarabhasena nAyikAyA api rasodgamo vyajyate / kecittu-'desu haamajjhaoAsam' iti padacchedaM vidhAya 'hatamadhya aGgavinyAsena ruddhamadhya avakAzaM dehi' iti vyaacksste| gaNDaparicumbanetyAdivizeSaNena nAyikAyAH priyeGgitajJAnaM yUnozca parasparamanurAgazca dhvanyate / puMso vyAjodAharaNe gRhIteyaM gAthA bhojena (5 pri.)| vezyA''hvAnArthamAgate nAyakasuhRdi pUrvato gRhA'vasthitaM viTamAcchAdayantI vezyAmAtA duhitaramAha asamattamaNDaNA via vacca gharaM se sakouhallassa / volAviahalahalaassa putti citte Na laggihisi // 21 // [asamAptamaNDanaiva braja gRhaM tasya sakautUhalasya / vyatikrAntautsukyasya putri citte na lagiSyasi // ] asamAptamaNDanaiva braja gehaM tasya kautukinH| nAtigatautsukyasya prasaMkSyase mAnase putri // 21 // sakautUhalasya tasya gehamasamAptamaNDanava vraja / maNDanavilambavazAvyatikrAntotkaNThasya tasya citte na prasaktA bhaviSyasItyanena vezyAkhanurAgodayo gADhotkaNThAnAmeva puMsAM bhavati, autsukyazaithilye tu cetaHprasaktihIyata iti vRddhAyAH kuTTanyA anubhavaH prakaTIkriyate / evaM ca bhaNDanakaraNenaivA'syA vilambo jAto nAnyaprasaGgeneti yuktyA bhujaGgagopanam / puMsaH kutUhalasyodAharaNamidaM srsvtiiknntthaabhrnne| kazcinnAgarikaH zRNvatISu rasikavAmAsu taccittaharaNArtha rajaskhalAyA apyaparityAgenAtmanaH kAmukatvAtizayaM prakaTayan sahacaramAha AarapaNAmiohaM aghaDiaNAsaM asaMhaaNiDAlam / vaNNadhiatuppamuhie tIe pariumbaNaM bharimo // 22 // [AdarapraNAmitauSTamaghaTitanAsamasaMhatalalATam / varNadhRtaliptamukhyAstasyAH paricumbanaM smarAmaH // ] AdaranamitAdharapuTamaghaTitanAsikamasaMhatalalATam / varNaghRtaliptamukhyAstasyAH paricumbanaM smarAmo'dya // 22 // haridrAvarNamizraM ghRtaM varNaghRtam / dezavizeSe rajaskhalAmukhaM varNaghRtena lipyata iti kAcitprathA / tasyAH, yasyAH saundaryaM mayA tvayi prakaTitam / evaMvidhAmapi mAM na Page #98 -------------------------------------------------------------------------- ________________ 1 zatakam ] saMskRtagAthAsaptazatI / pariharatItyAdareNa svecchAprakAzanArtha cumbanAya namitodharapuTo yasmin / adharapuTa eva cumbanasamayAdoSThapadApekSayA svArasyam / varNavRtena cihnanabhayAd asaMyojitA nAsikA yatra, tathA asaMhatalalATam / paritaH sarvatazrumbanamadha smarAmaH, tatsmRtiradyApi nApayAtItyarthaH / yadvA proSitaH kazcitpriyAyAH spRSTakaM nAmAnurAgAtizayasUcakamAliGganaM smarannAtmAnaM vinodayatIti gAthAtAtparyam / 'pariumbaNaM' parirambhaNaM syAt / janasaMmapi priyatamaM prati prakAzitazRGgAraceSTAM sakhI prabodhayituM pracchannakAmukoktaM kulajAyA gAmbhIryaguNaM kAcidAha --- aNNAsaAi~ dentI taha surae harisaviasiakavolA / gose vi oNaamuhI aha setti piAMNa sadadhimo // 23 // [AjJAzatAni dadatI tathA surate harSavikasitakapolA / prAtarapyavanatamukhI iyaM seti priyAM na zraddadhmaH // ] AzAzatAni dadatI tathA rate hrssviksitkpolaa| prAtastvavanatavadanA na zraddhadhmaH priyAM seti // 23 // rate sukhajanitaharSeNa pulakitakapolA satI / gRhANAdharam , parAmRza nitambam , muJca cikuramityAdInyAjJAzatAni tathA dadatI, prAtastu-kimapyajAnatIvA'vanatavadanA / 'rAtrisaMgatA seyaM priyA' iti na vizvasimaH / prAtastu-iti apisthAne turevArthasamapakaH / lokasamakSaM gUDhAkArataiva nAyakaprItihetuH, na tu cAJcalyamiti bhAvaH / anyAnuraktatayA savidhamanAgacchantaM punargurujanamaryAdAM ca kAraNIkurvANaM nAyakamupAlabhamAnA kulInatAnamaskAracchalena kAcidAha piaviraho appiyadaMsaNaM a garuAI do vi dukkhaaii| jIe~ tumaM kArijasi tIeN Namo AhijAIe // 24 // [priyaviraho'priyadarzanaM ca guruke dve api duHkhe / yayA tvaM kAryase tasyai nama AbhijAtyai // ] priyaviraho'priyadarzanamapi guruke dve ime duHkhe / tvaM kAryase yayA kila tasyai nama AbhijAtyai te // 24 // priyAyAstasyAH virahaH, apriyAyAH mama ca darzanam , dve api guruke ime duHkhe yayA kAryase tvam anubhAvyase, tasyai te AbhijAtyai kulInatAyai namo'stu / karotiratrA'nubhavArthaH / ata eva mA duHkhamanubhavetyartha mA duHkhaM kArSIriti vyvhriyte| asminntusnAnAdyavasare'pi yanmAmupAgato'si tadapi bandhujanAbhyarthanAM dharmamaryAdA vA'nurundhAna eva, na tu snehenetyaho te kolInyamiti pracchanna upAlambho dhvanyate / gamanAya sajIbhUto'pi kathamayaM na prasthita iti kenacitpRSTe saparihAsaM tadvayasya Aha saM. gA. 2 , Page #99 -------------------------------------------------------------------------- ________________ 14 kAvyamAlA | eko vi kahasAro Na dei gantuM paAhiNavalanto / kiM uNa bAhAuliaM loaNajualaM piaamAe // 25 // [ eko'pi kRSNasAro na dadAti gantuM pradakSiNaM valan / kiM punarbASpAkulitaM locanayugalaM priyatamAyAH // ] ekopi kRSNasAro na dadAti valan pradakSiNaM gantum / kiM punarasrAkulitaM locanayugalaM priyatamAyAH // 25 // pradakSiNaM valan dakSiNato vAmamAgacchannityarthaH / ekopi kRSNasArastathAvidho mRgo gantuM na dadAti / kRSNasAre mRge pradakSiNaM valati yAtrA na sidhyatIti zAkunikAH / punaH bASpAkulitaM tathAvidhayoH kRSNazArayoH priyAyA locanayoryugalaM tu kimiti bhAvaH / 'bAhAuliaM' ityasya mRgapakSe 'vyAdhAkulitam' itybhijnyaatvym| saMskRte tadidaM na saMbhavati / tathA ca kAntAsneha nigaDitoyaM na pravasatIti dyotitam / iyaM pravAsavilambena puMsaH premaparIkSeti sarakhatIkaNThAbharaNe bhojaH / kazcidanyavanitAsaktaH priyayA sopAlambhamadharIkRto'bhavat / tataH khAparAvapracchAdanAya mAnamabhinayantamanunIyamAnapyanunayamagRhNantaM praNayinI sapremadaNDamAhaNa kuNanto via mANaM NisAsu suhasuttadaravibuddhANam / suNNa apAsa parimRsaNave aNa jai si jANanto // 26 // [ nAkariSya eva mAnaM nizAsu sukhasuptadaravibuddhAnAm / zUnyIkRtapArzva parimoSaNavedanAM yadyajJAsyaH // ] mAnamakariSya iha no nizAsu sukhasuptadaravibuddhAnAm / zUnyitapArzvavimoSaNapIDAmajJAsya eva yadi // 26 // nizAsu svakAntayA saha sukhasuptAnAM madhye ca kiJcidvibuddhAnAM tato'nyAbhisAriNyA svakAntayA zUnyIkRtena pArzvena ( zayyaikadezena ) yatparimoSaNaM pratAraNaM tena yA vedanA tAM yadi tvamajJAsyastadA tvamiha asminnanyAsaktiviSaye mAnaM nA'kariSya eveti yojanA / yathA tvamanyAsaktopi doSamanabhyupagacchan mAnena mAM subhRzaM vyathayasi, tathAhamapyanyAsaktA syAM tadA tvamimAM vedanAM jAnIyAH / mamaivAyaM doSaH, yadahaM tvatpraNayabhaGgaM na karomIti bhAvaH / kRta kalahayordampatyo rAtrivRttAntaparijJAnAyA''gatA priyasakhI praNayaroSavinivRRstyarthamAha paNa akuviANa dohra vi aliapasuttANaM mANailANam / NiccalaNiruddhaNIsAsa diSNakaNNANa ko mallo // 27 // Page #100 -------------------------------------------------------------------------- ________________ 1 zatakam ] sNskRtgaathaasptshtii| [praNayakupitayordvayorapyalIkaprasuptayormAnavatoH / nizcalaniruddha niHzvAsadattakarNayoH ko mallaH // ] praNayakupitayorubhayorapi maanvtorliiknidrityoH| nibhRtaniruddhazvAsA'vahitazravasornu ko mallaH // 27 // svaniHzvAsazabdAntarAyeNa aparasya niHzvAsazabdo na bhUyata iti nibhRtaM nizcalaM niruddhaniHzvAsayostathA ca parasparazabde'vahitazravasordattakarNayorata eva kRtakaprasuptayonivatoH / dattakarNatayA kRtrimanidrA pratItA / parasparaniHzvAsAkarNanadattAvadhAnatayA mAne'pi parasparamabhilASaH suucyte| avahitazravasorapi mAnavatorityanena parasparamanunayecchAyAmapi balAdabhinItamAnayorityaho adbhuto mAna iti parihAso dyotyate / ko malla ityupAlambhapraznaH / na kopItyarthaH / parasparA'vadhIraNA'samarthoM yuvAM vRthaivAtmAnaM khedayatha iti bhAvaH // kAcidUtI nAyikAyA devarAnuraktatvenA'sAdhyatAM sUcayantI kAmukaM pratyAha NavalaapaharaM aGge jahiM jahiM mahai devaro dAum / romaJcadaNDarAI tahiM tahiM dIsai bahUe // 28 // [navalatAprahAramaGge yatra yatrecchati devaro dAtum / romAJcadaNDarAjistatra tatra dRzyate vadhvAH // ] navalatikA''hatimicchati yato yato'GgeSu devaro dAtum / romAJcadaNDarAjistatastato dRzyate vadhvAH // 28 // yeSu yeSvaGgeSviti saptamyarthe sArvavibhaktikastasiH / bahuvacanena sarveSvapyaGgeSu romAJcodayena rasotkarSoM dhvanyate / navalatAyA AhatiH prahAraH praNayavibhramamabhivyanakti / daNDapadaM romAJcakaNTakAnAM dRDhAvasthAnena sAtvikasthairya dhvanayati / 'vadhU padena zvazurAdInAM kuTumbe kRtAvasthAnA gRhavAsinA devareNa ca baddhabhAvA neyaM sAdhayituM zakyata iti, kAmukaM prati dhvanyate / seyaM 'cUtalatikA'nAnI krIDeti sarasvatIkaNThAbharaNe bhojaH / tatra hi 'kaste priyatamaH' iti pRcchadbhiH navalatAbhiH priyo jano hanyate // proSitapatikA priyatamasamIpagAminamadhvagaM sakhIjanaM vA tadAnayanatvarArthamevamAha anja mae teNa viNA aNuhUasuhAi~ saMbharantIe / ahiNavamehANa ravo NisAmio vajjhapaDaho vva // 29 // [adya mayA tena vinA anubhUtasukhAni sNsmrntyaa| abhinavameghAnAM ravo nizAmito vadhyapaTaha iva // ] tena vinA bata mayakA hanubhUtasukhAni saMsmarantyA'dya / nAdo'bhinavadhanAnAM nizAsito vadhyapaTaha iva // 29 // Page #101 -------------------------------------------------------------------------- ________________ 16 kAvyamAlA | garjitazravaNAdvarSA pUrvAnubhUtasukhAni saMsmarantyA mayA meghAnAM rakho vadhyapaTaha ika vadhyasthAnaM nIyamAnasya doSaghoSaNApaTahazabda iva zruta iti bhAvaH / evaM ca varSAkhapi tadanAgamane me maraNamavazyaMbhAvIti yatsamayaprAptaM tadvidhIyatAmiti dhvanitam // asundara bhAryAnurAgitayA dUtIjanasaMghaTanAparAGmukhaM grAmapAlaputraM kasyAzcitsaMgamAyotsAhayituM kAciddtI sopAlambhamAha Nikkava jAAbhIrua dudaMsaNa DimbaIDasAriccha / gAmo gAmaNiNandaNa tujjha kae taha vi taNuAi // 30 // [ niSkRpa jAyAbhIruka durdarzana nimbakITasadRkSa / grAmo grAmaNInandana tava kRte tathApi tanukAyate // ] niSkRpa jAyAbhIruka durdarzana nimbakITasaMnibha hai / tanukAyate kRte te grAmoyaM grAmaNIsUno // 30 // anuraktasundarIjanavimukhatvAnnirdaya ! jAyAbhIruka bhAryAparatantra ! ataeva svacchanda - viharaNAbhAvAddurdarzana durlabhadarzana ! evaM tu asmAdRzAnnaivAkArayasi, paraM khairavicaraNAbhAvAnmArgAdiSvapi tava darzanaM durlabhamityabhiprAyaH / nimbakITasaMnibha, titarucizAlitayA nimbakITo yathA dUrapariharaNayogye nimba eva ramate tathA sundararamaNISu rucizUnyastvaM kurUpAyAmeva bhAryAyAM vyAsajyase, ata eva nimbakITasadRza he grAmaNIsUno grAmapAlanandana ! tvaM hi grAmapramukhasya putraH kastvAM damayituM zaktaH, ata eva bhavatA tu nirbhayeNa bhAvyam paraM bhavAMstu jAyAbhIrukatayA na tatheti nirbhayatApradarzanena protsAhanaM vyajyate / ayaM grAmaH, grAmanivAsI samagropi vilAsinIjanaH, tava kRte 'kathaM bhavatA samAgamaH syAt' iti bhavaccintayA tanukAyate durbalo bhavati / 'tvaM tathA kamanIyo yathA sakalopi kAminIvastvAM kAmayate / tvaM tu kurUpAparavazo na taM vIkSase' iti bhAvaH / 'grAmastanukAyate' ityanena sundara kAminIvargaH zanaiH zanairhasati, yatastvatsadRzA na tasmai vilAsAvalambanaM dadatItyapi sUcyate // > grAmaNI suta yoSidanuraktatve'pi tadbhartuH subhaTatayA bhayena nAbhyupagacchantaM kaMcitkAmuka protsAhayituM patyAvanicchayA tasyAH sukhasAdhyatAM purasya sukhapravezanirgamatayA nirapAyatAM ca sUcayantI dUtI subhaTastutivyAjenAha - paharavaNamaggavisame jAo kiccheNa lahai se Niddam / gAmaNiuttasya ure pallI uNa sA suhaM suvaI // 31 // [ prahAravaNamArgaviSame jAyA kRcchreNa labhate tasya nidrAm / grAmaNIputrasyorasi pallI punaH sA sukhaM svapiti // ] haravanamArgaviSame kRcchrAjAyA'sya nidritaM labhate / svapiti punaH pallI sA sukhamurasi grAmaNI sUnoH // 31 // 1 'prahRtitraNakiNa viSame' iti pAThaH kvacit / Page #102 -------------------------------------------------------------------------- ________________ 1 zatakam ] saMskRtagAthAsaptazatI / 17 'ure' ityasya prAkRte 'urasi' 'pure' vA iti dvidhA'rthaH saMbhavati / evam 'paharavaNamaggavisame' iti vizeSaNasyApi ' prahAravaNamArgaviSame' iti ' praharavanamArgaviSame' iti cobhayathA'rthaH / zastraprahAravraNakiNairviSame nimnonnata karkaze'sya grAmaNIputrasyora si jAyA patnItvena vazaMvadA strI kRcchreNa nidrAM labhate / anicchantyapi bhayAttamAliGgya svapitItyarthaH / purapakSe tu -- prahareNa gamyo yo vanamArgastena viSame durgane tasya pure, pallI lakSaNayA grAmavAsI janaH sukhaM khapiti / purasya surakSitatayA niHzaGkaM nidrAti, na ko'pi jAgartItyarthaH / kiMca - mArgasya prahara gamyatayA na kopi bhavantaM nirgacchantamanusa - riSyatItyapi vyajyate / sA kila tasya jAyA, bahuvallabhatvAttasya strImAtram na tu priyatamA / ata evA'saMtoSeNa nidrAmalabhamAnA sA sA'vasaraiva / atastatra nirvizaGkaM gaccheti kAminaM prati dUtyA dyotyte| saMskRte dvayorarthayoryugapatsaMgrahAbhAvena arthA'nugatazabdAnusAraM dvidhA paThanIyaM syAt // AsaktivazAd gotraskhalite satyanyanAyikAnAmnA saMbodhya mAne'nunayantaM nAyakaM dhIrA khaNDitA praNayakopavakratayA savinayopAlambhamAha aha saMbhAvimaggo suhaa tue jeba Navara~ NivvUDho / ehiM hi aNNaM aNNaM vAAi loassa // 32 // [ ayaM saMbhAvita mArgaH subhaga svayaiva kevalaM nirvyUDhaH / idAnIM hRdaye'nyadanyadvAci lokasya // ] saMbhAvita mArgIyaM nirvyUDhaH subhaga kevalaM bhavatA / hRdaye'nyadvacane'nyannUnamidAnIM tu lokasya // 32 // nUnamasminsamaye lokasya hRdaye anyat vacane tvanyat - ayaM punaH prAktanaH saMbhAvita - mArgaH zreSThapuruSANAM samayaH kevalaM bhavataiva nirvyUDho yaddhRdaye syAttadeva vacane iti / tava hRdaye saiva rAtrisahacarI ramate ata evAnunayepi tannAmaiva gRhItam maukhikena priyavacasApi na mama nAma / aho te zreSThateti bhAvaH // patyuranyAsaGgena praNayakupitA parAGmukhaM zayAnA kAcitpRSTAbhimukhasuptaM kAntamAhauhA~ NIsasanto kiMti maha paraMmuhIeN saaNadve / hiaaM palIvi vi aNusapaNa puTThi palIvesi // 33 // [ uSNAni niHzvasankimiti mama parAGmukhyAH zayanArthe / hRdayaM pradIpyApyanuzayena pRSTaM pradIpayasi // ] uSNAni niHzvasankila zayanArddha kimiti mama parAGmukhyAH / mAnasamapyanuzayataH pradIpya pRSThaM pradIpayasi // 33 // zayanIyArddhe parAGmukhyAH / pUrvaM tava mama cobhayoH zayanIyamekamAsInna vibhaktam / Page #103 -------------------------------------------------------------------------- ________________ 18 kaavymaalaa| idAnIM na tatheti khakIye? pRSThaM parAvRttya zayAnAyAH / tvaccintAmapyakurvANAyA ityapi parAGmukhatvena dhvanyate / sapatnIsamutkarSajanitenAnuzayena mama mAnasaM pradIpya, uSNaniHzvAsaiH pRSThamapi kimiti pradIpayasi / athavA parAmukhyAH iti viparItamucyate / ahaM tu tvattaH premaparAGmukhI asmi / tAmevAnukUlAM vallabhAmupagaccha / niHzvAsAbhinayAdibhirmAmAtmAnaM ca kiM mudhA khedayasIti bhAvaH // avadhidivasepyanAgataM nAyakaM khayamupagatA dUtI kasyAzcidvirahiNyA avasthAmevamAha tuha virahe ciraAraa tiNNA NivaDantavAhamaileNa / rairahasiharadhaeNa va muheNa chAhi via Na pattA // 34 // [tava virahe cirakAraka tasyA nipatadvASpamalinena / ravirathazikharadhvajeneva mukhena cchAyaiva na prAptA // ] tava virahe cirakAraka tasyAH patadazrupUramalinena / chAyA mukhena nAtA ravirathazikharadhvajeneva // 34 // avadhidivasalaGghanAt cirakAraka! patadazrupUramalinena nipatadvASpamalinena tasyA mukhena tava virahe chAyaiva kAntireva na prAptA / tava samAgame yA kAntirabhUtsA ekadinamapi na dRSTeti bhAvaH / yathA sUryasAMnidhyAdavirathadhvajena kadApi chAyA AtapAbhAvo na prApta iti / 'chAyA sUryaprabhA kAntiH pratibimbamanAtapaH' amaraH / tatazca cirakAritA parityajya virahavikalAmenAmanukampakheti vyaGgyo'rthaH // navavadhU satIvRttazikSaNArthaM kApi kuTumbasaMbhAvitA purandhrI Aha diarassa asuddhamaNassa kulavahU NiaakuDDalihiAI / diahaM kahei rAmANulaggasomitticariAI // 35 // [devarasyAzuddhamanasaH kulavadhUrnijakakuDyalikhitAni / divasaM kathayati rAmAnulagnasaumitricaritAni // ] kuDyalikhitAni dUSitamanaso nanu devarasya kulayoSit / divasaM kathayati rAmA'nulagnasaumitricaritAni // 35 // kAmavikAreNa dUSitamanaso devarasya, devaraM pratIti bhAvaH / kulavadhUH, kulInatayA kuTumbavighaTanabhayena tadurabhiprAyamanyeSvaprakAzayantIti kulavadhUpadena dyotyate / gRhabhittau likhitAni rAmA'nugatalakSmaNacaritAni, divasaM samagradinamabhivyApya kathayati / nizi dUSitahRdayatayA na bhavettatprabhAva iti divase varNanam / divasamityatyantasaMyogena bahukAlavarNanAttadRDhIkaraNAdhyavasAyo dhvanyate / saumitricaritAnItyanenaiva devarazikSaNe saMbhavatyapi, 'lakSmaNo rAmaM pitaramivAnuvartamAno yathA sarvadA tanmatAnuyAyyabhavattathA tvayApi jyeSTo bhrAtA tathaiva boddhavyo'nyathA jyeSThabhrAtrA saha tavaikakuTumbenugamanaM durghaTam' iti 'rAmAnugata'padenAbhivyajyate / kulavadhvA bhitticitritaM rAmAyaNavRttAntaM pradarya tatra vaimAtre Page #104 -------------------------------------------------------------------------- ________________ 1 zatakam ] sNskRtgaathaasptshtii| ye'pi rAme sabhArye'nulagnAni lakSmaNacaritrANi samudIrya azuddhamanA devaropi pratyAkhyAyate, kimutA'nyaH / sopyevam , na tu prakaTam , sarvatra kalaGkasaMkIrtanabhayAditi bhAvaH // ___ 'satItvakhaNDanakAraNeSvapi dRDhacittAnAM na vinAzo bhavati'ityuktyA khadoSaM pracchAdayantI kAcidAha cattaraghariNI piadaMsaNA a taruNI pautthapaiA a / asaIsapajiA duggaA a Na hu khaNDiaM sIlam // 36 // [catvaragRhiNI priyadarzanA ca taruNI proSitapatikA ca / asatIprativezinI durgatA ca na khalu khaNDitaM zIlam // ] catvaragRhiNI taruNI proSitapatikA ca maJjamUrtizca / asatIprativezinyatha sudurgatA na khalu khaNDitaM zIlam // 36 // catvare (catuSpathe ) gRhaM yasyAH, vAstave tu catvare prAGgaNasadRze zUnyaprAntare gRhaM yasyAH, tatra viviktatayA viTAnAM yAtAyAtasaMbhavAt / 'catvare rAjamArge gRhaM yasyAH' iti gaGgAdharabhaTTaH / maJjumUrtiH priyadarzanA, sundarItyarthaH / asatyAH kulaTAyAH prativezinI / sudurgatA bhUridaridrA / tathApi zIlaM pAlivratyaM na khaNDitam / atra catvaragRhiNItvAdeH zIlakhaNDanakAraNasya sattvepi tadabhAvAdvizeSoktiH / 'vizeSoktiranutpattiH kAryasya sati kAraNe' iti lakSaNAt / anayA ca 'kalaGkakAraNAbhizaGkayA janairmudhAhaM ninditA, na me caritradoSaH' iti nijadoSagopanaM vyaGgyam / vastutastu seyaM pativratAyAH kasyAzcicchIlaprazaMsA / bhojopi sa0 kaNThAbharaNe zIlasampadudAharaNe imAmudAjahAra (5 pri0)| nadItaTakadambanikuJjakRtasaMketena kAntena vipralabdhA nAyikA 'ahaM tatra gatA, tvaM tu nAgataH' iti taM sUcayantI sakhIjanamanyApadezenAha tAlUrabhamAulakhuDiakesaro giriNaIe~ pUreNa / darabuDDauvuDDaNibuDDamahuaro hIrai kalambo // 37 // [jalAvartabhramAkulakhaNDitakesaro girinadyAH pUreNa / daramagnonmamanimamamadhukaro hriyate kadambaH // ] AvatokulakhaNDitakesarabhAro bhareNa girindyaaH| hriyate kadambazAkhI daramagnonmagnamagnamadhupo'yam // 37 // tAlaro jalAvarta iti dezI / 'AvartAnAM jalabhramANAM bhramaNenAkulaH' iti punaruktamiveti saMskRtacchAyAyAmAvataiH AkulaH ityeva nibaddham / ataeva khaNDitaH kesarabhAraH parAgakozasamUho yasya sH| tathApi daramagnonmamamamamadhupaH ISanmanaH, kadAciduparipravAhitatayA unmanaH, kadAcicca jalavegena mano madhupo yasmin / madhupAnalobhinopi galitamarande prItiriti madhupapadenAbhivyajyate / tAdRzoyaM kadambavRkSo girinadyAH bhareNa pUreNa hriyate / evaM ca bhanakesaratayA galitamakarandepi kadambe satatamadhupAnalobhino'pi Page #105 -------------------------------------------------------------------------- ________________ kaavymaalaa| bhramarasyeyaM dRDhasnehatA, tava tu kA nAma cirasnehatApratyAzA, idAnImevAhaM chaliteti saroSa upAlambho vyajyate // kasyAzcitpativratAyA dhanAdyasAdhyatA sUcayituM dUtI kaMcitkAmukamevamAha ahiAamANiNo duggaassa chAhiM paassa rakkhantI / NiabandhavANa jUrai ghariNI vihaveNa ettANam // 38 // [AbhijAtyamAnino durgatasya chAyAM patyU rakSantI / nijabAndhavebhyaH krudhyati gRhiNI vibhavenAgacchandyaH // ] chAyAM sudurgatasya hi rakSantyabhijAtamAninaH ptyuH| vibhavenAgacchadbhyaH krudhyati gRhiNI svabAndhavebhyo'pi // 38 // daridrasya atha kolInyamAnavataH patyuzchAyAM mahattvaM rakSantI / vibhavena dhanasamRddhyA sahA''gacchadbhyaH / bAndhavAnAM dhanasamRddhimAlokya patyurmanoglAnirbhavedityAzayena / evaM ca paticittAnuvRttyartha bandhujanasyApyupahAraM na bahu manyate, kiM punaH kAmijanasyeti na dhanAdinA sA sAdhyeti kAmukaM pratyabhivyajyate // kAJcitpativratAM kAmayamAnaM viTaM prati dUtI tasyAH khabhAvamAha sAhINe vi piaame patte vi khaNe Na maNDio appA / duggaapautthavaiaM saajjhi saNThavantIe // 39 // [svAdhIne'pi priyatame prApte'pi kSaNe na maNDita AtmA / durgataproSitapatikA prativezinI saMsthApayantyA // ] svAdhInepi preyasi labdhe'vasarepi maNDito naatmaa| prativezinIM daridraproSitapatikAM hi dRDhayantyA // 39 // svAbhISTapriyatamatayA manobhISTamaNDanasamRddhirabhivyajyate / madanamahotsavAdAvavasare prApte'pi, tathA ca zAlInatayA veSabhUSaNAsatyabhAve'pi saubhAgyAdinimittaM dhAraNAhatA'bhivyajyate / daridrazca pravAsaM gatazca patiryasyAstAM prativezinI svacAritrye dRDhIkurvantyA AtmA nAlaGkataH / kRtamaNDanAM mAmavalokya vyAkulA seyaM khaNDitacaritrA syAditi zaGkayA yA nAtmAnamapi maNDayati tasyAH vacaritrakhaNDanakalpanA dUra iti tAtparyam / athavA prativezinIsthApanArthamanayA maNDanaM na kRtam , na tu kAmukAntaravirahaduHkheneti svasakhIdoSapracchAdanArtha sakhyA vacanamiti gaGgAdharabhaTTaH / pravAse striyo nAtmAnaM bhUSayanti, ataeva 'prasmaratI'tyAdAviva niSedhArthakaprapUrvo'sau 'vasa acchAdane' dhAtuH / na vastrabhUSAdikaM yatra strIbhiH kriyata iti sa. kaNThAbharaNe bhojaH // dUtI nAyakamanukUlayituM nAyikAnurAgaM varNayati tujjha vasaitti hiaaM imehiM divo tumaMti acchIhi / tuha virahe kisiAI ti tIeN aGgAi~ vi piaaii||40|| Page #106 -------------------------------------------------------------------------- ________________ 21 1 zatakam ] sNskRtgaathaasptshtii| [tava vasatiriti hRdayamAbhyAM dRSTastvamityakSiNI / tava virahe RzitAnIti tasyA aGgAnyapi priyANi // ] vasatistaveti hRdayaM tvamamUbhyAM dRSTa iti netre / tava virahe kRzitAnItyaGgAnyapi tu priyaannysyaaH||40|| / hRdayaM tava vasatirityanena 'sarvadA tvAM sA hRdayena vicintayati'ityananyAsaktirabhivyajyate / tatazca AtmanaH zarIramapi tvatsambandhenaiva sA bahu manyate, anyathA etAvatparyantaM tava virahe tasyA jIvitameva duravasthAnamAsIditi, anuraktAM tAmaciramAnandayeti nAyakaM prati dhvanyate // __ kAcitkhaNDitA bahudhA kRtAparAdhamatha ca 'sadbhAvasnehocitaM nedam , yat iyatkupyasi'iti bhRzamanunayantaM kAntaM viparItArthavAggumphenopAlabhate sabbhAvaNehabharie ratte rajijaitti juttamiNam / aNahiao uNa hiaaMjaM dijjai taM jaNo hasai // 41 // [sadbhAvasnehabharite rakte rajyata iti yuktamidam / anyahRdaye punarhadayaM yaddIyate tajano hasati // ] sadbhAvasnehabhRte rakte rajyata iti hi yuktamidam / yaddIyate'nyahRdaye hRdayaM yattajano hasati // 41 // sadbhAvena sarvakAryAnukUlatayA sAdhubhAvena, snehena ca pUrNe'nurakte jane'nurajyata itIdaM yuktameva / kiM ca kuntalakalApasnehavati alaktakAdirAgarakte tasmin hRdayAnukUle jane tvamapi pAdasaMvAhanAdinA rajito bhavasIyapi sAkUtamabhivyajitam / yat punaH anyahRdaye sadbhAvasnehazUnyasya mAdRzasya hRdaye yat hRdayaM dIyate tajjanopahAsAyeti tAmeva snehabharitAM hRdayadayitAmanuvartasveti bhAvaH / yadvA kAcidrUtI abhiyojyAyAH patyAvanurAgabhaGgArtha tasminnasantamapi doSamudbhAvayantI idamAha / anurakta eva dRDhAnubandho yujyate, ananurakte'nyatrAsakte tadviDambanamAtramiti tadAzayaH // vaiphalyazaGkayA nAyikA'bhisAramanArabhamANaM vimRzyakAriNaM nAyakaM protsAhayituM dUtyAha Arambhantassa dhuraM lacchI maraNaM vi hoi purisassa / taM maraNamaNArambhe vi hoi lacchI uNa Na hoi // 42 // [ArabhamANasya dhruvaM lakSmIrmaraNaM vA bhavati puruSasya / tanmaraNamanArambhe'pi bhavati lakSmIH punarna bhavati // ] dhruvamArabhamANasya prabhavati lakSmInarasya maraNaM vA / maraNamanArambhepi prabhavati lakSmIH punarna bhavatIyam // 42 // Page #107 -------------------------------------------------------------------------- ________________ 22 kAvyamAlA | evaM sthitAvapi lakSmImiva sauzIlyAdiguNopetAmetAmaGkagatAM kimiti bhIrutayopekSasa iti nAyakaprotsAhanaM dhvanyate // 'pravAsAdiSu ciravirahamapi sahante yoSita iti kiM nAmA'traiva vartamAne tasmiMzcirayati iyadudvignAsi' iti sAntvayantIM prauDhAM kAmapi virahotkaNThitA kAcidAhavirahANalo sahijjai AsAbandheNa vallahajaNassa / ekaggAmapavAso mAe maraNaM visesei // 43 // [ virahAnalaH sAta AzAbandhena vallabhajanasya / ekagrAmapravAso mAtarmaraNaM vizeSayati // ] vallabhajanasya sAta AzAbandhena virahavahnirapi / pravasatirekagrAme mAtarbharaNaM vizeSayati // 43 // ekasminneva grAme pravAso maraNAdatiricyate, pratyAzA hetvabhAvAditi bhAvaH / dUrasthayoriva antikasthayorapi saMnikarSAbhAvAtpravAso bhavatIti viSaye seyamudAhRtA gAthA bhojena ( 5 pari. ) / suratasamaye nAyakasyAnyamanaskatAM vIkSya vimanAyamAnAM nAyikAM dUtI AhaakkhaDai piA hiae aNNaM mahilAaNaM ramantassa / diTThe sarisamma guNessarisammi guNe aNIsante // 44 // [ Askhalati priyA hRdaye anyaM mahilAjanaM ramamANasya / dRSTe sadRze guNe asadRze guNe adRzyamAne // ] hRdaye priyAssskhalati kila ramamANasyAnyamahilAyAm / guNe tu sadRze dRzyamAne guNe'sadRze // 44 // saMskRte ramaterakarmakatayA saptamyA vipariNAmazchAyAyAm / anya mahilAyAM ramamAsya priyasya hRdaye sItkRta - hasita - saundaryAdau sadRze guNe dRSTe sati, visaMvAdini guNe cAdRSTe sati pUrvAnubhUtA priyA Askhalati, sahasaivodeti, smRtipathamupayAtItyarthaH / 'priyA' padena 'hRdayasya yA prItipAtraM bhavati sA sadRzAn guNAn dRSTvA hRdaye jAgarti' iti pUrvAnubhUtanAyikAyAH premAspadatvaM dhvanyate / evaM ca anyastrIprasaGge sati bhartu - hRdaye samAnotkRSTApakRSTaguNAzrayatayA priyA smRtipathaM yAti, na tu tvayi vairAgyAdanyamanaskatA / tathA ca svairguNaistAmapi zanaiH zanairvismArayeti nAyikAM pratyupadezo dhvanyate / athavA ramamANa iti antarbhAvitaNyarthamupagamya ' ramamANasyA'parAM ramaNIm' iti chAyApAThaM svIkRtya anyAM ramaNIM ramayata ityartho'bhyupagamyaH / evamAdiSu viSayeSu gaGgAdharasya maunaM dhairyabhaGgAyaiva / yadvA- kazcidbhujaGgo bahuvanitopabhogena kAmukatvAtizayamA - tmanaH prakaTayan, zRNvatkAminIjanacetaH samAkarSaNArthaM svAnubhavamivAha // 1 'akharanA' 'khalanA' hindIbhASAprasiddham ita eva prAkRtarUpAdvipariNataM bhavedityanumAnam / l Page #108 -------------------------------------------------------------------------- ________________ 2 3 1 zatakam ] sNskRtgaathaasptshtii| 23 mAninImanunetumanubhavazAlinI kAcitprauDhA yauvanAdidurlabhatAmevamAha-- NaiUrasacchahe jovvaNammi aipavasiesu diasesu / aNiattAsu a rAIsu putti kiM daDDamANeNa // 45 // [nadIpUrasadRze yauvane atiproSiteSu divaseSu / / anivRttAsu ca rAtriSu putri kiM dagdhamAnena // ] tAruNye saridoghapratime'tiproSiteSu divaseSu / anivRttAsu ca rAtriSu putri nu kiM dagdhamAnena // 45 // katipayadinasthAyitayA yauvanasya nadIpUrasAdRzyam / atiproSiteSu atyantaM (dIrgham) pravAsaM gateSu, apunarAgAmiSu iti yAvat / ete divasA rAtrayazca gatA na punaH pratinivartanta iti bhAvaH / ataeva evaM vidheSu apunarlabhyeSu yauvanadivaseSu sukhavighAtakArakoyaM bhAnahatakastyajyatAmiti tAtparyam / 'putri' iti saMbodhanena tvatto vRddhatayA mahA'nubhavazAlinyahaM snehabhAjanaM tvAM hitamupadizAmIti nijavaktavyasyopAdeyatA dhvanyate // kAcitpravatsyatpatikA nizAprArthanA'padezenAtmano virahA'sahatvaM sUcayantI kAntapravAsa nirAsArthamAha kallaM kila kharahiao pavasiihi piotti suNNai jaNammi / taha vaDDa bhaavai Nise jaha se kallaM via Na hoi // 46 // [kalyaM kila kharahRdayaH pravatsyati priya iti zrUyate jane / tathA vardhasva bhagavati nize yathA tasya kalyameva na bhavati // 1 kalyaM kila kharahRdayaH pravatsyati priya iti zrutaM jntH| bhagavati varddhava nize tathA, yathA kalyameva nodeti // 46 // mama pIDAnabhijJatvAniSThurahRdayaH priyaH kalyaM prAtaH prasthAsyate iti janataH zrUyate / 'pratyUSo'harmukhaM kalyaH / ' 'janAt zrUyate' anena madvirahaduHkhamanumAya pratyakSaM na sa gantumasUcayatparaM janebhyaH zrUyate / tathA ca madduHkhaM jAnannapi sa pravasatIti nigUDha upAlambho'bhivyajyate / bhagavati nize, tathA varddhava yathA kalyaM na bhavatItyanena ahamimAM nizAmeva dRSTavatI, nadinodayaM drakSyAmi, tadvirahe jIvitasya khatogAmitvAditi dhvanyate / tathA ca yadi majIvitaM kAmayase tarhi parihara pravAsAdhyavasAyamiti priyaM pratyabhivyajyate / yadvA prAtarayaM gamiSyati, itoge tvaM svacchandaM vihareti jAraM sukhayituM svairiNyA uktiriyamiti // 1 etAM gAthAmavikalamanuharati hindIpadyamidam-"sajana sakAre jaoNyage naina ma ge roya / vidhanA aisI raina kari, bhora kabahu nA hoya // ' Page #109 -------------------------------------------------------------------------- ________________ 24 kAvyamAlA | sakhImaugdhyakathanavyAjena tatpriyatamasya pravAsanirAsArthaM kAcidAhahontapahiassa jAo AucchaNajIadhAraNarahassam / pucchantI bhamai gharaM ghareNa piavirahasahirIo // 47 // [ bhaviSyatpathikasya jAyA ApRcchanajIvadhAraNarahasyam / pRcchantI bhramati gRhaM gRheNa priyaviraha sahanazIlAH // ] bhAvipathikasya jAyA hyApRcchanajIvadhAraNarahasyam / pRcchantI pratigehaM bhramati priyaviprayogasahazIlAH // 47 // bhAvipathikasya anupadameva pathikatAM svIkariSyataH, jAyA strI na tu vallabhA / matsakhI tu tvAM hRdayadayitaM manyate paraM tvametAM bharaNIyAM bhAryAmAtraM manyase, ata eva mugdhAmapImAM parityajya prasthAtuM samIhasa ityupAlambho dhvanyate / priyaviprayogaM sahate evaMvidhaM zIlaM yAsAM tAH, arthAt priyavirahaM yAH soDhavatya evaMvidhAH dRDhAH striyaH prati, ApRcchanam 'priye ! yAmyaham' iti gamanapraznaH / tasmin samaye yajjIvadhAraNaM tasya rahasyaM nigUDhatattvaM pRcchantI satI pratigehaM bhrAmyati / priyatamagamanasamaye jIvadhAraNaM sutarAM kaThina kAryamiti na sahasA tAdRzadRDha mahilAlAbha saMbhavaH, ataeva anveSaNArthaM pratigRhaM bhramatItyAzayaH / 'rahasya' padena, ApRcchanakAle jIvadhAraNasyopAyo na sAdhAraNatayA sulabhaH kintu atigUDhaM tattattvamiti tasya durlabhatvaM dhvanyate / etena ' tava virahastu dUre, tava gamanasamaya eva mugdhAyA etasyA jIvana saMzayaH' iti suspaSTaM dhvanyate / pravAsaviSaye sAdhvasena ( bhayena ) striyA: premaparIkSA bhavatIti seyamudAharaNarUpeNa gRhItA gAthA bhojena ( 5 pari0 ) // 1 kAcitsvAdhInapatikA, anyastrISvAtmanaH saubhAgyamAsthApayituM patyuranyavanitAprasaGgaprArthanAvyapadezena bhartaryanyakAminyavakAzAbhAvamAha www.gyede aNNa mahilApasaGgaM de deva karesu ajha daiassa / purisA ekkantarasA Na hu dosaguNe viANanti // 48 // [ anya mahilAprasaGgaM he deva kurvasmAkaM dayitasya / puruSA ekAntarasA na khalu doSaguNau vijAnanti // ] anya mahilAprasaGgaM kurvasmAkaM tu deva dayitasya / puruSA ekAntarasA doSaguNau na khalu jAnanti // 48 // 'de'zabdaH sAnunayasaMbodhane / he deva, asmAkaM dayitasyAnyamahilA prasaGgaM kuru / yataH khalu ekamAtrarasAH puruSAH strINAM guNadoSau na jAnanti / antazabdaH svarUpavAcI, tatazca ekarasA ityarthaH / ekamAtraraso me dayita iti sUcanAnnAtrA'paravanitA'vakAza iti dhvanitam / strINAM guNadoSaparijJAnAya kAmaM prasajyatAM maddayito'nyamahilAkhiti vadantyA 'matsadRzI anyaguNavatI na lapsyate / ataeva guNamugdho me dayito Page #110 -------------------------------------------------------------------------- ________________ 1 zatakam ] sNskRtgaathaasptshtii| vazIbhUtaH' iti anyamahilAH pratyAtmanaH saubhAgyaM dhvanyate / yadvA patyuranyAsaGgaprArthanena, avakAzamicchantyA jAraM prati pracchannaratAbhilASaH sUcyata iti kazcit / aha. GkArarddhiH ( atyahaGkArA ) seyamuddhatA nAyiketi sa. kaNThAbharaNe bhojaH (5 pri.)|| svayaMdUtI pathikamAha thoaMpi Na NIsaraI majjhaNNe uha sarIratalalukA / AavabhaeNa chAI vi pahia tA kiM Na vIsamasi // 49 // [stokamapi na niHsarati madhyAhne pazya shriirtlliinaa| Atapabhayena cchAyApi pathika tatkiM na vizrAmyasi // 1 stokamapi niHsarati no madhyAhne pazya gaatrtlliinaa| chAyApyAtapabhayato vizrAmyasi kiM na tatpathika // 42 // AtapakhinnAH pathikA yasyAM chAyAyAM vizrAmyanti sA acetanA chAyApyAtapabhayena bahirna niSkrAmyati kiM punazcetana ityutprekSayA madhyAhne na kopi bahiniHsarati, tathA ca viviktanirapAye'sminsukhasamaye chAyAmiva mAM gAtratalalInAM kurviti pracchannaM ratAbhilASo vyajyate // virahotkaNThitA cirakAlAnantaramAgataM kAntamupAlabhamAnA jvarazlAghAcchalena sacAturyamAha suhaucchaaMjaNaM dullahaM vi dUrAhi amha ANanta / uaAraa jara jI piNenta Na kaAvarAhosi // 50 // [sukhapRcchakaM janaM durlabhamapi dUrAdasmAkamAnayan / upakAraka jvara jIvamapi nayanna kRtAparAdho'si // ] sukhapRcchakaM sudurlabhajanamapyasmAkamAnayan dUrAt / upakAraka jIvitamapi nayan nahi jvara kRtAparAdhosi // 50 // sukhapRcchakaM akhasthadazAyAM sukhaM pRcchati tAdRzam / tathA ca lokavyavahArAdAgato bhavAn na snehAdityupAlambho dhvanyate / asmAkaM nitarAM durlabhaM janamapi dUrAdAnayan / ataeva durlabhapriyA''nayanakaratvAdupakAraka he jvara, jIvitamapi nayana na kRtAparAdhosi / sudurlabha ityanena 'tubhyaM samarpitahRdayA vayaM te sulabhAstvaM tu asmAkamatidurlabhaH' ityAkSepo dyotyate / dUrAt iti viparItalakSaNayA samIpavAsI api na darzanAvasara dadAsItyupAlambhasUcanA vA / 'asmAkaM sudurlabham' ityanena 'bhavAnasmadarthameva niSTharahRdayaH, anyAsu te nirbAdhA prItiH' ityupAlambho vyajyate / evaM caitAvatkAlaM tvadarzanA bhilASeNaiva duHkhaM soDhamidAnIM tu tvaddarzanopakAro jvareNa sAdhita ityevaM niHsnehe tvayi saM. gA. 3 Page #111 -------------------------------------------------------------------------- ________________ 26 kaavymaalaa| mama maraNameva sAmprataM varamityupAlambhobhivyajyate / kAmabAdhayA pratyetavyA seyamaprastutaprazaMseti bhojaH / yataH aprastutasya jvarasya stutyA priyasya pratItirbhavatIti // khaNDitA sukhapraznArthamAgataM kAntaM prati seya'mAha-- Amajaro me mando ahava Na mando jaNassa kA tntii| suhaucchaa suhaa suandhaandha mA andhiaMchivasu // 51 // [Amajvaro me mando'thavA na mando janasya kA cintA / sukhapRcchaka subhaga sugandhagandha mA gandhitAM spRza // ] Amajvarostu mando'tha me na mando janasya kA cintA / sukhapRcchaka zubhagandha spRza mA mAM gandhitAM subhaga // 51 // tvadgatakrodhena rAtrI jAgaraNAd utpanno me AmajbaraH-ajIrNotpanno jvaraH / mandostu athavA na mandostu, janasya madduHkhAdyajAnata udAsInasya kA cintA ? janasyetyanena sAdhAraNamanuSyavat tvaM taTastho'si, ataeva madduHkhAdaduHkhitasya bhavataH kimanena mandAs. mandapraznenetyupAlambho dhvanyate / sukhapRcchaka ! lokavyavahArAnurodhAdavAsthyavArtAkAraka ! etena 'prAtarapi kevalaM lokAnurodhAdeva samAgato na punaH snehAt' ityAkSepo dhvanyate / subhaga ! bahuvallabhatvAtsaubhAgyasampanna ! he zubhagandha ! prANapriyAliGganasaMkrAntAGgaparimalatvAtsaurabhayukta ! gandhitAM jvaragandhayuktAM mAM mA spRza / asubhagAyA mama sparzamAtreNa saMkrAntajvarA'zubhagandhaH prANavallabhAyAstvaM kiM mudhA kopabhAjanaM bhavasi ? tathA ca tvam evamavasthAmapi mAM parityajya punarapi tatraiva samAsakto bhavaSyasIti sotprAsamupAlambho dhvnyte| 'stokamAyasyanneva khidyase, na yathAvadramase' iti kAntamAkSipya suratasukhasaMbhramAtkhayamAbaddhapuruSAyitabandhAM punazca saukumAryAdalpAyAsenaiva zrAntAM kAntAM kAntaH sahAsamAha sihipicchaluliakese vevantoru viNimIliaddhacchi / darapurusAiri visumari jANasu purisANa jaM duHkham // 52 // [zikhipicchalulitakeze vepamAnoru vinimIlitArdhAkSi / ISatpuruSAyite vizrAmazIle jAnIhi puruSANAM yaduHkham // ] zikhipicchalulitakeze nimIlitA kSi vepamAnoru / darapuruSAyitavizramazIle puMsAmavehi yaduHkham // 52 // ratijanitakampavazAt varhibarhavat visrastakezakalApe ! stana-nitambabharasaMvahanAyAsAdvinimIlitArddhanayane ! Uruyugala eva dattA'khilabhAratayA kampamAnoru ! ataeva ISatpurupAyite eva vizrAmyanti ! puMsAM yaduHkhaM (tadidAnIm ) avehi jAnIhi / gaGgAdharastu Page #112 -------------------------------------------------------------------------- ________________ 1 zatakam ] sNskRtgaathaasptshtii| 27 mUlamanurundhAno 'ISatpuruSAyite-vizrAmazIle' iti vyastaM vyAcakhyau / vizrAma ityapi pANinIyAnAmaruntudam / niHzeSitavaibhavatayA pUrva niSkAsitasya, idAnImupArjitaprabhUtadhanasamRddheH kasyacidbhujaGgasya punarvazIkaraNAya preSayantIM mAtaraM prati vezyA Aha pemmassa virohiasaMdhiassa pacakkhadiDhaviliassa / uaassa va tAviasIalassa viraso raso hoi // 53 // [premNo virodhitasaMdhitasya pratyakSadRSTavyalIkasya / udakasyeva tApitazItalasya viraso raso bhavati // 1 vicchinnasaMhitasya premNaH pratyakSitavyalIkasya / viraso raso bhavati yata tApitazItasya payasa iva // 53 // pUrva vicchinnasya tataH punaH saMhitasya yojitasya pratyakSIkRtavyalIkasya pratyakSadRSTAparAdhasya premnnH| pUrva tApitasya tataH zItalIkRtasya udakasyeva raso viraso bhavati / ayaM bhAvaH-pUrva tu vicchinnasya premNaH sandhAnameva duHsambhavam / tatrApi pratyakSamavalokito'nyaviTasaMbhogAdyaparAdhaH kathamiva smaadheyH| zrute'numite vA vipriye bhavetkadAcitpratIkAraH, pratyakSIkRte tu kA nAma samAhitiH? ata eva subhRzaM paryupAsyamAno'pi nAsau tathAnurajyeta / kimiti mudhA'vadhIraNA'vamAnamanubhAvayasIti dhvanyate / ' kasyacidudAttapuruSasya samucitavaibhavaprAptau pUrvAvasthAsahacarANAmapyasau duHkhanirAsAya yatate iti nidarzayituM bandIkRtAyAH kasyAzcana yoSitaH patiparAkramavRttaM kazcidabhidhatte vajapaDaNAirikaM paiNo soUNa siJjiNIghosam / pusiAI karimarieN sarisabandINaM pi NaaNAI // 54 // [ vajrapatanAtiriktaM patyuH zrutvA ziJjinIghoSam / progchitAni bandyA sadRzabandInAmapi nayanAni // ] vajrapatanAtiriktaM patyuH zrutvA tu ziJjinIghoSam / svasadRzabandInAmapi bandyA drAk proJchite nayane // 54 // karimarI bndii| digbadhirIkaraNAtizayAt vajrapatanazabdato'pyadhikaM patyuH pratyaJcAravamAkarNya, tenA'tizayena bhartureveti paricIya / bandIkRtayA zUranAryA, khayamiva bandIkaraNaduHkhamanubhavantInAmanyAsAmapi bandInAm 'atizayitadhanurdharaH soyamupasthito. me. khAmI, mAmiva bhavatIrapi mocayiSyati, tatkimadhunA'zruvimocanena' iti bASpakaluSite nayane mArjite ityarthaH / tatazca manasvI dhanasamRddhimupalabhya dAridyaduHkhAnubhavazAlitayA dayAluto dInAnAmanyeSAmapi duHkhamapAkurute ityanena nidryte| 'bahuzo'nubhUterthe bhaviSyatyapi bhUtavatpratyayo bhavatIti nidarzayan bandhAH patizauryabahumAnamAha kazciditi' gnggaadhraavtrnnikaa| Page #113 -------------------------------------------------------------------------- ________________ 28 kAvyamAlA / ' zRNvantaM kaJcana bhujaGgaM mohayituM vezyAdhAtrI khaduhituH suratacAturyepi saukumAryAtizayaM prakaTayituM bhujaGgAntaranindAvyAjenAha sahai sahai tti taha teNa rAmiA suraaduviaddheNa / pammAasirIsAi~ va jaha se jAAI aGgAI // 55 // ... [ sahate sahata iti tathA tena ramitA suratadurvidagdhena / amlAnazirISANIva yathAsyA jAtAnyaGgAni // ] sahate sahata itIyaM ramitaivaM suratadurvidagdhena / mlAnazirISANIva hi jAtAnyasyA yathA'GgAni // 55 // imaM prakAramapi sahate imaM prakAramapi sahate iti muhuH prakArAnparivartya iyaM komalAGgI madduhitA suratadurvidagdhena suratA''yAsAdiparicayA'catureNa evaM ramitA arthAttathA upbhuktaa| evamatra tathA'rthe / yathAsyA aGgAni mlAnazirISANIva niHsahAni jAtAni / sahate sahate iti vIpsA bahUn surataprakArAnAkhyAti / tathA ca seyaM bahuSu surataprakAreSu vidagdheti kAmukaM prati vyjyte| suratAyAsAdeva seyaM niHsahAGgI na punA rogAdinetyapi sUcitaM bhavati / evaM ca tvamapi tathaivainAmupabhokSyase yatheyamatisukumArAGgI nAdhikamAkulA syAditi duhituH parizramasya samayasya ca saMkSepaM sUcayati / .. anyavanitAsaGgenopekSamANaM nAyakaM prati kasyAzcanAnurAgAtizayaM prakAzayituM dUtI Aha agaNiasesajuANA bAlaa voliinnloamjaaaa| aha sA bhamai disAmuhapasAriacchI tuha kaeNa // 56 // [agaNitAzeSayuvA bAlaka vyatikrAntalokamaryAdA / atha sA bhramati dizAmukhaprasAritAkSI tava kRtena // ] agaNitasamastayuvakA bAla vyutkrAntalokamaryAdA / atha sA bhramati dizAmukhavikAsitAkSI tava kRtena // 56 // he bAlaka tAdRzastrIratnopekSaNAt, ramaNIvadhA'parAdhA'cintanAcca nijahitAhitajJAnazUnya / na gaNitA na bahumatAstvadanye azeSA yuvAno yayA saa| etena nedaM manasyabhimanyethA yadahameva yuvaka iti, kiM tvanayaiva tvadanurAgAdanye na vIkSitA iti sAkUrta dhynyte| gurujanazikSA'vadhIraNAt lajjAtyAgAca ullavitalokamaryAdA, sA pUrvokta-saunda. ryAnurAgAdyanekaguNA, tava kRtena tvaddarzanAbhilASeNa diGmukhaprasAritAkSI satI bhramati / tava naikatrA''saktiriti caturdika tavAnveSaNe yatata iti suucyte| tatazca yAvaneyaM zocanIyAmavasthAmaznute tAvadenAM tvaritamanugRhANeti nAyakaM prati dhvanyate / premapuSTiSu lajjA. visarjanametaditi sa. kaNThAbharaNe bhojaH (5 pri.)| Page #114 -------------------------------------------------------------------------- ________________ 1 zatakam ] saMskRtagAthAsaptazatI / bandyAM kasyAMcana jAtAbhilASazcorayuvA bhartRzauryAbhimAnena nijakArAmuktiM vizvasantyAstasyA utsAhabhaGgArthamAha karimari aAlagajirajalaAsaNipaDanapaDivo eso / paNo dhaNuravakari romacaM kiM muhA vahasi // 57 // [ bandi akAlagarjanazIlajaladAzanipatanapratirava eSaH / patyurdhanUravAkAGkSaNazIle romAJcaM kiM mudhA bahasi // ] bandi ! anavasara garjanazIlajaladavajrapatanarava eSaH / paticAparavAkAGkSiNi romAJcaM kiM mudhA vahasi // 57 // akAle garjanazIlasya jaladasya vajrapatanasyaiSa zabdaH / patidhanuSTaGkArazravaNalAlase ! patyuH smaraNena mudhA romAJcaM kiM vahasi / nAyaM dhanuSTaGkArastataH kathaMkAraM madanukampAM vinA muktiM vAJchasIti tAM prati sUcyate / atra romAJcarUpeNa rasasya janmeti sa. kaNThAbharaNe bhojaH (5 pari. ) / bahuvallabhasya sAdhvI kAcinnAyikA bhartuH zauryaprakAzanena saha asatInAM nijasapatnInAmabhisArasajjatAM sUcayituM zvazrUM pratyAha - aja ver pattho ujjAarao jaNassa aje a / aje a haliddApiJjarAi~ golANaitaDAI // 58 // [ adyaiva proSita ujAgarako janasyAdyaiva 1 adyaiva haridrApiJjarANi godAnadItaTAni // ] proSita eSodyaiva projAgarako janasya cAdyaiva / godAnadItaTAnyapi hanta haridrAvipiJjarANyadya // 58 // 29 saMgrAmaprasaGgena bhavatputra eSo'dyaiva pravAsaM gataH / adyaiva ca caurAdyAkramaNa bhayAd grAma * vAsino janasya prakarSeNa ujjAgarakaH ( jAgaraNam ), astIti zeSaH / janasya sapatnIjanasyAdyaiva abhisaraNAbhiyogAjjAgaraNamastItyapi dhvanyate / godAvarItIrANyapi adyaiva hari - drAvi piJjarANi santi haridrodvartitAGgaprakSAlanena asatInAmaGgarAgasaMkramaNAdityarthaH pUrvaM grAmapradhAnasya bhavatputrasya sattAyAmasatInAM na tAvadanyAbhisaraNa sAhasamabhUditi bhAvaH / etena yathAsau matpatizcaurAdyAkramaNarodhakatvena zUrastathaiva bahunAyikAraNatvena vanitopabhogakuzalopIti dhvanyate / kulavadhUzikSArthaM prauDhA kAcitpArivArikapurandhrI satIvRttamAhaasarisacitte diare suddhamaNA piaame visamasIle / Na kahara kuDumbavihaDaNabhaeNa taNuAae sohrA // 59 // Page #115 -------------------------------------------------------------------------- ________________ kaavymaalaa| [asadRzacitte devare zuddhamanAH priyatame vissmshiile| na kathayati kuTumbavighaTanabhayena tanukAyate snuSA // ] preyasi suviSamazIle zuddhamanA devare'sadRzacitte / na vadati kuTumbavighaTanabhayena tanukAyate snuSA kintu // 59 // devare asazacitte kAmavikAradUSitacitte satyapi zuddhamanAH avikRtacittA snuSA putravadhUH vAmakhabhAve priyatame kuTumbakalahabhayena na kiJcidvadati / viSamakhabhAvaH patiH kadAcid bhrAtrA kalahAyamAnaH kuTumbaM vizRGkhalayediti bhaavH| kintu mAnasikaduHkhagopanena pratyahaM kRzA bhvti| apriyasyApi yasya prakAzane'niSTaM sampadyate tad gopyameveti bhAvaH / 'snuSA' padena zvazrUzvazurayoH sattAsUcanAt kuTumbasya vRddhajanAdhiSThitatvaM vistRtatvaM ca dhvanyate / kalahAntaritAyAH sakhI priyatamena 'kimavasthA saMprati bhavatsakhI' iti pRSTA Aha cintANiadaiasamAgamammi kaamaNNuAi~ bhariUNa / suNNaM kalahAantI sahIhi~ ruNNA Na ohasiA // 60 // [cittAnItadayitasamAgame kRtamanyukAni smRtvA / zUnyaM kalahAyamAnA sakhIbhI ruditA nopahasitA // ] cintA''nItapriyatamasamAgame vihitamanyukAni saMsmRtya / zUnyaM kalahA''kulitA ruditA''lImirna copahasitA sA // 60 // dhyAnopasthApitasya dayitasya (bhavataH) samAgame, vihito manyuH krodho yaistAni vihitamanyukAni, krodhakAraNAni sapatnIsamAgamAdIn saMsmRtya / etena bhavadaparAdhAstathA'syA hRdaye vyathayanti yathaiSA samayAntare'pi na tAnvismarati' iti dhvanitam / zUnyaM mudhaiva kalahAyamAnA sA'smatsakhI, sakhIbhiH ruditA rodanena shocitaa| evamupahAsasthalepi karuNAvazAnnopahasitA / ruditetyatra kAryasya rodanasya kAraNabhUte zoke lakSaNayA zocitetyarthaH kAryaH, gairvANyAM 'ruda' dhAtorakarmakatayA yathAsthitasyA'saMgateH / prAkRte tu hindIbhASAvad rudadhAtoH sakarmakatayA na dossH| evaM ca kRtakalahApi sA nirantaraM bhavantamevA'nudhyAyantI tanmayatayA tathA viceSTate yathA sarveSAmapyasau zocanIyA jaataa| tatazca tvadgataprANAmimAM kiM mudhA vyathayasi, aciramanunayasva, kRtamebhiH praznariti dhvanyate / atra cintayA mUlabhUtA ratiH prakRSyate iti sa. kaNThAbharaNe bhojaH (pari. 5) / pracchannaratAbhilASiNaM nAgarikaM prati kulajatvena pracchannameva samAgamaM kAmayamAnA'bhisArikA savaidagdhyamAha hiaaNNaehi~ samaaM asamattAI pi jaha suhAvanti / kajAi~ maNe Na tahA iarehi~ samAviAI pi // 61 // Page #116 -------------------------------------------------------------------------- ________________ 1 zatakam ] sNskRtgaathaasptshtii| [ hRdayajJaiH samamasamAptAnyapi yathA sukhayanti / kAryANi manye na tathA itaraiH samApitAnyapi // ] asamAptAnyapi hRdayAbhijJaiH sAkaM yathA hi sukhayanti / kAryANi netaraiH saha samApitAnyapi tathA manye // 61 // hRdayAbhijJaiH hRdayecchAM vijAnadbhiH iGgitajJaiH saha asamAptAnyapi yathAcintitamapUritAnyapi kAryANi yathA sukhayanti tathA itaraiH hRdayamajAnadbhiH saha pUritAnyapi na sukhayantIti manye / tathA ca tvadvidhavidagdhena saha yadi saMkalpepi samAgamo bhavetso'pi sukhAya, na punarjaDena kAmaM samAgamopIti suucyte| athavA nijabhartuH pAmaratAprakAzanena pativiSayako virAgo jAre cAnurAgonena dhvanyate / kiM vA adhame'nuraktAM prati prabodhayantyAH sakhyA vacanam / saMnihito dhanAgama ityAmrAGkurapradarzanacchalena nibhRtaM sUcayantI kAntA kAntasya pravAsodyamamapanetumAha daraphuDiasippisaMpuDaNilukkahAlAhalaggacheppaNiham / pakkambaDhiviNiggaakomalamambaGkuraM uaha // 62 // [ISatsphuTitazuktisaMpuTanilInahAlAhalAmapucchanibham / pakkAmrAsthivinirgatakomalamAmrAGkuraM pazyata // ] darabhinnazuktisaMpuTanilInahAlAhalArapucchanibham / pakkA''mrAsthivinirgatakomalamAmrAGkaraM pazya // 62 // daraminne ISatsphuTite zuktisaMpuTe nilInaH guptaH, ISadRzyamAna ityarthaH / yo hAlAhalaH 'vahamaniyA' iti prasiddho jantuvizeSaH tasya pucchAgrasadRzam / pakkAmrasya yadasthi tato vinirgataM ca komalaM ca / 'hAlAhalo brahmasarpa' iti medinI / bIjakoSanirgatasya AmrAkurasya varNAkArau hAlAhalapucchasaMvAdinAviti saMghaTitayA'nayA''ryupamayA-'yadi saMnihitaghanarasamaye samaye'sminpravasasi tarhi soyamAmrAGkuro hAlAhala iva mAM kathAvazeSAM kuryAditi' sauSThavena dhvanyate / nirapAyasucirasuratayogyatA pradarzayituM gRhasya janasaMcArazUnyatAM sUcayantI, ciraramaNAya jAramanyamanaskaM vA kurvatI kAcidAha uaha paDalantaroiNNaNiaatantuddhapAapaDilaggam / dullakkhasuttagutthekabaulakusumaM va makaDaam // 63 // [pazyata paTalAntarAvatIrNanijakatandUrdhvapAdapratilagnam / durlakSyasUtragrathitaikabakulakusumamiva markaTakam // ] 1 'bila bAmaNI' iti jayapuraprAnte / Page #117 -------------------------------------------------------------------------- ________________ 32 kaavymaalaa| pazyata paTalavilambitanijatantutalovaMpAdaparilagnam / durlakSyasUtrasaMgatabakulakusumamekamiva hi markaTakam / / 63 // paTalavilambitaH chadiSo'ntarAdavatIrNo yo nijatantuH tasya tale UrddhapAdaiH parilagnam / ata eva durlakSyasUtragrathitamekaM bakulakusumamiva sthitaM markaTakaM lUtAM pshyt| 'atha markaTakaH sasyabhede vaanrluutyoH|' iti medinii| anayA markaTakasvabhAvavarNanarUpayA khabhAvoktayA 'idaM sthAnaM janayAtAyAtazUnyamata eva suciraM ratotsavo'nubhUyatAm' ityartho dhvnyte| purANadevakulasya janasaMcArazUnyatAM pradarya sukhasaMgamArthamuttejayantI kAcitkAmukI jAramAha uari daradivathaNNuaNilukkapArAvaANa viruehiM / NitthaNai jAaveaNa mUlAhiNaM va deaulam // 64 // [uparISadRSTazaGkunilInapArAvatAnAM virutaiH| nistanati jAtavedanaM zUlAbhinnamiva devakulam // ] upari drdRssttshngkukniliinpaaraavtoccrutaiH| nistanati jAtapIDa zUlAbhinnaM va devakulam // 64 // upari uparibhAge, cUDAkalazasya bhagnatayA daradRSTo yaH zaGkukaH, ISadavaziSTatayA kiJci. dRzyamAno yaH kIlakaH, tatra nilInAnAM nirjanatayA saMkocitacaraNaM kubjIbhUya sthitAnAM pArAvatAnAmucaiH rutaiH zUlAbhinnaM va zUlAprotamiva jAtavedanaM devakulaM (devamandiram ) nistanati karuNaM rautItyarthaH / ivArthako vazabdaH / tathA ca ratisamaye pArAvatarutAnukAri yanmaNitAdi jAyate tadapi nAtra saMlakSyeteti gUDhaM sUcitam / zUlAbhinnamiva jAtapIDa. mityutprekSayA vasatibAhyatAM pradarya sthAnasya nirjanatA dyotyate / evaM cAnupalakSyaratikUjitaM niHzaGkamatra suratamanubhaveti vaktRvaiziSTayena dhvanyate / nAyakasya dIrgharamaNArtha camatkAramutpAdayituM zUlAbhinnamivetyutprekSaNam / tathA ca kAmazAstram-'kallolinIkAnanakandarAdau duHkhAzraye cArpitacittavRttiH / mRdudrutArambhamabhinnadhairyaH zlathopi dIrgha ramate rateSu // ' iti gnggaadhrH| paravanitAlolupasya nijadayitasyAnurAgamAkRSTavatIM punaH 'nAsau madhyanuraktaH, na cAha tasya priyA' ityAdinA premANamanabhyupagacchantI parakIyAM kAJcana sapatnI kAcidAha jai hosi Na tassa piA aNudiahaM NIsahehi~ aGgehiM / NavasUapIapeUsamattapADi va kiM suvasi // 65 // [yadi bhavasi na tasya priyAnudivasaM niHsahairaGgaiH / ___ navasUtapItapIyUSamattamahiSIvatseva kiM svapiSi // ] yadi tasya na priyAsi pratidivasaM niHshairnggaiH| pIyUSamattanavazizumahiSIvatseva kiM svapiSi // 65 // Page #118 -------------------------------------------------------------------------- ________________ 1 zatakam ] sNskRtgaathaasptshtii| tvaM yadi tasya priyA na bhavasi, tarhi anudivasaM surataparizramaparimlAnatayA niHsahairaGgerupalakSitA satI, pIyUSeNa abhinavadugdhena mattA nidrAvazIkRtA navazizuH navajAtA mahiSIvatseva kiM svapiSi? 'pIyUSaM saptadivasAvadhikSIre tthaa'mRte|' iti medinii| 'pIyUSamamRte navyasUtadhenoH payasyapi / ' haimopi / prasavottarasaptadivasAbhyantarINadugdhapAnena pazuvatso nidrAtIti lokaprasiddham / surataparizramajAto jAgara eva te tadanurAga prakAzayatIti bhAvaH / atra 'pADI' iveti mahiSIvatsopamA anarhatAM sUcayantI sapatnIgatAmIrSyA vyanakti / gaGgAdharastu-"nijabharturevA'priyAsmi, tatkiM mayA durbhagayA' iti nirasyantI nAyikAM prati sAbhilASasya kasyaciduktiriyam' ityAha / tatra nAyikAyAM 'pADI' ityupamA vicAraNIyaiva / 'priyatamasya tvaM priyAsi' iti samarthanamapi jAraviSaye'nupapannam / sa hi priyasya vaiguNyaM saMsUcya nAyikA sAdhayatIti dRSTam / sakhyAdibhiravagataH prakAzoyaM premA iti sa. kaNThAbharaNe bhojH| videzagatapatikAM kAJcidanyA''saktAM lokApavAdabhItA kAcidvandhuvadhUrAha hemantiAsu aidIharAsu rAIsu taM si aviNiddA / ciraarapautthavaie Na sundaraM jaM diA suvasi // 66 // ___ [haimantikAsvatidIrghAsu rAtriSu tvmsyvinidraa| cirataraproSitapatike na sundaraM yaddivA svapiSi // ] atidIrghAkha vinidrA tvamasi bhRzaM haimanISu rjniissu| suciraproSitapatike na sundaraM yadivA khapiSi // 66 // iyaddIrghAsu rAtriSu avigatanidrA (apUritanidrA) tvaM yaddine svapiSi tanna sundaram , lokAnAmasatItvazaGkAkAraNatvAdayuktamityarthaH / proSitapatikAtvena priyasaMbhogAdikaM rAtrijAgaraNakAraNaM tu nivAritameva / nanu tatkAlameva priyapravAse taccintayApi rAtrijAgaraNaM saMbhavati, priyasattve pratidinAbhyAsAdvA / tacchaGkAnirAsArtha saMbodhanam-'suciraproSitapatike !' iti / tathA ca bahoH kAlAtpriyaviprayogasahatvAnna priyacintayA vinidratvamapi saMbhavatItyAzayaH / 'paGkile pathi, kardamabhayAduplutya tayA mama padasthAne padaM nikSiptaM na punaranurAgAt' iti priyApraNayaM gopayantaM kAntaM kAcidAha jai cikkhallabhauppaapaamiNamalasAi tuha pae diNNam / tA suhaa kaNTaijantamaGgamehiM kiNo vahasi // 67 // [yadi kardamabhayoraplutapadamidamalasayA tava pade dattam / tatsubhaga kaNTakitamaGgamidAnI kimiti vahasi // ] Page #119 -------------------------------------------------------------------------- ________________ kaavymaalaa| paGkabhayotplutapadamidamalasitayA tava pade pradattaM cet / pulakitamaGgamidAnIM kimiti subhaga tatsphuTaM vahasi? // 67 // __alasAyamAnayA na tu vaastvmlsyaa| tathA ca tasyA mandagamanamapi anurAgamUlakameveti bhAvaH / paGkabhayenottamidaM padaM tava pade cetpradattaM tarhi spaSTaM kaNTa kitamaGgamidAnI kimiti vahasi / mArge gacchantyopi tvayyanurajyantItyAkUtena subhagetyAmantraNam / yadIyaM tvayi nA'nuraktA, tarhi tava padasthAne'nayA pade datte kathaM te romAJco jAta ityaashyH| anurAgAtizayaM prakAzayatopi dAnazUnyasya bhujaGgasya hepaNArtha duhituzca zikSArtha vezyAdhAtrI Aha patto chaNo Na sohai aippahAa va punnnnimaaando| antaviraso va kAmo asaMpaANo a parioso // 68 // [prAptaH kSaNo na zobhate atiprabhAta iva puurnnimaacndrH| antavirasa iva kAmo asaMpradAnazca paritoSaH // ] prAptaH kSaNo na rAjatyatikalye pUrNimenduriva / antavirasa iva kAmo hyasaMpradAnazca pritossH||68|| prAptaH atikrAntaH kSaNaH utsavo na zobhate, yathA atiprabhAte pUrNimAcandraH, tatprakAzasthAtikrAntatvAt / samyakpradAnazUnyaH paritoSazca na zobhate, yathA antavirasaH kaamH| yasyAH kAmanAyA ante vairasyamutpadyate na sA lokAnAM priyaa| tathaiva paritoSaprakAzanAnte samucitavitaraNAbhAve rasakSatiriti yadi tvamimAmanuraktAM kAmayase tarhi samyagvitaraNIyamiti kAmukaM pratyabhivyajyate / pUrvoktaM sarvamidaM 'aippahAavva punnnnimaaando| antaviraso vva kAmo' iti pAThaM nirmitavato gaGgAdharasyAnurodhena / vastutastu patto chaNo Na sohai aippahAammi punnnnimaaando| antaviraso a kAmo asaMpaANo aparioso // prAptaH kSaNo na rAjatyatikalye pUrNimAcandraH / antavirasazca kAmo hyasaMpradAnazca paritoSaH // prApterAzAyAmeva AnandAdhikyAtprApta upasthitaH kSaNa utsavo na zobhate, prAptatvena utknntthaanivRtteH| tathA atiprabhAte pUrNimAcandro na shobhte| sAyaM krameNodeSyatastasya darzane yathotkaNThA na tathA'staM jigamiSostasya darzana iti bhaavH| pariNAmavirasA kAmanA ca na zobhate, evaM samyakapradAnazUnyaH paritoSazca na zobhate / ete catvAro na zobhante iti dIpakaH / agrepi saiSA zailI pradarzitA gAthAkoSakAreNa yathA-'chajjai pahussa laliam' [ 2 zatake 43] / Page #120 -------------------------------------------------------------------------- ________________ 1 zatakam ] sNskRtgaathaasptshtii| svAdhInabhartRkAM kAJcana navInAM kAmayamAnaM prati tatprApterAzAM nirasyantI dUtI anyApadezenAha pANiggahaNe via pabaIeN NAaM sahIhi~ sohaggam / pasuvaiNA vAsuikaGkaNammi osArie dUram // 69 / / [pANigrahaNa eva pArvatyA jJAtaM sakhIbhiH saubhAgyam / pazupatinA vAsukikaGkaNe'pasArite dUram // ] pArvatyAH saubhAgyaM karagrahaNa eva viditmaaliibhiH| vyapanIte pazupatinA nijavAsukikaGkaNe dUram // 69 // pArvatyA bhayanivRttyartham , amirucite'pi svIye vAsukirUpe kaGkaNe pazupatinA dUramapasArite sati pANigrahaNa eva priyAnurAgarUpaM pArvatyAH saubhAgyaM sakhIbhiqhatam / idAnImeva evaMvidhamanugatatvaM tarhi agre kA katheti bhAvaH / tathA ca nityamanukUlamAcarataH priyasya seyaM prathamata eva tathA vallabhA yathA neyamanyaM kAmayitumarhatIti kAmukaM prtybhivyjyte| 'vijJA upakrama eva bhadraM viruddhaM ca jAnantIti darzayan kazcidAha' iti gnggaadhrH| zivaniSThaH prathamAnurAgAnantaraH soyaM saMbhogazRGgAra iti sa. kaNThAbharaNe bhojaH (5 pri.)| ___ kasyAzcana proSitapatikAyA grISmAntaH priyapratyAgamAvadhirAsIt / navameghodayazaGkayA'vadhilaGghanaM matvA priyatamasyA'nyAsaktiM saMbhAvya vyAkulAyAstasyAH samAzvAsanArtha sakhI Aha giTe davaggimasimailiAi~ dIsanti vijjhasiharAI / Asasu pautthavaie Na honti NavapAusambhAI // 70 // [grISme davAgnimaSImalinitAni dRzyante vindhyazikharANi / Azvasihi proSitapatike na bhavanti navaprAvRDabhrANi // ] grISme bhAnti davAnalamasImalinitAni vindhyazikharANi / na navaprAvRDjaladAH proSitapatike samAzvasihi // 70 // vindhyazikharANi grISme dAvAnalamasIsamparkeNa malinAnIvA''caritAni, na tu vAstavaM malinAni bhAnti pratIyante, dRzyanta iti yAvat / aupamyavatyapahnutiralaGkAra iti sakaNThAbharaNe bhojaH (4 pri.)| prathamasaGgame'nurAgA'tizayaM prakAzayantaM bahuvallabhaM kAntaM sarvadA ekarasapraNayAnutyartha kAcidAha jettiamettaM tIrai NiboddhaM desu tettisaM paNaam / Na aNo viNiattapasAadukkhasahaNakkhamo sabo // 71 // Page #121 -------------------------------------------------------------------------- ________________ 6 ... kaavymaalaa| .. [yAvanmAnaM zakyate nirvoDhuM dehi tAvantaM praNayam / na jano vinivRttaprasAdaduHkhasahanakSamaH sarvaH // ] zakyo voDhuM yAvAMstAvantaM dehi me praNayam / sarvo jano nivRttaprasAdapIDAsaho nA'yam // 71 // yAvAn praNayaH sarvadApi nirvoDhuM zakyate tAvantaM me dehi / ayaM sarvopi janaH, nivRtto yaH prasAdaH praNayastasya yA pIDA duHkhaM tatsahaH sahanakSamo nAsti / tathA ca bahuvallamena bhavatA pUrva bayopi praNayabhaGgaM kRtvA parityaktAH, na tadvadahamapi bodhniiyaa| ananubhUtapraNayakhaNDanA tvadanuraktA'haM tu tvayA praNayakhaNDane kRte na jIvAmIti dhvanyate / priyatamapraNayabhaGgataH parigRhItamAnA, priyeNa ca 'kimevaM mayyadyApi praNayavimukhAsi' ityAdyanunIyamAnA kAcinmAninI tatpraNayasyA'sthiratAmAtmanazcAnurAgAtizayamAviSkatumevamAha bahuvallahassa jA hoi vallahA kaha vi paJca diahAI / sA kiM chaTheM maggai katto midaM va bahuaM a|| 72 // [bahuvallabhasya yA bhavati vallabhA kathamapi paJca divasAni / sA kiM SaSThaM mRgayate kuto mRSTaM ca bahukaM ca // ] bahuvallabhasya divasAn paJca kathaJcittu vallabhA yA syAt / sA SaSThaM nu mRgayate ? kuto hi mRSTaM ca bahukaM ca // 72 // baDhyo vallabhA yasya sa bahuvallabhaH tasya yA vallabhA bhavati sA kathaMcit paJca divasAMstu pazyati / anantaramanyatrAsaktasya kAntasyAbhiprAyamavagatya sA nu (kim ) SaSThaM divasaM mRgayate pazyati, naiva pazyatItyarthaH / yato hi mRSTaM ca bahukaM ca kutaH / yaddhyanukUlaM parimANato'dhikaM ca tatsukRtaparipAkalabhyamityarthaH / "miSTaM ca" ityapi saMbhavati / tathA ca yA bahukAlaM tavA'nurAgamupalabdhavatI syAdavazyaM sA dhanyA, mama mandabhAgyAyAstu kuta etaditi kAntaM pratyabhivyajyate / yadvA, abhimatapriyasya sArvadikasaMbhogA'lAbhAtkhidyamAnAM nAyikA bodhayantyAH sakhyA iymuktiH| apaiti ca zobhate ca tAdRzoyaM kusumbharAga iti sa. kaNThAbharaNe bhojaH (pari. 5) / __ satatamanugatasya dayitasyAnurAgamAtmano'pi ca taM pratyabhilASAtizayaM prakAzayituM nAyikA sakhImAha jaM jaM so NijjhAai aGgoAsaM mahaM annimisccho| ... pacchAemi a taM taM icchAmi a teNa dIsantam // 73 // [yadyatsa niAyatyagAvakAzaM mamAnimiSAkSaH / .... pracchAdayAmi ca taM tamicchAmi ca tena dRzyamAnam // ] Page #122 -------------------------------------------------------------------------- ________________ saMskRtagAthAsaptazatI / nirdhyAyati kila yaM yaM so'nimiSAkSo'GgakA'vakAzaM me / pracchAdayAmi taM taM vAJchAmi ca tena dRzyamAnaM ca // 73 1 zatakam ] abhilASAtizayAdanimiSanayanaH sa yaM yam aGgakasya tanoraGgasyAvakAzaM nirdhyAyati pazyati, taM taM dayitasya nirantaradarzanAdvIDodayena AcchAdayAmi tena dRzyamAnaM vAJchAmi ca, aGgadarzanena priyamanoharaNAbhilASAdityAzayaH / ' kApi patyAvanyayoSA'vakAza nirAsArthaM svasaubhAgyamAtmanazca patyAvanurAgamAha' iti gaGgAdharaH / chAyAyAM yadyadityavakAzavizeSaNaM tu cintyameva / kalahAntaritAyAH sakhI anunayArthaM tatkAntaM protsAhayitumAha diDhamaNNudUNiAe~ vi gahio daiammi pecchaha imAe / osaraha bAluAmuTThi uva mANo surasuranto // 74 // 37 [ dRDhamanyuDUnayApi gRhIto dayite pazyatAnayA / apasarati bAlukAmuSTiriva mAnaH surasurAyamANaH // ] dRDhamanyudunayApi ca pazyata dayite'nayA gRhItopi / surasuriti hanta mAno nirayata iva bAlukAmuSTiH // 74 // dRDhamanyudunayA'pyanayA dayitayA, dayite dayitaM prati gRhIto'pi dRDhaM svIkRtopi mAnaH bAlakAmuSTiriva hanta surasur iti nirayate apagacchati / surasuriti muSTito bAlukAniHsaraNasvabhAvoktyA 'tavAnurAgavazAdidAnIM svata eva mAnaH zithilIbhavannapasarati, tatazcAvasaro'dhunA'nunayasya' iti dayitaM prati dyotyate / udyAne viharankazcana kAntAmanasi manasijoddIpanAya samIpagatAM tAmevamAha - ua pommarAamaragaasaMvaliA NahaalAoM oarai / hasirikaNThabbhaTTha va kaNThiA kIrariJcholI // 75 // [ pazya padmarAgamarakata saMvalitA nabhastalAdavatarati / nabhaH zrIkaNThabhraSTeva kaNThikA kIrapaGkiH // ] avatarati pazya nabhaso marakatamaNipadmarAgasaMvalitA / gagana zrIgalamadhyAd galitA kila kaNThikeva zukapaGkiH // 75 // nabhaH zrIkaNThamadhyAd bhraSTA, marakatamaNibhiH padmarAgairmANikyaizca saMvalitA saMghaTitA kaNThikA iva 'kaNThI' iti khyAtaM kaNThAbharaNamiva zukapatirnabhasovataratIti tvaM pazya / zukAnAM haritavarNatvAnmarakatamaNisAdRzyam, taccaJcUnAM ca lohitavarNatvAtpadmarAgasAmyamiti seyamutprekSA / tathA ca manasijarasamayoyaM samaya iti kAntAM prati sUcyate / 'suratAsaktA kAcicciraramaNArthaM kAntamanyamanaskaM kartumAha' iti gaGgAdharaH / saM. gA. 4 Page #123 -------------------------------------------------------------------------- ________________ 38 kAvyamAlA | anyapuruSAbhiSaGgaM buddhvA bhartrA durgamasthAne niruddhA kAcijjArapreSitAM dUtIM durdazApannasya manakhino vyapadezenaivamAha - vi taha viesavAso doggaccaM maha jaNei saMtAvam / AsaMsi atthavimaNo jaha paNaijaNo Niattanto // 76 // [ nApi tathA videzavAso daurgatyaM mama janayati saMtApam / AzaMsitArtha vimanA yathA praNayijano nivartamAnaH // ] na tathA videzavAso janayati daurgatyamapi na me tApam / AzaMsitArthavimanA nivartamAno yathA praNayI // 76 // viruddhadeze ( kugrAme ) vAsaH, dAridryaM ca mama tathA saMtApaM na janayati yathA pratyAzaMsite arthe (dhane ) vimanA viSaNNamanAH san ( nirAzam ) nivartamAno yathA praNayijanaH, iti manasvipakSe | kulaTApakSe tu -- bandhanasthAne vAsaH, durgatatA ( gatinirodhaH ) ca mama tathA duHkhaM na janayati yathA pratyAzaMsite arthe (prayojane ' ( priya saMgame ) ) vimukhaH praNayI ( kAntagrahita dUtIjanaH ) / nAyamavasaro'bhisArasyeti jAranivartanAya kulaTotirvA / rAtrinivAsakAmaH pathika iti sarvAnpravacya, alinde gopAyitasya jArasya soyaM ratisamaya iti sUcayantI dUtI kAmukImAha - khandhaggaNA vasuM tahiM gAmammi rakkhio pahio / aravasio Dijai sANusapaNa va sIeNa // 77 // [ skandhAgninA vaneSu tRNairgrAme rakSitaH pathikaH / nagaroSitaH khedyate sAnuzayeneva zItena // ] skandhAgninA vaneSu grAme ca tRNaiH surakSitaH pathikaH / zItena khedyate'sau sA'nuzayeneva saMvasannagare // 77 // vaneSu skandhAgninA bRhatkASThAgninA, grAme ca tRNaiH (tRNAnAM jvAlanena avaguNThanena vA ) suSThu rakSitaH pathikaH nagare saMvasan asau ( pathikaH ) sAnuzayeneva smRtapUrvAmarSeNeva zItena khedyate / tathA ca zItabhayAd gRhAbhyantaranilInasakalajanAyAmasyAM zizira nizAyAM zItavyAkulamenaM pathikaM tvameva nirapAyaM gopAyeti sUcyate / 'skandhAgniH sthUlakASThAbhiH' iti hArAvalI / yadvA-svayaM dUtikAyAH pathikaM prati nijA'bhilASAviSkaraNametat--'nagare tRNakASThAdInAM durlabhatvAt, nAgarikANAM ca nirdayatvAt, duHsahazItabhISaNAyAbhasyAM ziziranizIthinyAM yadyAtmAnaM gopAyitumicchasi tarhi stanoSmaNi macchayanIye nilIyasva' iti / kazcidAtmano dRDhasnehatAM kAmakalAkovidatAM ca prakAzayan zRNvatkAminIjanamanoharaNAyA''ha C Page #124 -------------------------------------------------------------------------- ________________ 1 zatakam ] sNskRtgaathaasptshtii| bharimo se gahiAharadhuasIsapaholirAlaAuliam / baaNaM parimalataraliabhamarAlipaiNNakamalaM va // 78 // [smarAmastasyA gRhItAdharadhutazIrSapraghUrNanazIlAlakAkulitam / vadanaM parimalataralitabhramarAliprakIrNakamalamiva // ] AttAdharadhutazIrSabhrAntA'lakasaMkulaM smraamo'syaaH| vadanaM parimalataralitamadhukarapuJjaprakIrNakamalamiva // 78 // rasAkhAdanAya gRhIte adhare tannivAraNavibhrameNa dhute (kampite) zIrSe, bhrAntaiH mauli. kampanena bhramaNazIlaiH alakairAkulam , ata eva parimalena taralitaH itastato bhrAmyan yo madhukarapujaH (bhramarA''liH) tena vyAptaM kamalamiva sthitam , asyA vadanaM smarAmaH / yadyasmAsu snihyasi tarhi tvAmapi tathaiva lAlayAma iti zRNvantIM prati dhvanyate / priyatamasamAdRtAyAH prasAdhanA'bhAve'pi saubhAgyaM vardhata eveti kAcidviditarahasyAM vayasyAmAha hallaphalahANapasAhiANa chaNavAsare savattINam / ajAe~ majaNANAareNa kahiaMva sohaggam // 79 // [utsAhataralatvastrAnaprasAdhitAnAM kSaNavAsare sapatnInAm / AryayA majanAnAdareNa kathitamiva saubhAgyam // ] utsAharabhasamajanavimaNDitAnAM kSaNe sapatnInAm / kathitamiva majanA'nAdareNa saubhAgyamAryayA nUnam // 79 // hallaphalamutsAhatAralyam / 'majanaprasAdhitAnAmasmAkaM priyo vazyaH syAt' ityutsAharabhasena yanmajanaM snAnaM tena prasAdhitAnAM sapatnInAM madhye, kSaNe utsavadivase AryayA guNaudAryeNa zreSThayA sapatnyA majjanAnAdareNa snAnA'vajJayA saubhAgyaM kathitamiva / rUpa-guNavazIkRtaH pUrvata eva vacanA'nugato dayita iti garveNeti bhAvaH / so'yaM vivvokAkhyo bhAvaH-'vivvokastvatigarveNa vastunISTe'pyanAdaraH' iti sAhityadarpaNaH / kecittu 'hallaphala' zabdaM kaduSNajalavAcinaM khiickruH| tathA ca kiJciduSNajalasnAnaprasAdhitAnAmityarthaH / 'sahacarapralobhanArthaM viTaH kasyAzcitsaubhAgyagarvasUcakaM vivvokamAha' iti gaGgAdharA'GgIkRtamavataraNam / __ kRtaharidrodvartanatayA jAlavalayalamamalamapanayantI kRtavizuddhisnAnAM puSpavatIM prati sAbhilASaH kazcana vidagdha Aha hANahalidAbhariantarAI jAlAi~ jAlavalaassa / sohanti kilizciakaNTaeNa ke kAhisI kaattham // 8 // Page #125 -------------------------------------------------------------------------- ________________ kaavymaalaa| [sAnaharidrAbhRtAntarANi jAlAni jAlavalayasya / zodhayantI kSudrakaNTakena kaM kariSyasi kRtArtham // ] snAnaharidrAbharitAntarANi jAlAni jAlavalayasya / kaM kila kRtArthayiSyasi vizodhayantI nu vNshknnttktH||80|| jAlapradhAnasya valayasya (karakaGkaNasya) snAnIya haridrAruddhAvakAzAni jAlAni kSudreNa vaMzakaNTakena zodhayantI tallanamalamapanayantI tvaM kaM janaM kRtArtha kariSyasi / ' apavAhitadinacatuSTayatayA gADhotkaNThAM kRtaprasAdhanAM tvAmadya yaH kila ramayiSyati tasya janma kRtaarthmityaashyH| 'kiliJcizabdo vaMzavAcI / yadvA-haridrAdinAnIyadravyeNa kRtasnAnAM kezasaMmArjanollagnakaratayA prakaTitaghanabAhumUlAM kAJcana ramaNImuddizya nAgarikasya ksyciduktiriym| asminpakSe jAlavalayasya kaGkatikAyA jAlAni vaMzakaNTakena zodhayantI tvaM kaM kRtArthayiSyasIti pUrvavadarthaH / 'kaM kRtArtha kariSyasi' iti sAdhAraNazabdaprayogAttasyAH kulaTAtvaM vyjyte| yadvA-kamiti kAkA na kamapIti lbhyte| kaGkatikAsaMskAreNaiva kAlAtipAtAditi gnggaadhrH| kAcidvidagdhanAyikA nijadayitasya pravAsam , atiparicayAtpraNayanyUnIkaraNam , pizunavacanavizvAsaM ca pratiSedhantI, Atmano'nurAgaM prakAzayati asaNeNa pemmaM avei aidaMsaNeNa vi avei / pisuNajaNajampieNa vi avei emea vi avei // 81 // [adarzanena premApaityatidarzanenApyapaiti / pizunajanajalpitenApyapaityevamevApyapaiti // ] premA'darzanato'paityapaiti nUnaM ca sttdrshntH| pizunajanajalpitenApyapaityathA'paiti caivamevA'pi // 81 // pravAsAdijAtena adarzanena prema apaiti / evaM caturpu / atha ca evamevApi apaitIti caturthe pdyojnaa| etAM gAthAmeva sphuTaM bodhayitumanyAmAha asaNeNa mahilAaNassa aidaMsaNeNa NIassa / mukkhassa pisuNaaNajampieNa emea vi khalassa // 82 // [adarzanena mahilAjanasyAtidarzanena nIcasya / / mUrkhasya pizunajanajalpitenaivamevApi khalasya // ] strINAmadarzanena hi nIcasya ca satatadarzaneneha / pizunajanajalpitenAzasya khalasyaivamevA'pi // 82 // Page #126 -------------------------------------------------------------------------- ________________ 1 zatakam ] sNskRtgaathaasptshtii| adarzanena strINAM prema apaiti, tAsAM laghuhRdayatvAditi bhaavH| nIcasya tucchahRdayasya satatadarzanenA'paiti, prayojanasA'pekSatvena zIghramevotkaNThAnivRttaH / mUrkhasya, na tu khayaM vivekshaalinH| khalasya duSTasya, evamevApi kAraNaM vinA'pi / tatazca 'udArahRdayasya tvadvidhavivekazAlinaH prema pratyahamupacIyetaiva, pravAsAdinirAsena mAdRzacittA'nuvRtteriti' dhvanyate // prasavAnantarabhAvistanapatanottaramapi seyaM pUrvavadanuvartanIyeti prathamagarbhAyAH subhagAyAH sakhI tatkAntaM bodhayantI stanakAlimakathanavyAjenAha poTTapaDiehi~ duHkhaM acchijai uNNaehi~ hoUNa / ia cintaANa maNNe thaNANa kasaNaM muhaM jAam // 83 // [udarapatitAbhyAM duHkhaM sthIyata unnatAbhyAM bhUtvA / iti cintayatormanye stanayoH kRSNaM mukhaM jAtam // ] unnatibhRdbhyAM bhUtvodarapatitAbhyAM batA''syate duHkham // iti cintayatormanye stanayoH kRSNaM mukhaM jAtam // 83 / / unnatAbhyAM bhUtvA udarapatitAbhyAM sadbhyAM bata duHkhaM Asyate sthIyate / loke'pi yaH pUrva praNayabahumAnAdinA unnatizAlI bhUtvA durdaivavazAdurdazAmApannaH sanudarabharaNavyagro bhavati tasyA'pi cintayA lajjayA ca zyAmaM mukhaM bhavatItyarthAntaraM dhvnyte| tathA ca bhavadvidhadakSiNanAyakena seyaM cintA vyapaneyeti nAyakaM pratyabhivyajyate / kenacicUnA saha kAMcana sundarI saMghaTayitukAmA kAcana dUtI nAyakAnurAgamAha so tujjha kae sundari taha chINo sumahilo hliautto| jaha se macchariNIeN vi docaM jAAe~ paDivaNNam // 84 // [sa tava kRte sundari tathA kSINaH sumahilo hAlikaputraH / yathA tasya matsariNyApi dautyaM jAyayA pratipannam // ] sundari kRte tathA tava hAlikaputraH sumahilaH kSINaH / dautyaM yathA'sya patyA pratipanna matsariNyApi // 84 // he sundari! sundarItyanena 'tava saundarya tathA tasya hRdaye pratiphalitaM yathA nAnyA kAcana hRdaye pratibhAti' iti dyotyate / tava kRte sumahilaH sa hAlikaputraH tathA kSINaH, yathA matsariNyApi asya jAyayA dautyaM svIkRtam / sumahila ityanena 'tava saundaryAne rUpavatI bhAryAmapi vihAya tvayyanuraktaH' iti nAyikAstuti+nyate / hAlikaputra ityanena 'tasya soyamanurAgona kRtrimH| ityArjavaM suucyte| hAlikosya pitA vartamAnastathA ca nAsya kRSikAryAdivyAsaGgena tvadanurAgabhaGgaH, prabhUtaM ca dhanamiti vyajyate / jAyayA dautyaM prati Page #127 -------------------------------------------------------------------------- ________________ 42 kaavymaalaa| pannamiti sApatnyazaGkA na kAryA, yataH patyuraniSTabhayAjjAyApi svayameva saMgamopayAciketi dyotyate / kSINa iti bhUtakAlikaktapratyayena 'tasya bhUyAn gAtrApacayo jAtaH, idAnImevamakRtrimA'nurAgaM saralahRdayaM taM yadi nA'bhyupagacchasi tarhi puruSavadhapAtakaM te bhavitA' iti dhvnyte| bahuvallabhe nAyake cirAdAgate snehopAlambhasaMbhRtena vAggumphenAtmanonurAgaM prakAzayati kAcana vacanavidagdhA dakkhiNNeNa vi ento suhaa suhAvesi ahma hiaaaii| NikaiaveNa jANaM gaosi kA NivvudI tANam // 85 // [dAkSiNyenApyAgacchansubhaga sukhayasyasmAkaM hRdayAni / niSkaitavena yAsAM gato'si kA nirvRtistAsAm // ] dAkSiNyenAgacchannapi sukhayasi subhaga hRdayamasmAkam / nikaitavena yAsAM gatosi kA nivRtistAsAm // 85 // bahUnAM vallabhatvAt he subhaga ! dAkSiNyavazAdapyAgacchan , na tvanurAgAdityarthaH / asmAkaM hRdayAni sukhayasi / asmAkamiti bahutvena 'dakSiNatayA yAH kila tvayA'nugamyante tA api na jAne kiyatyaH' iti dhvanyate / yAsAM samIpe kaitavAbhAvena gato'si tAsAM sukhaM tu kiM vAcyamiti bhAvaH / tathA ca 'cirAnurAgasaMpannA asmadvidhA vihAya na jAne kiyatISu tvaM hRdayenAnurajyasi, idAnIM kevalaM kaitavenAgacchatA tvayA vayaM kiyatsukhitA iti tvameva jAnIhi' ityupAlambho vyajyate / 'kalahAntaritA cirAgate kAnte sasnehopAlambhamAha' iti gnggaadhrH| tADayantyAmapi mayi nopacArAnparityajati dayita iti svasaubhAgya prakAzayantI khAdhInapatikA anyavanitAprasaGgaM nirasyati ekaM paharuviNaM hatthaM muhamArueNa viianto| so vi hasantIeN mae gahio bIeNa kaNThammi // 86 // [ekaM prahArodvignaM hastaM mukhamArutena vIjayan / so'pi hasantyA mayA gRhIto dvitIyena kaNThe // ] ekaM prahArakhinnaM mukhamarutA vIjayan hastam / sopi hasantyA kaNThe mayA gRhIto dvitIyena // 86 // prahAreNa khinnamudvignam ekaM mama hastam 'aho komale te haste bhavetpIDA' iti mukhamArutena vIjayan sa dayito hasanyA mayApi dvitIyena hastena kaNThe gRhItaH / evamanukUle dayite kA kathA'nyavanitAprasaGgasyeti sUcyate / strIpuMsayozcATuprasaGge udAhRtA seyaM gAthA bhojena kaNThAbharaNe (5 pri.)| Page #128 -------------------------------------------------------------------------- ________________ 1 zatakam ] saMskRtagAthAsaptazatI / 43 praNayakalahavazAtkelisadanato niSkrAntAM kAntAnugamyamAnAM kAntAM parAvartayituM tatsakhI Aha www.damadiw avalambiamANaparammuhIeN entassa mANiNi piassa / pupula uggamo tuha kahei saMmuhaThiaM hiaam // 87 // [ avalambitamAnaparAGmukhyA Agacchato mAnini priyasya / pRSThapulakodgamastava kathayati saMmukhasthitaM hRdayam // ] AgacchataH priyasya skhA''lamvitamAnataH parAGmukhyAH / mAnini hRdayaM kathayati pRSThe pulakodgamastavA'bhimukham // 87 // svayamavalambitena mAnena parAGmukhyAH, na tu hArdikeneti bhAvaH / tava pRSThe pulako - ma: abhimukhaM saMmukhasthitaM hRdayam AgacchataH priyasya kathayati / uparitaH parAGmukhyA api hRdayataH priyAbhimukhyAstavotkaNThAM pRSThe romAJcaH prathayatIti spaSTamalIkamimaM roSaM parityajetyAzayaH / ayatnA'paneyamAtrA seyamadhIrA nAyiketi sarasvatIkaNThAbharaNe bhojaH / praNayakalahe priyatamaM bhRzaM paribhavantIM mAninIM zikSayituM sakhI mAninyantarastutiprasaGgenAha jANai jANAveuM aNuNaaviddaviamANaparisesam / airikamma vi viNaAvalambaNaM sacia kuNantI // 88 // [ jAnAti jJApayitumanunayavidrAvitamAnaparizeSam / vijane'pi vinayAvalambanaM saiva kurvatI // ] jJApayituM jAnIte'nunayagamitatigmamAna parizeSam / vijane'pi kurvatI kila sudatI vinayAvalambanaM saiva // 88 // vijanepi ekAnte'pi suratasamaya iti yAvat / vinayAvalambanaM kurvatI bhujaprakSepasItkArAdyakaraNAtsuratasAmayikaM dhAryyaM pariharantI saiva sudatI, anunayena gamitasya vidvAvitasya tigmamAnasya parizeSaM sUcayituM jAnIte, nAnyA yuvatItyarthaH / ' sudatI' ityanena tatsamayopasthite hAsyaprasaGge'pi kevalaM dantamukulAnyeva vyaJjayantI, na tu hRdayena hasantIti sUcitam / ayamAzayaH - mAninI sA priyatamenA'nunaye kRtepi yadi tigmo mAno na parizAmyati tarhi maunA''lambanAdinA taM sUcayati, na tu tvamiva dayitaM paribhavati / ata eva bhavatyApi priyatamaH sarvadAnuvartanIya eva na tvadharIkaraNIya iti / gUDhamAnarddhiH udAttA seyaM nAyiketi kaNThAbharaNe bhojaH / bahuvallabhatvepi ekasyAmevAnuraktaM kazcana rasikamuddizya kRSNavyAjena kAcidAha , Page #129 -------------------------------------------------------------------------- ________________ 44 kaavymaalaa| muhamArueNa taM kaha goraaM rAhiAe~ avaNento / etANa vallavINaM aNNANa vi goraaM harasi // 89 // [mukhamArutena tvaM kRSNa gorajo rAdhikAyA apanayan / etAsAM ballavInAmanyAsAmapi gauravaM harasi // ] tvaM kRSNa rAdhikAyA mukhamarutA gorajo'panayan / AsAmanyAsAmapi gopInAM gauravaM harasi // 89 // he kRSNa ! mukhamArutena rAdhikAyAH 'goraam' gorajaH kapolAdilagnAM godhUlimapanayan / gorajo'panayanacchalena kapolAdi cumbannityarthaH / kRSNarAdhikApadasannidhinA 'go'padasya dhenAveva zaktaH / 'gorajaH cakSurajaH' iti gaGgAdharaH / tvam etAsAmanyAsAmapi ballavInAM 'goraam' gauravaM harasi, rAdhikAcumbanena saubhAgyakhaNDanAditi bhAvaH / atraikasyA 'goraaM' haran anyAsAmapi 'goraaM' harasIti prAkRte saMbhavan virodhaH saMskRtacchAyAyAM na nirvoDhuM zakya iti bodhyam / 'yadvA goraaM gauratAM harasi, apamAnena kRSNIkaraNAditi bhAvaH' iti gaGgAdharaH / bahuvAraM kRtAparAdhamatha kevalaM 'kSamakha'ityetAvataiva kSamApayantaM kAntaM khaNDitA kAcidAha-- kiM dAva kaA ahavA karesi kArissi suhaa ettAhe / avarAhANa alajira sAhasu kaae khamijantu // 90 // [kiM tAvatkRtA athavA karoSi kariSyasi subhagedAnIm / ___ aparAdhAnAmalajjAzIla kathaya katare kSamyantAm // ] subhaga kRtA athavA yAn karoSi kiM vA kariSyasIdAnIm / aparAdhAnAM katare kSamyantAM kathaya nirdIka // 9 // subhaga ! bahuvallabhatvAtsubhagaMmanya ! 'tvaM saubhAgyadarpaNaiva khairamAcarannaparAdhAnkaroSi'iti dhvanitam / kiM ye aparAdhAH pUrva kRtAH, athavA yAn vArito'pi idAnIM karoSi, agre yAnkariSyasi vA, eteSAM bhUta-vartamAna-bhaviSyatAM madhye katare kSamyantAmiti he alajjAzIla ! kathaya / ke'pi kSantuM na zakyanta iti pariNatena niSedhena 'pUrva te kiyanto. 'parAdhA na soDhAH' iti dhvanitam / kiJca-'tava tathA zATyaM yathA'grepyaparAdhAnkariSyasyeva'iti sopAlambhasaMbhAra saMsUcyate / anunayAdyakurvANaM durvidagdhaM nAyakaM zikSayituM dUtI Aha NUmenti je pahuttaM kuviaMdAsA va je pasAanti / te via mahilANa piA sesA sAmi via varAA // 91 // Page #130 -------------------------------------------------------------------------- ________________ 1 zatakam ] sNskRtgaathaasptshtii| 45 [gopAyanti ye prabhuvaM kupitA dAsA iva ye prasAdayanti / ta eva mahilAnAM priyAH zeSAH svAmina eva varAkAH // ] gopAyanti prabhutAM ye'nunayante ca dAsavatkupitAm / strINAM ta eva dayitAH svAmina evA'pare varAkAH syuH||91 // ye svakIyaM prabhutvaM kAntAviSaye gopAyanti, na tu prakaTayanti / aparAdhe'pi daNDAdikaM na prayuJjata iti bhaavH| ye ca kupitAM tAM dAsavadadhInAH santaH prasAdayanti, ta eva mahilAnAM dayitAH priyAH / apare zeSAH daNDaprayoktAro'nunayaparAGmukhAzca strINAM svAmina eva syuH, na vllbhaaH| ata eva varAkAH, praNayaparipAkaphalA'prAptyA zocanIyAste iti bhAvaH / tathA ca tvaM yadi tatpriyatamatAM kAmayase tarhi ananuyAdiSu mA''tma. novadhIraNAM manyasveti dhvanyate / 'dUmeMti je muhuttam' (dunvanti ye muhUrtam ) iti pAThaM khIkurvanbhojaH, gotraskhalanAdinA parikhedya nAyakaH premaparIkSAM karotIti nidarzayAmAsa / pUrvamatipremAbhinivezena praNaye pravRttam , pazcAd garbhadazAyAmudAsInaM nAyakamupAlabhamAnA dUtI bhramaravyAjenAha taiA kaagdha mahuara Na ramasi aNNAsu pupphajAIsu / baddhaphalabhAraguruI mAlai~ ehiM paricaasi // 92 // [tadA kRtArgha madhukara na ramase'nyAsu puSpajAtiSu / baddhaphalabhAragurvI mAlatImidAnI parityajasi // ] madhukara kRtArgha na tadA ramase hyanyAsu kusumajAtiSu bhoH| baddhaphalabhAragurvImadhunA bata mAlatI parityajasi // 92 // kRtaH arghaH pUjAvidhiryena, sarvANi puSpANyavadhIrya kRtAdaretyarthaH / 'mUlye pUjAvidhAvarghaH' ityamaraH / bho madhukara ! madhukaretyanena kevalaM madhvAkhAda eva te prayojanaM na praNaya iti dhvanyate / 'kiaggha' iti pAThe kRtaghnetyarthaH, tathA ca mAlatIkRtaM parimalopakAraM vismRtavattayA adhamastvamityAkSipyate / tadA tasminpraNayasamaye anyAsu puSpajAtiSu na ramase / vartamAnatAnirdezena 'sa te praNayasamayo mama cakSuSordhaman vartamAna iva, idAnImacireNaiva parivartase'ityupAlambho dyotyate / 'puSpajAtiSu' iti jAtipadopAdAnena bahuvacanena ca 'samagrA api kusumAnAM jAtayaH parIkSya mAlatIsaurabhAsaktena tvayA parityaktAH' iti bhramarapakSe / 'sarvavidhA api ramaNyo rasikaMmanyena tvayA parIkSya matsvAminIguNAsaktena satA satiraskAramavahelitAH, iti nAyakapakSe evamArUDhapraNayAtizayo'pi, idAnImetAM parityajasItyupAlambhatizayo dhvanyate / idAnIM baddhena phalabhAreNa gurvI mAlatI parityajasi ! phalabhAragauraveNa mAlatyA makarandazUnyatA, nAyikAyAzca viparItaratAdiyathecchasuratA'kSamatvaM vyajyate / tathA ca pUrva darzitatAdRzapraNayA'bhinivezastvamadhunA svArtha Page #131 -------------------------------------------------------------------------- ________________ kaavymaalaa| paratAmAtreNa tAM parityajan kiM vA vAcya ityupAlambho dhvnyte| 'dhRtagarbhA seyaM saMprati nopabhogayogyA' iti jAraM prati dUtyAH sUcaneti kazcit / nAyakasya vikalatAtizayamAlokya svIkRtadUtIbhAvayA mAtulAnyA tasya guNasaundaryAdiSu kathiteSu taM pratyanuraktA nAyikA tAmAha aviahnapekvaNijeNa takkhaNaM mAmi teNa dikhUNa / siviNaapIeNa va pANieNa taNa via Na phiTTA // 93 // [avitRSNaprekSaNIyena tarakSaNaM mAtulAni sena dRSTena / svamapIteneva pAnIyena tRSNaiva na bhraSTA // ] dRSTena tena mAtuli tatkSaNamavitRSNavIkSaNIyena / tRSNaiva nApayAtA payaseva svapnapItena // 93 // mAtuli ! avitRSNam aparizAmyadabhilASaM vIkSaNIyena tatkSaNaM dRSTena tena nAyakena khamapItena pAnIyeneva tRSNaiva na bhraSTA nA'payAtA / tadavalokanena nAhaM paritRpyAmIti tadanurAgo dyotyate / athavA samIpasthitaM jAraM 'tvadarzanAbhilASo mama nApayAtaH' iti zrAvayantI anyApadezena kAcitsUcayati / prathamasaMketabhaGgaM dRSTvA saMketasthAnAntarasthirIkaraNAya kAcitkulaTA bhujaGgaM sujanaprazaMsAcchalenAha suaNo jaM desamalaMkarei taM via karei pvsnto| gAmAsaNNummUliamahAvaDaTThANasAriccham // 94 // [sujano yaM dezamalaMkaroti tameva karoti pravasan / grAmAsannonmUlitamahAvaTa sthAnasadRzam // ] dezamalaGkurute yaM sujanaH pravasaMstameva bata kurute / grAmAsannonmUlitamahAvaTasthAnasamamacirAt // 94 // sujano yaM dezaM nivAsenA'laGkaroti, tameva dezaM pravasan dezAntaraM gacchan san grAmA. sanne grAmasamIpe unmUlito yo mahAvaTastatsthAnasadRzaM karoti / proSitasujano dezo rahovRtta-vizramAyabhAvAd guNijanagoSThIvidagdhAn yathA duHkhayati tathA unmUlitavaTasthAnamapi duHkhytiityrthH| tatazca divApi dinakarakarAcumbitatvena satatAndhakArabandhUkRto jaTAgahanagopAyito mahAn vaTapAdapo vAtyayonmUlita iti kiJcidanyatsaMketasthAnaM syAditi jAraM prati suucyte| gamanasamaye 'smartavyaste'yaM janaH' iti vadantaM bhaviSyatpathikaM kAntaM prati priyatamAha Page #132 -------------------------------------------------------------------------- ________________ saMskRtagAthAsaptazatI / 47 so NAma saMbharijai panbhasio jo khaNaM pi hi Ahi / saMbhariavaM ca kaaMgaaM ca pemmaM NirAlambam // 95 // 1 zatakam ] [ sa nAma saMsmaryate prabhraSTo yaH kSaNamapi hRdayAt / smartavyaM ca kRtaM gataM ca prema nirAlambam // ] saMsmaryate sa nAma kSaNamapi hRdayAtpRthakRto yo hi / smartavyaM ca kRtaM yadi gataM nirAlambanaM prema // 95 // yaH kSaNamapi hRdayAtpRthakkRto bhavet sa nAma smaryate / yastu rAtrindivaM hRdayamadhitiSThet sa kiM smaryatAm / yadi ca prema smartavyaM priyasmaraNayogyaM kRtaM tadaiva nirAlambanaM sad gatam / tatazca kSaNakAlamapi hRdayamamuJcatastava virahe mama kASvasthA bhavediti pravAsamabhyupagacchatA tvayaiva vicAryatAmiti priyaM pratyabhivyajyate // prathamamanurAgAtizayaM pradaryopabhuktavantaM tato'nyAsaktatayA tAM cirAdvismRtavantaM mandasnehaM nAyakamanukUlayituM dUtI nAyikA'nurAgamAha - NAsaM va sA kavole aja vi tuha dantamaNDalaM bAlA / ubbhiNNa pula avaiveDhaparigaaM rakkhai varAI / / 96 // [ nyAsamiva sA kapole'dyApi tava dantamaNDalaM bAlA / udbhinnapulakavRtiveSTaparigataM rakSati varAkI // ] nyAsamiva sA kapole'dyApi tu tava dantamaNDalaM bAlA / udbhinnapulakamaNDalaveSTanagatamaGga rakSati varAkI // 96 // aGga (saMbodhane ) / bAlA bAlyavazAtprathamaM tvatkRtazIlakhaNDanA sA varAkI, udbhinnaM yatpulakamaNDalaM tadeva rakSaNanimittaM veSTanaM tena parigataM parivRtamiti yAvat / anyopi rakSaNIyaM vastu vRtiveSTanAdinA sA'vahitaM rakSati / anena 'tava dantakSataM yadA yadA smarati tadA tadA romAJcitakapolapAlI bhavati' iti nAyakAlambano'nurAgo dhvanitaH / tava dantamaNDalaM maNDalAkAraM dantakSataM nyAsamiva nikSepamiva adyApi tu rakSati / 'bAlA' ityanena kRtazIlakhaNDanAM bAlAmapImAM parityajatastavA'ho nairghRNyaM cA'saubhAgyaM cetyupAlambho dhvanyate / niHkSepamiva sA rakSatItyanena tasyAH sudRDho vizvAso yatpunarapi tAmabhyupagamiSyasIti nAyikAyAH satyapremAnubandho dhvanyate / vahatItyAdyanupAdAya ' rakSati' padena tava smArakarUpeNa tasminnati bahumAnabuddhiriti sUcyate / sA tvevaM niSkapaTahRdayA bhavantamanudhyAyati, bhavAMstu na tatrA'nurajyatIti evaMvidhe zaThe tvayi mugdhAyAstasyAH sudRDhoyamanurAgo na yukta iti dainyaM varAkIpadena dhvanyate / tatazca prathamadinamivAdyApi tvAmanudhyAyantIM sudRDhAnurAgAmanukampAhamimAm, yadi kiJcidapi saujanyamasti tarhi tvaritamanu Page #133 -------------------------------------------------------------------------- ________________ kaavymaalaa| vartakheti nAyakaM prati caramaM vyaGgyam / prathamAnurAgAnantare dantakSatamityudAjahAra sa. kaNThAbharaNe bhojaH (pari. 5) / __ kAryavazAdvilambitaste dayitastatsamAyavyavahitamevA''gamiSyatIti avadhidinasajjIkRtasamAgamasAmagrI proSitabhartRkAmAzvAsayantIM mAtulAnI prati sA sanirvedAsUyamAha diTThA cUA agghAiA surA dakSiNANilo shio| kajAI via garuA mAmi ko vallaho kassa // 97 // [dRSTAztA AghrAtA surA dakSiNAnilaH soDhaH / kAryANyeva gurukANi mAtulAni ko vallabhaH kasya // ] dRSTAztAzca surA'pyAghrAtA dakSiNAnilaH soDhaH / kAryANyeva gurUNyayi mAtuli ko vallabhaH kasya // 97 // manmathamunmadayantaH AmrAGkurA dRSTAH / kAntena saha vasante'smin pAnagoSThIsukhArtha sajIkRtAyAH surAyA gndho'pynubhuutH| kAntasamAgamArthamaGgAnyunmIlayan malayAnila: soddhH| tathA ca kAryANyeva gurUNi, duHkhaikabhAginyA mama jIvanasyaitAnyeva mahAnti kAryANi / etadanubhavArthameva hatajIvitaM na tyajAmi / ayi mAtuli ! kaH kasya vallabhaH / yenAdyApi tadvirahaM sahamAnA jIvAmi / yadi me sa vallabho'bhaviSyat ta_hamadyaprabhRti jIvitamatyakSyamiti priyAnurAgasaMcAritaH AtmAnaM prati nirvedo dhvanyate / etatsarvaM gaGgAdharA'nuSaGgAt / vastutastu videzamadhitiSThatA priyatamena cUtAH dRSTAH / madhugoSThIgariSThe'sminvasante vaidhuryaduHkhAd yadi surA nAvAditA bhavettathApi sthAne sthAne rasikaiH sajjIkRtA ugragandhA saa'vshymaaghraataa| malayAnilaH soDhaH / ataH ahaM jAnAmi, atra kAryANyeva upArjanAdiprayojanAnyeva mahAnti / ayi mAtuli ! kaH kasya vallabhaH ? yadi sa mayyanurakto'bhaviSyat tarhi videzagatAndayitAnbalAtvasvabhavanamAkarSantaM tamimaM cUtAGkura-malayAnilAdivasantasamudayaM dRSTvA sarvANi kAryANi dUrataH parihRtyA'vazyamAgamiSyat / ataH prayojanasAre jagati kaH kasya vallabha iti avadhilaGghanavicetasA nAyikayA''tmAnaM prati nirvedo dhvanitaH / yadvA-kAryANyeva gurUNi, tasya yuktyantarasamAgamarUpANi kAryANyeva mahAntItyanena anyAsaGgaM pratyAkSepo dhvanyate / anyathA kathaM vasante'pi nAgataH? kiM vA-kAryANyeva gurUNi, kaH kasya vllbhH| tathA ca tatra sthitAbhiryuvatibhistasya kAryam , dezAntarasthitayA mayA kiM tasya kAryam / ata eva kAryanibandhanaM tAsAmeva vAllabhyaM na mameti vallabhaM pratyasUyA vyajyate / samIpasthitaM pAnthaM vimohayituM vanAyake vairAgyaM pradarzayantyAH khayaMdUtyA uktiriti kecit / sarvadA dayitasAMnidhyena saMgame na tathAvidhotkaNThA / ata eva priyaM pravAsAya kimiti Page #134 -------------------------------------------------------------------------- ________________ 1 zatakam ] sNskRtgaathaasptshtii| nA'nujAnISe / anubhava pravAsAgatadayitanirbharotkaNThAkRtopagRhanAni suratasukhAnIti zikSayantIM sakhIM vAdhInapatikA kAcidAha ramiUNa paraM pi gao jAhe uvaUhiu~ paDiNiutto / ahaaM pautthapaiA va takkhaNaM so pavAsi va // 98 // [rantvA padamapi gato yadopagRhituM pratinivRttaH / ahaM proSitapatikeva tatkSaNaM sa pravAsIva // ] rantvA padamapi vigato yadA sa upagRhituM prtinivRttH| proSitapatikevA'haM sa tatkSaNaM ca pravAsIva // 98 // ramaNottaraM yAvatA sa ekapadamapi gacchati, utkaNThAvazAca punaH parirabdhaM pratinivartate etasminkSaNAntarAle evAhamAtmAnaM proSitapatikAM priyatamaM ca pravAsinaM bhAvayAmi / evaM. vidhe'nurAge kA nAmotkaNThAvigamasya kthaa| kSaNamAtramapi mukhA'navalokane yadA pravAsaduHkhamanubhavAmi, tarhi priyavirahe mama jIvitasya kiyadAzeti tvayaiva boddhavyamiti dRDhonurAgo dhvnyte| mAnaM dhatkheti bodhayantIM vayasyAM prati khasya mAnadhAraNA'sAmarthya pradarzayantyA nAyikAyA uktiriti kazcit / pravAsAnantaraM strIpuMsayoH premaparIkSeti sa0 kaNThAbharaNe bhojaH (5 pri.)| sundare sahRdaye sadvyavahAre sAnurAge ca kasminnapi yUni jAtAnurAgA kAcitkulaTA nijapatiM prati tAdRzaguNAbhAvajanitaM vairAgyaM sUcayantI sakhImAha aviilapecchaNijaM samasuhaduHkhaM viiNNasabbhAvam / aNNoNNahiaalaggaM puNNehi~ jaNo jaNa lahai // 99 // [avitRSNaprekSaNIyaM samasukhaduHkhaM vitIrNasadbhAvam / anyonyahRdayalagnaM puNyairjano janaM labhate // ] avitRSNavIkSaNIyaM samasukhaduHkhaM vitIrNasadbhAvam / anyonyahRdayalagnaM puSkalapuNyairjano janaM labhate // 99 // janaH, avitRSNam anivRttotkaNThaM yathA syAttathA vIkSaNIyam , sundaramityarthaH / nijapremiNaH sukhaduHkhayoH satorAtmano'pi sukhaduHkhe manyamAnaM sahRdayamiti yAvat / vitIrNaH prakaTitaH sadbhAvo yena, tatazca lokavyavahAradakSiNamityarthaH / anyonyaM hRdayalagnaM sAnurAgamiti bhAvaH / evaMvidhaguNasaMpannaM janaM puSkalaiH punnyairlbhte| mama mandabhAgyAyA evaM vidhapriyaprAptiH kuta ityAzayaH / mandasnehasya patyuzcittamanukUlayituM pativratAyA uktiriti kazcit / "nijapatiM prati vairAgyaM vyaJjayantI kulaTA (tam ) patimAha'iti gnggaadhro'vtrnnmaah| saM. gA. 5 Page #135 -------------------------------------------------------------------------- ________________ 50 kaavymaalaa| 'gADhanigrahakAritayA duHkhaprade'pi patyau kathaM na virajyasi ? aho te nijasaukhyAvadhIrakatA' iti bhedayantIM dUtIM pratinivartayituM dayite'nurAgAtizayamAha kAcitpativratA duHkhaM dento vi suhaM jaNei jo jassa vallaho hoi / daiaNahadUNiANaM vi vaDDai thaNANa romaJco // 10 // [duHkhaM dadadapi sukhaM janayati yo yasya vallabho bhavati / dayitanakhadUnayorapi vardhate stanayo romAJcaH // ] duHkhaM dApi janayati sukhaM hi yo yasya vallabho bhavati / dayitanakhadUnayorapi romAJco vardhate stanayoH // 100 // yaH yasya vallabho bhavati, sa tasya duHkhaM dadat api sukhaM janayatIti saMbandhaH / bhavatIti sthAne 'vardhate' ityuktyA dayitakarasparzenaiva praNayinyAH samudbhidyate romAJcaH, tato nakhadAne sa vardhata ityatizayo vyajyate / tathA ca-'praNayarasanirbhareNa priyatamena kRtaH soyaM nigrahopi mitho'nurAgaM vardhayatyeva'iti dUtIM prati sUcyate / zatakasamAptI, gAthAratnakoSasyA'sya prakhyAtasukavisaMkalitatvenopAdeyatA sUcayitumAha rasiajaNahiaadaie kaivacchalapamuhamukaiNimmavie / sattasaammi samattaM paDhama gAhAsa eam // 101 // [rasikajanahRdayadayite kavivatsalapramukhasukavinirmite / saptazatake samAptaM prathama gAthAzatakametam // ] rasikajanahRdayadayite kavivatsalamukhasukavisaMkalite / saptazatake samAptaM prathama gAthAzatakametat // 101 // kavivatsalo ( hAlaH ) mukhamiva pradhAnaM yeSu te kavivatsalamukhAH sukavayaH, taiH prircite| dvitIyaM zatakam / mAnamavalambya 'kiyadvazIbhUtaste vallabhaH' iti dayitakRtAnunayena gaveSayakheti tava sakhI zikSayeti vadantIM sakhI prati nAyikAsakhI saparihAsamAha dhario dhario vialai uaeso pihasahIhi~ dijanto / maaraddhaabANapahArajajare tIeN hiaammi // 1 // [to dhRto vigalatyupadezaH priyasakhIbhirdIyamAnaH / makaradhvajabANaprahArajarjare tasyA hRdaye // ] Page #136 -------------------------------------------------------------------------- ________________ 2 zatakam ] sNskRtgaathaasptshtii| vigalati muhudhRto'pyayamupadezo dIyamAna aaliibhiH| hRdayesyA makaradhvajabANA''hatijarjare nUnam // 1 // AlIbhiH priyasakhIbhirdIyamAnaH, anayA ca priyasakhIvizrambheNa muha topi 'idAnIM mAnamavalambiSye' iti cetasi sthirIkRtopi / muhurityanena 'priyamukhAvalokane mAnaM vismarati punaH sakhyupadezasmaraNena taM dRDhayati' iti dhvanitam / ayaM mAnopadezaH kAmazaraprahArajarjare asyA hRdaye nUnaM vigalati nIcaiH patati, nAvatiSThata ityarthaH / tathA ca manaso vivazatA dhvanyate / dIyamAna iti vartamAnArthakena zAnacA, dhRta iti bhUtArtha sUcayatA ktena ca 'sakhIbhiryadA upadezo dIyamAna eva bhavati, na tadanantaraM kAlavilambo bhavati, tasminneva kSaNe ceto dRDhIkRtya tamupadezamiyamadharat , paraM dhRto'pyayaM galati' iti kAmazarapraguNIkRto nAyikAnurAgAtizayo dyotyte| mUlapadAGkAnurodhe 'vigalati dhRto dhRtopi' iti pAThyam / nadItaTanikuJje kRtasaMketena kAntena vipralabdhA kAcinnAyikA 'ahaM tatra gatA'bhUvam , sarityUreNa saMketasthAnaM nau bhamam' iti jAraM sUcayantI sakhImAha taDasaMThiaNIDekkantapIluArakkhaNekadiNNamaNA / agaNiaviNivAabhaA pUreNa samaM vahai kAI // 2 // [taTasaMsthitanIDaikAntazAvakarakSaNaikadattamanAH / agaNitavinipAtabhayA pUreNa samaM vahati kAkI // ] taTasaMsthitanIDAntarazAvakaparirakSaNaikadattamanAH / agaNitavinipAtabhayA pUreNa samaM vahati kAkI // 2 // taTasaMsthitasya nIDasyAntare vidyamAnA ye zAvakArateSAM parirakSaNamAtre dattaM mano yayA tAdRzI kAkI, nIDatarumajanottaraM bhAvi vinipAtabhayaM maraNabhayamapyagaNayantI satI pUreNa navajalaughena samaM vahati, pravAheNa hriyata iti yAvat / etena 'ahaM saMketarakSaNArtha nadItaTapatanasahabhAvi maraNabhayamapyagaNayantI tatra gatA'bhUvam' iti, kAkIti kIpA 'strIjAteH pazya premAnubandhadAyam' iti ca jAraM prati dyotyate / madhUkapuSpAvacayavyAjena kRtAbhisArA kulaTA AtmanazcirakAlasuratAbhilASaM jArAya sUcayantI madhUkapAdapAmantraNavyAjenAha bahupupphabharoNAmiabhUmIgaasAha suNasu viNNattim / golAtaDaviaDakuDaGgamahua saNiaM galijAsu // 3 // [bahupuSpabharAvanAmitabhUmIgatazAkha zRNu vijJaptim / godAtaTavikaTanikuJjamadhUka zanairgaliSyasi // ] Page #137 -------------------------------------------------------------------------- ________________ 52 kaavymaalaa| bahupuSpabhAranAmitabhUmIgatazAkha zRNuhi vijJaptim / api vigaliSyasi godAtIravikaTakuJjamadhumadhUka zanaiH // 3 // bahupuSpabhareNa avanAmitAH ata eva bhUmigatAH zAkhA yasya IdRza ! ayi godAvarItIravikaTakuJjasya madhuramadhUkataro! zanaiH krameNa vigaliSyasi, zanaiH zanaiH puSpANi prasrodhyase, yenAhamekAkinI sarvANi tAni adhuulyvlunntthnmvcinomiityaashyH| bahupuSpabhAretisaMbodhanena bahoH kAlAdutkaNThitatayA saMdhukSitabahulavIryopi godAtaTAdidattamanaskatayA cirAtskhaliSyati, yato hi vikaTatayA janasaMcArazUnyesmin godAnikuJja puSpAvacayavyAjena samAgatayA ciraM mayA rNtvymitybhilaasso'bhivyjyte| madhUke madhuvizeSaNena kAmanIyatvAtizayaH prakAzyate / madhUkakusumAvacayavyAjena saMgamasukhaM sAdhayanyA kayAcinmadhUkatarusamIpagato nikuJjaH saMketasthalaM niyamitamabhUt / krameNa kusumeSu nyUnIbhUteSu tadavacayamiSeNa tatrAgamanamapi duHsaMbhavamityavaziSTAni kusumAnyavacinvatI rudatIM kAJcana sudI dRSTvA rasikapauraH sahacaramAha NippacchimAi~ asaI duHkhAloA mhuapupphaaii| cIe bandhussa va ahiAi~ ruaI samucciNai // 4 // [niSpazcimAnyasatI duHkhAlokAni madhUkapuSpANi / __ citAyAM bandhorivAsthIni rodanazIlA samuccinoti // ] niSpazcimAni duHkhAlokAnyasatI madhUkakusumAni / asthInIva citAyAM bandho rudatI samuccinute // 4 // niSpazcimAni sarvAntimAni, prishissttaaniityrthH| duHkhAlokAni kusumAvacayavyAjena labhyasya jArasamAgamasya tadabhAve durlabhatvAdduHkhena AlokayituM zakyAni madhUkapuSpANi, citAyAM bandhorasthInIva / tAnyapi na punadarzanIyAnIti bandhupremNA rudadbhiH saMcIyante / asatI rudatI satI samuccinoti / __ bahISu saMsaktatvenAsthirapraNayatayA nijavacanamavizvasantI nAyikAmanukUlayituM kazcidvidagdhanAyako hRdayAmantraNavyAjenAha o hiaa maDahasariAjalaraahIrantadIhadAru va / ThANe ThANe via laggamANa keNAvi Dajjhihasi // 5 // [he hRdaya svalpasarijalarayahriyamANadIrghadAruvat / sthAne sthAne eva lagatkenApi dhakSyase // ] svalpasarijalavegahriyamANasudIrghadAruvanUnam / sthAne sthAne vilagatsaMprati kenApi dhakSyase hRdaya // 5 // Page #138 -------------------------------------------------------------------------- ________________ 2 zatakam ] sNskRtgaathaasptshtii| he hRdaya ! svalpasarito jalaraveNa hriyamANaM sudIrghadAru iva sthAne sthAna eva vilagat / khalpajale pravahataH sudIrghatayA talasparzavazAtsthAne sthAne saMsaktirityAzayaH / tvaM saMprati etAvatkAlamanukUladaivena rakSitamasi, sAMprataM kenApi dhakSyase / kasyAmapi hRdayahAriNyAM saMsaktaM sattasyAH kSaNaviraheNApi dagdhaM bhaviSyasItyAzayaH / svalpAzayatvena anabhimatAsu nAnAvanitAsu sudIrghAzayatvena rasatalasparzino mama manoyogAbhAvAdeva nAbhUnizcalA sthitirata eva sthAne sthAne madAsaktirabhUnna tu durvidagdhatayeti 'khalpasarit-sudIrghA dipadaivicAryamANagabhIraramaNIyortho dhvanyate / 'maDaha' zabdaH svalpavAcako dezI / 'nAyakasyAsthiraprematayA tadvacanamakhIkurvatI nAyikAmabhimukhIkartuM kazcidvidagdha Aha' iti gaGgAdharaH / nAyakArtha nAyikAmanukUlayato'nyajanasya 'hRdaya !' ityAmantraNaM kiyaducitamiti sudhIbhireva vicaarym| nAyikAsapatnInAM vacanopataptA kAcana nijasakhyAH saubhAgyaM bandhujanagoSThyAmevamAha jo tIeN ahararAo rattiM uvAsio piaameNa / so via dIsai gose savattiNaaNesu saMkanto // 6 // [yastasyA adhararAgo rAtrAvudvAsitaH priyatamena / sa eva dRzyate prAtaH sapatnInayaneSu saMkrAntaH // ] tasyA yo'dhararAgo rAtrAvudvAsitaH priyatamena / upasi sa eva sapatnInayaneSvAlokyate nu saMkrAntaH // 6 // udvAsitaH nirantarapAnena visrjitH| 'gose' upasi, praatH| sa eva rAgo'ruNimA sapatnInayaneSu saMkrAnto dRzyate / rAtrau priyatamanirdayapIta-vigatarAga-nAyikAdharadarzanena prAtaH sptniinynessvrunnimodyo'bhvdityaashyH| sapatnInayanaH svaguNaM parityajyAnyadIyo'ruNimaguNaH svIkRta iti tadguNena anyAsu vallabhAsu satISvapi priyatamopabhogazAlinI saiva subhageti nAyikAyAH saubhaagymbhivyjyte| nayaneSviti bahuvacanena sarvAsAmapi sapatnInAmIryodayAtsarvApekSayA'pyutkarSoM dhvnyte| ekasyAH saubhAgyavarNanena anyAsAM tatsapatnInAmIrSyAlutayA sukhasAdhyatvaM sUcayituM rasikaM prati dUtyA uktiriyamiti kazcit / vyatyayavatyamukhyA parivRttiralaGkAra iti sarasvatIkaNThAbharaNe bhojaH (3 pari. 30) / 'vidagdhA mahilAH prasaGgena priyapraNayaM parIkSante' iti kAcana caturA kAntasnehamanizaM gaveSayantIM sakhIM zikSayati golAaDahi pechiUNa gahavaisuaM haliasolA / ADhattA uttari duHkhuttArAeN paavIe // 7 // [godAvarItaTasthitaM prekSya gRhapatisutaM halikasnuSA / ArabdhA uttarItuM duHkhottArayA padavyA // ] Page #139 -------------------------------------------------------------------------- ________________ 54 kAvyamAlA | halikasnuSA hi gRhapatisutamanugodAtaTasthitaM vIkSya | ArabdhA'vatarItuM sA duHkhottArayA bata padavyA // 7 // anugodAtaTasthitam / godAtaTasamIpe sthitaM gRhapatisutaM nijadayitaM vIkSya | sA duHkhottArayA duHkhenAvataraNaM yasyAmIdRzyA padavyA mArgeNa avatarItumArabdhA bata / nadIpUre gacchantIM padaskhalanato nimajjantIM mAmayamavalambate na veti parIkSArthaM viSamamArgeNA'vatarItumArabdhetyAzayaH / hAlikanuSAyA gRhapatisUnozca 'hastAvalambadAnenAvayoraGgasaGgamaH saMpadyatAm' iti abhiprAyAtsoyaM bhAvo nAmAlaGkAraH, kAryadvArA'prakaTanAtsoyaM niruddhedazceti sa0 kaNThAbharaNe bhojaH ( 3 pari. 43 ) / manobhilaSite nAyake zRNvati tatpralobhanArthamAtmanaH saubhAgyaM zrAvayantI kApi sakhI mAha calaNoAsaNisaNNassa tassa bharimo aNAlavantassa / pAaGguDA veTThiakesa diDhAaDDaNasuhellim // 8 // [ caraNAvakAzaniSaNNasya tasya smarAmo'nAlapataH / pAdAGguSThAveSTitakezadRDhAkarSaNasukham // ] caraNAntikapatitasyAnAlapatastasya saMsmarAmo'dya / pAdAGguSThAveSTitakezadRDhAkarSaNAtisukhakelim // 8 // praNayako penA'nunayamamAnayantyA mama prasAdanArthaM caraNAntikapatitasya / patitasyaiva hi kezAH pAdAGguSThenAveSTayituM zakyante na niSaNNasya / bhayavazAdanAlapataH na tvabhimAnena / madIyapAdAGguSThenAveSTitAnAM kezAnAM dRDhAkarSaNena jAtA yA tasyAtisukhakelistAm, adya saMsmarAmaH / mama rUpaguNavazIkRto dayito mAmevamanuvartate, saivAhaM tvAM kAmaye, ata eva pazya te saubhAgyamiti jAraM pratyabhivyajyate / saMsmarAma iti bahuvacanena smaraNasAmAnyatApradarzanenAtmano vacane'kRtrimatA prakAzyate / 'saMketasthAne saMprati kazcitpathiko'vatiSThate' iti jAraM zrAvayituM kAcitkulaTA sakhImAha phAlei acchabhallaM va uaha kuggAmadeuladdAre / hemanta Alapahio vijjhAantaM palAlaggim // 9 // [ pATayatyacchabhalamiva pazyata kugrAma devakuladvAre / hemantakAla pathiko vidhmAyamAnaM palAlAgnim // ] bhallamiva pAThayati bhoH pazyata kugrAmadevakulanikaTe / hemantakAlapathiko nirvAntaM kila palAlAgnim // 9 // hemantakAlasya pathikaH / kuprAme yaddevakulaM tasya nikaTe, dvAra ityarthaH / nirvAntam . Page #140 -------------------------------------------------------------------------- ________________ 2 zatakam ] saMskRtagAthAsaptazatI / 55 ( vidhmAyantam ) palAlAgniM phalazUnyatrIhinAlAgniM kila bhallamiva bhahUkamiva pATayati iti bhoH pazyata / hemantakAle na kutrApi zItanivAraNocitaH pathikanivAso labhyata iti kugrAmatA / palAlakUTe'gnau dIyamAne tRNAni dagdhvA drutameva sa nirvAti / nirvANa tasmin palAlabhasmakUTo dagdhatRNazyAmatantusaMvalitatvenoparibhAge zyAmaH, phUtkAreNAntanau dRSTe sati lohitabhAgadarzanAdrakta iti pATyamAnasya bhallUkasya sAmyaM svAbhAvikarItyA saMghaTata ityAzayaH / 'nADI nAlaM ca kANDossya palAlosstrI sa niSphalaH' ityamaraH / evaM ca pathikasattA saMketasthAne nAdhunA saMgantuM zakyate / hemantakAle ca pathiko na rAtrau prasthAsyate, tathA ca nAdya samAgamo bhAvIti bhUyAnartho'bhivyajyate / grAma taDAgasamIpe kayozcitsaMketa AsIt / tatra kiJciccheSAyAmeva rAtrau ' janakarA - SnAloDitaM vimalajalamAnayAmi' iti vyAjenA''gatA nAyikA jAreNa vipralabdhA / tatosparadine ' ahaM tatra gatA'bhUvam' iti jAraM zrAvayantI pitRSvasAramuddizya tatra dRSTAdbhutakathanacchalenAha-- kamalAarA Na maliA haMsA uDDAviA Na a piucchA / keNaoNvi gAmataDAe anbhaM uttANaaM vyUDham // 10 // [ kamalAkarA na mRditA haMsA uDDAyitA na ca pitRSvasaH / kenApi grAmataDAge abhramuttAnitaM kSiptam // ] kamalAkarA na mRditA haMsA noDDAyitAH piturbhagini / grAmataDAge kenacidabhramihottAnitaM kSiptam // 10 // he pitRSvasaH ! grAmataDAge kenacit abhramAkAzaM patanasamaye anuttAnamapi uttAnIkRtya kSiptam / evaM satyapi kamalopamardanAdikaM na jAtamityadbhutam / tatazca 'atipratyUSehaM tatra gatA, tvaM tu na gataH / yadi tvaM gato'bhaviSyastarhi haMsA na nibhRtamasthAsyan' iti jAraM pratyupAlambhagarbho'yamartho'bhivyajyate / 'vimalajala pratibimbitasyAkAzasyottAnatayA bhAnAdiyamutprekSeti' gaGgAdharaH / pratIyamAnamapi jaladharapratibimbadarzanaM vAcyasyAGgamiti nAtra dhvanivyavahAraH, kintu guNIbhUtavyaGgyavyavahAraH, vAcyena vismayavibhAvarUpeNa mugdhamAtizayapratItyA cArutvaniSpatteriti dhvanyAloke seyamudAhRtA ( 2 udyotaH 34 ) / jAra pravAsavArtAzravaNena vimanaskatayA gRhakRtyeSvasajamAnAM sapatnIM prati ISryopAlambhasaMbhRtaM vayojyeSThA sapatnI Aha keNa maNe bhaggamaNoraheNa saMlAviaM pavAsoti / savisAi~ va alasAanti jeNa bahuAeN aGgAI // 11 // [ kena manye bhagnamanorathena saMlapitaM pravAsa iti / saviSANIvAla sAyante yena vadhvA aGgAni // ] Page #141 -------------------------------------------------------------------------- ________________ 56 kAvyamAlA / manye kena vimarditamanorathena pravAsa iti lapitam / yenAGgAni hi vadhvAH saviSANIvAlasAyante // 11 // manye, bhannamanorathena hatAzeneti yAvat / kenacitpravAso videzagamanamiti lapitam / atra keneti kenacidityarthe / yena kAraNena dattaviSANIva vadhvA aGgAni alasAyante / evaM ca 'jArapravAsakathAdya viSamiva te'priyA'bhavat yenAvazyakAni gRhakAryANyapi kartuM na prabhavasi / aho te ucchRGkhalatvam / itIryopAlambhau sapatnIM pratyabhivyajyate / yadvA patipravAsavArtAzravaNena vimanaskAyAH proSyatpatikAyAH priyatame'nurAgAtizayaM prakAzayantI dUtI neyaM prAptuM zakyeti jAraM prati tasyA asAdhyatAM sUcayati / 'gRhakRtya parAGmukhIM vadhUM prati zvazrUrupAlambhacchalenAha' iti gaGgAdharA'vataraNam / 'caturAH sphuTIbhavantamapi bhAvamiGgitAkAra gopane nAcchAdayanti' iti zikSayantI kAcid gopIgataM vaidagdhyaM svasakhIM pratyAha ----- ajavi bAlo dAmoaro tti ia jampie jasoAe / kahamuhapesiacchaM NihuaM hasiaM vaavahUhiM // 12 // [ adyApi bAlo dAmodara iti iti jalpite yazodayA / kRSNamukhapreSitAkSaM nibhRtaM hasitaM vrajavadhUbhiH // ] gadite yazodayeti hi bAlo dAmodaro'dyApi / kRSNamukhanihitanayanaM nibhRtaM hasitaM vrajavadhUbhiH // 12 // dAmodaraH adyApi vAla iti yazodayA jalpite sati / dAmodarapadena 'dugdhabhANDAdibhaGge yathA pUrvaM dAmnA avadhyata tAdRzamevA'dhunApi manye' iti pUrvakathA dyotyate / vrajavadhUbhiranubhUtataruNAtizAyi kRSNaprauDha bhAvAbhiH nibhRtaM yathA rahasyAbhijJamantarA'nyo na jAnAti tathA hasitam / 'kRSNamukhanihitanayanam' ityanena kRSNena saha nAnAvidhavilAsAnubhavo vrajavadhUbhiH prakAzyate / yaH kila tathAvidhanAnAsuratavimardapATUpaTaH sopi bAla ityudIryata iti hAsahetutvepi soyaM hAso vaidagdhyAnnAbhivyaJjita iti vidagdhacaryA prakAiyata iti bhAvaH / vadhUbhiriti bahuvacanena bahutra prakAzitAsAdhAraNaprauDhitayA kRSNe suratavaidagdhyAtizayaH prakAzyate / sAkAGkSaH avasarAtmakaH so'yaM paryAyAlaGkAra iti sarasvatI - kaNThAbharaNam ( 4 pari. 80 zlo. ) / kApi nipuNA sujanaprazaMsAcchalena cirakAlamapyamandapraNayarakSArthaM nAyakamupacchandayatite viralA sappurisA jANa siNeho ahiSNamuharAo / aNudiahavaDUmANo riNaM va puttesu saMkamai // 13 // [ te viralAH satpuruSA yeSAM sneho'bhinnamukharAgaH / anudivasavardhamAna RNamiva putreSu saMkrAmati // ] Page #142 -------------------------------------------------------------------------- ________________ 2 zatakam ] sNskRtgaathaasptshtii| te viralAH satpuruSAH sneho yessaambhinnmukhraagH| anudivasavardhamAnaH putreSvRNamiva hi saMkrAmet // 13 // na bhinno mandIkRto mukharAgo mukhaprasAdo yatra, evaMbhUto yeSAM snehaH anudivasaM krameNopacIyamAnaH san [ na tu prArambhaguvI khalamaitrIva sahasaiva vardhamAnaH ] RNamiva putreSu saMkrAmet avataret / antepi na vilIyate kintu uttamarNAya deyatayA RNaM yathA putreSu saMkrAmati, tathA vaMzaparamparayA agrepyanuvartata ityapariharaNIyatvaM sujanasnehasya sUcayati / putreSviti bahuvacanena vaMzavyApakatvaM sujanasnehasya dhvanitam / iha tu 'putreSu saMkrAmet' ityuktyA 'prasavottaramapi mayi tathaiva snihyatAM, na vakSojAdizaithilyena vimanAyyatAm , pratyuta svIyabuddhyA santatAvapi snehonuvartayitavyaH' iti svasamIhitamabhivyanakti / pitRkRtasya RNasya parizodho yathAvazyakastathA snehanirvAhopIti putrANAM kartavyabhAraM dhvnyitumRnnpdopaadaanm| 'anuvarteta' ityAyanuktvA saMkrAmedityanena 'pitari yaH sneha AsItsa evAvikalaM putreSu gacchet' iti snehasyA'kiJcitparivartanIyatvaM dhvnyte| kAcijanasamakSameva prakaTitapraNayabhAvAM nijasakhI zikSayantI kRSNAnuraktagopyAH paramanaipuNyamAha NacaNasalAhaNaNiheNa pAsaparisaMThiA NiuNagovI / sarisagoviANa cumbai kavolapaDimAgaaM kahnam // 14 // [nartanazlAghananibhena pArzvaparisaMsthitA nipunngopii| sadRzagopInAM cumbati kapolapratimAgataM kRSNam // ] nRtyazlAghananibhataH pArzve parisaMsthitA nipunngopii| samagopInAM cumbati kapolavimbAgataM kRSNam // 14 // samIpe sthitA nipuNA gopI, samagopInAM samIpasthityA sadRzInAM gopInAM kapole bimbena pratibimbarUpeNAgatam / tathA ca gopISu pArzvasthitAsvapi cumbanAnubhAvaM cAturyeNa piddhaatiityrthH| samagopInAmityasya kRSNAnurAgitayA sadRzInAM gopInAmityapyarthaH / tathA ca anuraktAnAmapi purataH khAnurAgaM vaidagdhyena na tathA prakAzayati, tvaM tu sAdhAraNAnAmapi samakSamudbhaTabhAvA bhavasIti bhaavH| athavA nRtyakarmaNA sadRzInAM gopInAm 'samyagiyaM nRtyati' iti karNe kthnaapdeshenetyrthH| atra gopInAmiti bahutvena pratyeka gopInAM nRtyazlAghanasaMbhavena asakRcchambanepi na rahasyabhaGgaH pratyuta tatkRto nAyikAyAH kRSNAlambanaH premAtizayo dhvanyata ityAkUtam / kiM ca 'nipuNagopI samagopInAm' ityasya nipuNatvena samAnAM gopInAmiti vArthaH / / vijRmbhamANesmin jaladakAle kathaM tvayA gantavyamiti dhvanayantI kAntaM prati kAcidvarSAgamamAha Page #143 -------------------------------------------------------------------------- ________________ kaavymaalaa| savattha disAmuhapasaoNriehi~ aNNoNNakaDaalaggehiM / challiM va muai viJjho mehehi~ visaMghaDantehiM // 15 // [sarvatra dizAmukhaprasRtairanyonyakaTakalagnaiH / challImiva muJcati vindhyo medhairvisaMghaTamAnaiH // ] anyonyakaTakalagnaiH sarvatra dizAmukheSu visrdbhiH| challImiva vata muJcati vindhyo medhairvighaTamAnaiH // 15 // anyonyaM kaTake parvate nitambe lagnaiH, parvate nibiDamAmilitairiti yAvat / punarvighaTamAnairvizliSyadbhiH, ata eva sarveSu dizAmukheSu vyApnuvadbhirmedhaiH, vindhyaH challImiva valkalamiva muJcati / yathA kazcanoparitanaM valkalaM vimucyAbhinavo bhavati tathA vindhyo meghADambaraM tvacamivAvamucya navAM suSamAM dhArayatIti bhAvaH / tathA caivaMvidhe virahijanadurante ghanasamayepi kiM bhavatA prasthAtavyamiti nimRtaM gamananirodho dhvanyate / 'challI vIrudhi santAne valkale kusumAntare' iti medinI / gAthAntarepi tamevArtha bhajhyantareNAha Aloanti pulindA pavaasiharahiA dhaNuNisaNNA / hatthiulehi va vijhaM pUrijantaM NavabbhehiM // 16 // [Alokayanti pulindAH parvatazikharasthitA dhnurnissnnnnaaH| hastikulairiva vindhyaM pUryamANaM navAthraH // ] paripazyanti pulindAH parvatazikharasthitA dhnuHsktaaH| hastikulairiva vindhyaM vipUryamANaM navAmbhodaiH // 16 // parvatazikhare sthitAH dhanuSi saktAH, kSititalanihitakoTikaM cApamavalambya sthitA ityrthH| pulindAH shbraaH| varNena dhvaninA dehamahattvena ca gajayUthasadRzairnavAbhrarvipUryamANaM vindhyamAlokayanti, uparizikhare hastikulairiva pUryamANaM vindhyaM kuJjaramRgayAsaktA api dhanurniSaNNA eva sAzcaryamAlokayantIti bhAvaH / zabarANAM parvate'vasthAnAnna vindhyavane'bhisArasaMbhava iti nAyikAyA jAraM pratyuktiriti kecit // prazAntamArgAntarAyaH saMnihitaH priyopagamanayogyaH zaratsamaya iti proSitapatikA sAntvayantI sakhI varSAvasAnamAha vaNadavamasimailaGgo rehai viJjho gaNehi~ dhavalahiM / / khIroamanthaNucchaliaduddhasitto va mahumahaNo / / 17 // [vanadavamapImalinAGgo rAjate vindhyo ghanairdhavalaiH / kSIrodamathanocchalitadugdhasikta iva madhumathanaH // ] Page #144 -------------------------------------------------------------------------- ________________ 2 zatakam ] saMskRtagAthAsaptazatI / vanadavamasImalinito rAjati vindhyo ghanairdhavalaiH / madhumathanaH kSIrodadhimathanoddhatadugdhasikta iva // 17 // ujvalopi vanadavakAlimnA malinIkRto vindhyaH, jalA'pAyAddhavalairghanaiH kSIrodadhermathanena uddhatam ucchalitaM yaddugdhaM tena siktaH zrIkRSNa iva rAjati / vanadavetyAdyuktyA mArgAvarodhitRNakaNTakAdidAhAnmArgasya sugamatA sUcyate // guNAnurAgAdapi sacetasAM cittavRttirAkRSTA bhavati, na punaH sarvatra samAgama eva kAmanIya iti cakSurAgAdibhirnAyikAyAH parapuruSAnurAgamAzaGkamAnaM nAyakaM prati sakhI Aha Aha 2 bandIa hiabandhavavimaNAi vi pakkalo ti corajuA / aNurANa paloioM guNesu ko maccharaM vahai // 18 // [ vandyA nihatabAndhavavimanaskayApi pravIra iti corayuvA / anurAgeNa pralokito guNeSu ko matsaraM vahati // ] vandyA pravIra iti hatabAndhavavimanaskayApi corayuvA / avalokito'nurAgAd guNeSu ko matsaraM vahati // 18 // 59 hatabAndhavatvena vimanaskayApi bandyA, pratyakSadRSTazauryAnubhAvatayA pravIra iti kRtvA corayuvA anurAgAdvilokitaH, na tu suratA'bhilASAditi bhAvaH / guNeSu ko mAtsarya vahatItyarthAntaranyAsena 'guNavazaMvadaM svata eva cittamAhiyate, na punastatra sahRdayairanyathA zaGkanIyam' iti sUcyate / vyAdhavadhvAH saubhAgyavarNanena nAyakAntarasya tatrA'navakAzaM sUcayantI kAcihUtI aja kamo vi diaho vAhavahU rUvajovaNummattA / sohaggaM dhaNurumpacchaleNa racchAsu vikirai // 19 // [ adya katamo'pi divaso vyAdhavadhU rUpayauvanonmattA / saubhAgyaM dhanutaSTatvakchalena rathyAsu vikirati // ] adya katamopi divaso vyAdhavadhU rUpayauvanonmattA / taSTadhanustvakchalato vikirati rathyAsu saubhAgyam // 19 // adya kiyanticiddinAni vyatItAni, rUpayauvanAbhyAmunmatteva vyAdhavadhUH / rUpayauvanavazIkRtasya dayitasya satata suratAsaktikRta daurbalyAdAkraSTumazakyatayA taSTasya kRtAvatakSaNasya dhanuSaH tvakchalena saubhAgyaM rathyAsu vikirati itastataH prakSipatItyarthaH / rathyAsu vikiratItyanena saubhAgyasya sulabhatA sUcitA / itastato rathyAparyantaM vyAdhavadhUsaubhAgyaM suprasiddhaM tvaM kathamajAnanniva tatra yatasa iti bhAvaH / 'rumpa' zabdasya abhinavajAtA sUkSmA Page #145 -------------------------------------------------------------------------- ________________ 60 tvag arthaH / 'dhaNurampa. ' iti pAThaM svIkurvan kulabAladevastu 'rampa' zabdaH kacche vartata ityAha / atisuratAsaktaM mitraM prati tannivRttyarthaM sahacaroktiriti kazcit / etamevArthaM prakArAntareNAha-- kAvyamAlA | ukkhippara maNDalimArueNa gehaGgaNAhi vAhIe / sohaggadhaavaDAa va uaha dhaNurumpariJcholI // 20 // [ utkSipyate maNDalI mArutena gehAGgaNAdvyAdha striyAH / saubhAgyadhvajapatAkeva pazyata dhanuHsUkSmatvakpaGkiH // ] utkSipyate'dya maNDalamarutA vyAdhastriyA gRhAGgaNataH / sUkSmadhanustvakpaGkiH saubhAgyadhvajapatAkeva // 20 // maNDalAkAravAhinA mArutena ( 'bhabhUliyA' iti khyAtena ) / sUkSmAH yAH dhanuSastvacastAsAM paramparA / upari prasphurattayA saubhAgyavaijayantIva uDDAyyate / tadetatpazyati prAkRtacchAyAnusAryarthaH / Atmano vijJatAprakAzanArthaM nAgarikasya nijasahacaraM pratyuktiriti kazcit / 'kathanaM vinApi cihnenaiva caturAH kaMcidarthamavabudhyante' iti nijasakhImiGgitacAturyamavabodhayantI kAcidevamAha- gaagaNDatthalaNihasaNamaamailIkaakaraJjasAhAhiM / etI kulaharAo NANaM vAhIa paramaraNam // 21 // [ gajagaNDasthalanigharSaNamadamalinI kRta karaJja zAkhAbhiH / AgacchantyA kulagRhAjjJAtaM vyAdhastriyA patimaraNam // ] gajagaNDasthala gharSaNamadamalinIkRtakaraJja zAkhAbhiH / AyAntyA kulagehAjjJAtaM vyAdhastriyA hi patimaraNam // 21 // kulagRhAt pitRgRhAt / AyAntyA vyAdhastriyA | gajAnAM gaNDasthalagharSaNe sati niSakto yo madastena malinIkRtAbhiH karaJjazAkhAbhiH / patibhayena dUraM palAyitAnAM gajAnAM punarAgatya madasravaNena patimaraNamanumitamityarthaH / tajjIvitadazAyAM tatrAgamanam, Agamanepi madasravaNamanupapannam, tatazca mamA'bhAve mahAvIraH sa vipanna iti bhAvaH / nAyikAntarAsaktasya pUrvamiva gajamAraNAsAmarthyAnmatsarairgajaiH sa vyApAdayiSyata iti nizcitamityartha iti kazcit / vanacAriNopi pUrvapremAnuvRttiM na vismaranti kiM punaH sahRdayA iti pUrvapriyApraNayAnuvRttyarthaM kAciddUtI nAyakamAha vavahupemmataNuo paNaaM paDhamagharaNIa rakkhanto / AlihiduSparillaM pi ghor3a raNNaM dhaNuM vAho // 22 // Page #146 -------------------------------------------------------------------------- ________________ 2 zatakam ] saMskRtagAthAsaptazatIM [ navavadhUprematanUkRtaH praNayaM prathamagRhiNyA rakSan / tanUkRtadurAkarSamapi nayatyaraNyaM dhanurvyAdhaH // ] vyAdho'bhinavavadhUratitanUkRtaH prathamagehinI praNayam / rakSan nayatyaraNyaM tanitadurAkarSamapi ca dhanuH // 22 // navavadhvAH suratena durbalIkRtaH / gRhagatAyAH patnyAH premamAtreNa tanutA sphuTaM na prasidhyatIti ubhayArthavAhi 'rati' padamupAttaM chAyAyAmiti bodhyam / prathamagehinyAH praNayaM rakSan vyAdhaH / avatakSaNAdinA tanUkRtaM tanitam [ tatkaroti tadAcaSTe iti NyantAt ktaH ] tathApi durAkarSaM dhanuraraNyaM nayatItyarthaH / 'suciravirahottaramapi, abhinavayauvanAmapi vadhUmupalabhya vanecaro'pi vyAdhaH pUrvapriyatamApraNayaM na vismarati, pratyuta tatpraNayarakSA tadabhijJAnabhUtaM durAkarSamapi dhanuH sulabhasaMkaTe gahane nayati / tvaM tu satatamanuraktAmapi sahajamimAM kathaM vismarasi' iti nAyakaM prati dhvanayati / pUrvapriyApremAnuvRttizikSArthaM sahacaraM prati nAgarikasyoktiriti gaGgAdharAvataraNam / patyurnavavadhUvazIbhUtatvena prathamagRhiNyAH sAdhyatvaM sUcayituM jAraM prati dUtyA uktiriyamiti kazcit / subhagAM prati kenacitkAraNena prakupya tayA saha punaH saMgama sapratijJAvacanaM muhurmuhuH pratyAcakSANasya vallabhasya tadidaM pratyAkhyAnamasthiratvAdupahAsajanakameveti kAcana sapatnI sotprAsamupavarNayati sAvio jo sAmalIa paDhamaM pasUamANAe / vallahavAeNa alaM mama tti bahuso bhaNantI // 23 // [ hAsito janaH zyAmayA prathamaM prasUyamAnayA / vallabhavAdenAlaM mameti bahuzo bhaNantyA // ] prathamaM prasUyamAnA hAsayati zyAmalA janAnakhilAn / vallabhavAdenAlaM mameti bahuzo bhaNantyeva // 23 // zyAmalA paribhASitarUpasaundaryazAlinI varastrI / vallabhasamAgamenaiva prasavaduH khopalambhAt vallabhavAdena priyatamasya varNanena / vallabhasya nAmagrahaNenApi mama alam, nAsti prayojanamiti bahuzaH kathayantyeva akhilAn janAnhAsayati, punaH priyatamasamAgamAdetasya vacanasya sphuTameva hAsahetutvAt / sahajasukumArAGgI zyAmA prathamaprasavavedanAkulatayA yathA tatkAlaM priyasamAgamaM pratyAkhyAti tathA tavApi vacanamidamiti bhAvaH / mUle karmavAcyasyApi iha kartRvAcyatvaM bandhAnukUlyena sAralyena ca / Agamane vilambena premNaH kRtrimatAmAzaGkaya priyatamanimittamuttAmyantI proSitabhartRkA nijAzvAsanaparAM mAtulAnIM sanirvedamAha kaiavarahiaM pemmaM Natthi bia mAmi mANuse loe / aha ho kassa viraho virahe hotammi ko jia // 24 // saM. gA. 6 Page #147 -------------------------------------------------------------------------- ________________ kaavymaalaa| [kaitavarahitaM prema nAstyeva mAtulAni mAnuSe loke| atha bhavati kasya viraho virahe bhavati ko jIvati // ] kaitavarahitaM mAtuli nAstyeva prema mAnuSe loke| atha bhavati kasya viraho virahe vA bhavati jIvati kaH // 24 // yeSAM nirmAyaM prema bhavati, teSu kasya viraho bhavati ? na kasyApItyarthaH / anyonyAnurAgamAtrajIvitayoH kSaNamadarzanamapyasahamAnayoH kathaM vA virahaH khecchayA syAditi bhAvaH / daivavazAdvirahe bhavati jAyamAne vA ko jIvati ? na kopiityrthH| tadvirahepyahaM jIvAmi, sopi ca mAmapahAyAnyatra tiSThati, iti premNo niSkatavatvamavizvasanIyamiti bhaavH| 'mAnuSe loke' ityanena evaMvidhasya praNayasya lokottaratA suucitaa| kAminIjanamanoharaNArthamAtmanaH kAmukatAtizayaM khyApayan rasikatAbhimAnI kazcid bhujaGgaH kasyAzcana kulasarojadRzaH snAnasamaye'GgaprakSAlanArtha vastraparivartanArthamudghATitasundarAvayavadarzanenAtmanaH paritoSamevamAha accheraM va NihiM via sagge rajaM va amaapANaM va / Asi mha taM mahattaM viNiaMsaNadaMsaNaM tIe // 25 // [Azcaryamiva nidhimiva svarge rAjyamivAmRtapAnamiva / ___ AsIdasmAkaM tanmuhUrta vinivasanadarzanaM tasyAH // ] Azcaryamiva ca nidhiriva divi rAjyamivAlamamRtapAnamiva / AsInmuhUrtamiva nastadvivasanadarzanaM tasyAH // 25 // naH asmAkaM tasyAH sundaryAH tadvivasanadarzanaM tAdRzaM vivasanaM darzanam / vivastrAyAstasyA avalokanabhiti vA'rthaH / iha asmin loke / Azcaryamiva lokottaratvAdadbhutamiva / paramasukhakaratvAnidhiriva / prAkRte liGgavibhaktyAderniyamAbhAvAt 'NihiM va' [nidhimiva ] iti prayuktam / alaukikabhUmikAspAt nidhIzvaratvalAbhAdvA divi svarge rAjyamiva / madanahutavahaklAntasakalazarIranirvRtijanakatvAt niratizayatRptikArakatvAt vilInAnAmapi manobhAvAnAmujjIvanAcca alaM paryAptam amRtapAnamiva AsIt / etAdRzabhAvukopi bhavatIH kAmayata ityaho bhavatInAM saubhAgyamiti zRNvatkAminIbhyo dhvnyte| sapatnyAM dveSam , Atmani cAnurAgamutpAdayituM kAcinipuNA nAyikAntarAsaktamasthirapremANaM nAyakamevamAha sA tujjha vallahA taM si majjha veso si tIa tujjha aham / bAlaa phuDaM bhaNAmo pemmaM kira bahuviAraM tti // 26 // [sA tava vallabhA tvamasi mama dveSyo'si tasyAstavAham / bAlaka sphuTaM bhaNAmaH prema kila bahuvikAramiti // ] Page #148 -------------------------------------------------------------------------- ________________ 2 zatakam ] sNskRtgaathaasptshtii| sA te priyA, tvamasi me, tasyA dveSyastvamasyahaM te c|| bAla! sphuTaM bhaNAmaH premedaM bahuvikAramiti // 26 // __ yA tvayi nAnurajyati sA te priyAsti / tvaM me priyo'sIti linggviprinnaamenaanvyH| anyanAyake dattacittAyAstasyAstvaM dveSyo'si / ahaM ca te, dveSyA'smIti vipariNAmenAnuSaGgaH / [ata eva ] bAla ! ucitAnabhijJatayA nitAntamaprauDha ! idaM prema bahuvikAram , prakRtibhedAnusAreNa bahuprakAramiti spaSTaM kathayAma ityarthaH / anuraktAM mAM vihAya tasyAmananuraktAyAM tava praNayaH kiyadrasocitaH, ahaM ca tvAM tathApi tayaiva snehadRzA pazyAmIti premacaritaM tvameva prauDhyA vicArayeti vyaGgayo'rthaH / __kAntasya nitAntamanurAgamAtmanazca saubhAgyaM lajjAzIlatAM ca sUcayantI kAcitsvAdhInabhartRkA pAdayoralaktakaM vinyasyantIM prasAdhikAmAha ahaaM lajAluiNI tassa a ummaccharAi~ pemmAI / sahiAaNo vi NiuNo alAhi kiM pAarAeNa // 27 // [ahaM lajAlustasya conmatsarANi premANi / sakhIjano'pi nipuNo'pagaccha kiM pAdarAgeNa // ] eSAhaM lajAluH premANyunmatsarANi kila tasya / AlIgaNopi nipuNo'pagaccha ki pAdarAgeNa // 27 // tasya maddayitasya premANi unmatsarANi khalpasyApi saMgamavighnasyA'sahanatayA utkaTAni santi / sakhIgaNopi nipuNaH kiJcicihnamAtreNa sarvaM rahasyaM jAnAtItyarthaH / 'alAhi' zabdo nivaarnne| ataH apehiityrthH| caraNayoraruNimnaH svataHsiddhatayA pAdarAgeNa kiM prayojanamityarthaH / lAkSArase pAdayorvinyaste'pi svalpamapi saMgamavighnamasahamAno dayita. stAdRzImeva saMgamakelau mAM vyApArayiSyati, tatazca priyasyodarAdiSu caraNacihnodayena sakhIjanaH sarvamidamavagatya mAM lajjayiSyati, ahaM ca lajAzIlAsmIti kiM mudhAnena paadraagennetyaashyH| "unmatsarANyudbhaTAni / udarAlaktakAdiSvavyAjapravRttAnItyarthaH" iti tu durbodheva gnggaadhrttiikaa| araNye dattasaMketA sA tiSThati / tvaritamimAmanusareti sUcayantI dUtI jAraM pratyAha mahumAsamAruAhaamahuarajhaMkAraNibbhare raNNe / gAai virahakkharaoNbaddhapahiamaNamohaNaM govI // 28 // [madhumAsamArutAhatamadhukarajhaMkAranirbhare'raNye / gAyati virahAkSarAbaddhapathikamanomohanaM gopI // 1 madhumAsamArutAhatamadhukarajhaMkAranirbhare'raNye / gAyati virahAkSarakRtapathikamanomohanaM gopI // 28 // madhumAsamArutena Ahate, madhukarajhaMkAreNa pUrite arnnye| virahasUcakairakSaraiH kRtaM Page #149 -------------------------------------------------------------------------- ________________ 64 kaavymaalaa| pathikAnAM manomohanaM yathA bhavati tathA gopI gAyati / madhukarajhaMkArasahakAreNa gItemadhuragabhIranAditA pavanena tadvijRmbhaNaM ca dhvanyate / ata eva pathikamanomohakatvamiti bhAvaH / asmadvanitAnAmapyevaM virahavedanA bhaviSyatIti cintayA pathikAnAM manomoho bhavatIti tAtparyArthaH / malayamArutAdyuddIpanasAmagrIsahite vipine bhAvamayagItimivirahavedanAM vinodayantI sA tvatpratIkSayA tisstthti| udAsInAH pathikA api tadviraheNa dravanti / tattvaritamimAmAnandayeti dhvanyate / gRhagamanAya pathikAntaraM tvarayituM pathikasyoktiriti kazcit / / atibhUmiM gato mAnaH kadAciddayitasyAsahyopi bhavatIti kAMcinmAnaviSaye zikSayantI sakhI kasyAzcana kalahAntaritAyA vRttAntamupavarNayati taha mANo mANadhaNAe~ tIa emea dUramaNubaddho / jaha se aNuNIa pio ekaggAma via pauttho // 29 // [tathA mAno mAnadhanayA tayA evameva dUramanubaddhaH / yathA tasyA anunIya priya ekagrAma eva proSitaH // ] mAnadhanayA'nubaddhastayA tathA mAna evameva bhRzam / proSita ekanAme'pyanunIya yathA priystsyaaH||29 / / mAna eva dhanaM yasyAH sA mAnadhanA tayA evameva kAraNaM vinaiva mAnaH tathA tena prakAreNa bhRzaM dUramanubaddhaH, yathA tasyAH priyaH anunIya ekagrAmepi prossito'bhuudityrthH| ekagrAme vidyamAnasyApi priyAdarzanAbhAvAtpravAsa eveti bhaavH| tathA ca sAmAnyakAraNe tAvAneva mAnaH prazasyate yAvAnnAsau dayitasyAsahyo bhavediti sUcyate / "niSkAraNamAnagrahanindAcchalena dUtI jArasyAgamanAvasaramAha" iti gaGgAdharaTIkA'vataraNam / vidagdhavanitAH priyatamasya paravanitAsaktiM caturaceSTayaiva nivArayanti na punaH kalahairiti vaidagdhyaM zikSayantI kAcitsakhI prati madhuramAha sAloe via sUre ghariNI gharasAmiassa ghettUNa / Necchantassa vi pAe dhuai hasantI hasantassa // 30 // [sAloka eva sUrye gRhiNI gRhasvAmino gRhItvA / __ anicchato'pi pAdau dhAvati hasantI hstH||] sAloka eva sUrya gRhabharturanicchato'pi gRhiNIyam / pazya gRhItvA dhAvati pAdau hasato hasantyeva // 30 // sUrye Alokasahite eva / sUryaprakAzasattAyAmevetyarthaH / iyaM gRhiNI / gRhiNIpadena gRhabhArasaMcAlakatayA gRhakAryavizRGkhalatotpAdake kalahe vimukhatvaM sUcyate / anyavanitAgatacittatayA anicchato'pi / cAturyeNa gRha evAvasthitiM sAdhayantyAH gRhiNyAH vaidagdhyamAlokya dAkSiNyena hasato gRhasvAminaH pAdau gRhItvA / viditAbhiprAyasya dayitasya hAsya Page #150 -------------------------------------------------------------------------- ________________ 2 zatakam ] sNskRtgaathaasptshtii| 65 hAsyenaivottarayantI natu vAcA / dhAvati prakSAlayati iti tvaM pazya sAdhu samIkSakhetyarthaH / gRhopavezanasamaye pAdau prakSAlanIyAviti staamaacaarH| asamaya evaM pAdaprakSAlanAdanyatra gamananiSedhe caturagRhiNyAstAtparyamavagatya hasato gRhasvAminaH pAdau gRhiNI 'madabhiprAyo dayitena viditaH' iti hasantI satI prakSAlayatIti bhAvaH / gRhiNInAM dayiteSu parAsaktinivAraNasya seyaM paddhatiriti sakhI prati dhvanyate / abhitaH sodbhedaH [prakAzaH] soyaM bhAvAlaGkAra iti sarasvatIkaNThAbharaNam / svAdhInapatikodAharaNepi seyaM kaNThAbharaNe gRhItA (5 pri.)| mUle 'ghariNI gharasAmiassa ghettaNa' ityAdirdUrAnvayazchAyApaye nivAritaH / __ adhikAsaktivazAtsapatnInAmnA vyavaharantaM kAntaM prati 'pratyakSopasthitAmapi nemAM pazyasi' iti gotraskhalitakupitAM nijasakhI nivArayantI vAgvidagdhA kAcana sagUDhopAlambhamAha vAharau maM sahIo tissA gotteNa kiM ttha bhaNieNa / thirapemmA hou jahiM tahiM pi mA kiM pi NaM bhaNaha // 31 // [vyAharatu mAM sakhyastasyA gotreNa kimatra bhaNitena / sthirapremA bhavatu yatra tatrApi mA kimapyenaM bhaNata] sakhyo mAM vyAharatAM tasyA gotreNa kimiha bhaNitena / mA bhaNata kimapyenaM yatastatopyastu susthirapremA // 31 // he sakhyaH ! tasyA gotreNa ( nAnA ) mAM vyAharatAM vyavaharatu / atra sthUlavyavahArasUcakena kathanena kim / enam anuraktAmapi mAM vihAya anyatra kRtAsaktikam , kimapi mA kathayata / yatastato'pi yasyAM kasyAMcana nAyikAyAmeSa susthirapremA bhavatu / pUrvamayaM mayi sudRDhamanurajyati sma, tataH zIghrameva mAmapahAya anyasyAmAsaktiM babandha, yA hi saMprati nirantarametasyA''ntaramadhivasati / vAci nihitasapatnIgotraH soyaM tatraiva sthirapraNayaH syAdetadevAstu, paraM nAsya premNaH sthirateti bhAvaH / evamasthirapraNaye tvayi kiM vopAlambhavacanairiti dayitaM prati dhvnyte| dayitavirahAvakAzamupalabhya nijavAJchitaM sAdhayitumicchantIM duSTadUtIM pratinivartayantI kAcitsAdhvI proSitabhartRkA dayitenurAgAtizayamevamAha rUaM acchIsu ThiaM phariso aGgesu jampiaMkaNNe / hia hiae Nihi vioiaM kiM ttha deveNa // 32 // [rUpamakSNoH sthitaM sparzo'GgeSu jalpitaM krnne| hRdayaM hRdaye nihitaM viyojitaM kimatra daivena // ] sthitamakSNostadrUpaM sparzo hyaGgeSu jalpitaM zravasoH (krnne)| hRdayaM hRdaye nihataM viyojitaM kimiha daivena // 32 // Page #151 -------------------------------------------------------------------------- ________________ 66 kAvyamAlA | tameva nirantaraM bhAvayantyA mamAkSNostasya rUpaM sthitam / aGgeSu ( tadaGgAnAm ) sparzaH sthita ityAdiliGgavipariNAmena yojanIyam / rUpam, saukumAryam, priyavacanAni, sadbhAvavartanAni ca yathAkramaM bhAvayantyA mama virahavedanA na samudetIti bhAvaH / ' atra daivena kiM viyojitam' ityanena daivamapi dayitena saha mama viyogaM sAdhayituM na prAbhavat / priyeNa sahA'vizvAsopadezakAni tava vacanAni tu kAnIti dUtIM prati dhvanyate / proSitabhartRkAyAH sakhI tatkAntasamIpagAminaM pAnthaM prati nijasakhyAH suviSamAM viraha vedanAM gRhAgamanAya tvarayitumevamupavarNayati -- saaNe cintAmaiaM kAUNa piaM NimIliacchIe / appANo uvaUDho pasiThilavalaAhi~ bAhAhiM // 33 // [ zayane cintAmayaM kRtvA priyaM nimIlitAkSyA / AtmA upagUDhaH prazithilavalayAbhyAM bAhubhyAm // ] zayane nimIlitAkSyA kRtvA cintAmayaM priyaM tAvat / prazithilavalayAbhyAmupagUDho hyAtmaiva bAhubhyAm // 33 // bhAvanAsamupasthitadayitasamAgamenAnandAtizayAt nimIlitanetrayA anayA matsakhyA zayane zayanIye bhAvanAmayaM dayitaM kRtvA kalpayitvA / virahadaurbalyAtprazithilavalayAbhyAM bAhubhyAm Atmaiva upagUDhaH / dayitabhAvanayA svazarIramevAliGgitamiti bhAvaH / 'AliGgitaH' ityAdyanuktvA 'upagUDhaH' ityatra 'guha' dhAturUpaprakRtyA virahottaraM dayitalAbhenotkaSThAtizayAnna punarapasarediti hRdayaikIkaraNarUpaM sudRDhaM parirambhaNamabhivyajyate / tayAvadiyaM dazama dazAM na prayAti tAvadeva laghutaramanukampakheti taddayitaM prati samIhitaM sUcyate / praNayakalahena dUramavasthitayoryUnoH samaJjasakaraNAya gatAgatakhinnA dUtI dvayorapi mAnazamanArthamAtmanindAmAha - parihUNa vi diahaM gharagharabhamireNa aNNakajammi | cirajIvieNa imiNA khaviajha daDDhakAeNa // 34 // [ paribhUtenApi divasaM gRhagRhabhramaNazIlenAnyakArye / cirajIvitenAnena kSapitAH smo dagdhakAyena // ] paribhUtenApi dinaM gRhaM gRhaM bhrAmiNAnyakAryeNa (annakAryeNa) / cirajIvitena sapadi kSapitAH smo'nena dagdhakAyena (kAkena) 34 roSakaTuvacanaiH paribhUtena tiraskRtena / dinaM samastadinaparyantam anyakAryeNa paraprayojanasiddhyartham / yuvayoH praNayakalaha nivRttyarthamiti bhAvaH / gRhaM gRhaM prati bhramaNazIlena / cirajIvitena bahoH kAlAdevaMvidhajIvanayApakena vRddhena anena dagdhakAyena sapadi adhunA kSapitAH smaH udvejitAH smaH / prAkRte 'aNNakajjammi' 'daDDhakAeNa' iti padAbhyAM 'anna Page #152 -------------------------------------------------------------------------- ________________ 2 zatakam ] saMskRtagAthAsaptazatI / kAryaNa' 'dagdhakAkena' ityapi budhyete| tatazca pakSAntare-loSTaprakSepAdinA paribhUtena / annakAryeNa annaprAptyartha samastadinaM yAvat pratigRhaM bhramatA, cirajIvitena dIrghAyuSA ['sa eva ca ciraMjIvI caikadRSTizca maukuliH' ityamaraH] kAkahatakena dadhyAdyupadhAtAdyupadravAdudvignAH smaH, ityarthaH pratIyate / 'aNNakajammi' 'daDDakAeNa' ityAdizabdazaktimUladhvaninA 'ahaM yuvayoH prasAdanAya gRhAd gRhaM paribhramantI kAkasyeva tiraskriyAmanubhavAmi, yuvAM naitadvicArayathastadAtmano mama ca klezamAtradAyakenAnena haThahatakena saMprati kiM vA phalam' ityarthaH prkaashyte|| durjanasavidhe na rahasyaM prakAzanIyamiti zikSayankazcitsahacaramAha vasai jahiM cea khalo posijanto siNehadANehiM / taM cea AlaaM dIao va aireNa mailei // 35 // [vasati yatraiva khalaH poSyamANaH snehadAnaiH / tamevAlayaM dIpaka ivAcireNa malinayati // ] yatraiva popyamANo vasati khalaH snehadAnena / dIpaka ivAcireNA''layaM tamevaiSa malinayati // 35 // snehapUrvakamAzrayadAnena, snehasya praNayasya dAnena vA / poSyamANaH saMvardhyamAno durjanaH, yatraiva vasati yadAzrayeNaiva vasatItyarthaH / eSa khalastamevAlayamAzrayabhUtaM janamacireNaiva poSaNadazAyAmeva malinayati apavAdapracAraNAdinA dUSayatItyarthaH / pakSe--tailadAnena dIpyamAno dIpakaH svAzrayabhUmibhAgamacireNaiva kajalAdibhirmalinayatIlyoM bodhyH| tathA caivaMvidhavizvAsavaJcakebhyaH sutarAmavadheyamiti bhaavH| 'siNehadANehiM' iti mUlapadAGkena bahutvAgrahe tu 'snehadAnairhi' iti pAThyam / / gRhAyAtaM kazcana bhujaGgaM bahudhanadAnAya protsAhayantI kuTTanI kRpaNanindAmupanyasyati hontI vi Nipphalaccia dhaNariddhI hoi kiviNapurisassa / gimAavasaMtattassa NiaachAhi va pahiassa // 36 // . [bhavantyapi niSphalaiva dhanaRdbhirbhavati kRpaNapuruSasya / grISmAtapasaMtaptasya nijakacchAyeva pathikasya // ] bhavati kRpaNapuruSasya prabhavantyapi niSphalaiva dhanavRddhiH / grISmAtapasaMtaptasya nijacchAyeva pathikasya / / 36 // prakarSaNa bhavantyapi, prbhuutetyrthH| yathA pathikasya svIyA chAyA nAtmano nApi vA parasya saMtApaM harati tathA kRpaNasya dhanamiti bhAvaH / AtapasaMtaptasyApi yathA khacchAyayA na sukhopalabdhistathA svadhanenApi na tasya sukhmityaashyH| chAyopamayA chAyAvatsarvadA dhanena sAkaM sahabhAvepi tatkRtaH sukhAbhAvo dhvanyate / pathizrAntatayA anAtapaM vAJchannapi svacchAyayA saukhyamalabvaiva pathiko yathA yAtrA samApayati, tathA kRpaNaH Avazyakatvepi dhanasaukhyamalabhamAna eva jIvanayAtrAM kaSTaM samApayatIti pathikapadena dhvnyte| . Page #153 -------------------------------------------------------------------------- ________________ 68 kAvyamAlA | strINAM vAmanetrasphuraNaM zubhazakunasUcakamityAkalayya sphuritavAmanetrA proSitapatikA priyatamAgamana paritoSeNa vAmanayanamevamAmantrayate phurie vAmacchi tue jai ehi so pio ja tA suiram / saMmIlia dAhiNaaM tui avi ehaM paloissam // 37 // [ sphurite vAmAkSi tvayi yadyeSyati sa priyo'dya tatsuciram / saMmIlya dakSiNaM tvayaivaitaM prekSiSye // ] sphurite vAmAkSi ! tvayi yadyeSyati sa priyo'dya tatsuciram / saMmIlya dakSiNaM tatprekSiSyehaM tvayaivaitam // 37 // he vAmanetra ! tvayi sphurite videzagataH sa priyo yadi adyaiSyati tat tarhi dakSiNaM tat (nayanam ) nimIlya tadAgamanasaMvAdadAyakena tvayaiva etaM priyaM suciraM prekSiSye / anyatra sarvatra kRtasamAdaramapi dakSiNaM nayanaM nimIlya kRtajJatAbuddhyA tvAmevaikaM priyatamadarzanena kRtArthayiSyAmIti bhAvaH / kAmukAntarasaMbhogabhayaM pradarzya kayAcinnAyikayA saha kaMcana nAyakaM saMyojayitukAmA dUtI tasyA anurAgAtizayamAha suNaaparamma gAme hiNDantI tuha karaNa sA bAlA / pAsasAriva gharaM ghareNa kahaA vi khajihi // 38 // [ zunakapracure grAme hiNDamAnA tava kRtena sA bAlA / pAzakazArIva gRhaM gRheNa kadApi khAdiSyate // ] zunakapracure grAme bhrAmyantI tava kRtena sA bAlA / pAkazArIva gRhaM gRheNa khAdiSyate kadApyaGga // 38 // zunakapracure sArameyabahule grAme tava kRtena bhavaddarzanArthaM pAzakazArIva catuSpaTIguTikeva ( 'caupaDakI sAra' ) / dyUtaguTikA yathA dyUtapadRsya pratigehUM bhrAmyati tathA gRheNa gRhaM bhrAmyantI sA bAlA / 'aGga' iti saMbodhane, he bhadra ! kadApi kasmiMzcana lokAnAmanavadhAnasamaye khAdiSyate zunakairbhakSayiSyate / tatazca zunakaprAyakAmukavahule grAme bhrAmyantI saiSA navayauvanA yAvadanyena nopabhujyate tAvadeva tvayyanuraktA seyaM drutamanukampanIyeti kAmukaM prati vyajyate / zunakapadena ' tvadagre anye kAmukAH zunakA iva dRzyante' iti dUtyupadarzitaH kAmuke bahumAnAtizayaH sUcitaH / ' sArI' iti dantyapAThasthApane 'pAzayuktA sArIva sArikeva khAdiSyate' ityarthopIti kecit / yasminyUni tvaM baddhAnurAgA sa kila caJcalapraNaya iti kathayantIM sakhIM nAyikA nijasaubhAgyaM sAbhimAnamAha - aNNaNaM kusumarasaM jaM kira so mahai mahuaro pAum / taM NIrasAe~ doso kusumANaM Nea bhamarassa // 39 // Page #154 -------------------------------------------------------------------------- ________________ 2 zatakam ] sNskRtgaathaasptshtii| [anyamanyaM kusumarasaM yatkila sa icchati madhukaraH pAtum / tannIrasAnAM doSaH kusumAnAM naiva bhramarasya // ] kusumarasamanyamanyaM madhukara icchati sa yatpAtum / doSaH sa nIrasAnAM kusumAnAM naiva madhupasya // 39 // anyam anyaM nAnAvidhaM kusumrsmityrthH| ekatra nijecchAnurUpasya madhuno'lAbhA. deva yathA madhukaro nAnAkusumeSu bhramati, tadvadayamapi icchAnukUlAM nAyikAmalabhamAna eva naikatra sthiratAM lbhte| mAmupalabhya yathAmanorathaM rasamupabhuJjAnasyAsya yathA cAJcalyaM zAmyati tAdRksaubhAgyaM me bhavatIbhirdrakSyata iti vyajyate / 'madhupa' padena madhupAnaM tasya khabhAvastatazca nIraseSu tadalAme ko doSastasya / evameva rasikasyAsya na doSaH, pratyuta rasamArgamajAnatInAM nArINAmeva iti suucyte| mandasnehaM nAyakaM nAyikayA saMghaTayituM dUtI tasyAH praNayAtizayamAha ratthApaiNNaNaaNuppalA tumaM sA paDicchae entam / dAraNihiehiM dohi~ vi maGgalakalasehi~ va thaNehiM // 40 // [rathyAprakIrNanayanotpalA svAM sA pratIkSate AyAntam / dvAranihitAbhyAM dvAbhyAmapi maGgalakalazAbhyAmiva stanAbhyAm // ] 'rathyAprakIrNanayanotpalopayantaM pratIkSate sA tvAm / dvAradhRtAbhyAM maGgalakalazAbhyAmiva kucAbhyAM hi||40|| khAgatanimittaM rathyAyAM prakIrNe prasArite nayane evotpale yayA [abhISTasyAgamane caraNanyAsArtha pathi varavastram ('pagapA~vaDA') Astriyate ityAcAraH] pUjArtha rathyAyAM nihitanayanotpalA vaa| dvAradhRtAbhyAM maGgalakalazAbhyAmiva stanAbhyAm ( upalakSitA) satI upayantam AgacchantaM tvAM prtiiksste| AgacchantaM pratIkSate ityuktyA 'bhavAn mArge AgacchatIva' iti divAnizaM bhavadanudhyAnAdutkaNThAtizayastasyA dUtyA sUcyate / athavAtvadAhvAnAya mAM saMpreSya bhavadanurAge sudRDhavizvAsA sA tvAM pratIkSate iti / 'tuma sA paDicchae entam' iti sthAne 'tumaM putti kaM paloesi' iti kvacitpustake pATho dRzyate / 'tvaM putri ke pralokayasi' iti tsyaarthH| tatretthaM vyAkhyA-rathyAvalokana-dvArasthiti-stanapradarzanaiH kalitazIlakhaNDanAM kulavadhU prati Aha-rattheti / ayaM bhAvaH-nayanotpalAbhyAM kRtarathyApUjA dvAri kalazAviva stanau nidhAya yasya vama pratIkSase taM kathaya mayA tadAnayane yatno vidheya iti gaGgAdharaTIkA / / __ agRhItAnunayAM kalahAntaritAM vimucya roSavilakSatayA tiSThantaM nAyakaM punaranunayAya parocayituM dUtI tasyAH paritApamAha tA ruNNaM jA rubai tA chINaM jAva chijjae aGgam / tA NIsasiauM varAia jAva a sAsA pahuppanti // 41 // . Page #155 -------------------------------------------------------------------------- ________________ kaavymaalaa| [tAvadbuditaM yAvadudyate tAvatkSINaM yAvatkSIyate'Ggam / tAvanniHzvasitaM varAkyA yAvat [ca] zvAsAH prabhavanti // ] ruditaM tAvadyAvaddyeta kSINamaGgamapi tAvat / niHzvasitaM ca varAkyA tAvatprabhavanti yaavducchaasaaH||41|| varAkyA dayanIyayA tayA yAvadruhyeta rodituM zakyeta tAvad ruditam / rudyata iti saMbhAvanArthakaliGA yatodhikaM rodanaM na saMbhavati tAvadruditamityatizayo dyotyate / aGgamapi tAvatkSINaM yAvatkSetuM zakyeta iti pUrvAnuSaGgeNArthaH / yAvanniHzvAsAH prabhavanti tAvanniHzvasitam / tvadavadhIraNena rudantyAstasyAstathA kSINamaGgaM yathedAnIM zvasitumapi na sAmarthyam / tadidAnI bhavadupekSayA mriyamANAmimAmanunayenAnukampakheti dUtyAbhivyajyate / kasyAMcana nAyikAyAM zRNvantyAmuparatadayitAviraha vihvalamAtmAnamanuzocankazcidAtmanaH sthirasnehatAsUcanena tAM prarocayitumAha--- samasokkhadukkhaparivaDDiANa kAleNa rUDhapemmANam / mihuNANa marai jaM taM khu jiai iaraM muaM hoi // 42 // [samasaukhyaduHkhaparivardhitayoH kAlena ruuddhpremnnoH| mithunayomriyate yattatkhalu jIvati itaranmRtaM bhavati // ] samasukhaduHkhasamitayo rUDhapremNostatastu kAlena / dampatyormiyate yo jIviti sonyo mRto bhavati // 42 // samAbhyAmubhayoH sAdhAraNAbhyAM sukhaduHkhAbhyAM samitayorekIbhUtayoH / sukhaduHkhAvasthAyAmekIbhUya parivardhitayoriti bhaavH| tataH krameNa gacchatA kAlena dRDhapraNayayordampavyormadhye yaH ( jAyA patirvA ) mriyate sa jIvati / anyastAdRzaviyogaduHkhAnmRto bhavati / verahaduHkhadagdhAdIdRzAjIvitAnmaraNameva varamiti bhAvaH / prAkRte 'mithuna'zabdaH samudAmavAcakopi lakSaNayA pratyekaM palau jAyAyAM ca prayuktaH, gaGgAdhareNa tu saMskRtacchAyAyAmapi tathaiva gRhiitH| matkRtacchAyAyAM tu dampatIzabdaprayogAnna tAdRzaklezaH / IdRze dRDhapremaNi mayi cedanurajyasi, tarhi pazya kIhaktvAmanuvarte iti zRNvantI prati dyotyate / vasante priyapravAsazravaNena samadhikavihvalAM kulavatImAzvAsayantI caturA kAcitsakhI sasAntvanamAha harihii piassa NavacUapallayo paDhamamaJjarisaNAho / mA ruvasu putti patthANakalasamuhasaMThio gamaNam // 43 // [hariSyati priyasya navacUtapallavaH prathamamaJjarIsanAthaH / mA rodIH putri prasthAnakalazamukhasaMsthito gamanam // ] putri prasthAnakalazamukhanihitaH prathamamaarIsahitaH / . navacUtapallavoyaM hartA gamanaM priyasya, mA rodIH // 43 // Page #156 -------------------------------------------------------------------------- ________________ 2 zatakam ] saMskRtagAthAsaptazatI / AzvAsanIyatayA vAtsalyapAtratayA vA ayi putrItulye ! zakunacchalena mayA prasthAnakalazamukhe sthApitaH / vasantakAlodbhinnaprathamamaJjarIsahitaH ayam abhinavarasAla kisalayaH priyasya prasthAnaM hartA hariSyati, ata eva mA rodIrityarthaH / vasantAgamanalakSaNaM vilokya rasikaH priyaH svayameva gamanaM parihariSyatIti bhAvaH / 'hartA' iti anadyatanabhaviSyatkAlavAcakena luTA 'adya na cettarhi zvaH avazyaM virahaduHkhabhAvanayA vasante prasthAnaM parihariSyati' iti sUcyate / mUle 'pattthANakalasamuhasaMThio gamaNam' iti padadvayaM kriyAyAH sudUraM sthitam matkRtacchAyAyAM tu na tAdRzaH klezaH / 'sakhIbhirdRDhamAnAya bhRzaM pratibodhitApi kimiti vinaivAnunayaM mAnamamucaH' iti pRSTA kAcicaturA saparihAsamAha - jo kaha~ vi maha sahIhiM chiddaM lahiUNa pesio hiae / so mANo coriakA mua va diTThe pie NaTTo // 44 // [ yaH kathamapi mama sakhIbhirichadraM labdhvA pravezito hRdaye / mAnorakAmuka iva dRSTe priye naSTaH // ] kathamapi sakhIbhiriha yarichadraM labdhvA pravezito hRdi me / dRSTe preyasi naSTaH sa hi mAnazcaurakAmIva // 44 // , praNayakalaharUpaM chidram avasaraM labdhvA yo mAnaH sakhIbhirmama hRdaye balAtsaMcAritaH na tu mayA svIkRta iti bhAvaH / sa mAnacauryeNAgato jAra iva priye dRSTe sati naSTaH palAyitaH / priyadarzanAbhAvadazAyAmeva mAno hRdaye'vakAzaM labhate sati tu priyadarzane sa svata evApasaratIti kutrAnunayAvasaraH iti priye'nurAgAtizayaH sUcitaH / ' anunayArtha. mAgataM kAntaM dRSTvA kalahAntaritAtmanonurAgaM sUcayantyAha' iti gaGgAdharAvataraNam / anunayAtpUrvameva mAnapalAyane kathaM kalahAntaritAtvamiti vicAraNIyameva / kusumbhAvacayavyAjena gatAyAH sapatnyAH zIlakhaNDanaM jAtamiti sUcayituM kAcitsapatnI sotprAsamAha - sahiAhiM bhaNNamANA thaNae laggaM kusumbhapuSpaM ci / muddhabahuA hasija papphoDantI havaAI || 45 // [ sakhIbhirbhaNyamAnA stane lagnaM kusumbhapuSpamiti / mugdhavadhUrhaste prasphoTayantI nakhapadAni // ] AlIbhirucyamAnA stane vilagnaM kusumbhapuSpamiti / nakharapadAnyapanudatI mugdhavadhUrhasyate nAma // 45 // kAmazAstracatureNa nAyakena stanakuDmalAgre nihitaM 'zazalutam' dRSTvA stane kusumbhapuSpaM lagnamiti AlIbhirucyamAnA mugdhavadhUH nakhapadAni apanudatI apanayantI hasyate / mugdhavadhUriti soluNThanamupAlambhavacanam / 'IdRzI seyaM mugdhA yA kila priyadattaM nakhakSatamapi* Page #157 -------------------------------------------------------------------------- ________________ kaavymaalaa| na parijAnAti / avazyamiyaM mugdhA yA kila kusumbhavATikAyAM nAyakasya kAmazAstraprayogapaTTikA'bhUditi' sApatnyamabhivyajyate / 'zazaplutaM paJca nakhavraNAni sAndrANi taJcUcukacihnamAhuH' iti kAmazAstram / kApyAtmanaH sudRDhAnurAgaM pradarzya mandasnehaM nAyakamabhimukhIkartuM maraNabhayamabhivyaayantyAha ummUlenti va hiaaM imAi~ re tuha virajamANassa / avahIraNavasavisaMThulavalantaNaaNaddhadiTThAI // 46 // [unmUlayantIva hRdayaM imAni re tava virajyamAnasya / ___ avadhIraNavazavisaMSThulavalannayanArdhadRSTAni // ] unmathayantIvAntaramimAni re tava virajyamAnasya / avadhIraNasuvisaMSThulavivalannayanArddhadRSTAni // 46 // rezabdaH sAkSepasaMbodhane / sudRDhAnurAgAyAM mayi virajyamAnasya tava avadhIraNavazena suvisaMtulam atyantamabaddhalakSyaM yathA bhavati tathA vivalat parAvartamAnaM nayanArdhaM yeSu, etAdRzAni imAni pratyakSamanubhUyamAnAni dRSTAni avalokanAni mama antaraM hRdayamunmUlayantIva / virAgastu tava dUre, virAgasUcakenAvalokanenApyunmUlitahRdayA'haM maraNonmukhI bhavAmIti gUDhaM sUcitam / imAnItyuktyA 'pazya ! pratyakSameva mayi tvaM virAgaM prakAzayasi, ahaM ca tava tAdRzamavalokanamAtramapi na soDhuM kSamA' itynuraagaatishyo'bhivynyjitH| re' iti saMbodhanena 'tvatpremAdhInajIvitAmapi mAM na samyakparicinoSi' itAbhivyajyate / bahuvallabhatayA viraladarzanaM nAyakaM kAcidAtmano virahavikalatAmevamAha Na muanti dIhasAsaMNa ruanti ciraMNa honti kisiaao| dhaNNAoM tAoM jANaM bahuvallaha vallaho Na tumam // 47 // [na muJcanti dIrghazvAsAnna rudanti ciraM na bhavanti kRshaaH| dhanyAstA yAsAM bahuvallabha vallabho na tvam // ] na rudanti hanta na kRzA bhavanti nojjhanti dIrghaniHzvAsAn / dhanyAstAH kila yAsAM bahuvallabha ! vallabho na tvam // 47 // bayo vallabhA yasya tatsaMbodhanam / yAsAM kila tvaM vallabho na, [ kevalaM tvamevAnurAgaM prakAzayasi na tA ityarthaH] rodanAdiduHkhAnabhijJatayA tA eva dhnyaaH| asmAbhistu tvayi nihitAnurAgAbhiH sarvamidamanubhUyata iti bhaavH| tathA ca 'bahuvallabhopi tvameva vicAraya, bahISu vallabhAsu kAstvayyanurajyanti ? mAdRzISu ca tava viraharaukSyaM kiyaducitam' iti nipuNamabhivyajyate / kAmabAdhayA vAcyA'prastutaprazaMsAyAM mAne viruddhamityatra codAhRtA seyaM gAthA srsvtiiknntthaabhrnne| Page #158 -------------------------------------------------------------------------- ________________ 2 zatakam ] sNskRtgaathaasptshtii| 73 prAtaH zayanAgArato nirgacchantyAH priyAyAH parivRttyA'valokanavarNanena svasaubhAgyaM prathayannAyaka Aha NidAlasaparighummirataMsavalantaddhatAraAloA / kAmassa vi dubisahA dihiNivAA sasimuhIe // 48 // [nidrAlasaparighUrNanazIlatiryagvaladardhatArakAlokAH / __ kAmasyApi durviSahA dRSTinipAtAH zazimukhyAH // ] nidrAlasaparipUrNattiryagvaladarddhatArakAlokAH / durviSahAH zazimukhyA dRSTinipAtAH smarasyApi // 48 // suratajAgarAnidrAlasaH, ata eva parighUrNan paribhrAmyan , anurAgAtizayAttiryagvalan arddhatArakA''loko yeSu tAdRzAH zazivadanAyA dRSTiprapaJcAH kAmasyApi durviSahA dhairyacyutiM kurvanti, kiM punarasmAdRzAnAM kAmAturANAmiti bhAvaH / smaraH sarvAnmohayati paraM tadRSTistamapi vazIkarotItyatizayo vyajyate / rAtriM sAdhu ramamANe mayi sA vidhuvadanA prAtastathAvidhamanurAgamanoharaM dRSTinipAtabahumAnaM prAdAditi svasaubhAgyasUcanaM caramaM vyaGgyam / nidrAvyabhicAriNa udAharaNe parigRhItA seyaM gAthA sarakhatIkaNThAbharaNe bhojena (5 pri.)| ciraproSitanijapriyAgamane nirAzatAM pradarzayantI kAcit zRNvantaM jAraM pratyanurAgaM hRdayopAlambhavyAjenAbhisUcayati jIviasesAi mae gamiA kaha~ kaha~ vi pemmaduddolI / ehiM viramasu re uDDahiaa mA rajasu kahiM pi // 49 // [jIvitazeSayA mayA gamitA kathaM kathamapi premdurdolii| idAnIM virama re dagdhahRdaya mA rajyastra kutrApi // ] premNo mayA kathaMcihurdolI jIvazeSayA gmitaa| re dagdhahRdaya viramedAnI mA rajya kutrApi // 49 // priyavidezagamane cirakAlAdvirahakSINatayA jIvitazeSayA prANamAtrAvazeSayA mayA premNo durdolI tasya (priyasya ) mama ca praNayasya parasparAnubandhenAtidurmocyo granthiH kathaMcit kathaM kathamapi [idAnImAgamiSyatIti pratyAzayA, sakhIjanasAntvanena, AtmavadhapAtakabhayAdvA ] gamitA nirvAhitA / pAzAnAmanyonyabandhena dRDhIkRto duhecyo pranthidurdolItyucyate / 'gamitA' iti bhUtakAlika-'ktena' etAvatkAlaM premabandho nirvAhya samApitaH, nAdhunA nirvoDhuM zakyata iti priyAgamane nairAzyaM saubhAgyaM dRDhAnurAgitA cAtmanobhivyajyate / premabandhe tAdRzavirahadAhamanubhUyApi punaranyatrAnurajyasIti sanirvedamAha're dagdhahRdaya ! punaH punarvirahavedanAbhimukhagAmitvAdabhikrozanIya ! idAnIM virama / prema saM. gA. 7 Page #159 -------------------------------------------------------------------------- ________________ 74 kaavymaalaa| bandhAduparamakha, kutrApi mA rjy|' ananuraktasya niSedhAyogAt zRNvantaM jAraM pratyanurAgaH premabandhe mama kIdRgdALamiti prarocanA ca suucyte| kAMcinnAyikAM prati nAyakamabhimukhIkartu caturA dUtI tasyA nakhakSatAvalokanakautukamAha ajAe~ NavaNahakkhaaNirIkkhaNe garuajovaNuttuGgam / paDimAgaaNiaNaaNuppalaciaM hoi thaNavaTTam // 50 // [AryAyA navanakhakSatanirIkSaNe gurukayauvanottuGgam / pratimAgatanijanayanotpalArcitaM bhavati stanapRSTham // ] AryAyA navanakhapadanirIkSaNe gurukayauvanottuGgam / pratimAgatanijanayanotpalArcitaM bhavati kucapRSTham // 50 // gurukaM ca yauvanenottuGgaM ca AryAyA varastriyAH stanapRSThaM stanoparitano bhAgaH / vadanamaNDalamavanAmya navanakhakSatanirIkSaNasamaye / pratimayA pratibimbarUpeNa gate ye nayanotpale tAbhyAmarcitamiva bhvti| pUrNayauvanAmetAdRzIM sundarImanyairupabhujyamAnAM sahasa iti kAmukaM pratyAkUtam / prathamAnurAgAnantaraM nakhakSatamityudAhRtA seyaM gAthA kaNThAbharaNe (5 pri.)| strISu nAdhikamanurajyantaM nAyakamabhimukhayituM viparItaratAnabhijJA nAyikAM ca tatra zikSayituM kAcitI bhagavataH zrIkRSNasya lakSmyAzca kAmakalAsevanapATavaM namaskAravyAjenAha taM Namaha jassa vacche lacchimuhaM kotthahammi saMkantam / dIsai maaparihINaM sasibimba sUrabimba cha // 51 // [taM namata yasya vakSasi lakSmImukhaM kaustubhe saMkrAntam / ____ dRzyate mRgaparihInaM zazivimbaM sUrya bimba iva // ] taM namata yasya vakSasi ramAmukhaM kaustumebhisaMkrAntam / mRgahInaM zazibimbaM vilokyate sUryabimba iva // 51 // viparItaratAvasthAyAM yasya vakSasi kaustume maNau abhisaMkrAntaM pratibimbitaM lakSmImukhaM sUryabimbe'nusaMkrAntaM mRgaparihInaM niSkalaGka zazibimbamiva dRzyate, taM namatetyarthaH / bhagavantau lakSmInArAyaNAvapi parasparapremAnubandhasundaraM bandhavizeSabandhuraM ca suratasukhamupabhujAte, kimanye saMsAriNa iti nAyako prati khaakuutmbhisuucyte|| priyatamAnunayaparAGmukhIM kalahAntaritAM prauDhA dUtI priyAnunayArthamAha mA kuNa paDivakkhasuhaM aNuNehi piaM pasAalohillam / aigahiagaruamANeNa putti rAsi va chijihisi // 52 // [mA kuru pratipakSasukhamanunaya priyaM prasAdalobhayutam / atigRhItagurukamAnena putri rAziriva kSINA bhaviSyasi // ] Page #160 -------------------------------------------------------------------------- ________________ 2 zatakam ] sNskRtgaathaasptshtii| mA pratipakSasukhaM kuru dayitamanunaya prasAdalobhayutam / atinItagurukamAnAdrAziriva kSIyase putri // 52 // vAtsalyabhAjanatvena he putri! pratipakSasya sapatnIjanasya avasaradAnena sukhaM mA kuru / kiM vA yuvayoH kalahadarzanena IrSyAzIlaH pratipakSajano modate, ata eva tasya manonukUlaM mA kuru / prasAdalolupaM priyamanunaya / tvatkRtAnunayapratIkSI soyaM tvadanunayena bhRzaM vazaMvadaH syAditi bhAvaH / atinItAt atigRhItAt gurukAnmAnAd rAziriva kSIyase / atibhUmi nItena mAnena hRdayadAhAtsAmpratameva kSINA bhavasi, bhaviSyati tu kA katheti bhaavH| mUlAnurodhena bhaviSyadartha eva cediSTastarhi 'kSeSyasi he putri rAziriva' pAThaH kAryaH / mAnapadaM zliSTam / tathA ca gRhItena atiguruNA mAnena droNADhakAdiparimANena yathA mASAdirAziH kSIyate, tolane sati nyUnIbhavati tathetyarthaH / yadi parimANaM [ parimIyate anena, lohanirmitaM parimANasAdhanam 'bATa' ] guru ( adhikaM mahat ) bhavettarhi rAzermAnaM nyUnaM bhavatyeveti bhAvaH / "mASAdirAzirupari pASANAdinA niyantrito yathA kSIyate" iti tvasphuTArtheva gaGgAdharaTIkA / eSa mAnI tvatkRtAnunayalubdho na tvAmanuneSyati, tadetadvicArayasveti tAM prati sUcyate / nAyikAyA virahavedanAmAvedya tatsaMgamAya tvarayantI dUtI tatkAntamAha virahakaravattadUsahaphAlijantammi tIa hiaammi / aMsU kajalamahalaM pamANasuttaM va paDihAi // 53 // [virahakarapatraduHsahapAdhyamAne tasyA hRdye| azru kajalamalinaM pramANasUtramiva pratibhAti // ] tasyA hRdaye duHsahaviyogakarapatrapATyamAne hi / pratibhAti bASpasalilaM kajalamalinaM pramANasUtramiva // 53 // duHsahaviraharUpeNa karapatreNa krakacena vidAryamANe tasyA hRdaye kajalena zyAmaM pravahat nayanasalilaM vipATanadhArAyAH sAmaJjasyArtha kRtaM pramANasUtramiva pratibhAti / vRkSaskandhAvapATakAH krakacadhArAsAralyArthaM kRSNaM mAnasUtraM pUrva vinyasyantIti vyvhaarH| prAkRte pUrvanipAtAniyamAdduHsahapadaM virahakarapatrAduttaraM prayuktam , matkRtacchAyAyAM tu na tathA niymbhnggH| virahiNyAH kaJjalasamAsaJjanaM tu nAyakAnurAgadArthena 'idAnImAyAta eva' iti vizrambhamUlakamutkaNThAtizayamabhivyanaktIti bodhyam / tathA ca bhavadAgamanadRDhavizvAsena sajA seyaM cirAdvirahavedanAvyAkulitA saMprati satvaramevAnukampanIyeti dhvanyate / kasyAzcana vidagdhanAyikAyAH kRte paramotkaNThitaM nAyakaM niSedhamukhenAdhikaM prarocayantI vayaHprauDhA dUtI sacAturyamAha duNikkhevaameaM puttaa mA sAhasaM karijAsu / ettha NihitAi~ maNNe hiaAI puNo Na labbhanti // 54 // Page #161 -------------------------------------------------------------------------- ________________ kaavymaalaa| [durnikSepakametatputraka mA sAhasaM kariSyasi / atra nihitAni manye hRdayAni punarna labhyante // 1 durnikSepakametatputraka mA sAhasaM kArSIH / atra nihitAni manye hRdayAni punana labhyante // 54 // . Atmano vacane vizvAsArtha snehataH saMbodhayati-he putraka! tasyAH savidhe hRdayanikSeparUpametatsAhasaM mA kArSIH mA kariSyasi / prAkRte mAyoge luDlakAraniyamAbhAvena 'karijAsu' prayuktam / yataH etadurnikSepakam, yo nikSepaH (nyAsaH) punarna labhyate, loke sa durnikSepa iti vyavahriyate / atra asyAM rUpacAturyAdizAlinyAM nAyikAyAM nyAsIkRtAni hRdayAni punarna labhyante / anyAsu nAyikAsu dattaM hRdayaM kadAcana premarUpadravyasya parA. vartane parAvartate'pi / vidagdhAyAmasyAM tu na tadAzeti vaidagdhyaM sudRDhaprematvaM ca dhvanyate / hRdayAnIti bahuvacanena 'paramavidagdhA bahavopi yadi mAnasAnyAtmanaH samarpayeyustarhi tepi vazaMvadA bhaveyuH, kiM punastvameva' iti AkarSakatAtizayo dhvanyate / sAhasapadena 'evaMvidhayA durlabhayA vAmayA premakalpanA sAhasamAtram' iti prarocanAtizayo vyajyate / tathAca 'rUpalAvaNya-vaidagdhyAdibhiH paramamanoharA seyamavazyamanusartavyA' iti vAcye'pi niSedhe vidhirUpeNa vyajyate / ratAvasAne maugdhyena zUnyaM sthitAyA nAyikAyAH suratAdaparitoSamAkalayya vilakSa nAyakaM tasyAzciraratatAdoSanivRttyarthaM dUtI bodhayati NivvuttaraA vi vahU suraavirAmaTTiiM aANantI / aviraahiaA aNNaM pi kiM pi asthi tti cintei // 55 // [nirvRttaratApi vadhUH surtviraamsthitimjaantii| aviratahRdayAnyadapi kimapyastIti cintayati // ] nirvRttaratApi vadhUH suratavirAmasthiti na jAnantI / aviratahRdayA'nyadapi ca kizcidihAstIti cintayati // 55 // __ saMjAtasuratasukhApi mugdhatayA surataviratau yA sthitistAM na jAnantI vadhUstvadanurAgavazena avirataM avizrAntaM hRdayaM yasyA IdRzI satI, iha asminsamArambhe anyadapi kiJcidastIti cintayatItyarthaH / tathA ca seyaM tvatpremavazaMvadA mauradhyAdeva tavAnyavidhasukhalAlasayA nibhRtaM sthitA, nA'paritoSeNeti bhaavH| etena tavecchAnupAlanatatparA mugdhA tvatsamAgamasukhitA ca seyamiti dUtyA dyotyate // viTajanaM protsAhayituM kuTanI vezyApremaprazaMsAmavatArayati Nandantu suraasuharasatanAvaharAi~ saalaloassa / bahukaiavamaggaviNimmiAI vesANa pemmAI // 56 // [nandantu suratasukharasatRSNApaharANi sakalalokasya / bahukaitavamArgavinirmitAni vezyAnAM premANi // ] Page #162 -------------------------------------------------------------------------- ________________ 2 zatakam ] sNskRtgaathaasptshtii| nandantu suratasukharasatRSNA'paharANi sakalalokasya / vezyAnAM premANi hi bahukaitavamArgaracitAni // 56 // nAnAvidhasvabhAvasya uttamamadhyamAdhamarUpasya vA sakalalokasya surate yaH sukharasastana yA tRSNA aparitRptiH tadapahArakANi / gRhastrISu yadvidhasuratavitRSNA na parizAmyati sApyatra nivartata iti vizeSaH sUcyate / tathA ca yathAbhilaSitasaMpAdakAnIti phalitam / tathA bahubhiH kaitavamArgaH hasitazuSkaruditacATuprabhRtibhirvinirmitAni / premamArge evaMvidhaihAvavizeSaiH paramarocakatA bhavatIti sUcitam / evaMvidhAni vezyAnAM premANi nandantu, lAbhasatkArAdibhI rasikAnAmabhinandanIyAni bhavantvityarthaH / kvacit 'suratasarabhasatRSNApaharANi' iti pATho dRzyate / tatra surate sarabhasAni ca tAni tRSNApaharANi ceti krmdhaaryH| gRhayoSAsu lajApAratatryeNa sarabhasatA durlabheti tatra vizeSaH / kuhanIviTAdivaktRboddhavyavazAtprazaMsAparApi seyaM sUktiH-'suratasukhatRSNAyAH asvAbhAvikamArgabalakSayAt apahArakANi, bahukapaTamArganicitatvAdvaimukhyasaMpAdakAni vezyApremANi tAdRzAnAmeva kRte nandantu' iti tattvato vicAre nindAmapi sUcayatIti gAthAgranthituzcAturya samIkSaNIyaM sahRdayaiH / kimiti kRzAsIti nAyakena sahAsaM pRSTA virahotkaNThitA ruciraM tamuttarayati appattamaNNudukkho kiM maM kisiatti pucchasi hasanto / pAvasi jai calacittaM pi jaNaM tA tuha kahissam // 57 // [aprAptamanyuduHkhaH kiM mAM kRzeti pRcchasi hasan / prApsyasi yadi calacittaM priyaM janaM tadA tava kathayiSyAmi // ] aprAptamanyuduHkhaH kRzeti pRcchasi hasanki mAm / prApsyasi yadi calacittaM priyaM janaM tava tadA vadiSyAmi // 57 // na prAptaM manyukRtaM duHkhaM yena tAdRzastvam / priyAparAdhajanitazcittakSobho mnyuH| 'manyudainye Rtau krudhi' itymrH| paraduHkhAnabhijJatayA hasan san kRzeti mAM kiM pRcchasi / hasannityanena 'tava prema vedanAnabhijJatvAnna hArdikam' iti sUcyate / yadi calacittaM priyaM janaM prApsyasi tadA tava vadiSyAmi, etasyottaraM dAsyAmItyarthaH / idAnIM kathitepi na te pratyayo bhaviSyati / tavAsthirasnehatvAdeva mameyaM dazA / tathApi mAmeva niranukrozo hasanpRcchasi, aho te hArdikaM premeti sopAlambhamabhivyanakti / cirAdupagataM jAraM tatpremaNi soDhabahusaMkaTA virahotkaNThitA sanirvedamAha avahatthiUNa sahijampiAi~ jANaM karaNa ramiosi / eAI tAI sokkhAi~ saMsao jehi~ jIassa // 58 // [apahastayitvA sakhIjalpitAni yeSAM kRte na ramito'si / etAni tAni saukhyAni saMzayo yairjIvasya // ] Page #163 -------------------------------------------------------------------------- ________________ 78 kAvyamAlA | yeSAM kRtena ramito'syapahastya sakhIjanasya gaditAni / etAni tAni saukhyAni saMzayo yairhi jIvasya // 58 // hastAbhyAM nirasyatIti hastayate ' NiGaGgAnnirasane' iti NiG / apapUrvAttato lyap / sakhIjanajalpitAni apahastya balAnnirasyetyarthaH / yeSAM saMgamasaukhyAnAM kRtena tvaM ramitosi, etAni tAni saukhyAni santi, yairhi jIvitasya saMzaya upasthita ityarthaH / tvaM nAvadhatse paraM tvadviraheNa mama jIvitameva saMdigdhaM sukhaM tu tAvaddUre / tathA ca samAgamasukhAzAvalambanAhaM tvadvirahaM soDhumakSameti spaSTamabhivyajyate / 'apahastayitvA' iti gaGgAdharaTIkApAThastu cyutasaMskRtiH / ' kRte na' iti padavicchedopi kaizvana kRtaH prakRtArthavirodhI / ramaNAbhAve nirvedasyAnudayAt / madhUkanikuJje dattasaMketaM jAraM prativezinyAlApavyAjena dUtI saMketasthAnAntaraM sUcayitumAha IsAluo paI se ratiM mahuaM Na dei uccem / ucce appaNa cia mAe aiujjaasuhAo / / 59 // [ IrSyAzIlaH patistasyA rAtrau madhUkaM na dadAtyuccetum / uccinotyAtmanaiva mAtaratiRjukasvabhAvaH // ] IrSyAluH patirasyA datte nizi no madhUkamuccetum / uccinute svayameva hi mAtaRjukasvabhAvo'yam // 59 // rAtrau tAM madhUkamucetuM na dadAti / he mAtaH ! saralasvabhAvaH ayaM svayameva uccinute iti yojanA | gRhe jAyamAnasya jArasamAgamasyAjJAnAdRjusvabhAvatvam / tathAca 'madhUkanikuje na gantavyaM kintu tasyA gRhameva vizrabdhaM gaccha' iti jAraM prati dhvanyate / 'svayameva' ityevakAreNa 'anyasya sahAyakasya sahA'nupAdAnAnmadhUkAvacaya kAryAnna zIghraM gRhe pratyAgamanam / ata eva vizrabdhatApi jAraM prati vyajyate / anunayamagRhItvA dhRtaM ca vastrAJcalaM balAdAkRSya sAbhimAnaM gacchantIM nAyikAM nAya - kazvATupurassaramAha acchoDiavatthaddhantapatthie mantharaM tumaM vacca / cintesi thaNaharAAsiassa majjhassa vi Na bhaGgam // 60 // [ balAdAkRSTavasvArdhAntaprasthite mantharaM tvaM vraja / cintayasi stanabharAyAsitasya madhyasyApi na bhaGgam // ] rabhasAvakRSTavasanArddhAntaprasRte ! vraja tvamAmandam / madhyasyApi na bhaGgaM stanabhArAyAsitasya cintayasi // 60 // rabhasAt balAdAkRSTaM vasanArddhAntaM vastrAJcalo yayA sA cAsau prasRtA ( prasthitA ) ceti karmadhArayaH tatsambuddhau / anunayA'svIkArAnmamA'nurodhabhaGgastu tAvadAstAM dUre, paraM Page #164 -------------------------------------------------------------------------- ________________ 2 zatakam ] saMskRtagAthAsaptazatI / 79 kSipragamanena stanabhArAyAsitasya madhyasyApi bhaGgaM na vicArayasi / aho mugdhatayA te pariNAmAnabhijJateti bhAvaH / anena madhyasyAtilaghutvaM nAyikAyAzca saukumAryamabhivyajya cAdvArA mAnamocanaceSTAcAturya vyajyate // dvayoryugapadanurAgAGkuraNena manobhavavijRmbhitaM zobhata iti pathikaprapApAlikayorvRttAntamavatArayati nAgarikaH uddhaccho piai jalaM jaha jaha viralaDulI ciraM pahio / pAvAliA vi taha taha dhAraM taNuiM pi taNuei // 61 // [ UrdhvAkSaH pibati jalaM yathA yathA viralAGgulizciraM pathikaH / prapApAlikApi tathA tathA dhArAM tanukAmapi tanUkaroti // ] ciramUrdhvAkSo'mbu pibati yathA yathA hi viralAGguliH pathikaH / . tanumapi tanayati dhArAM tathA tathA sA prapApAlI // 61 // pipAsApagamepi jalapAnavyAjena prapApAlikA mukhAvalokana kautukA dUrdhvAkSaH pathiko yathA yathA jalanirgalanAya viralAGguliH sacchidrAGguliH san ciram ambu jalaM pibati tathA tathA tanmukhAvalokanArthaM tanuM sUkSmAmapi dhArAM sA prapApAlI tanayati tanUkaroti / 'tatkaroti tadAcaSTe' iti tanuzabdANNic / yathA sa mukhAvalokanArthaM jalapAnaM kevalamabhinayati, na tu jalaM pibati, tathA sApi tadanurodhaM manvAnA tanmukhAvalokana kautukena tanumapi dhArAM punastanUkaroti na tu yathAvajjalaM pAyayati / tathA ca dvayoreva kAlavilamba - nena parasparamukhAvalokane tAtparyamavagamyate / evaM ca dvayoreva parasparamanurAgobhivyajyate / yayasminpadye viralAGgulitA-dhArAtanUkaraNAdinA kAlavilambo vyaGgya evAbhaviSyanna tu 'ciram' iti zabdopAttastarhi ruciramabhaviSyat / yathA appayadIkSitadattodAharaNe'thordhvAkSaH pibatyambu pathiko viralAGguliH / tathA prapApAlikApi dhArAM vitanute tanum // ' yattu viralAGgulikaraNena, mukhAvalokana micchantyAH prapApAlikAyAH pathikenopakAraH kRtaH, evaM dhArAtanUkaraNena mukhAvalokana kautukinaH pathikasya prapApAlikayopakAraH kRta ityanyonyAlaMkAraH sAdhayituM vAJchitastadetanna sundaram / dvayoreva vyApAre anyakartRkamukhAvalokana sAhAyya saMpAdana rUpopakArasthApanena zRGgArAparipoSAt / svecchayA mukhAvalo - kanavilambanameva camatkAri, na tu svamukhAvalokanArthamanyasya vyApAre sAhAyyamityAdi rasagaGgAdharato'vagantavyam / pratIyamAnA'nyonyAlaGkAre seyamudAhRtA gAthA kaNThAbharaNe bhojena / ( 3pari 20 ) / zvazrUprabhRtibhiH subhRzamavekSitAM kAmapi nAyikAmupAyAntareNa prAptumasamarthaH kopi kAmuko bhikSATanamiSeNa tadIyagRhaM praviSTaH / sA ca tamavalokya svayameva bhikSAM dAtuM gatA / tadanantaraM 'bhikSAdAnAya gatA vadhUH kimiti cirayati' iti pRcchantIM zvazrUM prati sapatnI bhikSAcarabhikSAdAtroranurAgaceSTitamevaM vakti- Page #165 -------------------------------------------------------------------------- ________________ kAvyamAlA / micchAaroM pecchai NAhimaNDalaM sAvi tassa muhaandam / taM caTu a karaGkaM dohra vi kAA vilumpanti // 62 // [ bhikSAcaraH prekSate nAbhimaNDalaM sApi tasya mukhacandram / taccaTukaM ca karaGkaM dvayorapi kAkA vilumpanti // ] bhikSAcaro'nupazyati nAbhitaTaM sApi tasya mukhacandram / taccaTukaM ca karaGkaM dvAvapi kAkA vilumpanti // 62 // anyajanAvagamasAdhvasena nIcIkRtanayano bhikSAdAturnAbhimaNDalaM zithilitavasanasandhidRzyamAnamanupazyati prekSate / tathA ca nAyakadarzanena vasanazlathIbhAvasUcito bhAvodayo vyajyate / tasyAH caTukaM bhikSAdAnapAtraM davamiti yAvat / karaGkaM bhikSAgrahaNapAtraM ca / karaGkapadaM vaMzAdinirmitapAtravizeSe prayujyate, yathA 'tAmbUlakaraGkavAhinI' iti bANaH / dvAvapi caTukakaraGkau kAkA vilumpanti tadgatamannaM khAdantIti bhAvaH / parasparadarzanena horapi stambhAkhyasAttvikodayAt kAkAnAM nirbhayatvamiti bhAvaH / 80 punaH punaH kRtAparAdhaM priyamanunetuM vipratipadyamAnAM kalahAntaritAM sakhI samavabodhayatijeNa viNA Na jivijai aNuNijai so kaAvarAho vi / patte vi aradA bhaNa kassa Na vallaho aggI // 63 // [ yena vinA na jIvyate'nunIyate sa kRtAparAdho'pi / prAptespi nagaradAhe bhaNa kasya na vallabho'gniH // ] yaM jIvyate vinA no'nunIyate sa hi kRtAparAdhopi / prAptepi nagaradAhe bhaNa kasya na vallabho vahniH // 63 // nagaradAhena kRtAparAdhopi vahniH kasya na priyaH, api tu sarvasyetyarthaH / pAkAdyarthaM tasya sarvairevopAdAnAt / tathA ca krodhopazame sati dayitaM vinA tvajjIvitaM saMzayApannaM syAditi nAyakAnurAgo'bhivyajyate / zRNvantaM vidagdhanAyakaM pratyAtmano vaidagdhyaM sUcayituM kAcid grAmanindAcchalenAhavaka ko pulaijau kassa kahijau suhaM va dukkhaM vA / keNa samaM va hasijau pAmarapaure haaggAme // 64 // [ vakraM kaH pralokyatAM kasya kathyatAM sukhaM vA duHkhaM vA / kena samaM vA hasyatAM pAmarapracure hatagrAme // ] kasya mukhamIkSyatAM vA kasya sukhaM kathyatAM ca duHkhaM ca / kena samaM vA pAmarabahule parihasyatAM hatagrAme // 64 // pAmarabhUyiSThe'sminyAmahatake kena saha vA hAsaparihAsau syAtAmityarthaH / iGgitajJAbhAvena mukhadarzanAdau kaTAkSAderniSphalatvAditi bhAvaH / evaM ca vidagdhastvaM yadi vaidagdhyamaGganAsu mRgayase tarhi tadihAvalokayetyAtmAbhimukhIkaraNamabhivyajyate / Page #166 -------------------------------------------------------------------------- ________________ 2 zatakam ] saMskRtagAthAsaptazatI / 81 bhAvinIM manorathasiddhimanucintyApi parAbhisAra saMlagnamAnasAH sarojadRzaH prasIdantIti sAdhayituM kRSakavadhvA rahasyavedI kazcana nAgarikaH sahacaramAhaphalahIvAhaNapuNNAhamaGgalaM laGgale kuNantIe / asaIa maNorahagabbhiNIa hatthA tharaharanti // 65 // [ kArpAsI kSetrakarSaNapuNyAhamaGgalaM lAGgale kurvatyAH / asatyA manorathagarbhiNyA hastau tharatharAyete // ] kArpAsavaprakarSaNadinamaGgalamadhihalaM prakurvantyAH / hRdi dhRtamanorathAyAH karAvasatyA hi tharatharAyete // 65 // phalahIvAhaNaM kArpAsakSetrakarSaNam / kArpAsakSetrakarSaNasya zubhadine yanmaGgalam AlepanAdidAnaM tat adhihalaM halopari prakurvatyAH, hRdi dhRtamanorathAyAH 'kArpAsagulmeSUtpanneSu mayA'smin kSetre rantavyam' iti manorathaM dhArayantyAH asatyAH (kulaTAyAH ) kRSakavadhvAH hastau tharatharAyete kampaM prApnutaH / puMnapuMsakayorvapraH kedAraH kSetramastriyAm / ' ityamaraH / suratasukhavicintayA smarodayAtkampodaya iti bhAvaH / mAyAvino yuktyA nijakArya sAdhayantIti sakhIM zikSayantI sakhI dhUrtaviceSTitamAhapahiullUraNasaGkAulAhi~ asaIhi~ baddalatimirassa / AippaNeNa NihuaM vaDassa sittAi~ pattAI // 66 // [ pathikacchedanazaGkAkulAbhirasatIbhirbahalatimirasya / Alepanena nibhRtaM vaTasya siktAni patrANi // ] bahalatimirasya pathikacchedanazaGkAkulAbhirasatIbhiH / Alepanena nibhRtaM vaTasya siktAni patrANi // 66 // ghanapallavatayA bahalatimirasya andhakArabahalasya ata eva saMketasthAnabhUtasya vaTasya patrANi / bhojanakAryAdyupayogArtham, andhakAranirAsArthaM vA pathikA rachetsyantIti zaGkayA AkulAbhiH kulaTAbhiH, Alepanena piSTataNDuladraveNa ( 'aipana' iti vrajabhASayA ) nibhRtaM siktAni / andhakAraprAye'smin kAkaviSTAzaGkayA pAnthAH patrANi na sprakSyantIti bhAvaH / saMketasthAnabhUtasya karaJjasya zAkhA dantadhAvanArthaM bhaJjantaM dhArmikaM sopAlambhamAhabhaJjantassa vi tuha saggagAmiNo NaikaraJjasAhAo / pAA aja vi dhammia tuha kaha~ dharaNiM viha chivanti // 67 // [ bhaJjato'pi tava svargagAmino nadIkara azAkhAH / pAdAvadyApi dhArmika tava kathaM dharaNImeva spRzataH // ] svargAmino nadItaTakaraJjazAkhA vibhaJjatopi tava / spRzatodyApi ca pAdau tava dhArmika dharaNimeva katham // 67 // Page #167 -------------------------------------------------------------------------- ________________ kAvyamAlA | agrapAdikayA'vasthito dUrasthitazAkhAbhaGgaM kurvan nUnaM kAntvaiva svargaM jigamiSuriva tvaM kathamadyApi svargaM na gatosIti bhAvaH / evaMvidhasya te svargaprayANameva sAdhIya iti zabda - zaktyutthApita Akrozopi rasajJebhyo dhvanyata ityatirohitam / 82 zRNvantIM kAJcidanyAM nAyikAM prarocayitumAtmanaH sudRDhAnurAgitAM kAmukatAM ca prathayannAgarikaH sahacaramAha acchau dAva maNaharaM piAi muhadaMsaNaM aimahaggham / taggAmachettasImA vi jhatti diTThA suhAvei // 68 // [ astu tAvanmanoharaM priyAyA mukhadarzanamatimahArgham / tAmakSetrasImApi jhaTiti dRSTA sukhayati // ] preyasyA mukhadarzanamatisumahArghe manoharaM cAstu | iSTA jhaTiti sukhayate tadgrAmakSetrasImApi // 68 // asahajalabhyatayA atisumahArgham, yaddhi cetaHsamarpaNena labhyate, ata eva manoharaM ca priyAyA darzanamastu tAvat / tattu dUre iti bhAvaH / sA yatra grAme vasati tasya grAmasya yatkSetraM tasya sImApi dRSTA satI jhaTiti sukhayatItyarthaH / tathA caivaMvidhasudRDhapremANaM mAM cet kAmayase tarhi kathaM na dhanyAsIti nAyikAM pratyabhivyajyate / prativezino halikasya mRtAyAmapi jAyAyAM premAtizayaM prazaMsantI kAcinmandasnehaM nAyakamabhimukhIkartuM sotprAsamAha - kimmA vichettAhi~ pAmaro Nea vaccae vasaim / muapiajAAsuNNaiagehaduHkhaM pariharanto // 69 // [ niSkarmaNo'pi kSetrAtpAmaro naiva vrajati vasatim / mRtapriyajAyAzUnyIkRtagehaduHkhaM pariharan // ] niSkarmaNopi zUnyAtkSetrAdvasatiM na pAmaro vrajati / mRtadayitAzUnyIkRtagRhaduHkhaM pariharan hanta // 69 // mRtA yA dayitA priyajAyA tayA zUnyIkRtaM yad gRhaM tatra yatpriyApraNayasmaraNajaM duHkhaM tatpariharan pAmaro halikaH / ' pAmara' padena pAMsulapAdopi priyApremAnuvRttimevaM nirvahati tvaM tu caturAbhimAnItyAkSepaH sUcyate / niSkarmaNaH kAryarahitAt ata eva janazUnyAtkSetrAd vasatiM nijAvAsaM gRhamiti yAvat, hanta na vrajati / ' vasati' padena gRhameva kiM janAvAsameva sa na vAJchati, yatastatra strINAmavalokanena jAyAyAH smaraNaM tasya bhavatItyarthaH sUcyate / tathA ca ' hAlikopi premAnuvRttiM nirvahan mRtabhAryApraNayAnurodhena gRhavAsAdara - NyanivAsameva bahu manyate, tvaM tu vidagdhAbhimAnI jIvitAyAmapi tvacchandAnuvartinyAM mayi mandasnehaH' ityupAlambho'bhivyajyate / Page #168 -------------------------------------------------------------------------- ________________ 2 zatakam ] saMskRtagAthAsaptazatI / proSitapatikAyAH sakhI satkAntasamIpagAminaM pathikamevaM saMdizati jhaJjhAvAuttiNNiagharavivarapaloTTasaliladhArAhi / kuDDalihiohidiahaM rakkhai ajA karaalehiM // 70 // [jhanjhAvAtottRNIkRtagRhavivaraprapatatsaliladhArAbhiH / kuDyalikhitAvadhidivasaM rakSatyAryA karatalaiH // ] jhnyjhaanilottRnniikRtgRhvivrprptdmbudhaaraabhyH| kuDyalikhitAvadhidinaM rakSatyAryA karatalAbhyAm // 70 // AryA sAdhvI eSA jhaJjhAvAtena uttRNIkRtam (uDDAyitAnyAcchAdanatRNAni yasya) yad gRhaM tasya vivarAt prapatanyo yAH saliladhArAstAbhyaH / kuDye likhitaM yatpravAsasyAvadhidinaM tatkaratalAbhyAM rakSati, karatalAbhyAmAcchAdya taM lekhaM rakSatItyarthaH / jaladhArAto nijarakSaNApekSayApi priyalikhitAvadhidinarakSaNaM bahumatamiti premotkarSoM dhvnyte| 'AryA' padena tannAmAGkitaM chandopi sUcitamiti mudrAlaMkAropi karatalopanataH / tathA ca 'bhavallikhitamavadhidivasaM pratIkSamANaiva eSA dInA kathaMcitkAlaM yApayati, taddinAtikame tu sudukaraM tasyA jIvanamiti' priyaM pratyabhivyajyate / atra 'ambudhArAmiH' iti tRtIyA, karatalairiti bahuvacanaM ca chAyAyAmupalabhyamAnaM pramAda eva / ___'saMketasthAne nAyakastvatpratIkSayA kAmapIDAmanubhavannuttAmyati' iti nAyikAm anyAn prati ca tatra gamane bhayaM sUcayantI dUtI tAvadanyApadezenAha golANaie kacche cakkhanto rAiAi pttaaii| uppaDai makaDo khokkhaei poTTaM a piTTei // 71 // [godAvarInadyAH kacche carvayanrAjikAyAH patrANi / utpatati markaTaH khokkhazabdaM karotyudaraM ca tADayati // ] patrANi rAjikAyAzcarvan godAnadItIre / kapirutpatati ca kurute khokkharavaM codaraM ca tADayati // 71 // rAjikAyAH 'rAI' iti khyaataayaaH| tatpatrANAM tIvratayA vadanadAhamanubhavanvedanayA utpatati, tatpraticikIrSanniva 'khokkho' iti zabdaM karoti, avazazcAprabhavannudaraM tADayatIti kapikhabhAvoktiH / etena ca bhavatpratIkSayA itastataH paryaTana muhurmuhurugrIvikayA tvAM vilokayazcapalasvabhAvosau vilambena vedanAtizayamanubhavati' iti kulaTAM prati, 'krodhAndho markaTastiSThatItyanupasarpaNIyaM godAvarItaTam' iti caanyaanprtybhivyjyte| subhagAyAH pUrvapatnyA alaMkAreNa tadasamAnAmanyAM maNDayitumiccho yakasyAvadhIraNArtha pUrvapatnyAH sakhI svabhartuH praNayaucityamevaM varNayati gahavaiNA muasairihaDuNDuadAmaM ciraM vaheUNa / vaggasaAI NeuNa gavaria ajAghare baddham // 72 // Page #169 -------------------------------------------------------------------------- ________________ 84 kAvyamAlA / [gRhapatinA mRtasairibhabRhadaNTAdAma ciramUvA / vargazatAni nItvAnantaramAryAgRhe baddham // ] gRhapatinA mRtasairibhasubRhadghaNTAsraja suciramUDhA / vargazatAnyapi nItvA'nantaramAryAgRhe baddhA // 72 // gRhapatinA mRtamahiSasya bRhadghaNTAyuktAM saja (dAma ) tatsadRzasya itaramahiSasya pratIkSayA suciramUDhA, punastAdRzamahiSaprAptikAmanayA mahiSANAM vargazatAnyapi nItvA (krItvA ) tatsadRzA'paramahiSAprAptyA sA srak paryante AryAgRhe caNDikAyatane baddhA, na tvayogyasya anyamahiSasya kaNThe ityarthaH / mama khAminA mRtasya pazorapi snehamanurundhAnena evaM kRtam, tvaM tu jIvantyAmeva priyadayitAyAM tanmaNDanena tadananurUpAmanyAmalaMkartumicchasItyaho te praNayavaimukhyamiti nAyakaM prtybhivyjyte| 'gRhapati'padena gRhAdhiSTAtRtvena svatantropi sa naivaM kRtavAniti sUcyate / 'muciramUr3hA' ityanena yogyaprAptaye tena bahutaraM pratIkSA kRtA, tvaM tu tiSThantyAmeva tasyAM na tAmAdriyase ityupAlambho dhvnyte| 'aNDubha'zabdo bRhadghaNTAyAM vrtte|| ___ sapatnInAM vibhavAtizayamAlokyApamAnena mlAyantI subhagAmabhinavavadhU 'vibhavAdapi priyapraNayo garIyAn' iti sasAntvanaM bodhayantI tatsakhI nidarzayati sihipehuNAvaaMsA bahuA vAhassa gaghirI bhamai / gaamottiaraiapasAhaNANa majjhe savattINam // 73 // [zikhipicchAvataMsA vadhULadhasya garvitA bhramati / gajamauktikaracitaprasAdhanAnAM madhye sapatnInAm // ] zikhipicchakAvataMsA vyAdhavadhUrgarvitA bhramati / gajamauktikapariracitaprasAdhanAnAM puraH sapatnInAm // 73 // gajamauktikaiH pariracitaM samyaktayA kalitaM prasAdhanaM yAbhistAdRzInAm / 'pari'NA svasaundaryasamujjambhaNArtha prasAdhane yatnAtizayaH sphoTyate / evaMvidhAnAM sapatnInAM puraH zikhipicchakamavataso ysyaaH| 'picchaka' iti lAghavadyotakena kena tadavataMsanepyayanaH pratIyate / tathA ca 'yena mahAbalinaH kuJjarAn hatvA tatkumbhamuktAphalairbhavatyaH prasAdhitAH, sa eva vyAdhakulapatirmatsaMbhogAtyantaprasaMgena saMprati tathA kSINo yathA mayUramAtramAraNe prabhuH saMvRttaH' iti priyatamasaubhAgyena garvitA tadabhiprAyaprakaTanAya tAsAM puro bhramatIti bhaavH| 'vanavAsinyopi sampadapekSayA saubhAgyameva bahu manyante, tvaM tu vidagdhApi kimiti naitatparIkSase' iti nAyikA prati dhvnyte| 'yAti' ityAyanuktvA 'bhramati'padena 'kasyAzcana sapatnyA dRSTau picchabhUSaNaM patenna vA' iti samantataH svaprasAdhanapradarzanaceSTA sUcyate / tatazca bhramaNarUpeNAnubhAvena garvAkhyasaMcAriNaH paripoSo dhvanyate / Page #170 -------------------------------------------------------------------------- ________________ 2 zatakam ] saMskRtagAthAsaptazatI / bhujaGgaprotsAhanArthaM kuhanI vezavAmAnAM vakrimANamevamAhavaGkacchapecchirINaM vaGkulavirINa vaGkabhamirINam / vaha sirINa puttaa puNNehiM jaNo pio hoi // 74 // [ vakrAkSiprekSaNazIlAnAM vakrolapanazIlAnAM vakrabhramaNazIlAnAm / vakrahAsazIlAnAM putraka puNyairjanaH priyo bhavati // ] vakrAkSivIkSitAnAM vakragatInAM ca vakralapitAnAm / vakra parihAsinInAM putraka puNyairjanaH priyo bhavati // 74 // vakratA svAbhAvyAnmUrtadravyadharmopi lakSaNayA vIkSaNAdivizeSe saMkrAmyati / tathA ca krameNa akSivIkSita-gatyAdInAM kaTAkSanirIkSaNam, vibhramabhaGgarA gatiH, savyaGgyavacanaprayogaH, sAkUtaM hasitaM cArthaH / janaH evaMvidhAnAM vezavadhUnAM priyaH puNyairbhavati / putraketyato vizrambhAttvayi satyamAkhyAyata iti sUcitam / tathA ca ' tvaM dhanyosi, yenaivaMvidhazIlApi madduhitA tvayi nitAntamanuraktA' iti bhujaGgaM pratyabhivyajyate / ' tvamapi dAnabahumAnAdibhirenAM nirantaraM saMtoSaya' iti kuTTanyAstaM prati caramaM vyaGgyam / godAvarItIrasthitalatAbhavane kRtasaMketA kAcit - ekAntasthAnamiti dhyAnAdyavasthityA tatra vighnakAriNaM dhArmikaM bhISayitumAha- bhama dhammi vIsattho so suNao aja mArio teNa / golAaDaviaDakuDaGgavAsiNA dariasIheNa // 75 // [ bhrama dhArmika visrabdhaH sa zunako'dya mAritastena / godAtaTavikaTakuJjavAsinA dRptasiMhena // ] bhrama dhArmika vizrabdhaH zunakodya sa mAritastena / godAtaTavikaTodbhaTanikuJjavAsena dRptasiMhena // 75 // dhArmiketi sAkSepasaMbodhanam parasya kAryavighAtakastvamavazyaM dhArmiko'sIti / tvaM vizrabdhaH san bhrama, nagararathyAviti bhAvaH / sa zunakaH zvA / sa ityanena yadbhayAttvayA grAme bhramaNaM tyaktamAsIditi sUcyate / godAtaTasya vikaTazca udbhaTazca yo nikuJjaH sa vAsasthAnaM yasya tena / uccAvaca bhUmitayA'parijJeya vinyAsa ityudbhaTa uktaH / ata eva ca siMhAdhiSThitatayA vikaTaH saH / dRptasiMhena adya mAritaH / nagaramAgatya hananAtsiMhasya dRptatA jJAyate / adyetyanena mayA na zrutamiti vizvAse na sthAtavyam, yatoyatanI ghaTaneti pUrvaM zravaNAsaMbhavAditi nizcayaH sUcyate / 'labdhabhojano nA'dya manuSyamAkramiSyati' ityapi na vizvasanIyam, yataH sa na kevalaM bhojanApekSa evAkrAmati, api tu sa balagarviSTha iti dRptapadenAbhivyajyate / tathA ca godAvarItIre siMhasadbhAvena tatra gamananiSedhaH, rathyAsu ca zvanivRttyA bhramaNamabhivyajyate / yattu zuSkatArkikeNa mahimabhaTTena 'yad yad bhIrubhramaNaM tattadbhayakAraNanirRttyupalabdhipUrvakam' iti vyAghyA godAvarItIre siMhopalabdhirUpabhayakA saM. gA. 8 85 Page #171 -------------------------------------------------------------------------- ________________ 86 kAvyamAlA | raNasattvAt 'godAvarItIraM bhIrubhramaNAyogyaM siMhavattvAt' ityanumAneneva godAtaTe niSedho jJAyate na vyaJjanayeti sAdhitam / tattu dhvanisthApakaiH zrImammaTabhahai: 'bhIrurapi guroH prabhorvA AjJayA nidhilAbhAdyAzayA ca bhayakAraNasattvepi paribhramatIti vyatirekavyAptireva na sidhyati / kiM ca siMhavattvamiti heturviruddhapi / yato hi vAstave vIraH sparzadoSAt zuno bibhyadapi siMhAnna bimetIti siMhavattvaM heturabhramaNamanumApayitumaprabhuH, ityAdisamucitAbhirupapattibhiH sudUraM tiraskRtamityAdi kAvyaprakAzAdibhyo'vagantavyam / kayAcana nAyikayA saha dAkSiNyena nijAbhilASaM pUrayantaM kamapi yuvAnaM parihAsa - kuzalaH kazcidAha vAerieNa bhariaM acchi kaNaUrauppalaraeNa / phukkanto aviddhaM cumbanto ko si devANam // 76 // [ vAteritena bhRtamakSi karNapUrotpalarajasA / phUtkurvannavitRSNaM cumbanko'si devAnAm // ] karNAvataMsasarasijarajasA vAteritena bhRtamakSi / phUtkurvannavitRSNaM cumbannayi ko'si devAnAm // 76 // pavanAkSiptena karNAvataMsIkRtasya utpalasya rajasA bhRtaM nAyikAyA nayanaM tadrajopanayanArthaM phUtkurvan / netrapIDane sati mukhoSmaNA tatsukhayantIti prasiddhiH / phUtkAramiSeNa ca apUritAbhilASaM cumban ayi ! tvaM devAnAM madhye katamo'si / nAyikAvalokana kautukena animiSa nayanatvAttvaM devAnAM madhye ko'pyasIti bhAvaH / devAnAM kosItyanena prasiddhadevA apyevaMvidhapuNyaphalabhAjo na santi kiM punarmanuSyA iti nAyikAyAH saundaryAtizayaH samabhivyajyate / dayitaviraheNa bhRzaM pIDitA proSitabhartRkA dayitasamAgamAya tvarayantI sakhImAhasahi dummenti kalambAIM jaha maM taha Na sesakusumAI / gUNaM imesu diasu vaha guDiAdhaNuM kAmo // 77 // [ sakhi vyathayanti kadambAni yathA mAM tathA na zeSakusumAni / nUnameSu divaseSu vahati guTikAdhanuH kAmaH // ] nAnyakusumAni sakhi mAM vyathayanti tathA yathA kadambAni / vahati hi kAmo nUnaM guTikAdhanureSu divaseSu // 77 // my prAvRdivaseSu / guTikAkSepakaM dhanurguTikAdhanuH ( 'gulela ' iti bhASAyAm ) / guTikAkAreNa kadambakusumena kalitAstraH kusumazaro mAM vyathayatIti bhAvaH / tathA ca vasante yathAkathaMcid gamitepi saMprati varSAkAlaM yApayituM nAhaM prabhavAmIti virahe vasantApekSayApi varSAkAlasya duHsahatA dhvanyate / kAcihUtI virahotkaNThitAyAH suviSamayA virahavedanayA maraNabhayaM pradarzya tadupagamArtha tvarayantI tatkAntamAha Page #172 -------------------------------------------------------------------------- ________________ 2 zatakam ] saMskRtagAthAsaptazatI / NAhaM dUI Na tumaM pio tti ko ahma ettha vAvAro / sA marai tujjha aaso teNa a dhammakkharaM bhaNimo // 78 // [ nAhaM dUtI na tvaM priya iti ko'smAkamatra vyApAraH / sA mriyate tavAyazastena ca dharmAkSaraM bhaNAmaH // ] nAhaM dUtI na tvaM priya iti kiM vAtra kAryamasmAkam / sA mriyate yazastava tena ca dharmAkSaraM bhaNAmo'Gga // 78 // tvadAhvAne prayatnAbhAvAnnAhaM dUtI / tasyAmevaMniranukrozatvAnna tvaM priyaH / yadi tvaM priyo'bhaviSyastarhi viraheNa pIDyamAnAmimAM naivamupaikSiSyathA iti bhAvaH / ata evAtrA - smAkaM ko vA vyApAraH / tanmaraNaM tava cApayazaH prasamIkSya / aGgeti saMbodhane, he vivecaketi bhAvaH / dharmAkSaraM dharmyA vArtA vayaM brUmaH / yadyapi tasyAM tava nAnurAgastathApi strIvadhapAtakabhayenaiva sA'nukampanIyeti bhAvaH / priyAnayanArthamAgatAyA dUtyA nijadUtItvaM priye priyatvaM ca niSidhyantyA niSedhAbhAsabhUtenAnenAkSepAlaGkAreNa " tvadupekSayA mriyamANA sA yAvannopaiti paJcatvaM tAvadeva sA satvaramupagantavyA" iti dayitaM pratyabhivyajyate / 'niSedhAbhAsamAkSepaM budhAH kecana manvate' ityappayadIkSitaH / gaGgAdharaTIkAvataraNe tu 'virahotkaNThitAyAH sakhI tatkAntamAha' iti sakhyuktiH svIkRtA / tAratamyaM sahRdayairavagantavyam / caraNayoH praNipAtenAnunayantaM kAntamanyastrIsaGgacihnaM naipuNyena pradarzayantI khaNDitA sopAlambhamAha tIa muhAhiM tuha muha~ tujjha muhAo a majjha calaNammi | hatthAhatthI gao aidukkaraArao tilao || 79 // [ tasyA mukhAttava mukhaM tava mukhAcca mama caraNe / hastA hastikayA gato'tiduSkarakAraka stilakaH // ] tasyA mukhAttava mukhaM mukhAcca tava mama tatazcaraNe / hastAhastikayA'gAdatiduSkarakArakastilakaH // 79 // rAtrau ramitAyAstasyA yuvatyA mukhAt lalATikAkhyopagUhana vizeSasamaye tava mukham, tatastava mukhAcca praNipAtasamaye mama caraNe, evamekasmAtsthAnAdanyatra saMkrAmakatvAdatiduSkarakAryakArakastilakaH / hastAhastikayA hastaparamparayA agAt gataH / upAlambhavidhayA tilakaM nindantyA khaNDitayA'nyaratilampaTasya nAyakasya nindA sUcitA / tathA ca 'nindAyA nindayA vyaktirvyAjanindeti gIyate' iti lakSito vyAjanindAlaMkAraH / anena ca 'yuvatyantarasaGgacihnaM pratyakSaM lalATe vahannapi mucaivAnunayena vyAmohayasi' ityupAlambhaH priyaM pratyabhivyajyate / lalATikAlakSaNaM tu-- 'mukhe mukhamAsajyAkSiNI akSNorlalATena lalATamA hanyAtsA lalATikA' iti vAtsyAyanaH / 87 Page #173 -------------------------------------------------------------------------- ________________ 88 . kAvyamAlA / kasyAzcana halikaputre'nurAgaM sUcayanAgarikaH sahacaramAha sAmAi sAmalijai addhacchipaloirIa muhasohA / jambUdalakaakaNNAvaaMsabharie haliaputte // 80 // [zyAmAyAH zyAmalAyate'rdhAkSipralokanazIlAyA mukhshobhaa| jambUdalakRtakarNAvataMsabhramaNazIle halikaputre // ] zyAmAyA mukhazobhA zyAmati nynaarddhsmvlokinyaaH| jambUdalakRtakarNavataMse halikAtmaje bhramati // 80 // ahaM saMketasthale sthitvA''gata iti sUcakena jambUkisalayena kRtaH karNAvataMso yena etAdRze halikaputre bhramati sati / haliketi prAkRtAnurodhAt / janebhyo'nurAgagopanArthama kSivilokanazIlAyAH zyAmalAyA uttamastriyAH SoDazavArSikyA vA mukhazobhA saMketakAlavilaGghanavailakSyeNa virahakhedena ca zyAmati azyAmApi zyAmAyate / AcArArthe kvip / jambUdalakRtakarNapUraM halikasutaM vIkSya svayameva malinA bhavatItyarthaH / tathA ca mukhamAlinyarUpeNAnubhAvena nAyikAniSTho vipralambhaH poSyata iti dhvanitvaM prasphuTam / vipralambhapoSakatayA'dhikazobhAkArakaM vAcyaM mukhamAlinyaM prati saMketabhaGgarUpasya vyaGgyasya guNIbhUtatayA tu madhyamakAvyatvam / etadgAthAnuhAri rudraTAlaGkAre udAhRtaM padyam-'grAmataruNaM taruNyA nv0|' anunayA'grahaNavailakSyeNa kopakaluSaM nAyakamanunetuM kalahAntaritA dUtImAha dui tumaM via kusalA kakkhaDamauAi~ jANase vollum / kaNDUiapaNDura jaha Na hoi taha taM karejAsu // 81 // [dUti tvameva kuzalA karkazamRdukAni jAnAsi vaktum / kaNDUyitapANDuraM yathA na bhavati tathA taM kariSyasi // ] dUti tvameva kuzalA vaktuM jAnAsi karkazamRdUni / taM kila tathA kariSyasi kaNDUyitapANDuraM yathA na syAt // 81 // kaNDUyanena kaNDUyathA zAmyati pANDuratayA carmavairUpyaM ca na bhavati tathA kila taM nAyakaM kariSyasi / kaTutarjanairyathA nodvijate mRdubhASitairyathA mAM bhajate tvamapi tathA vakSyasItyAkUtam / bahuvallabhaM nAyakaM prati caturA dUtI kasyAzcidanurAgamevaM sUcayati mahilAsahassabharie tuha hiae suhaa sA amAantI / diahaM aNaNNakammA aGgaM taNuaMpi taNuei // 82 // [mahilAsahastrabhRte tava hRdaye subhaga sA amAntI / divasamananyakarmA bhaGgaM tanukamapi tanUkaroti // ] Page #174 -------------------------------------------------------------------------- ________________ 2 zatakam ] sNskRtgaathaasptshtii| mahilAsaharabharite tava hRdaye subhaga sA kilA'mAntI / anudinamananyakarmA hyaGgaM tanvapi tanUkurute // 82 // mahilAsahasreNa bharite vyApte tava hRdaye amAntI avakAzamalabhamAnA sA mtskhii| mahilAsahasretyanena 'tvameva tAkhanurajyasi na tA dhUrtAH' iti sUcyate / anudinaM samagramapi divasaM vyApya ananyakarmA tyaktAnyakAryA satI / tanu khataH kRzamapi aGgaM tanUkurute hRdaye'vakAzalAbhArtha kRzamapi kRzataraM karotItyarthaH / ananyakarmetyanena tvatsamAgamopAyacintAM vihAya nAnyatkimapi kAryamiti gRhakAryaviralyA anurAgAtizayo dyotyate / mahilAsahasrabharitamata eva amAntI, evaM tava hRdaye amAntI ata eva aGgaM tanUkarotItyubhayatra kaavylinggaalNkaarH| AbhyAM kAvyaliGgAbhyAM 'kRzasya kRzatarakaraNepi tava hRdaye sA sthAnaM nAsAdayati' iti vizeSoktiya'jyate / tatazcAtra arthazaktisamutthenAlaMkAreNAlaMkAradhvaniH / kazcitkasyAMcinnijAnurAgaM sahacaraM pratyevamAha khaNamettaM pi Na phiTTai aNudiahaviiNNagaruasaMtAvA / pacchaNNapAvasaGke vva sAmalI majjha hiaAo // 83 // [kSaNamAtramapi nApayAtyanudivasavitIrNagurukasaMtApA / pracchannapApazaGkeva zyAmalA mama hRdayAt // ] kSaNamapi nApasarati punaranudivasavitIrNagurukasaMtApA / zyAmA mama hRdayAdayi nUnaM pracchannapApazaGkeva // 83 // pratidinaM vitIrNo gurukaH saMtApo virahajanitA pIDA yayeti shyaamaapksse| pApazaGkApakSe saMtApastatpApAnusmaraNajanyaH / yathA pracchannapApasya lokeSu prakAzanazaGkA subhRzamanutApayantyapi na kSaNamAtramapyapayAti, tathA zyAmA sA uttamastrI mama hRdayAnnApaitItyarthaH / pracchannapApazaGketyanena pApazaGkA vizvastAyApi yathA na prakAzyate tathA dRDhapraNayA kularamaNI sApi na kasmaicidapi prakAzanIyA, tathApi tubhyaM mayA sA''vediteti suhRdaM prati vizvAsAtizayaH suucitH| . kRtAparAdhatAyAmapi parirambhaNAdidvArA'nunayantaM kAntaM praNayaroSakaluSA kAcipragalbhA vakrayA saraNyA samabhidhatte aJjaa NAhaM kuviA avaUhasu kiM muhA pasAesi / tuha maNNusamuppAaeNNa majjha mANeNa vi Na kajam // 84 // [ajJa nAhaM kupitA upagRha kiM mudhA prasAdayasi / tava manyusamutpAdakena mama mAnenApi na kAryam // ] RjukA'haM nahi kupitAsmyupagRha nu kiM mudhA prasAdyasi / mAnenApi na kArya tava manyuvidhAyakena mama // 84 // Page #175 -------------------------------------------------------------------------- ________________ :: kAvyamAlA / he Rjuka ! kRtAparAdhopi sAralyena prasannAmiva mAM manvAnaH parirambhaNakapaTena mAM prasAdayitumicchasItyaho te sAralyamiti viparItalakSaNayA sUcitam / ahaM kupitA nAsmi, tvaM niraparAdha iti nAhaM kupitA / upagRha parirabhakha / prasAdanakapaTena mudhA kim ? tava manyusamutpAdakena mama mAnenApi na kAryam / tvaM yathecchamanyamahilAsu ramase, mama tu tava vedanAdAyakatayA mAnaM kartumapi nAdhikAra iti sarva vakrayA saraNyA samudIryate / bhAnApanodanamantaraivAliGganamaGgIkurvan kapaTena mAM pratArayitumicchasi / ahaM caitadabhijJeti nipuNamabhivyajyate / gaGgAdharabhaTTastu 'suzIlA nAyikA kRtAparAdhamanunayantaM kAntaM sapraNayaroSamAha' ityavatArayan 'anabhijJe khAmini mAno niSphala:' iti smrthyte| tatra suzIlAyA api svAminyanabhijJatAsamarthanaM roSoktau 'upagRha' iti kathanaM ca kiyatsvArasyAvahamiti vicAraNIyameva / ata eva 'vyalIkavipriyayogAdibhirAliGganAdInAM nirAkaraNamayathAvatpradAnatvAt , visaMvAdanamevocyate' iti prasaGge udAhRtA seyaM sarasvatIkaNThAbharaNe (5 pri.)| virahiNyAH sakhI saMgamAya tvarAmutpAdayituM tatkAntamAha... dIhunapauraNIsAsapaAviA~ vAhasalilaparisitto / sAhei sAmasavalaM va tIeN aharo tuha vioe // 85 // [dIrghoSNapracuraniHzvAsapratapto bASpasalilaparisiktaH / / - sAdhayati zyAmazabalamiva tasyA adharastava viyoge // ] bAppasalilapariSiktastapto diirghossnnbhulniHshvaasaiH| zyAmazavalamiva tasyA adharaH sAdhayati tava virahe // 85 // dIghairuSNaiH pracuraizca niHzvAsaistApitaH, punarnayanasalilena samyak snAtaH adharaH / zyAmazabalaM vratavizeSaM sAdhayatIva / tatra hi pUrvamanau pravizya jale pravizyate / tathA ca 'tadadharavratasya pAraNaM tvadadharasamAgamarUpaM tvadAyattameva' iti nAyakaM pratyabhivyajyate / kopamanumAya nAyakasamAgame saMkucantIM nAyikA 'gambhIrAzayAnAM nAntare kopaH, kevalamuparita eva teSAM tathA pratItiH' iti tadanunayAya prerayantI dUtI janasamakSaM zaratsarovarNanavyAjenAha sarae mahaddhadANaM ante sisirAi~ vAhirulAI / jAAi~ kuviasajaNahiaasaricchAi~ salilAI // 86 // [zaradi mahAhadAnAmantaH zizirANi bahiruSNAni / jAtAni kupitasajanahRdayasadRkSANi salilAni // ] zaradi hi mahAhadAnAmantaH zizirANi bahirathoSNAni / jAtAni kupitasajanahRdayasadRkSANi salilAni // 86 // Page #176 -------------------------------------------------------------------------- ________________ 2 zatakam ] sNskRtgaathaasptshtii| nAtiprakharatApAyAM zaradi gabhIrAvakAzatayA antaHzItalAni, atha bahiH ( uparitaH) uSNAni / kApi madhyAhnAbhisArikA 'saMketitahadatIralatAgRhamahaM gatA, tvaM tu na gataH' iti jAraM prati pratipAdayantI satyapi hRdayasya sthirasnehatAM sajjanahRdayaprazaMsAchalenAha' iti gaGgAdharAvataraNam / __ prathamAbhisAre sAdhvasamutpadyata eveti sAntvayantI dUtI kasyAzcinmaugdhyavarNanapra. stAve prathamAbhisArikAmAha Aassa kiM Nu karihimmiki bolissaM kahaM Nu hoihi[imiti paDhamuggaasAhasaAriAi hia tharaharei // 87 // [Agatasya kiM nu kariSyAmi kiM vakSyAmi kathaM nu bhaviSyati [idam] iti| prathamodgatasAhasakArikAyA hRdayaM tharatharAyate // ] kiM vA''gatasya vakSye kiM nu kariSye kathaM nu bhavitedam / prathamodgatanavasAhasakAriNyAstharatharAyate hRdayam // 87 // Agatasya nAyakasya kiM vakSyAmi kiM nu kariSyAmi / idamabhisaraNasAhasaM kathaM nu bhavitA, kathaM siddhimAgantA nu ? sAhasasiddhau saMzayena maugdhyamabhidyotyate / prathamodbhUtamata eva navaM sAhasaM kartumagresaryAH hRdayaM tharatharAyate sAhasotkaNThAbhyAM kampata ityrthH| 'tharatharAyate' ityanukaraNaniSpanno naamdhaatuH| __ anunayA'grahaNavailakSyeNa kalahAntaritAyA nAyikAyA ahilatvadoSaM sAdhayantaM kAntaM prati tatpariharantI dUtI tasyA vaidagdhyamevamAha NeurakoDivilaggaM ciuraM daiassa pAapaDiassa / hia pautthamANaM ummoantI via kahei // 88 // . [nUpurakoTivilagnaM cikuraM dayitasya pAdapatitasya / hRdayaM proSitamAnamunmocayantyeva kathayati // ] nUpurakoTivilagnaM cikuraM dayitasya pAdapatitasya / hRdayaM proSitamAnaM kathayatyunmocayantyeva // 88 // ___ mAnApanodanAtha pAdapatitasya dayitasya paramapreSThasya na tu svAmisAmAnyasya, tavetyarthaH / nUpurazikharAvasaktaM kezaM tadavakarSaNena tava pIDA mA bhUt' iti nUpurato'vamocayantyeva sA hRdayaM proSitamAnaM (gatamAnam ) kthyti| niravadhipraNayA hi vidagdhamAninyo mukhato mukharAgato vA na prasAdamAviSkurvanti, kiM tu ceSTAvizeSeNa taM nibhRtamabhivyaJjanti / tathA ca tayA tava pIDAnumAnena nijanUpuravilagnaM tvatkezamabamocayantyA cAturyeNa prasannamAtmahRdayamAviSkRtameva / paraM tataH parAvartamAnena na tvayAnurUpamAcaritam / ataH paramavidagdhAyAstasyA na pahilatvadoSaH, kintu tavaiva tAvadavaidagdhyamiti caturaM sUcyate / Page #177 -------------------------------------------------------------------------- ________________ 9.2 kAvyamAlA | kasyAzcidanurAgAtizayaM pratipAdya tatsaMgamAya nAyakamutkaNThayantI dUtI AhatujjhaGgarAaseseNa sAmalI taha khareNa somArA / sA kira golAUle hAA jambUkasAeNa // 89 // [ tavAGgarAgazeSeNa zyAmalA tathA khareNa sukumArA / sA kila godAkUle snAtA jambUkaSAyeNa // ] zyAmA sukumArA tava tathA khareNAGgarAgazeSeNa / sA kila godAkUle snAtA jambUkaSAyeNa // 89 // kRtagAtrodvartanasya tavAGgarAgazeSeNa tIkSNatayA malApanodakena jambUkaSAyeNa, sukumAratayA tathA tIkSNajambUkaSAyAnapi sA varavarNinI snAtetyAzayaH / kiletyarucau / tathA ca malinatIkSNatAdRzakaSAyamanabhirocayantyapi tvatpremNA snAteti dyotyate / evaM ca bhavadaGgasaGgAbhilASeNa tavAGgarAgocchiSTagrahaNaM snAnacchadmanA kurvantyA tayA spaSTaM tvayyanurAgaH prakAzitaH, tathA caitAdRzIM kimiti nopasevase iti dhvaniH / nijadayitasya sakalagrAmajanagoSThImaNDanatAM sUcayantI proSitabhartRkA sakhIjanamAha - aja vvea pauttho aja vvia suNNaAi~ jAAI / ratthAmuhadeulacattarAi~ akSaM ca hiaAI / / 90 // [ adyaiva proSito'dyaiva zUnyakAni jAtAni / rathyAmukha devakulacatvarANyasmAkaM ca hRdayAni // ] proSita eSodyaiva ca zUnyAnyadyaiva jAtAni / rathyAmukhasuramandiravatvarakANi ca manAMsi cAsmAkam // 90 // adyaiva gataH adyaiva ca rathyAmukha - devamandira - prAGgaNAni asmAkaM manAMsi ca zUnyAni jAtAni / 'aGgaNaM catvarAjire' ityamaraH / guNato'varAyAH kasyAzcana gaNikAyA bhujaGgagaNena kriyamANAM prazaMsAmasahamAnA guNagarvitA gaNikA kAcidAha ciraDi pi aANanto loA loehi~ gorakhambhahiA / soNAratule vva NirakkharA vi khandhehi~ umbhanti // 91 // [siddhirastu ityAdi] varNAvalI madhyajAnanto lokA lokaigauravAbhyadhikAH / suvarNakAratulA iva nirakSarA api skandhairuhyante // ] varNAnapyavidanto lokA lokairhi gauravAbhyadhikAH / skandhairnirakSarA api suvarNakArakatulA ivohyante // 99 // janaiH, 'OM namaH siddham siddhirastu' ityArabhyAM varNamAlAmapyajAnanto lokAH gauravAbhyadhikAH paramAdaraNIyA itikRtvA nirakSarA api nirvidyA api suvarNakAratulA Page #178 -------------------------------------------------------------------------- ________________ 2 zatakam ] sNskRtgaathaasptshtii| iva skandhairuhyante sAdaraM nIyanta ityarthaH / suvarNakAratulA akSato'dhikamatolayantyaH [ nirakSaM rAntIti nirakSarAH ] api gauravAbhyadhikAH dattAdhikagauravAH skandhairnIyante sAvadhAnaM nIyante / SoDazamASakairakSa ityamaraH / vaidyakamate tu tolakadvayamitaH / evaM ca mamAgrataH prazasyamAnAsau varNapaTTikAmajAnatIveti subhRzamAtmano guNagobhivyajyate / atra tulApakSe akSarekhArahitA iti gaGgAdharabhaTTaH / aGkarekhArahitA iti kulbaaldevH| ciraDIti varNamAlAparyAyo dezIzabdaH / kalahAntaritAyAH smaraNena samayavinodamicchan tatkAntaH sahacaramAha AambantakavolaM khaliakkharajampiAraM phurantohim / mA chivasu tti sarosaM samosaranti piaM bharimo // 92 // [AtAmrAntaHkapolAM skhalitAkSarajalpanazIlAM sphuradoSThIm / mA spRzeti saroSaM samapasarpantIM priyAM smarAmaH // ] antastAmrakapolAM sphuradoSTI skhalitavarNavinyAsAm / mA mA spRzeti sakrudhamapasarpantIM priyAM smarAmo'Gga // 92 // kopavazatayA skhalitAkSaraM jalpantIm / aGgeti suhRtsaMbodhane / godAvarImuttaratoranayorasti parasparaM prItirityAtmanobhijJatAM sUcayannAgarikaH sahacaramAha golAvisamoAracchaleNa appA urammi se mukko / aNuampANidosaM teNa vi sA ADhamuvaUDhA // 93 // [godAvarI viSamAvatAracchalenAtmA urasi tasya muktaH / anukampAnirdoSa tenApi sA gADhamupagUDhA // ] AtmA tadurasi mukto godaavissmaavtaarkaitvtH| anukampAnirdoSaM tenApi ca sA pragADhamupagUDhA // 93 // godAvaryA avataraNasthalamidamuccAvacamiti cchalena nAyakorasi, anayA svazarIramavaropitam / 'bhIru ! mA bhUtpatanabhayam' iti sAntvanadayAM pradarzayateva tena / gADhAliGgane bhayanivAraNAnukampA miSa iti bhaavH| pratIyamAnoyamanyonyAlaMkAra ityatra pratyabhiyogataH premaparIkSAyAM codAhRtA sa0 knntthaabhrnne| nAyikAnurAgapradarzanena mandAnurAgaM nAyakamanukUlayituM dUtI Aha sA tui sahatthadiNNaM aja vi re suhaa gandharahiaMpi / uvvasiaNaaragharadevade vva omAliaM vahai // 94 // [sA tvayA svahastadattAmadyApi re subhaga gandharahitAmapi / udvasitanagaragRhadevateva avamAlikAM vahati // ] Page #179 -------------------------------------------------------------------------- ________________ 94 kaavymaalaa| bhavatA vahastadattAM nirgandhAmapi hi subhaga sA'dyApi / avamAlikAM visarjitanagarIgRhadevatevabata vahati // 94 // he subhaga ! gandharahitAmapi avamocanayogyAM mAlikAM tvayA khopabhogamaGgalIkRtA premaprasAdabuddhyA khahastena datteti bhavatkarasparzabahumAnAt udvAsitanagaragRhadevateva sA adyApi dhArayati / udvAsitA hi nagaradevatA pUrva janairAropitAM kAlAnantaraM zuSkAmeva kusumamAlikAM dhArayati, tathA tvadvirahavedanayA'nyavidhamaNDanamanabhirocayantI divyasaundaryasubhagA sApi visarjanayogyAmapi nirgandhamAlikAM tvatkarasambandhasaukhyapradeti sabahumAnaM dhatta ityAzayaH / tathA ca tvayi nirmAyamanurajyantI tvadvirahavedanayA nirjIvAlekhyaputrikAmiva zocyAM dazAmupagatAM tAM kimiti nAnukampasa iti batazabdasahakAreNa sUcitam / subhagetyanena etAdRzaM tava saubhAgyamatastanmA vRthA kRthA ityapi dhvanyate / nagaragRhadevatetyatra nagarapadena sarvepi nAgarikAstAM saundaryAdibahumAnakAraNAspRhayanti, atasteSAmavamarzanaM yAvanna syAttAvadenAmanusaretyapi gUDhamabhivyajyate / dhAraNena paryuSitatvena ca avamarditA mAlA avamAlikA / 'kelibhavanamAgate tasminmAnamavalambya nijasamIhitaM sAdhaya' iti kasmaicit kAryAya mAnagrahaNaM zikSayantIM bandhupurandhrIM kAcidAha kelIa vi rUse Na tIrae tammi cukaviNaammi / jAiaehi~ va mAe imehi avasehi aGgehiM // 95 // [kelyApi ruSituM na zakyate tsmiNshyutvinye| yAcitakairiva mAtarebhiravazairaGgaiH // ] tasmiMzcyutavinaye kila roSitumiha zakyate na kelyApi / ebhiryAcitakairiva mAtarvivazAsahairaGgaiH // 95 // cyutavinaye ratilaulyalaGghitalajatayA vinayamavadhIrayamANe tasmin (preyasi ) yAcitakairiva abhyarthyAnItairiva avazairata eva anabhirucitaviSaye mamAdhInatAmasahamAnairebhirajhaihe mAtaH! kelyApi parihAsenApi kila roSaH kartuM na zakyate / mAtarityanena apratAraNIyatayA nijavacasi pratyeyatA sUcyate / evaM ca parihAsa eva yadAhaM mAnamavalambitumavazA tarhi praNayacaryAtaH sutarAM viprakRSTaM khArthamuddizya kathaMkAraM kopaH kartuM zakya iti 'api' zabdasvArasyena priyapraNayapAravazyamabhivyajyate / yAcitakaM vastu yathA na svIyaM bhavati nApi yathecchaM balakAryeSUpayujyate, tathaiva mamAGgAnyapi tasminsamaye priyatamasAdbhavantIti balataH kAryakSamANi neti pAratacyAtizayo dhvanyate / gaGgAdharaTIkAvataraNe 'api'padasvArasyaM na bhaati| utphullikayA krIDantI bAlikAmapavArayantIM sakhI kAmukajanamanaHsamAkarSaNArthamAtmano viparItaratapATavamabhisUcayituM kAcidAha Page #180 -------------------------------------------------------------------------- ________________ 2 zatakam ] sNskRtgaathaasptshtii| upphulliAi khellau mA NaM vArehi hou pariUDhA / mA jahaNabhAragaruI purisAantI kilimmihii // 96 // [utphullikayA khelatu mainAM vArayata bhavatu parikSAmA / mA jaghanabhAragurvI puruSAyitaM kurvatI lamiSyati // ] utphullikayA khelatu mainAM vArayata jAyatAM kSAmA / mA jaghanabhAragurvI dadhatI puruSAyitaM klamiSyati yat // 96 // uttAnaM zayAnasya pAdayorupaviSTAnAM bAlAnAM muhuH patanotpatanarUpA krIDA utphullikelyAkhyAyate / enAM mA nivArayata / kSAmA zrameNa jitazvAsA kRzamadhyA ca bhvtvityrthH| yataH puruSAyitaM kurvatI yauvane jaghanabhAragauraveNa na klAntimeSyatIti bhAvaH / atra sakhImuddizya saparihAsamuktAvapi zizuviSaye evamudIraNayA rasAbhAsatA kaSTaM smaadheyaa| zIlakhaNDanavilakSAM kAJcana kulavadhUM taccittasamAdhAnena samAzvAsayantI tatpakSapAtinI kAcidvirodhijanavacananirodhArthamAha paurajuvANo gAmo mahumAso joaNaM paI Thero / juNNasurA sAhINA asaI mA hou kiM marau // 97 // [pracurayuvA grAmo madhumAso yauvanaM patiH sthaviraH / ___ jIrNasurA svAdhInA asatI mA bhavatu kiM mriyatAm // ] pracurayuvAsau grAmo madhumAso yauvanaM patiH sthvirH| jINesurA svAdhInA hyasatI mA bhavatu kiM mriyatAm // 97 // pracurA yuvAno yasmin / pracuratayA kasmAtkasmAdvA zIlarakSaNe'vadhIyeteti sUcyate / jIrNasurA prAcInamadyam / purAtanaM hi tatprItikaraM bhUrimAdakaM ca / svAdhIneyanena yathechapAnasaukaryAnmanaso bhUyastarAmavazatA dyotyate / ekaikamapi zIlakhaNDanasamartheSveSu sarveSvekatra militeSu caritrabhraMzosyA nAparAdhAyetyarthaH / atra 'asatI mA bhavatu' iti niSedhasya pracurayuvA grAma ityAdi kAraNamuktvA 'tataH kiM mriyatAm' ityanena rodhaH kriyate / sAsUyapraznArthakasya kimaH kAkA niSedhArthatvaM gamyata iti soyaM yuktyA rodha iti sarasvatIkaNThAbharaNAnusAraM niSedhe pratikUlo rodhaalngkaarH| 'pratikUlo'nukUlazca vidhau rodho'bhidhIyate / niSedhepyuktiyuktibhyAM dviprakAraH sa kathyate // ' tathA caivaMvidhaghaTanApAravazyena khaNDitazIlAsau na vacanIyabhAjanamiti virodhinirodho'bhivyjyte| praNayino manoharaNArthaM nAyikAyAmAsaktidRDhIkaraNArthaM ca dUtI tasyA anurAgAtizayamAha Page #181 -------------------------------------------------------------------------- ________________ . kaavymaalaa| bahuso. vi kahijjantaM tuha vaaNaM majjha hatthasaMdiTTham / ,Na suaM tti jampamANA puNaruttasaraM kuNai ajA // 98 // [bahuzo'pi kathyamAnaM tava vacanaM mama hastasaMdiSTam / na zrutamiti jalpantI punaruktazataM karotyAryA // ] bahuzopi kathyamAnaM tava vacanaM mama hi hastasaMdiSTam / na zrutamiti jalpatI punaruktazataM karotyAryA // 98 // mama hastena saMdiSTaM madvArA tavAbhimukhamupasthApitam / vAcA saMdiSTamapi zailIsiddhatvena hastasaMdiSTamityuktam / vAraMvAraM kathanena punaruktazataM yadyapi dUtyeva karoti, paraM nibhRtataramuktA evaMvidhavarNasaMghaTanA kadAcana na zrutA syAditi zravaNasaukaryArtha pratyekakathanAvRttau zabdazayyAparivartanena dUtIvacane na paunaruttyaM kintu 'na zrutaM na zrutam' iti tameva zabdaM vAraMvAramAvartayantI nAyikaiva punaruktazataM karotIti gAthAkarturAkUtam / bahuza ityatra zaspratyayena bahuvAraM bahuprakAraM ceti kathyamAne paunaHpunyena prakArabhedena cAtizayo dyotyte| tathA ca samyakzravaNanimittaM muhuH zabdazailIparivartanepi muhurmuhurAkarNanAnurAgAdazravaNasUcito'nurAgAtizayo dhvanyate / evamanuraktA seyaM bhavatApi sabahumAnamanuvartanIyeti dUtyAH premadRDhIkaraNe tAtparyam / 'mudrA' hstgtaa| ___ kasyAMcana kulajAyAmanuraktaM nAyakaM prati tasyA anurAgaM cAnyajanadRSTibhyastadgopanadAkSiNyaM ca dUtI nAyakaprotsAhanArthamAha--- pAaDiaNehasambhAvaNinbharaM tIa jaha tuma diho / saMvaraNavAvaDAe aNNo vi jaNo taha vvea // 99 // [prakaTitasnehasadbhAvanirbharaM tayA yathA tvaM dRSTaH / saMvaraNavyApRtayA anyo'pi janastathaiva // 1 tvaM kila tayA prakaTitAnurAgasadbhAvanirbharaM hi yathA / saMvaraNavyApRtayA tathaiva dRSTo jano'nyo'pi // 99 // prakaTitaH snehasadbhAvo yasminkarmaNi yathA bhavati tathA / prakaTitasnehasaddhAvaM ca nirbhara ceti tataH karmadhArayaH / athavA prakaTitasnehaM ca sadbhAvanirbhara ceti / saMvaraNe parasparapremabandhasya gopane vyApRtayA pravRttayA / prakaTitaprema sarasaM nibhRtanirbharatayA yathA tvaM dRSTaH, 'etasminniyamanuraktA' iti kazcinmA jJAsIditi gopanavyApRtayA tayA anyopi janastathaiva dRSTa ityaashyH| lokebhyo gopanArtha sarvatra samAnadRSTinipAtena nAyake premadRSTistirohiteti sarasvatIkaNThAbharaNakAramatena pihitAkhyo mIlitabhedaH / 'vastvantaratiraskAro vastunA mIlitaM smRtam / pihitApihite caiva tadguNAtadguNau ca tat // ' anena ca mIlitena tvayi premavivazApi sA kiyaccatureti nAyikAdAkSiNyamunmIlitam / tathA caivaMvidhA nirbharapremasarasahRdayApi paramakuzalA seyaM tvayyanurakteti pazya te saubhAgyamiti dUtIkartavyAntarbhUtaM naaykmnohrnnmbhivyjyte| Page #182 -------------------------------------------------------------------------- ________________ 2 zatakam ] saMskRtagAthAsaptazatI / prasavAnantaraM ramaNena ramaNe na parigRhItA kAcitputrasya dantodgamakathanavyAjena saMprati saMbhogasukhAnubhavayogyatAmAtmana evamAha geha paloaha imaM pahasiavaaNA paissa appe | jAo suapaDhamubhiNNadantajualaGkiaM boram // 100 // [ gRhNIta pralokayatedaM prahasitavadanA patyurarpayati / jAyA suprathamodbhinnadantayugalAGkitaM badaram // ] gRhNIta pazyateM prahasitavadanA hi patyurarpayati / jAyA tanayanavodgatadantayugenAGkitaM badaram // 100 // smeramukhI jAyA 'idaM gRhNIta pralokayata' iti sutasya prathamodbhinnadantayugalenAGkitaM badaraM priyasyArpayatItyarthaH / tanayadantadaSTasya badarasya dUrato darzanasaMbhavepi 'gRhNIta pazyateti priyakarasamarpaNena taddantakSatasya sUkSmadRSTidAna darzanIyatayA dantayoraGkurAvasthA dhvanyate / ata evottarArddhe navodgatadantayugenetyucyate / evaM ca tanayasya dantajananena prasavottarajAyamAnasarasasaMbhoga sukhAnubhavasamayoyaM prApta iti priyanivedanautkaNThyaM prahasitavadaneti padenAbhivyajyate / sarakhatIkaNThAbharaNakArastu - " nijasyopabhogayogyatAprakAzanAbhiprAyeNa sahAsaM badaradarzanapravRttiH / " iti svakalpitaM bhAvAkhyamalaGkAramAha-- 'abhiprAyAnukUlyena pravRttirbhAva ucyate / ' kaNThAbharaNAnumataH 'vikasitanayanA' iti pAThaH / prazastazcAyamatratyapAThApekSayA / gAthAyAmasyAM gaGgAdharastu 'svayameva kSataM saMpAdya putreNa kSatamiti mithyaiva darzayatIti prahasitavadaneti padena dhvanyate' ityAha / idaM kulavadhvAH saMbhogabhUritRSNAsUcakatayA na tathA rasAnukUlaM syAditi me matiH / kaNThAbharaNapAThastu tanayadantajananarUpapriyadarzanena vikasitanayanatayA niSkapaTamAtmagata eva harSAtizayaH pratIyata iti so'smadanukUlaH / rasiajaNahiaadaie kaivacchalapamuhasukaiNimmaie / sattasaammi samattaM bIaM gAhAsaaM eam // 101 // [ rasikajanahRdayadayite kavivatsalapramukha sukavinirmite / saptazatake samAptaM dvitIyaM gAthAzatakametat // ] rasikajanahRdayadayite kavivatsalakuzalasukavipariracite / saptazatake samAptaM gAthAzatakaM dvitIyamidam // 101 // kavivatsalo hAlaH kuzalaH pramukho yeSu taiH sukavibhirnirmite / saM. gA. 9 Page #183 -------------------------------------------------------------------------- ________________ tRtIyaM zatakam / 58 ' na me'nyatrAsaktiH, janastu mithyA tathodghoSayati' ityanunayantaM kAntaM mAninI - sapraNayaroSamAha - acchau tA jaNavAo hiaaM via attaNo tuha pamANam / taha taM si mandaho jaha Na uvAlambhajoggo si // 1 // [ astu tAvajjanavAdo hRdayamevAtmanastava pramANam / tathA tvamasi mandasneho yathA nopAlambhayogyo'si // ] AstAM vA janavAdastava pramANaM svayaM hRdayameva / mandasnehosa tathA na yathopAlambhayogyo'si // 1 // ayaM sAmpratamasyAM mandasneha iti janapravAdaH astu tAvat, dUre tiSTatvityarthaH / tava hRdayameva khayaM pramANam / mAM prati zithilAnurAgatAyAmahaM tavaiva hRdayaM pramANIkaromIti bhAvaH / tathA mandasnehosi yathA upAlambhapradAnasyApi yogyo nAsItyarthaH / snehazAlina eva praNayine dIyate kilopAlambhaH / sa eva ca dAkSiNyena tamupAlambhaM sahate / tvaM tUdAsIna iti nopAlambhamaIsItyAzayaH / upAlambhaM pradadatyA api nopAlambhayogya iti vizeSArthasUcako niSedho'trAbhAsarUpastathA ca alaGkArasarvasvakArAdInAM matenAkSepAlaMkAraH, 'niSedhAbhAsamAkSepaM budhAH kecana manvate' / anena ca muhurmuhustava vyalIkazatairanumitAdanurAgazaithilyAttavopAlambhapradAnamapi nAbhirocayAmi kiM punaranyat, iti mAninyAH praNayako pavijRmbhitamabhivyajyate / zRNvantaM kaJcana yuvAnaM vazIkartuM yathAbhimatavalabhA'prAptiM sUcayantI kAcitkulaTA hRdayopAlambhacchalenAha - appacchanda pahAvira dullahalambhaM jaNaM vi magganta / AAsapaahiM bhamanta hiaa kaiAvi bhajjihisi // 2 // [ AtmacchandapradhAvanazIla durlabhalambhaM janamapi mRgayamANa / AkAzapathaimahRdaya kadApi bhayase // ] AtmacchandabhrAmaka durlabhalambhaM janaM mRgayamANa / AkAzapathairbhrAmyatkadApi hRdayAyi bhaMkSyase tAta // 2 // Atmacchandena dhAvanazIla ! anena hi hRdayasya svecchAcAritAM sUcayantyapi saMgamAdiSu gurujanapAratantryaM vyanakti / durlabho lambhaH prAptiryasya sahajamevA'sulabhamityarthaH, IdRzaM janaM mRgayamANa anviSyat ! anenAtmana uccAbhilASitayA rasikAbhilaSaNIyatvamabhivyajyate / niravalambanamArgairbhrAmyat / rahasyabhedabhiyA dUtIpramukhopAyaparihArAt l , Page #184 -------------------------------------------------------------------------- ________________ 99 3 zatakam ] sNskRtgaathaasptshtii| niravalambanaM bhrAmyadityarthaH / nAhaM dUtyAdiSvapi rahasyaM vizvasimi / svayaM hRdayameva me tAvadAntarasaMtarpakaM kAntamanvekSyatIti Atmano rahasyagopanayogyatayA vizvasanIyatA sUcayati / ayi hRdaya ! evaM kurvat kadApi bhaGkhayase bhagnaM bhaviSyasi / kadApItyapizabdaH saMbhAvanAyAm / sahasaivAsulabhaM kAntajanamananyasAhAyyenAnvicchat tadaprAptiduHkhena nirastaM bhaviSyasIti bhUyasI saMbhAvanAstIti bhaavH| tathA caivaMvidhavizvasanIyAmunnataha. dayAM mAM cedanuraJjayasi tarhi te paraM saubhAgyamiti zRNvantaM prati dhvanyate / "durlabhalambhaM durlabhasya suratasukhasya lambhaH prAptiryasmAttam / AkAzapathairdhamat , dUtIpramukhopAyAditi bhAvaH / kadApItyapizabdaH saMbhAvanAyAm / kaH khalu subhago yastava bhramaNaM zamayiSyatIti bhAvaH" iti gaGgAdharaTIkA / guNagarvitA kAcid gaNikA svalpenaiva kAlena virajyantaM viTaM nindantI dUtImAha ahava guNavia lahuA ahavA guNaaNuo~ Na sA~ loo| ahava hi NigguNA vA bahuguNavanto jaNo tassa // 3 // [athavA guNA eva laghavo'thavA guNajJo na sa lokH| ___ athavAsmi nirguNA vA bahuguNavAJjanastasya // ] suguNA eva nu laghavo'thavA guNazosti na sa lokaH / athavAsmi nirguNA vA bahuguNavAnvA janastasya // 3 // api kiM guNA eva anAdaraNIyA jAtA ityarthaH / athavAhaM nirguNAsmi, yathA me'bhimAnastathA mayi guNA eva na santItyarthaH / tasya bhujaGgasya jano gRhiNIrUpo bahuguNavAn madapekSayA'dhikaguNazAlI vA, yena na tasya mayi bahumAnaH / evaMvidhaguNazAlinI mAM nAdriyata iti dayita eva guNaparIkSaNadAkSiNyazUnya ityaashyH| 'Atmano hRdaya vedanAmAvedya anyAsaktaM priyatamamabhimukhIkuru' iti zikSayantI mAtulAnI prati kAcitpriyatamasyAsnigdhatAmevamudIrayati phuTTanteNa vi hiaeNa mAmi kaha Nivarijae tammi / AdaMse paDibimba va jammi duHkhaM Na saMkamai // 4 // [sphuTatApi hRdayena mAtulAni kathaM nivedyate tasmin / Adarza pratibimbamiva yasminduHkhaM na saMkrAmati // ] hRdayena sphuTatApi ca mAtuli tasminnivedyate nu katham / pratibimbamivAdaze yasminsaMkrAmyati na duHkham // 4 // sapatnIjanavazyatAmavagatya sphuTatA, duHkhena vizIryatApi / anena cirAhaklezaM sahamAnasya hRdayasya duHkhabharairApUrNatA dyotyate / darpaNe pratibimbo yathA uparyava tiSThati nAntaH pravizati tathA tasminpriyatame'pi nivedyamAnaM nijaduHkhaM na tasya hRdaye sthAnaM labhata ityA Page #185 -------------------------------------------------------------------------- ________________ 100 kAvyamAlA | zayaH / AdarzadRSTAntena priyahRdayasya bahizcAkacakyazAlitA kAThinyaM cAbhivyajyate / tathA ca dUrata eva sa snigdha iva pratIyate nAntastasyAnurAgaH / duHkhaM ca dvitIyahRdayAntaHsaMkramaNaM vinA na kAruNyamutpAdayediti dhvanitam | pravAsAya kRtodyamaM nAyakaM nijasakhyA bhAvinIM virahavedanAmanyavRttAnta pradarzananaipuna sUcayantI sakhI pathikagRhiNIvRttAntamavatArayati - pAsAGkI kAo Necchadi diNNaM pi pahiagharaNIe / oantakaraalogaliavalaamajjhaTThiaM piNDam // 5 // [ pAzAzaGkI kAko necchati dattamapi pathikagRhiNyA | avanatakaratalAvagalitavalayamadhyasthitaM piNDam // ] pAzAzaGkI kAko necchati dattamapi pathikagehinyA / avanatakaratalavigalitavalayakamadhyasthitaM piNDam // 5 // pathikagRhiNyA dattamapi, piNDAssvarjanArthamavanatAt adhomukhIkRtAtkaratalAdvigalitasya valayasya madhyasthitam / virahavedanayA etAvatkAryaM yatkaGkaNopi karAdvigalatIti bhAvaH / odanapiNDaM kAkaH pAzazaGkayA necchatItyarthaH / atra gehinIpadena priyatamaci - ntayA sahaiva gRhabhArasaMcAlana kliSTatayA virahasya subhRzotpIDakatvaM sUcyate / tathA ca virahakRzAyAH zakunalAbhAzayA kAkAya balimupaharantyAH seyaM pathikagehinyA dazA, tAdRza mA me priyasakhyAH kariSyasIti nAyakaM pratyabhivyajyate / " prayatnasAdhitAmapi yuvatiM vimRzyakAritayA nopagacchantaM nAyakamutsAhayituM dUtI sopAlambhamanyApadezenAhaityavatArya pAzazaGkayA piNDaM yathA kAko necchati tathA tvamapi dIyamAnAmapyenAM bhayazayA pariharasi" iti gaGgAdharaTIkA / proSitapatikAyAH sakhI tatpriyatamAya tvaritamAgamanamabhisUcayantI tadantikagAminaM pathikamAha- ohidiahAgamA saMkirIhi~ sahiAhiM kuDDulihiAo / dotiNNi tahiM via coriAeN rehA pusiJjanti // 6 // [ avadhidivasAgamAzaGkinIbhiH sakhIbhiH kuDya likhitAH / dvitrAstatraiva corikayA rekhAH procchyante // ] avadhi dinAgamazaGkAkulAbhiriha kuDyavilikhitA rekhAH / AlIbhiH proJchyante dvitrAstatraiva corikayA // 6 // priyatamA''gamanasyAvadhidinaM mAgacchatu iti zaGkAyuktAbhiH sakhIbhirbhittilikhitA dinagaNanArekhAH corikayA cauryeNa tatpracchannamiti yAvat / dvitrAH proJchayante unmArNyante apanIyante / avadhidinagaNanArthaM nAyikayA pratyahaM bhittau rekhAH kRtAH / ava --- Page #186 -------------------------------------------------------------------------- ________________ 3 zatakam ] sNskRtgaathaasptshtii| dhidinapUraNepi tasminnanAgacchati iyaM prANAn jahyAditi zaGkayA avadhidinAnAgamanArtha sakhIbhirdvikA rekhA alakSitaM proJchacante / yadi tu niyatasamaye Agacchettarhi etasyA dRSTau avadhidinAtpUrvamevAgamanAtsavizeSAnanda ityaashyH| avadhidinaM saMprati kiyatsaMnihitametaddhi pratikSaNaM saMmukhe tiSTedityutkaNThAvinodaH 'kujyavilikhita' padena sUcyate / etena nAyikAyAH samadhikautkaNThyamabhivyaJjitam / evaM cAvadhidinapUraNe sati na yAvadiyaM prANAn jahyAttAvattvaritameva bhavatA seyaM saMbhAvanIyeti tadvallabhAyAbhivyajyate / ___ cATUktibhiH priyAparitoSaNena nijAbhilASaM sAdhayitukAmaH kAmukazcandramAlokyaivamAha tuha muhasAricchaM Na lahai tti saMpuNNamaNDalo vihinnaa| aNNama va ghaDaiuM puNo vi khaNDijai miaGko // 7 // [tava mukhasAdRzyaM na labhata iti saMpUrNamaNDalo vidhinA / anyamayamiva ghaTayituM punarapi khaNDyate mRgAGkaH // ] tava mukhasAdRzyaM no labhata iti hi pUrNamaNDalo vidhinA / ghaTayitumihAnyamayamiva punarapi parikhaNDyate zazabhRt // 7 // anyamayam anyaprakAra ghaTayitumiva nirmAtumiva / zazabhRt candro vidhinA vidhAtrA punarapi pUrNamaNDalatvepi parikhaNDyate ekaThyAdikalAkrameNa hInaH kriyate / anyaprakAra. racanArtham ekAmekAM kalAM nyUnIkRtya 'mukhasadRzaM jAtaM na vA' iti muhurmuhurnijanirmANanirIkSaNasaMrambhaM vidheya'Jjayat-parita ekaikakalAkhaNDanakramasUcakaM parikhaNDyata iti paripadaM matkRtacchAyAyAmupAttam / anayA hetUtprekSayA candramaso muhurmaNDalapUraNaM muhuH khaNDanaM ceti vyatikarasya kalpAntaM yAvadasamAptyA 'tava mukhasAdRzyaM candraH kalpAntaparyantamapi na lapsyate' iti mukhazobhAtizayo madhuramabhivyajyate / dezAntarapravAsAya kRtaprasthAnasya gehAntare sthitasya nAyakasya 'tvadgamane matsakhyAH kA dazA bhAvinI' iti pradarzanena gamanaM nirundhatI nAyikAsakhI tadRttAntamAha ajaM gaotti ajaM gaotti ajaM gaotti gaNarIe / paDhama via diahaddhe kuDDo rehAhi~ cittalio // 8 // [adya gata ityadya gata ityadya gata iti gaNanazIlayA / prathama eva divasAdhaM kuDyaM rekhAbhizcitritam // ] adya gato'dya gato bata so'dya gatazceti gnnyntyaa| prathame dinArddha eva hi rekhAbhizcitritaM kuDyam // 8 // saH 'adya gataH, adya gataH' iti kRtvA, ekadinArthamekAM rekhAM vilikhya gaNayantyA anayA prathame dinArddha eva rekhAmihabhittizcitriteti bhAvaH / atra 'gaNayantyA' iti varta Page #187 -------------------------------------------------------------------------- ________________ 102 kAvyamAlA / mAnArthAbhidhAyinA zatRpratyayena 'citritam' iti bhUtArthavAcakena tapratyayena ca 'gaNanAyAH pUraNaM tu na jAtaM paraM bhittiH sarvApi rekhAbhiH pUritA' iti nAyikAceSTitasUcanena priyavirahe kSaNakSaNasya bahudivasagamanavat samadhikavedanAdAyitvamabhivyajyate / pratidinamekAM rekhAM pradAya gaNayantyA tayA dinArddha eva bahudinavyatyaye satyanubhavanIyaM virahaduHkhamanubhUtamityevakArasahakAreNAtizayoktiva'nyate / tathA ca dinArddha eva etAvadvirahavaiklavyamanubhavantyA asyAH kA vA'gre dazA bhavediti tvayaiva vicAraNIyamiti nAyaka pratyabhivyajyate / 'kuDyaM rekhAbhiH pUritam' iti vaktavye citritamityuktyA saraNibaddhA rekhAH pradAya bhittipUraNe sati punaravakAzAnusAraM nIcairupari vA rekhApradAnena citrAkAratA sUcyate, etena bhittau bahurekhAvilekhanena virahaklezAtizayo dhvanitaH / ekasmindina eva 'adya gataH adya gataH' bahudivasajJAnena nAyikAyAH priyAnusmaraNajanyo mohAtizayopi na vismAryaH pAThakaiH / rekhAbhizcitritaM kuDyamityanena sA kuDyAbhimukhaM mukhaM vidhAya sthiteti kAryAntaraparihAreNa priyacintaikatAnatayA priyapremAtizayo dhvanyata ityaho gAthAkaturananyasAdhAraNo niHsImArthagumphanamahimA / prathamasamAgame samupalabdhAtsuratasukhAdapi samadhikasukhakaraM bhavati vyatItaprathamadinaghaTanAsmaraNena parasmindivase nAyikAyAH salajamadhuramavalokitamityAtmanaH sahRdayatAM sUcayannAyakaH priyasuhRdamAha Na vi taha paDhamasamAgamasuraasuhe pAvievi parioso / jaha vIadiahasavilakkhalakkhie vaaNakamalammi // 9 // [nApi tathA prathamasamAgamasuratasukhe prApte'pi paritoSaH / yathA dvitIyadivasasavilakSalakSite vadanakamale // ] na tathA prathamasamAgamasuratasukhA''sAdanepi pritossH| vadane dvitIyavAsarasavilakSanirIkSite hi yathA // 9 // prathamasamAgame yatsuratasukhaM tasya prAptAvapi tAdRk paritoSo na, yAdRk dvitIyadivase savilakSaM (rAtrighaTanAsmaraNena salajam ) lakSitam avalokanaM yasminnIdRze vadanakamale bhavati / tAdRzavadanakamalasya viSaya iti vaiSayikasaptamI seyam / yadi tu prAkRtapadAGkAnusaraNAgrahastarhi-"suratasukhe prApitepi paritoSaH" iti rAmo rAjyamacIkaraditivatsvArthaNijantaghaTitaM paThanIyam / evaM sati 'suratasukhe prAptepi tathA na paritoSo yathA salajavilokite vadane prApta ityarthaH syAt / prathamasamAgame lajjAsAdhvasasaukumAryAdibhirna sukaraH suratasukhalAbha iti durlabhatame prathamasamAgamasuratasukhe prAptepItyatra apipadena dhvanyate / tathA ca prathamasamAgame sucirayatnazataiH prAptaM syAdyathAkathaMcitsurataM kenacinna tu avadhIraNa-jaghanAkuzcanAdikAThinyena suratasukhamupalabdhaM bhavet , paraM mayA nijadAkSiNyaguNena prathamasamAgama eva suratasukhamupalabdhamityAtmanaH saubhAgyaM dhvanayan 'tAdRzasukhAdapi Page #188 -------------------------------------------------------------------------- ________________ 103 3 zatakam ] sNskRtgaathaasptshtii| paritoSakara tasyAH salajAvalokitam' iti mArmikatA sUcayati / svakIyaiva cAtra naayikaa| gaGgAdharaTIkAyAM tu-"pUrvamakRtasvIkArAyAH pazcAciraprArthanayA svIkAraM kRtavatyAH prathamasamAgama eva nAyakaguNaraJjitAyAH prathamA'svIkArajanitavilakSaM vadanamAlokya nijaguNagarvito nAyakaH sahacaramAha" ityavataraNam / ___ kAcidanuzayAnA madanazarAnprastuvatI sakhImanunayAvadhIraNAtparAvRttasya priyatamasya sAbhilASamavalokitamevamAha je samuhAgaabolantavaliapiapesiacchivicchohA / amhaM te maaNasarA jaNassa je honti te hontu // 10 // [ye sNmukhaagtvytikraantvlitpriypressitaakssivikssobhaaH| asmAkaM te madanazarA janasya ye bhavanti te bhavantu // ] yebhimukhaagtvicldvlitpriyyojitaakssivikssobhaaH| te'smAkaM smaravizikhA janasya ye santi te santu // 10 // anunayArtha saMmukhAgatena punastadavadhIraNayA vyatikramya calatA / mama vimukhanivarta. nena kadAcidvigatamAnA syAdityutkaNThAvazAdvivalitena parivRttena priyeNa yojitAH preSitA ye akSivikSobhAH, ta evAsmAkaM mdnshraaH| janasya anyajanasya ye bhavanti te bhavantu / manmathazarA yathA mAnasamunmathayanti tathA tAdRgavasthapriyatamAvalokitAnyapi me manasi utkaNThAmutpAdayantItyAzayaH / 'api satyaM kusumamayA vANA manmathasyeti sakhyA pRSTA sakhI savaidagdhyamAha' iti gaGgAdharAvataraNam / 'bolanta' iti zatrantasya vyatikrAnteti cchAyA tu na manoramA / zroNitaTalambitakanakadAmazAlinI kAJcana nitambinImavalokya kanakasUtravarNanacchalena nijAbhilASamevamAha kazcitsahRdayaH iaro jaNo Na pAvai tuha jaghaNAruhaNasaMgamasuhellim / aNuhavai kaNaaDoro huavahavaruNANa mAhappam // 11 // [itaro jano na prApnoti tava jaghanArohaNasaMgamasukhakelim / anubhavati kanakadoro hutavahavaruNayormAhAtmyam // ] itaro jano na labhate tava jaghanArohasaGgasukhakelim / anubhavati kanakadoro vahnivaruNayorhi mAhAtmyam // 11 // tava jaghanArohaNapUrvakeNa saMgamena yA sukhasarasA kelistAm itaro devatAprasAdazUnyaH agnipAnIyAkhya-(zyAmazabalAkhya-)-vratarahito vA jano na prApnoti / yatra pUrvamagnau kaThinaM saMtapya jale pravizyata evaMvidhakaThinavratadhAriNamantarA tava jaghanArohapUrvakaM sura. tasukhaM na kasyacitsulabhamiti bhAvaH / hutavahavaruNayordaivayomahimAnaM kanakasUtramanu Page #189 -------------------------------------------------------------------------- ________________ 104 kaavymaalaa| bhavati / kAJcInirmANasamaye muhuragnau muhurjale pravezasya phalaM kanakadorako'nubhavatItyarthaH / kimahamapyevaMvidhasaubhAgyabhAkadAcana bhaviSyAmItyAtmAbhilASastA prati dhvanyate / zRNvantaM kAmukaM prarocayituM dUtI nAyikAyAH saubhAgyAtizayamAha jo jassa vihavasAro taM so dei ti kiM stha accheram / aNahontaM pi khu diNNaM dohaggaM tai savattINam // 12 // [yo yasya vibhavasArastaM sa dadAtIti kimatrAzcaryam / ___ abhavadapi khalu dattaM daurbhAgyaM tvayA sapatnInAm // ] yo yasya vibhavasArastaM sa dadAtIti kiM vihAzcaryam / citramabhavadapi dattaM daurbhAgyaM tu tvayA sapatnInAm // 12 // vibhavasAro dhanasaMgrahaH / priyapremAtizayasaubhAgyazAlinyA tvayA abhavadapi avarta. mAnamapi daurbhAgyaM ( priyapraNayavaJcitatA) sapatnInAM dattamiti tu satyamAzcaryam / priyaprANavallabhAyAstava savidhadezamapi daurbhAgyaM na spRzati punastvayA tatkathaM sapatnIbhyo dattamiti bhAvaH / anena virodhAlaGkAreNa 'yAsAM sapatnInAM pUrva samadhikapriyapraNayazAlitAsIpriyatamaM nijavazamAnayantyA tvayaiva tAsAM viruddhamapi daurbhAgyaM ghaTitamityaho te guNalA. vaNyAdimahimA' iti vastu dhvnyte| abhavadapi daurbhAgyaM tvayA dattamityakSaraiH 'bahuvalabhasya dayitasya navAgatayA kayAcidapi vallabhayA rUpaguNazAlinInAM pUrvasapatnInAM daurbhAgya na janitaM tvayA tat abhavadapi ajAyamAnamapi saMpAditam' ityarthopi sphuTIbhavati / anena sarveNa 'evaMvidhasaubhAgyazAlinyapi sundarI bhavadarthe mayA saMsAdhyate, pazya te saubhAgyam / ' iti zRNvantaM kAmukaM prati prarocanA dhvanyate / pravAse tiSThankazcitpriyatamAsamAgamasukhAnusmaraNenotkaNThAM vinodayitumAtmasuhRdamAha candasarisaM muhaM se sariso amaassa muharaso tissA / sakaaggaharahasujalacumbaNa kassa sarisaM se // 13 // [candrasadRzaM mukhaM tasyAH sadRzo'mRtasya mukharasastasyAH / sakacagraharabhasojvalacumbanakaM kasya sadRzaM tasyAH // ] candrasamaM tadvadanaM sadRzo mRtasya mukhrsstsyaaH| sakacagraharabhasojvalacumbanAmeha kasya saMnibha tasyAH // 13 // mukharasaH adhararasaH / nidhuvanasamaye sakacagrahaM rabhasojvalaM ca yaccumbanam , saprema kezagrahaNapUrvakaM kAmavegasarabhasatayA kamanIyatamaM ca yattasyAzcambanaM tatkasya sadRzaM, na kasyApItyarthaH / suratasAmayikaM yattasyAzcumbanaM tadanupamamityAzayaH / tanmukhasyAdhararasasya cAsmilloke tulAmalabhamAnA divyAbhyAM candrAmRtAbhyAM tau tulayAmaH kathaMcit , para Page #190 -------------------------------------------------------------------------- ________________ 3 zatakam ] saMskRtagAthAsaptazatI / 105 suratasamayasaMghaTitasya tatpraNayacumbanasya tu triSu lokeSvapi sAmyaM na prApnuma ityanupamameveti gAthAkarturAkUtam / prayatnazatAnumatAmapi kAJcana nAyikAM vimRzyakAritayA nAnupagacchantaM nAyakamuttejayituM dUtyAha - uppaNNatthe kaje aicintanto guNAguNe tammi / ciraAlamandapecchittaNeNa puriso haNai kajam // 14 // [ utpannArthe kArye'ticintayanguNAguNau tasmin / cirakAlamandaprekSitvena puruSo hanti kAryam // ] utpannArthe kArye guNAguNAvativicintayaMstasmin / puruSo vihanti kArya cirakAlasumandavIkSitayA // 14 // kArye utpannArthe sati / utpannaH siddhaH arthaH abhilaSitapadArtho yatra tasmin, kArye phalAbhimukhe satIti yAvat / tasminkArye guNadoSayorAvazyakato'dhikaM vicAraM kurvanpuruSaH, cirakAlaM mandaprekSitayA nItimArgeNa pratikSaNamapAyazaGkitvena nijakArya vihantItyarthaH / tvatprArthanayA tAmanukUlayantyA mayA kAryaM sAdhitamidAnIM tvaM svayameva vilambanena vihaMsi / tatkRtaM vicAreNa | sAdhaya samIhitamiti dUtIkRtaM nAyakaprotsAhanamabhivyajyate / nijagADhAnurAgapradarzanena praNayakupitaM nAyakamanunayantI kAcitsacAturyamAha - vAlaa tumAhi ahiaM NiaaM via vallahaM mahaM jIam / taM taha viNA Na hoi ti teNa kuviaM pasAemi // 15 // [ bAlaka tvatto'dhikaM nijakameva vallabhaM mama jIvitam / tavayA vinA na bhavatIti tena kupitaM prasAdayAmi // ] bAlaka bhavatopyadhikaM mama jIvitameva vallabhaM nijakam / tattvAM vinA na bhavatIti tena kupitaM prasAdayAmi tvAm // 15 // praNayapariNAmAnabhijJatvena bAlaketi vyapadezArha ! tvattopyadhikaM mama svIyaM jIvanameva priyam / tajjIvitaM tvayA vinA na bhavatIti kAraNena kupitaM tvAM prasAdayAmi / tvAM vinA jIvitumeva na zaknomIti vyaGgyasya anayA bhanyA kathanena paryAyoktamalaGkAraH / anena ca 'tvayA saha nibaddhyamAnaprANAyAH kIdRzo me premabandhastvaM tu tamapi yathAvanna vetsi' iti bAlakapadasahakAreNa dyotyate / prathamaM kupitAM tatazcAdbhakti-caraNapraNAmAdibhiH prasannAM sasAntvanadAkSiNyena ca vyapagamitapUrva saMzayAm ata eva 'mithyA khalavacanadUSitacittayA mayA kheditosi' iti vadantIM priyAM sazirazcAlana kAkUktyA bhUyaH khalavacane pratIhIti vidhimukhena yuktyA niSedhayannAyaka Aha Page #191 -------------------------------------------------------------------------- ________________ 106 kaavymaalaa| pattia Na pattiantI jai tujjha ime Na majjha ruaIe / puTThIa bAhavindU pulaubbheeNa bhijantA // 16 // [pratIhi na pratIyantI yadi taveme na mama rodnshiilaayaaH| __ pRSThasya bASpabindavaH pulako dena bhidyamAnAH // ] na pratiyatI pratIhi prarudatyA bASpavindavo yadi te / ete hi bhidyamAnA na pRSThapulakodgamena mama // 16 // khalavacanapratyayena mayyavizvAsAd rudatyAH tava ete bASpabindavaH / ete ityanena khapRSThe pratyakSaM bASpabindupradarzanaM sUcitam / tathA ca nAhaM tvAM madvacanAdeva vizvAsa kartumanurundhe, pratyakSaM te mama praNayapramANamiti dhvanyate / mama pRSTasya pulakodgamena romAcodmena yadi na bhidyamAnA na cUrNIkriyamANA bhaveyustarhi na pratiyatI zapathazataiH zodhitAparAdhepi mayi pratyayaM na kurvantI tvaM khalavacane pratIhi punarvizvAsaM kuru / 'punaH pratIhi' iti sazirazcAlanaM kAkUktyA procyate, tathA ca saraloktau agre khalavacasi na vizvAsaH kartavya ityarthaH / ayamAzayaH-tavAzrubindubhirapi mama pRSThe pulakodgamo jAtaH / pratyakSaM mamaitatpremanidarzanaM pazyantyapi mayi pratyayamakurvANA tvaM khalavacane pratyayaM kuru / (kaakuuktiH)| arthAt evaM praNayazAlini mayi avizvAsaM kRtvA khalavacasi na bhUyo vizvAsaH kartavya iti / patatAM bASpabindUnAM pRSThapulakena cUrNa noktyA romAJcasya sudRDhatA sUcyate / tenAzrubindubhirapyevaM dhanaH pulakodgamo bhavati kiM punastvatsparzAdineti premA. tizayo dyotyate / 'bhidyamAnA na bhaveyuH' iti vartamAnArtha sUcayatA zAnacA 'adhunApi bASpavindavo mama pulakodmena bhidhamAnAH santi'iti pratyakSapradarzanasaMrambheNa nAyakasya premAdhyavasAyAtizayaH pratIyate / ___ atra gaGgAdharastu 'rodanazIlAyAstava bASpabindavo mama pRSTapulakodmena bhidyamAnA bhinnA yadi nAbhaviSyan , tadA tvaM na pratIyantI pratyayaM nAkariSya evetyarthaH' ityAha / 'pattia Na pattiantI'ityanena kathamayamarthaH? pratIyantItipadasya pratyayaM nAkariSya eveti kathamartho jAta iti tu vicAraNIyameva / kiJca pratIyantItyapi cyutasaMskRti / evamanakSaraM jalpan gaGgAdharo'tropekSaNIya eva / yadi tu syAttatrApi kiJcinmUlamityAgrahastarhi tatpadAGkAnusAraM vyAkaraNaskhalitaM parihRtyaivaM chAyA vyAkhyAnaM ca syAt bhUyaH pratIhi bhAmini na pratyaipyastvamazrupRSatAste / yadyabhaviSyan bhinnA na pRSThapulakodgamena mama // 16 // he praNayakopazIle! punaH pratIhi ! sazirazcAlanaM kAkUtayA 'khalavacane punaH pralayaM kuru !' saraloktau 'pratyayo na kartavyaH' ityarthaH / rudatyAtava bASpabindavo yadi matpRSThasya pulakodbhedena romAJcodgamena na bhinnA abhaviSyan tadA tvaM na pratyaiSyaH mayi pratyayaM nAkariSya eva / tavAzrujalasparzAdapi mama pRSThe romAJco jAtaH, tvatsparze tu kA kthaa| Page #192 -------------------------------------------------------------------------- ________________ 3 zatakam ] sNskRtgaathaasptshtii| 107 tvaM tu khalavacane pratyayaM kurvatI mudhaiva bhAM vyathayasIti bhAvaH / tathA ca azrujalasparzAdapi romAJcaM vahato mamAnurAgamanusaMdhAya na punarapre khalavacasi vizvAsaM kariSyasIti nAyikA pratyabhivyajyate / nAyakasya premadRDhIkaraNArthaM tasminnAkarNayati kAciddatImAha taM mittaM kAacaM jaM kira vasaNammi desaAlammi / AlihiabhittivAullaaM va Na parammuhaM ThAi // 17 // [tanmitraM kartavyaM yatkila vyasane dezakAleSu / ___ Alikhitabhittiputtalakamiva na parAGmukhaM tiSThati // ] tanmitraM kartavyaM yayasane cApi dezakAleSu / Alikhitabhittiputtalakamiva na tiSThati parAGmukhaM jAtu // 17 // yanmitraM vyasane vipadi, dezeSu dUradezAntareSu, kAleSu bahusamayAntarAleSu yauvanAdyapagame iti yAvat / bhitto citralikhitaputtalikeva jAtu kadAcidapi khato vimukhaM na tiSTati, tAGa mitraM kartavyam / 'vAullaam' puttalikati dezI / Alikhiteti kathanena ceSTArahitatvena priyaparAdhInatA sUcyate / tathA ca yaH svecchayA na kimapyAceSTituM zaknuyAt kintu praNayaparavazaH priyajanecchayaiva kimapi kuryAdityartho dhvanyate / 'tanmitraM yujyate' iti sthAne 'kartavyam' ityuktyA nijaprayatnena maitrI cedvadhyate tarhi parIkSya tAhazameva mitraM kartavyamiti sUcyate / evaM ca matprayatnena saMjAtasauhRdoyaM matpreyAn na vizvAsaM bhakSyatIti premadRDhIkaraNamabhivyajyate / asminsthAne jAyamAnaM vRttaM mayA viditamiti nijanaipuNyaM sUcayankazcitsahacaramAha bahuAi NaiNiuje paDhamuggaasIlakhaNDaNavilakkham / uDDei vihaMgaulaM hA hA pakkhehi~ va bhaNantam // 18 // [vadhvA nadI nikuJja prathamodgatazIlakhaNDanavilakSam / uDDIyate vihaMgakulaM hA hA pakSairiva bhaNat // ] vadhvA nadInikuJja prathamodgatazIlakhaNDanavilakSam / bhaNadiva hA hA pauruDDIyata iha vihaGgakulam // 18 // vadhvAH navataruNyAH prathamameva saMjAtena zIlakhaNDanena cAritryabhaJjena vilakSaM sala, jam / ata eva pakSaiH 'hA hA' iti zabdaM kurvadiva iha nadInikuJja pakSikulam uDDIyate / khato jAyamAnasya hA hetyAkArakapakSaravasya zIlakhaNDanavailakSyaM heturutprekssyte| tathA ca nibhRtanadI nikuLe rahovihitamapi vadhUvyavatitaM pakSiNo'pyavidan kimahamitivedItyAtmano vijJatvaM dyotyate / vadhUpadena gurujanasattAsmaraNAt gurujanaparavazAyA api tAiksAhasaM kaThinamiti vyjyte| Page #193 -------------------------------------------------------------------------- ________________ 108 kAvyamAlA | proSitapatikAyAH sakhI tatkAntAgamanatvarArthaM pathikadvArA saMdizatisaccaM bhaNAmi bAlaa Natthi asakaM vasantamAsassa / gandheNa kuravaANaM maNaM pi asaittaNaM Na gaA // 19 // [ satyaM bhaNAmi bAlaka nAstyazakyaM vasantamAsasya / gandhena kurabakANAM manAgapyasatItvaM na gatA // ] satyaM bhaNAmi bAlaka na cAstyazakyaM vasantamAsasya / gandhena kurabakANAmasatItvaM na hi gatA manAgapi sA // 19 // viraha caritrAnabhijJatvAd bAlaketi saMbodhanIya ! ahaM satyaM bhaNAmi | saMbodhyamuddizya vaktavyaviSayakathanenaiva siddhe punaH 'satyaM bhaNAmi ityuktyA ahaM bodhanIyaM tvAM satyaM bodhayAmi iti lakSyate / tena ca 'ahaM tava hitaiSiNI asmi' iti nijavacanasya vizvasanIyatvaM dhvanyate / vasantamAsasya azakyaM nAsti, manaunmAdakatayA zIlakhaNDanAdikaM vasantamAsasya duSkaraM nAstItyarthaH / paraM sA kurabakANAM parimalena ISadapi asatItvaM na gatA / anena ' sA tvayyeva vRtavratA vartate, Azvasihi' iti dyotyate / parametena sahaiva 'nAstyazakyaM vasantamAsasya' ityanena nAyakahRdaye'dhairyamapyutpAdyate / tathA ca 'virahe nArINAM hRdayavedanA na te viditA, ata eva yAvadiyaM tvadAgamanabaddhalakSyA na khaNDitazIlA bhavati tAvadenAmaciramupagaccha' iti nAyakaM pratyabhivyajyate / nAyakamutkaNThayituM dUtI kasyAzcidanurAgAtizayamAha - ekkekabhavaiveThaNavivarantaradiNNataralaNaaNAe / tara bolate bAlaa paJjarasauNAiaM tIe // 20 // [ ekaikavRtiveSTana vivarAntaradattataralanayanayA / tvayi vyatikrAnte bAlaka paJjarazakunAyitaM tayA // ] ekaikaka vRtiveSTanavivarAntaradattataralalocanayA / vyutkrAmati bAla tvayi paJjarazakunAyitaM hi tayA // 20 // avasare dRSTikSepAnamijJatvAd bAlakalpa ! tAmatikramya tvayi Agacchati sati / ekaikasmin vRtiveSTanasya vivarAntare prahitaM caJcalaM nayanaM yayA etAdRzyA tayA pajarabaddhapakSivadAcaritam / paJjarabaddhaH pakSI yathA prativivaraM dattadRSTirbhramati tathA tvaddarzanalAlasayA tayA bhrAntamityarthaH / ekaikasminnityanena 'kadAcidasminvivarAntare darzana saukaryaM syAditi pratyekacchidrAntarato darzanenotkaNThAtizayo dyotyate / preSitalocanayeti vaktavye dattapadena nayanasya darzane gADhasaMsaktatvaM lakSyate / tathA ca priyadarzane paravarAM nayanamityutkaNThAtizayaH pratIyate / tarala vizeSaNenApi 'nayanamArgAt priyaH zIghraM nApakrAmet' iti darzanazIghratayA utkaNThAtizayo dyotyate / zakunidRSTAntena 'tvaddarzanAdutkaNThitA sA tvada Page #194 -------------------------------------------------------------------------- ________________ 3 zatakam ] saMskRtagAthA saptazatI / 109 ntike pakSIvoDDIyAgacchet paraM pakSiNo yathA paJjarabandhena pAravazyaM tathA tasyA gRhabandhanena parAdhInatA' iti nAyikAnurAgAtizayo dhvanyate / tathA ca ' evaM baddhAnurAgA tvaddarzanArthamatiprayatamAnApi sA Agamanasamaye tvayA na dRSTA' iti 'bAlaka' padasahakAreNa nAyakasyottejanaM dhvanyate / tasyA gehamArgeNa gatopyahaM tayA na dRSTa ityupAlabhamAnaM nAyakaM nAyikAdoSaparihArArthaM dUtI Aha tA kiM kareu jai taM si tIa vaiveTTapelliathaNIe / pAaGgududdhakkhittaNIsahaGgIa vi Na diTTho // 21 // [ tatkiM karotu yadi tvamasi tayA vRtiveSTanapreritastanayA / pAdAGguSTArdhakSiptaniHsahAyApi na dRSTaH // ] tatkiM karotu cettvaM tayA hi vRtiveSTanAhitastanayA | iTosi yanna pAdAGguSThArddhakSiptaniH sahAGgayApi // 21 // vRtiveSTanasyoccatayA tvaddarzanAya uccairnayanapreSaNArthaM pAdAGguSTasya ( Aye ) ardhabhAge kSiptaM samarpitaM niHsaham aGgaM yayA / 'darzanotkaNThAvazAddehasyApi nAnusaMdhAnamAsIt' iti dehasyA'nAdara sUcanArthaM sA'vahelaM pAtanArthakaM ' kSiptaM ' padaM prayuktam / 'niHsaham' ityanena 'tvadutkaNThayA pUrvameva zarIramavazamAsIdidAnImaGguSThAgre sarvazarIrabharasamarpaNasya kkAsI - tsAmarthyam' ityutkaNThAtizayo vyajyate / ata eva zarIrAgrasaMtolanArthaM vRtiveSTane Ahitau stanau yayA / anena stanayostuGgatA zarIrAprasya ca gurutA sUcyate / evaM kRtaprayatnayApi tayA yadi tvaM na dRSTosi, tarhi sA kiM karotu ? tvaddarzanArthamatyutkaNThitA kRta prayatnApi sA na draSTumapArayaditi na tasyA doSa iti bhAvaH / kasyacitpravAsino jAyAmabhilaSantaM kaJcana kAmukaM tasyA nijanAyake dRDhAnurAgasUcanenAsAdhyatAM pratipAdayantI dUtI Aha piasaMbharaNapaloTTantavAhadhArANivA abhIAe / dija vaggIvAeN dIvao pahiajAAe // 22 // [ priyasaMsmaraNapraluThadvASpadhArAnipAtabhItayA / dIyate vakragrIvayA dIpakaH pathikajAyayA // ] priyasaMsmaraNapraluThaTTagjaladhArAnipAtazaGkitayA / AvakritakandharayA pathikagRhiNyA pradIyate dIpaH // 22 // dIpapradAnottaraM priyatamasaMnidhAnasukhaM pUrvamanvabhUvamiti priyasaMsmaraNena praluThat netrayomadhye sarvataH saMcarat yat dRgjalamazru tasya dhArAnipAtazaGkAzAlinyA / ' praluThat' padena dIpadAnasamaye bASpa visarjanasyAmaGgalatayA tadavarodhanena bASpasya netrAd bahiraniSkramaNAt netramadhya eva itastataH saMcaraNaM sUcyate / 'dhArA' padena 'bahoH kAlAdupacitamazrujala saM. gA. 10 Page #195 -------------------------------------------------------------------------- ________________ 110 kAvyamAlA | mato vivazatayA tannipAte na bindurapi tu dhArA syAt' iti smRtibhAvavijRmbhaNena priye'nurAgAtizayo dhvanyate / evaM ca azrujalaM dIpe mAM paptaditi vakrIkRtamIvayA pathikagRhiNyA dIpaH pradIyate / 'gRhiNI' padena gRhasaMcAlanavyagratayA, apavAdena gRhApakIya ca parapremavaimukhyaM dhvanyate / evaM preyasi dRDhabaddhabhAvA sA nAnyatra ratiM kuryAditi tadasAdhyatA upanAyakaM pratyabhivyajyate / pravAse striyA vipralambhaceSTAsu seyamudAhRtA sa. kaNThAbharaNe / snehadainyasUcakena kasyAzcitparivRttyAvalokanena kamapi kAmukayuvAnamanuraJjayituM dUtI Aha tara bolate bAlaa tissA aGgAi~ taha Nu valiAI / jaha puTTimajjhaNivatantavAhadhArAoM dIsanti // 23 // [ tvayi vyatikrAmati bAlaka tasyA aGgAni tathA nu valitAni / yathA pRSThamadhyanipatadvASpadhArA dRzyante // ] vyatisarati tvayi bAlaka valitAnyaGgAni kila tathA tasyAH / madhyepRSThaM nipatadvASpakadhArA yathA hi dRzyante // 23 // parapremAnabhijJatvAdvAlakalpa ! tvayi vyatikrAmati tAmatikramya tvayi Agacchati sati tasyA aGgAni tvaddarzanArtha tathA kila valitAni parivRttAni yathA bhAvinA tavAsdarzanaduHkhena utkaNThitAyAstasyA nipatantyo bASpadhArAH pRSTamadhye vilokyante / dRzyanta iti vartamAnArthakalaTA idAnImapyazrudhArAH santIti pradarzanasaMrambhAtizayenotkaNThAtizayo dyotyate / parivRtyAvalokanasamaye aGgavalanena tanvayAstasyA virahadaurbalyaM dyotyate / dhArA iti bahutvena tasminneva samaye tAvadvASpanipatanAd vedanAtizayo vyajyate / tathA ca 'tvadarthamevamatyutkaNThitA sA tvaM tasyA anurAgama vijAnanvarAkIM tAM klezayasIti tAmavilambitaM kiM na saMbhAvayasi' iti bAlakapadasahakAreNa sopAlambhaM nAyakaprotsAhana - bhivyajyate / 3 kApi priyatamavirahasya duHsahatvamanyApadezenAha-- tAmajjhimocia varaM dujaNasuaNehi~ dohi~ viNa kaJjam / jaha diTTho tava khalo tahea suaNo aIsanto // 24 // [ tanmadhyama eva varaM durjanasujanAbhyAM dvAbhyAmapi na kAryam / yathA dRSTastApayati khalastathaiva sujano'dRzyamAnaH // ] madhyama eva varaM tanna hi kArya sujana durjanAbhyAM naH / dRSTastapati yathA kila khalastathA'dRzyamAna iha sujanaH // 24 // yathA durjanaH dRSTo darzanapathamAyAtastApayati tathA sujanaH adRzyamAno netrayoragocara - stApayati / tasmAt sujanadurjanAbhyAmasmAkaM na kAryam / madhyama eva sAdhAraNajana eva Page #196 -------------------------------------------------------------------------- ________________ 3 zatakam ] sNskRtgaathaasptshtii| zreSTha ityAzayaH / dRSTa iti bhUtakAlikaktapratyayena, adRzyamAna iti vartamAnArthakazAnacA ca 'pUrNadarzanepi durjano vyathayati, sajjanasya pUrNA'darzanasya kA kathA vartamAnamapyadarzanaM tApayati' iti tApatAratamyamabhivyajyate / tapatItyantarbhAvitaNyarthaH / yathA 'nighRNa tapati balIyaH' iti zAkuntalam / tasya saujanyasmaraNena duHsaho me viraha iti naayikyaabhivyjyte| nijavallabhaM sAbhilASamAlokayanyAH kasyAzcitkaTAkSanirIkSaNeneAluH kAcidAha addhacchipecchimA karehi sAhAviraM paloehi / so vi sudiTTho hohii tumaM pi muddhA kalijihisi // 25 // [ardhAkSiprekSitaM mA kuru svAbhAvikaM pralokaya / - so'pi sudRSTo bhaviSyati tvamapi mugdhA kaliSyase // ] svAbhAvika pralokaya na kuruvA kSivIkSitaM subhge| sa sudRSTopi bhaviSyati mugdhA kalayiSyase tvamapi // 25 // ajhaikSivIkSitaM kaTAkSanirIkSaNam / pUrNonmIlitanetrAbhyAM vilokanApriyadarzane Adhikyena sauvidhyamapi bhvissyti| kaTAkSanirIkSaNaM nAdhunApi jAnAtIti tvamapi janaimugdhA gaNayiSyase / subhage ! iti saMbodhanena 'priyasaubhAgyazAlinI tvamasIti tu jJAtamevAsmAbhiH' iti sAkUtoktyA IrSyAbhivyajyate / tadetadadhikaM macchAyAyAm / pravAse tiSThankazcitkulazIlapAlikAyA nijadayitAyAzcaritamanusmaran virahavinodanecchayA vayasyamAha diahaM khuDakiAe tIe kAUNa gehavAvAram / garue vi maNNuduHkhe bharimo pAantasuttassa // 26 // [divasaM roSamUkAyAstasyAH kRtvA gehavyApAram / guruke'pi manyuduHkhe smarAmaH pAdAntasuptasya // ] gRhakArya kila kRtvA divasaM tasyA hi rossmukaayaaH| guruke'pi manyuduHkhe smarAmi pAdAntasuptasya // 26 // samagraM divasamabhivyApya gRhavyApAraM kRtvA / roSeNa mUkAyAstasyAH krodhajanitopatApaduHkhe mahatyapi sati / madanurAgavazAcchayyAyAM matpAdAntabhAge zayanaM smarAmItyarthaH / pAdAntasuptasyeti mAtuH smaratItivatkarmaNaH zeSatvavivakSayA sssstthii| divase gRhakArya kRtveti vaktavye divasamityatyantasaMyogena anAvazyakenApi gRhakAryeNa divasasamApanaM sUcyate / tathA ca kAryavyastatAmiSAtsamagradivasaparyantamabhASaNena kopAtizayo dhvnitH| manyudu:khamahattvepi pAdAntazayanena priyaM pratyutkaNThAsUcanAddayite'nurAgAtizayaH, kaulInyaM ca dhvanyate / krodhavazAdekatrA'zayanAt 'zayyAntasuptasya' iti vaktavye 'pAdAntasuptasya' itya Page #197 -------------------------------------------------------------------------- ________________ 112 kAvyamAlA | nena 'caraNena madaGgasparze sati saMjAtakAmodayaH kAnto mAmanunayet' ityabhiprAyAdautsukyasyodayaH, kopasya ca prazama iti bhAvasandhirdhvanyate / sa ca ajitasya smRtibhAvasyAGgamiti bodhyam / 'khuDakiA ' roSamUkA / adhamavanitAsakta ityanuraktamapi kaMcana dhanikaM pariharantIM duhitaraM vezyAmAtA zikSAnimittamAha- pANauDIa vi jaliUNa huavaho jalai jaNNavADammi / Na hu te parihariavA visamadasAsaMThiA purisA // 27 // [ pAnakuvyAmapi jvalitvA hutavaho jvalati yajJavATe'pi / na khalu te parihartavyA viSamadazAsaMsthitAH puruSAH // ] prajvalya pAnakuTyAM hutavahano jvalati yajJavATe'pi / na hi te parihartavyA viSamadazAsaMsthitAH puruSAH // 27 // pAnakuTyAM madyapAnasthAne ( zauNDikakuTyAm ) jvalitvA vahniryajJasthAnepi jvalati / pavitre'pyapavitre ca sthale jugupsAM parihRtya samaM vyavaharatItyarthaH / evameva viSamadazAsaMsthitAH svAnucitadazAmApannAH puruSA na parihAramarhanti / atra hutavahadRSTAntena vahni yatra nayanti lokAstatraiva sa svakArya karoti, evameva yAdRzopi kAmuka AyAtu asmAbhirdhanaharaNaM kartavyameveti sUcyate / tathA ca asmatprayojanasAdhakaH sa dhaniko na tvayA'vadhIraNIya ityabhivyajyate / 'pAnakuTI caNDAlakuTI' iti gaGgAdharaH / svasya saMmukhameva satIM nijabhAryAM bahu manyamAnamupanAyakaM kAcidasatI sAdhi - kSepamAha jaM tujjha saI jAo asaIo jaM ca suhaa ahme vi / tA kiM phuTTa bIaM tujjha samANo juA Natthi // 28 // [ yattatva satI jAyA asatyo yacca subhaga vayamapi / tatkiM sphuTatu bIjaM tava samAno yuvA nAsti // ] yattava jAyA hi satI yacca subhaga vayamasatyaH smaH / tatkiM bIjaM sphuTatu tvayA samAno yuvA nAsti // 28 // tvayi avyabhicaritaM prema kurvANA yattava jAyA satI, svabhartAramavadhIrya tvayi praNayaM vidadhAnA yacca vayaM kulaTAH smaH, he subhaga ! tatra bIjaM kAraNaM kiM sphuTatu prakaTIbhavatu ? etadeva kAraNaM yattvayA samAno'nyo yuvA nAsti / he subhagetyAmantraNena tvametAdRza eva saubhAgyazAlI asi ! ! iti sAkUtoktyA adhikSepo'bhivyajyate / sApi tvayyanuraktA vayamapyanyaparihArapUrvakaM bhavatyevA''saktA ata eva tvatsadRzo nAnyaH kazcana jagati yuveti vidhyatItyarthaH / tathA ca sarvaparihArapUrvakaM bhavatyeva nihitapraNaya sarvakhAM mAM pratya Page #198 -------------------------------------------------------------------------- ________________ 3 zatakam ] sNskRtgaathaasptshtii| 113 kSamevApamanyamAnasya aho te yauvanagarva ityupAlambhobhivyajyate / 'vayamasatyaH smaH' iti bahuvacanena 'ekA tava jAyaiva satI tadanyA vayaM sarvA api yA bharturaticAreNAparAddhAstAH kevalaM tvatkAraNAdeva / aho dhanyastvaM yatsamastakAminInAM tvamevAvalambanam' ityAkSepo dyotyate / gaGgAdharastu-"khabhartari virAgaM sUcayantI kamapyasatI satIM nijabhAyA~ bahu manyamAnaM yuvAnaM savaidagdhyAnurAgamAha-" ityavataraNaM kurvannidaM praNayavacanamevAha / kasminnapi praNayAtizayaM prakaTayantI kAcidUtImAha savassammi vi daddhe tahavi hu hiaassa Nivvudi cea / jaM teNa gAmaDAhe hatthAhatthi kuDo gahio // 29 // [ sarvasve'pi dagdhe tathApi khalu hRdayasya nirvRtireva / yattena grAmadAhe hastAhastikayA kuTo gRhItaH // ] sarvasvepi ca dagdhe nirvRtireva hi tathApi hRdayasya / hastAhastikayA yattena gRhIto ghaTo vasatidAhe // 29 // nirvRtiranupamasukham / vasatidAhe grAmadAhe yattena matpremapAtreNa hastAhastikayA mama hastAnnijahastena ghaTo gRhItaH etAvanmAtreNApi mamAlaukikaM sukhamityarthaH / tatkarasparzasya kRte sarvakhanAzamapi na kiJcidguNayantyA me kiyAMstasminnanurAga iti tvamevAnuminuhIti dUtI sUcayantyA-nijapraNayo dhvanitaH / harSAkhyaH saMcArI dyotyata iti sarasvatIkaNThAbharaNam / gurujanasavidhe gRhakarmavyApRtA kAcidasatI dUtIsamAnItakAmukasamAgamavRttamAkarNya tatrAsamarthatAmanyApadezenAha-- jAeja vaNuddese kujo vi hu NIsaho jhddiaptto| mA mANusammi loe tAI rasio darido a // 30 // [jAyatAM vanoddeze kubjo'pi khalu niHzAkhaH zithilapatraH / mA mAnuSe loke tyAgI rasiko daridrazca // ] kubjopi jAyatAM kila niHzAkho galitapallavo vipine| mA mAnuSe tu loke tyAgI rasiko daridrazca // 30 // vanoddeze patrazAkhArahitaH kubjo madhyakuTilo laghuvRkSaka eva kAmaM jAyatAm , paraM tyAgI dAnazIlaH, rasikaH sAnurAgaH zRGgArI ca jano daridro nirdhanaH avasararahitazca loke mA jAyatAmityarthaH / vane kadAcidevAvazyakatAyAM kubjavRkSaH kASThAdidvArA nijopayogaM samunnayet, paraM janasamAje pratikSaNavyavahArApekSAyAM tyAgino rasikajanasya daridrAvasthAyAM ko vA jIvanopayoga-ityAkUtam / tathA ca taM prati sAnurAgAyA api avasaradaridrAyA me tadasamAgamanimittaM mahaduHkhamiti dUtIM pratyabhivyajyate / 'jAeja' ityasya jAyatAmiti chAyA gaGgAdharAnurodhena / vastuto 'jAyeya' ityevocitA pratIyate / Page #199 -------------------------------------------------------------------------- ________________ 114 upapatiM prati gADhAnurAgaM sUcayantI kAcittanmitramAha tassa a sohaggaguNaM amahilasarisaM ca sAhasaM majjha / jANai golAUro vAsAratoddharatto a|| 31 // kAvyamAlA | [ tasya ca saubhAgyaguNamamahilAsadRzaM ca sAhasaM mama / jAnAti godApUro varSArAtrArdharAtrazca // ] tasya ca saubhAgyaguNaM mama sAhasametadamahilAsadRzam / bodhati godApUro varSAsamayo'rddharAca // 31 // amahilAsadRzaM svabhAvabhIruSu vanitAkhaprApyam / mAmantarA na kAcidapi rAmA etadvidhAtuM samarthati bhAvaH / etaditi svavarNitasya vizvAsArthamiti bodhyam / etanmama sAhasaM varSAsamayArddharAtre godAvarItaraNaM kRtvA tadabhisaraNarUpam / bodhati jAnAti / tasyaitAvatsaubhAgyaM yattadarthamahaM varSAsu vegavAhinIM godAvarImandhakAritadigante'rddharAtrepyuttarAmIti bhAvaH / tathA cAvayormithonurAgavRttaM na kopi mAnuSo jAnAtIti nibhRtamabhivyajyate / atra varSAsamaya iti nigumphanaM punaruktiparihArArtham / yadi tu mUlAnurodhastarhi - 'varSArAtro'rddharAtrazva' iti pAThyam / varSArAtrorddharAtra iti dviHpAThena 'tadabhisaraNe rAtryarddhaM vyatItam, kadAcitkadAcitsamagrA rAtrireva vyatIteti sUcanena nAya - ke'nurAgAtizayo dhvanyate / kathamadhunA premacaryA parityakteti kenacitkAmukena sAkUtamuktA kulaTA taM prati sakhedamAha te voliA vaassA tANa kuDaGgANa thANuA sesA / avi gavaAo mUluccheaM gaaM pemmam // 32 // [ te vyatikrAntA vayasyAsteSAM kuJjAnAM sthANavaH zeSAH / vayamapi gatavayaskA mUlocchedyaM gataM prema // ] te vyatigatA vayasyAH kuJjAste sthANumAtraparizeSAH / vata vayamapi gatavayaso mUlocchedaM gataM prema // 32 // yaiH saha tAdRzo'nurAga AsItte vayasyAH samAnazIlA vyatikrAntAH, asmAnatIya dUraM gatA ityarthaH / yeSu taiH saha suratasukhamanubhUtaM teSAM latAbhavanAnAM sthANavo'vaziSTAH / asmAkamapi tadanukUlaM vayo vyatItam / ato hanta prema mUlocchedaM gatam, mUlato nAzaM prAptamityarthaH / ' te vayasyAH' iti vayasyapadena 'asmAkaM samAnavayasasta evAsan, navavayogarvitastvaM tu nAsmAkaM vayaHparipAkakRtAM prauDhatAM jAnIyA iti gUDha - mAtmAbhiprAyo dhvanyate / mUlocchedyamiti tu gaGgAdharAnumataH pAThaH / Page #200 -------------------------------------------------------------------------- ________________ 3 zatakam ] saMskRtagAthAsaptazatI / gatayauvanAmapi suratAdyAsaktAM kAMcidasatIM prati parihAsazIlaH kazcidAhathaNajahaNaNiambovari NaharaGkA gaavaANa vaNiANam / uvvasiANaGgaNivAsamUlabandha vva dIsanti // 33 // [ stanajaghana nitambopari nakharAGkA gatavayasAM vanitAnAm / udvasitAnaGganivAsa mUlabandhA iva dRzyante // ] gatavayasAM vanitAnAM stanajaghananitambarUDhanakharAGkAH / udvasitasmaravasatermUlavibandhA ivAvalokyante // 33 // stanajaghana nitambopari jAtAni nakhakSatAni, udvasitA zUnyIkRtA yA smaravasatiranaGganivAsastasyA mUlabandhA iva mUlabandhanacihnAnIva dRzyanta ityarthaH / kasyacana purAtana gRhasyoparibhAgaH kAlAnnazyati kevalaM mUlabandhanamAtraM yathA dRzyate tatheti bhAvaH / evaM ca stanajaghananitambAnAM kAmakelisamucitA zrIstu gatA tatsmRticihnamAtramevedAnImavaziSyata iti nipuNamabhivyaJjitam / sarvepi yUyaM tAM dRSTvA AgatAH / kathayata kIdRktasyA rUpamiti nAyakena pRSTAH sahacarA AhuH jassa jahaM via paDhamaM tissA aGgammi NivaDiA diTThI / tassa tahiM cea ThiA savva keNa vi Na diTTham // 34 // [yasya yatraiva prathamaM tasyA aGge nipatitA dRssttiH| tasya tatraiva sthitA sarvAGga kenApi na dRSTam // ] tasyA ane prathamaM yatraiva hi yasya nipatitA dRSTiH / tatraiva tasya manA, sarvAGgaM kila na kenacidRSTam // 34 // 115 'vinihitA' disthAne 'nipatitA' iti kathanena yadRcchayApi gatA dRSTirnibadhyate kiM punarabhilASapurassaramityaGgAnAM lAvaNyAtizayo vyajyate / tasminnevAje tasya dRSTirmabhetyatra 'magnA' iti padena adhikAlocanabuddhyA dRSTeH sthiratayA avazatvaM lakSyate / tena ca lAvaNyasindhuriva sA saundaryeNA'gAdheti dhvanyate, tadetanmacchAyAyAmAdhikyam / saundaryasindhostasyA ekaikAGgazobhAdarzane nizcalanilInA dRSTirna sarvAGgazobhAdarzanasamarthetyAzayaH / evaM cA'nirvacanIyaM tasyA lAvaNyamiti dhvanitam | pravAse virahavedanAmatyantamanubhUya gRhamAgataH priyatamAsamAgamena saMtuSTaH kazcidAhavirahe visaM va visamA amaamaA hoi saMgame ahiam / kiM vihiNA samaaM via dohiM vi pi viNimmiaA ||35|| [ virahe viSamiva viSamAmRtamayA bhavati saMgame'dhikam / kiM vidhinA samameva dvAbhyAmapi priyA vinirmitA // ] Page #201 -------------------------------------------------------------------------- ________________ 116 kAvyamAlA | virahe viSamiva viSamA'pyamRtamayI bhavati saMgame'bhyadhikam / kiM vidhinA samameva dvAbhyAmapi nirmitA dayitA // 35 // viyoge viSamiva viSamApi jIvitasaMzayasthAnamapi saMyoge atyantamamRtamayI jIvanauSadhirbhavati / ataH kiM vidhAtrA samameva samabhAgAbhyAmeva dvAbhyAM viSAmRtAbhyAM priyA nirmitA ? tathA ca priyaiva me jIvanasarvasvam, imAM vinA nAhaM jIvituM samartha iti nAyakenAbhivyajyate / nAyikecchAnusAraM nAyakasya cirapravAsaM yuktyA nivArayantI vayodhikA kAcihUtI Aha ahaMsaNeNa puttaa suDuvi hANubandhaghaDiAI / hatthauDapANiAi~ va kAleja galanti pemmAI // 36 // [ adarzanena putraka suSTupi snehAnubandhaghaTitAni / hastapuTapAnIyAnIva kAlena galanti premANi // ] suta ciramadarzanena hi suSThapi rAgAnubandhaghaTitAni / premANyaJjalisalilAnIva galantIha kAlena // 36 // putra ! suSThu samyakprakAreNa | snehAnubandhena ghaTitAni parasparamacalIkRtAnyapi premANi, kAlena yathA hastapuTe nItAni pAnIyAni galanti tathA cirakAlamadarzanena galanti nyUnIbhavantItyarthaH / kAlavilambe sati zanaiH zanaiH prasravaNena nyUnIbhavatAmaJjalijalAnAM yathA na bhavati pratItistathaiva cirakAlaM yAvatparasparadarzanAbhAve zanairnyanI - bhavanti premANi na pratIyanta iti bhAvaH / putretyanena avaJcanIyatayA hitopadezyatvaM dyotyate / tathA ca cirapravAsena kadAcittasyAH premabandhaH zithilIbhavediti bhayaM pradarya pravAsanivAraNaM yuktayA dhvanyate / "cirapravAsAgatena bhujaGgenopAlabdhA vezyAmAtA bhujaGgAntaralanAyA duhiturdoSaM pariharantI Aha" iti gaGgAdharaTIkAvataraNam / gRhajanasattAyAM kathaM matsamIhitaM setsyatIti saMzayAnaM kaMcana yuvAnaM pratyAyayantI dUtI strINAM bahucchalatvamAha paipurao vviNijai vicchuadaTThetti jAravejagharam / NiuNasahIkaradhAria bhuajualandoliNI bAlA // 37 // [ patipurata eva nIyate vRzcikadaSTeti jAravaidyagRham / nipuNasakhIkaratA bhujayugalAndolanazIlA bAlA // ] patipurata eva nItA vRzcikadaSTeti jAravaidyagRham / nipuNa sakhIkaravidhRtA bhujayugalAndolinI bAlA // 37 // nipuNAbhiH rahasyagopanacaturAbhiH sakhIbhiH, pIDAvikalA mA'sau pathi khidyatA Page #202 -------------------------------------------------------------------------- ________________ 3 zatakam ] saMskRtagAthAsaptazatI / 117 miti kare dhRtA / viSajanitavedanAvyAjena karayugamitastataH prakSipantI bAlA / vRzcikadaSTeti vyAjena patyuragrata eva jAravaidyagRhaM nItA / atra vartamAnArthena nArthavizeSapuSTiriti 'nIyate' ityasya sthAne 'nItA' iti bhUtakAlikaprayogo bandhAnurodhena / bAlA - padena 'bAlAyA eva etAvatpATavaM pragalbhAyAstasyAstu tatkiM vaktavyamityAkUtamabhivyajyate / tatazca 'patyuragrata eva cedevaM bhavettarhi anyaparijanasya kA gaNanetimA tallAme saMdihyatAm' iti dUtyA nAyakaprotsAhanamabhivyajyate / kSudrajanAH prayojanaikamitrANi bhavantIti cAturyeNa sUcayantI pUrvasubhagA navavadhUsamarpita praNaya sarvasvaM kAntamanyApadezenAha vikiNaha mAhamAsamma pAmaro pAirDi valleNa / mimummura via sAmalIMa thaNo paDicchanto // 38 // [ vikrINIte mAghamAse pAmaraH prAvaraNaM balIvardena / nirdhUmamurmuranibhau zyAmalyAH stanau pazyan // ] vikrINIte mAghe prAvaraNaM pAmaro hi valadena / nirdhUmamurmuranibhau nUnaM zyAmAstanau pazyan // 38 // prAvaraNamuparyAvaraNapaTam / prAvaraNaM pradAya balIvardaM krINAtItyarthaH / nirdhUmamurmuranibhau soSmatvena zItanivArakatvAnnirdhUmatuSAgnisadRzau / SoDazavArSikyAH navavadhvAH stanau pazyan / pAmaradRSTau zItanivArakayoH kucayormurmurasAdRzyamiti grAmyatvaM guNo na doSaH / 'mAghe ' ityanena zItabAhulyaM sUcitam / tathA ca pAmaro yathA saMprati zItabAdhAnivArakau zyAmAstanAvupalabhya duHsahazIta saMkaTanivartakatayA pUrvaM bahudhA kRtopakAramapi prAvaraNaM parityajati, tathA labdhAbhinavavadhUkasya tava pUrva dattapremasarvakhayApi mayA kiM kAryam / paraM tadidaM kSudratAsUcakamityupAlambho vyajyate / atra hInapAtraniSThA ratiriti rasAbhAsa iti sarakhatIkaNThAbharaNam / parametat prauDhivAdamAtram / anaucityameva hi AbhAsatAprayojakam / svasvabhAvAnusAramApAmaramapi sarveSAM ratyAdibhAvAnubhAvitvAdAsvAdasyA'bAdhatvena syAdeva rasaH / ko vA tatrAnaucityaprasaGgaH ? kiM ca hInatvaM nAma sApekSam / syAdasmadvarSyAnAmapi kasyaciduccapAtrasyApekSayA hInatvamityanavasthA / ato yatrAnaucityaM tatraiva rasAbhAsatA / anaucityaM ca sahRdayavyavahArato jJeyam / yatra teSA - manucitamiti dhIH prasajyate tatraiva taditi kRtaM prasaktAnuprasaktena / svabhAvaraktAnAM kAla - vayo- vyatyayepi na mAnasA bhAvA viparivartanta iti sUca-yantI kAcidAha saccaM bhaNAmi maraNe dviasi puNNe taDammi tAvIe / aJja vi tattha kuDane NivaDai diTThI taha bea // 39 // Page #203 -------------------------------------------------------------------------- ________________ 118 kAvyamAlA | [ satyaM bhaNAmi maraNe sthitAsmi puNye taTe tApyAH / adyApi tatra nikuJja nipatati dRSTistathaiva // ] satyaM bhaNAmi maraNe sthitAsmi puNye taTe tApyAH / adyApi tatra kuJje nipatati dRSTistathaiva mama // 39 // maraNe sthitAsmi, maraNapathasaMnihitA jAtAsmIti vArddhakyaM sUcyate / seyaM lokazailI / tApInadyAH pavitre taTe ca sthitAsmIti dehalIdIpavadubhayatra saMbandhaH / athavA pavitre tApItaTe abhisArArthaM yaH kuJjastatretyapratanena saMbandhaH / tatra yatra bahuvAramabhisAro vihitastasminkuje / yathA pUrvamanurAgonmAdAdamisArotsukA patati sma, tathaiva I kathayato janasya bhaNAmItyukterbAdhitatvena 'satyaM vizvAsaM janayAmi' iti lakSyate / tathA ca tvAM satyamAtmAnubhavaM kathayAmItyAtmano vizvasanIyavAkyatvaM dyotyate / evaM cAsmin samayepi bahusamaye vyatItepi na me pUrvabhAvApamArjanamiti maJjiSThArAgazAlinAM na kadAcidbhAveSu parivartanaM bhavatIti rasikacetaH sthematA dhvanyate / "strISu kadApi vizvAso na kartavya iti bandhujanazikSArthaM kAcidAha" iti gaGgAdharAvataraNam / kApi kulayoSitkulaTAjanapralobhitaM bhartAramuddizya sakhIjanamAhaandhaaraborapacaM va mAuA maha paI vilumpanti / IsAantimahaM via cheppAhinto phaNo jAo // 40 // [ andhakarabadarapAtramiva mAtaro mama patiM vilumpanti / IrSyanti mAmeva lAGgUlebhyaH phaNo jAtaH // ] andhakarabadarabhAjanamiva mama luNThanti mAtaro dayitam / Iyanti mAmeva ca lAGgUlebhyaH phaNo jAtaH // 40 // he mAtaraH ! etena sakhInAM vayaH prauDhirAtmahitecchukatvaM ca sUcyate / tena ca mAmasmAtsaMkaTAtparitrAsyadhve iti kAruNyamabhivyajyate / andhakarasthitaM badaraphalapAtramiva mama dayitaM luNThanti Acchindanti cauryeNAbhisarantItyarthaH / atha mahyameva ca IrSyanti, mama priyatamopAzrayaNAnmatto vinayayogyatAyAmapi mayA sahaiva IrSyA kurvantIti bhAvaH / ato lAGgUlebhyaH pucchebhyaH phaNo jAtaH / yaddhi pucchaM pazcAdbhAvitvena nigUhanayogyaM tadeva agrasthAnamAsAdya phaNArUpeNa daMzakamabhavadityarthaH / laukikamAbhANakaM cedam / andhakare sthitamityanena sakhIbuddhyA na tAbhyo mayA priyatamaH pUrvamavekSita ityAtmano vizvAsavazAdanavahitatvaM dyotyate / badarapAtramivetyupamayA 'atisama badarapAtraM yathA helayA lokA Acchindanti tathA asatInAM kRte atisulabhobhUnme bhartA' ityabhivyajyate / badarabhAjanamiti 'bhAjana' padena badaraphalAnAmuparitvaci sumasRNatayA unmuktapAtrasthitAnAM teSAmandhahastAnnibhRtamapasAraNe na bhavati pratItiriti sUcyate / tena ca saralAnuraktahRdayo me priyatamaH sahajameva pralobhya iti dhvanyate / vilumpantIti mUla Page #204 -------------------------------------------------------------------------- ________________ 3 zatakam ] saMskRtagAthAsaptazatI / 119 padena dayitasyaikAntavazIkaraNaM sUcyate / tena ca ' mattaH sarvathA tamAcchindanti' iti dyotyate / saMskRte tu tathAzailyabhAvAluNThantIti prAyujyata / tathA ca kRtavizvAsAyA mama vyalIkamanuSThAyApi mayaiva saheSyAM kurvatInAmAsAmasatInAM pralobhanAddayitaM vimocyAhaM rakSaNIyeti sakhIH pratyabhivyajyate / kasyAzcitsvalpadravyasAdhyatAM sUcayituM kSudrANAmalpalAbhena garvazAlitAM nAyakaM prati pratipAdayati dUtI - appattapattaaM pAviUNa NavaraGgaaM haliasohA / uaha taNuI Na mAai rundAsu vi gAmaracchAsu // 41 // [ aprAptaprAptaM prApya navaraGgakaM halikasnuSA / pazyata tanvI na mAti vistIrNAsvapi grAmarathyAsu // ] halikasnuSA hi labdhvA navanavaraGgakamalabhyalAbhamidam / pazyata na mAti bRhatISvapi tanvI grAmarathyAsu // 41 // na labhyo lAbho yasya tat pUrvaM kadApi na prAptamityarthaH / aprAptA prAptiryasyeti mUle / navaraGgakaM kusumbhavastraM navaM ca tat navaraGgakaM ca navanavaraGgakam labdhvA / svabhAvatastanvI api vistIrNAkhapi grAmarathyAsu na mAti iti pazyata / idamiti pratyakSa pradarzanena svavacaso vizvasanIyatvaM vyajyate / grAmarathyAkhityanena harSAtizayAllokAnAM purato bhramana tatpradarzanotsAho dhvanyate / rathyAviti bahuvacanena grAmasya sarvarathyAsthA lokAH pazyantviti buddhyA bahurathyAbhramaNena tadatizayo yotyate / snuSApadena navayauvanacAJcalyasulabho harSa prakAzanarabhaso vyajyate / evaM ca grAmarathyAkhapi na mAtItyatizayoktyA asAdhAraNaharSAtizaya sahakRto garvobhivyajyate / priyapratyakSadRSTamapyaparAdhaM vAkcAturyeNApanItavatIM sakhIM kAcitsasaMtoSabahumAnamAhaAkkheva piajampiAi~ para hiaaNivvudiarAI / viralo khu jANai jaNo uppaNNe jampiavvAI // 42 // [ vAkkSepakANi priyajalpitAni parahRdayanirvRtikarANi / viralaH khalu jAnAti jana utpanne jalpitavyAni // ] vAkkSepakANi parahRnnirvRtidAni priyANi gaditAni / viralo jAnAti jano hyutpanne jalpitavyAni // 42 // vAkkSepakANi prativAdivacanAskandakAni / saMpratyayajananAtparahRdayasya nirvRtidAya - kAni saMtoSakarANi / utpanne aparAdhAdau jalpitavyAni, priyANi gaditAni (priyavacanAni ) viralo jano jAnAtItyarthaH / pratyakSamutpannamaparAdhaM vIkSya saMdihAnasya bharturvacanAnyabhibhUya madhuravacana kauzalena tvayaiva tatsaMtoSa utpAdita iti tvamasAdhAraNAsItyAzayaH / Page #205 -------------------------------------------------------------------------- ________________ 120 kaavymaalaa| nAyakasyAnIpsitAmapi gRhItamAnAM sakhIM bodhayituM sakhI Aha chAi pahussa laliaM piAi mANo khamA samatthassa / jANantassa a bhaNi moNaM ca aANamANassa // 43 // [zobhate prabhorlalitaM priyAyA mAnaH kSamA samarthasya / jAnatazca bhaNitaM maunaM cAjAnataH] lalitaM prabhoH priyAyA mAno bhAti kSamA samarthasya / bhaNitaM ca jAnataH kila maunaM cAjAnato nUnam // 43 // prabhoH samarthasya svAmino lalitaM khecchAkrIDitaM bhAti zobhate / priyAyA mAnaH zobhate na tu amanonItatayA apriyaayaaH| evaM bhAtIti sarvatra yojyam / anena ca dIpakena 'apriyAyAstava mAno dayitasya kopoddIpaka eva bhavedato na tvayA mAnaH kAryaH' iti sakhIM pratyabhivyajyate / madanalekhena priyaM pratyAtmavedanAM sUcayeti sakhyoktyA darzanazravaNAdinA prathamameva prarUDhanAyakarAgA kAcidAha vevirasiNNakaraGgulipariggahakkhasialehaNImagge / sotthi via Na samappai piasahi lehammi kiM lihimo 44 [vepnshiilsvinnkraangguliprigrhskhlitlekhniimaarge| / svastyeva na samApyate priyasakhi lekhe kiM likhAmaH // ] kampravinnakarAGguliparigrahaskhalitalekhanImArge / khastyeva pUryate no priyasakhi lekhe likhAmaH kim // 44 // kampamAnAH khedayuktAzca yAH karADalayastAbhiH parigrahaNena skhalitA visrastA yA lekhanI tasyAH mArge / vastIti prArambhikavarNadvayameva na samApyate, AtmavedanAdikamanyat lekhe kiM likhAma ityarthaH / priyasmaraNenAGgulISu kampasvedodayAttathAvidhAGgulimadhyAnmuharvigalitAyA lekhanyA lekhe svastimAtramapi lekhituM na pArayAmi kimanyaditi bhAvaH / smaraNamAtreNa kampakhadAdisAttvikabhAvodayAnnAyakaM prati niratizayaH praNayobhivyajyate / etavyAkhyAne "svinnAbhiraGgulibhiH parigraheNa skhalite lekhanImArge khastIti na pUryate" iti gaGgAdharoktirvicAraNIyaiva / svinnAGgulidvArA grahaNena lekhanI skhalati na punarlekhanImArgaH / kiJca 'madanalekhaM likheti sakhyoktA proSitabhartRkA Aha' ityavataraNamapi navInameva / pUrvAnurAga eva aprAptanAyakasamAgamAyA nAyikAyAH zAkuntalAdau madanalekho dRSTo na punaH zatazaH priyopabhuktAyAH proSitabhartRkAyAH / ata eva 'vipralambhaparISTiSu lekhavidhAnena premaparIkSA' ityAdinA pUrvAnurAge lekhadvArA nAyikAyAH premAvedanaprasaGga evodAhRtA seyaM gAthA sarakhatIkaNThAbharaNa iti dik / Page #206 -------------------------------------------------------------------------- ________________ 3 zatakam ] saMskRtagAthAsaptazatI / kAryasyAniSpattI khadoSamapanayantI dUtI nAyikAmAha devvammi parAhutte pattia ghaDi pi vihaDai NarANam / kajaM vAluavaraNaM vva kaha~ vi bandhaM via Na ei // 45 // [daive parAGmukhe pratIhi ghaTitamapi vighaTate narANAm / kArya vAlukAvaraNa iva kathamapi bandhameva na dadAti // ] daive pratIhi vimukhe ghaTitamapi ca hanta vighaTate puMsAm / kArya kathamapi bandhaM naiti yathA baalukaavrnnH||45|| daive parAmukhe sati narANAM ghaTitamapi kArya hanta vighaTate nazyati, iti pratIhi vizvasihi / tatra nidarzanamAha-yathA vAlukAvaraNaH vAlukAbhiH kRtaH prAkAraH kathamapi bandhaM naiti, tathA kArya kathamapi bandhaM naiti, siddhyanukUlaM mArga nAnugacchatItyAzayaH / tathA ca daivaprAtikUlyAdeva kAryaM vighaTitaM na punarmama kauzale kAcitruTiriti svsyaapaattvshngkaapnynmbhivyjyte| atra 'bandhameva na dadAti' iti cchAyA, tasyAzca 'ghaTayitumeva na zakyate' iti gaGgAdharakRtA TIkA ca vicAraNIyaiva / 'ei' ityasya 'dadAti' iti cchAyA na syAt , nApi ca 'dei' iti kuhcitpaattho'vlokitH|| ___ rahasyapraviSTayA mAtulAnyA saha nadInAnAtha gatapratyAgatA kAcittatrAvalokite nAyake nijamanaHprasaktimAha mAmi hia va pIaM teNa juANeNa mjmaannaae| NhANahaliddAkaDuaM aNusottajalaM pianteNa // 46 // [mAtulAni hRdayamiva pItaM tena yUnA majantyAH / snAnaharidrAkaTukamanusrotojalaM pibatA // ] yUnA tena nipItaM majantyA mAtulAni hRdayamiva / khAnaharidrAkaTukaM pibatA kila jlmnusrotH||46|| he mAtulAni ! majjantyAH snAtyA mama snAnaharidrAkaTukam / snAnasamaye udvartanAtha prayuktayA haridrayA kaTukaM jalam / anusrotaH jalapravAhAnugataM yathA syAttathA / pravAhAgataharidrAjalapAne nAnyalokAnAM prema pratItaM syAditi tathAkaraNena nAyakanaipuNyaM sUcyate / mayyanuraktatayA madaGgasaGgabahumAnAtpibatA tena yUnA mama hRdayamiva pItam / tallAvaNyadarzanena pUrvameva vivazIkRtAyA mama udvartanaharidrAjalapAnAnmayi praNayaprakaTanAttena hRdayamapahRtamiti bhAvaH / prathamAnurAge lAvaNyadarzanena snehadarzanena cetyubhayathA premaprasaktirAkhyAyate, tatra parasyodAharaNamiti sarasvatIkaNThAbharaNam / anena "mAtulAnyA pUrvakathitasaundaryAdiguNasya" iti gaGgAdharAvataraNoktamapAstam / hRdayamiva pItamityutprekSayA 'mama hRdayamidAnIM tadAyattaM tathA ca tatprAyaiva mama jIvanamatastadupalambhAya tvaritaM prayatyatAm' iti dhvanyate / saM. gA. 11. Page #207 -------------------------------------------------------------------------- ________________ 122 kRtamAnAM nAyikAM dAkSiNyenAnunayankAnta Aha jiviaM asAsaaM via Na Nivattai jovvaNaM atikkantam / dihA diahiM samANa honti kiM Nidhuro loo // 47 // [ jIvitamazAzvatameva na nivartate yauvanamatikrAntam / divasA divasaiH samA na bhavanti kiM niSThuro lokaH // ] jIvitamazAzvataM kila na ca yauvanamapi nivartate'tItam / divasA divasairna samA bhavanti, kiM niSThuro lokaH // 47 // kAvyamAlA | jIvita sthiramiti 'kila' nizcaya eva / atikrAntaM yauvanamapi na punarAvartate / yauvane'nubhavanIyAni sukhAni punaragre durlabhAni bhaveyuriti nibhRtaM sUcyate / divasA api samAnA na bhavanti / agre saMtAnotpattyAdinA eSu dineSviva bhogasvacchandatA syAnna veti dyotyate / evaMsthitAvapi lokaH kimiti sukhopabhogAdikarmaNi niSThuraH, iti na pratIyata ityarthaH / evaM ca ' yAcamAnasya me prArthanayA prasAdAnuguNamAcara, mA kila roSaparuSatayA agre smaraNIya sudurlabhasukhAnubhavAdAtmAnaM ca sahacaraM ca vaJcaya' ityabhivyajyate / 'kRtakalahayordampatyoH praNayaroSabhaGgArthaM sakhI Aha' iti gaGgAdharAvataraNam / pAradArikaviniyujyamAnavibhavaM priyatamaM kAcidasahamAnatayA sAsUyamAha - uppAdavvANa va khalANa ko bhAaNaM khalo a / pakvAi~ viNimbaphalAi~ Navara kAhi~ khajanti // 48 // [ utpAditadravyANAmapi khalAnAM ko bhAjanaM khala eva / pakkAnyapi nimbaphalAni kevalaM kAkaiH khAdyante // ] arjitavibhavAnAmapi khala eva hi bhAjanaM khalAnAM syAt / nimbaphalAni vipakkAnyapi kAkaireva khAdyante // 48 // upArjitaM dravyaM yaisteSAmapi khalAnAM bhAjanaM dAnapAtraM khala eva syAt / mUle 'upAjitadravyANAM khalAnAM bhAjanaM kaH ?' khala eveti praznottararUpamiva, iha tu saralameveti bodhyam / vipakkAnyapItyapinA 'pakkAnyeva phalAni na sujanopayogIni tadA apakkAnAM tu kA kathA, tathA ca ' dhanArjane satyapi nAsmadAdInAM tatkRtaM saukhyaM tadabhAve tu kiM vAcyam' iti dayitaM prati gUDhamAkSepo'bhivyajyate / 1 kasyAzcid gRhavRttAntamavalokya nijasyeGgitajJatAM sUcayannAgarikaH suhRdamAha - aja mae gantavyaM ghaNandhaAre vi tassa suhaassa / ajA NimIliacchI paaparivArDi ghare kuNai // 49 // [ adya mayA gantavyaM ghanAndhakAre'pi tasya subhagasya / AryA nimIlitAkSI padaparipArTI gRhe karoti // ] Page #208 -------------------------------------------------------------------------- ________________ saMskRtagAthAsaptazatI / adya mayA gantavyaM ghanAndhakArepi tasya subhagasya / AryA nimIlitAkSI padaparipATIM gRhe kurute // 49 // 3 zatakam ] tasya subhagasya savidhe ityarthaH / padaparipATIM pAdaparicAraNam / adya mayA gantavya - mityanena anabhyastatamaH saMcArA bhAvikRSNAbhisArikA seyam / adyaiva nizi gantavyaM yataH sa 'subhagaH', priyApraNayAvalambanatayA saubhAgyazAlIti na vilambAvasaraH / ata eva khalpasamaya evAbhyAsasiddhyarthaM gRhe padaparipATIkaraNam, evaM ca nAyikAyA maugdhyamabhivyajyate / paripATIpadena 'tamasi gamane uccAvacapadanikSepeNa bhUSaNadhvanisaMbhavAnmA bhUtprakaTatA' iti padanyAsapATavAbhyAse sAvadhAnatA dhvanyate | AryA uttamamahilA | tathA ca kaulInyabhayenAbhisAra nihnavArthamati satarkatAbhivyajyate / smaraNAdinA uddIptakAmAyA nAyikAyAH priyatamAnurAgasUcako'bhisaraNaceSTAnubhAvoyamiti sa. kaNThAbharaNam / bhayatnopalabdha AryAcchandaH siddhikRto mudrAlaGkAropi nAtra vismAryaH / ' nAyikAnurAgaM prakAzayantyA dUtyAH kAmukaM pratyuktiriyamiti kecit' iti gaGgAdharaTIkA / kupitAnnAya kAyalI kazaGkayA tamanabhisarantIM nAyikAM kAcidvidagdhA dUtI sujanacaryAmAha - 123 suaNo Na kuppa vvia aha kuppai vippiaM Na cinte / aha cintei Na jampai aha jampara lajjio hoi // 50 // [ sujano na kupyatyeva atha kupyati vipriyaM na cintayati / atha cintayati na jalpati atha jalpati lajjito bhavati // ] kupyatyeva na sujano yadi kupyati vipriyaM na cintayati / yadi cintayati na jalpati yadi jalpati lajjito bhavati // 50 // yadi vipriyaM cintayati tathApi mukhAnna kathayati, ahamasyaivamevaM kariSyAmIti vikatthanasya sujanacaryAvipratIpatvAt, phalodayAtpUrvaM kArya prakaTanasya nItibAhyatvAcca / athavA 'kRte pratikRtanyAyena vipriyamasya zikSArthaM kartavyameva, punarjanasamakSaM kimityenamAnamayAmIti cintayanna jalpatIti bhAvaH / tena sujanasya vicAragAmbhIryamabhivyajyate / yadi jalpati roSAvezatrazAnmukhAnniHsArayati, tarhi roSApagame nijaskhalitamanusaMdhAya 'svayamapi tu jihveti vibudhaH' / "kRtavipriyaM prati pratikUlAcaraNapravRttasya kasyacinni vAraNAya kazcitsujanacaritraM varNayati" iti gaGgAdharaH / ' rUpamAtrasArAM tAM kiM bahu manyase' iti sapatnImabhibhUya nijaguNagaNagauravamabhivyajayantI kAcitkAntamAha so attho jo hatthe taM mittaM jaM NirantaraM vasaNe / taM rUaM jattha guNA taM viSNANaM jahiM dhammo // 51 // Page #209 -------------------------------------------------------------------------- ________________ 124 kAvyamAlA / [so'rtho yo haste tanminnaM yannirantaraM vyasane / tadrUpaM yatra guNAstadvijJAnaM yatra dharmaH // ] so'rtho yo nijahaste tanmitraM yanirantaraM vyasane / tadrUpaM yatra guNAstadvijJAna ca yatra dharmaH syAt // 51 // arthoM dhanam / vyasane vipadi yanirantaram AntaryeNa vyavadhAnena zUnyaM syAt / tacca zarIradvArA manodvAreti dvidhA / tathA ca avyavadhAnena sahacaraM manasA pravaNaM ca yttnmitrmityrthH| vijJAnaM lokazAstrAdiSu bahujJatA / evaM ca kevalaM bAhyasaundaryazAlinImata eva rUpagarveNa tvayi tathA nAnurajyantIM tAM kiM mudhA'nuvartase hRdayena tvadanuvartanAdiguNasaMpannAM bahu manyasva mAmityabhivyajyate / anyoktividhayA etadanuhAri ruciramAha AcAryagovarddhanaH 'iha rUpamAtrasAre citrakRte kanakakalAre / na raso nApi ca gandho madhukarabandho mudhA bhramasi // ' "bhAvidhanapratyAzayA bhujaGge kRtAnurAgAM duhitaraM vArayantI vezyAmAtA dhanAdInAmupAdeyatAprayojakamAha" iti gaGgAdharaTIkAvataraNam / 'pravAse kathamiva vyatyeti sma rajaniH' iti nizi vizrambhAlApeSu priyayA'nuyuktazcirapravAsAdAgataH priyatamastAmAha candamuhi candadhavalA dIhA dIhacchi tuha vioammi / caujAmA saajAma vva jAmiNI kaha~ vi volINA // 52 // [candramukhi candradhavalA dIrghA dIrghAkSi tava viyoge| caturyAmA zatayAmeva yAminI kathamapyatikrAntA // 1 candramukhi candradhavalA dIrghA dIrghAkSi tava virhe| kathamapi gamitA rajanI zatayAmeva hi caturyAmA // 52 // candramukhIti saMbodhanena candreNAvadAtAyAM rAtrau candramAlokya tvanmukhaM smRtamiti virahe zataguNitavedanAdhikyamabhivyajyate / pUrvArddha dIrghati kathitepi punaH 'caturyAmA yAminI zatayAmeva kathamapi gamitA' ityanena 'adhikAdadhikaM rAtrezcatvAraH praharA bhavanti paramadya kiM zataM praharA jAtAH ?' ityevamavinidraM rAtryavasAnapratIkSayA rajanIdairdhyAtizayapratIte yakasya vedanAtizayo dhvanyate / kathamapItyanena 'jIvitavirAmAtpUrva nAsInnizAvasAnasaMbhAvanA, paraM yathAkathaMcinnItA' iti kaSTAtizayo dhvanyate / atikrAnteti parivarte gamiteti NyantaprayogeNa kSaNadApi madarthamakSaNadA vairiNI rAtriH kiM svecchayA gatA ? balAnmayA kathaMcid gamiteti virahiNo'sahanatAtizayo vyajyate / yadi tu prakRtiniyamAnusAraM rAtriH kathamapi gateti mUlAnurodhastarhi 'yAtA' iti pATho bodhyH| caturyAmA zatayAmeva gatetyutprekSayA 'tvadvirahe rAtraizcatvAro yAmAH zataM jAtAH' iti virodhAlaGkAradhvanirapi khata uptisstthte| Page #210 -------------------------------------------------------------------------- ________________ 3 zatakam ] sNskRtgaathaasptshtii| 125 candramukhi candradhavalA, dIrghA dIrghAkSItyAdiranuprAsastu khayaM vAcamanudhAvatIti kiM tatra samIkSApekSayA / yatheSTadhanAlAmenAparituSTAyAH kasyAzcana dUtyAH parivAdapaizunyamabhivyaJjayantI sakhI khalacaritamAha aulINo domuhao tA mahuro bhoaNaM muhe jAva / murao vva khalo jiNNammi bhoaNe virasamArasai // 53 // [akulIno dvimukhastAvanmadhuro bhojanaM mukhe yAvat / muraja iva khalo jIrNe bhojane virasamArasati // ] akulIno'tha dvimukhastAvanmadhuro'nnamAnane yAvat / jINe'nne tu muraja iva pizuno bata virasamArasati // 53 // akulInaH asatkulajAtaH / samakSaparokSayorvacanabhedena dvijihvatayA dvimukhaH / pizunaH khalo muraja iva mRdaGga iva tAvanmadhuro yAvanmukhe anaM bhojanaM bhavati / mRdaGgasAdRzyena-cUrNaliptamukhatve mRdaGgo hyanyavAdyAnyabhibhUyApi yathA madhuraM rasati, tathaiva bhojanAdisaMtuSTaH khalastadavasthAyAmanyalokApekSayA'dhikaprazaMsAcATukRdbhavatIti khArthamAtramaitrIrUpA kSudratA vyajyate / bhojane jIrNe tu virasamapriyam Arasati jalati, nindtiityrthH| evam , akulInaH ko pRthivyAM na lInaH, mRdaGgasya bandhuratvena AlavAlIkRtavastroparyavasthApanAt / dvimukha ubhayamukhaH, ubhayato vAdyaDhakkAsattvAt / evaMvidho murajopi yAvanmukhe'nnaM piSTalepo bhavati tAvadeva madhuro nAdena zrutisukhAvaho bhavati / piSTalepe jIrNe zuSkatayA samAharaNocite tu virasaM nIrasaM rUkSaM yathA syAttathA ArasatItyarthaH / Anane yAvadannaM tAvanmadhura ityatra Anane iti saptamyA 'annAnanasaMbandhe satyeva arthAt bhuJjAnadazAyAmeva sa cATUni kurute' ityarthasUcanena murajopamAnasya pizunasya atyantaM svArthaparatAbhivyajyate / akulIna iti padena 'satkulajAtAH na khArthamAtraikamitrANi bhavanti' iti suucyte| matkRtacchAyAyAmannapadaM murajapakSepi bhojanapadApekSayA kiyadarthasamarpakamiti sahRdayahRdayameva parIkSakam / 'dujenamaitrI na cirakAlasthAyinIti sakhI nAyikA zikSayati' iti gaGgAdharaH / kiM vA durjanamukhapiNDadAnArtha kulaTAM zikSayantyAH kuTTanyA iyamuktiriti durjanAtha piNDadAnavyavasthA kurvannavasarocitamAha gaGgAdhara iti hRdayena bruumH| taTasthAH pathikA api tatkaTAkSazaraviddhAH paritAmyantIti kasyAzcidupavarNanayA nAyakamanaH samAkarSantI dUtI Aha taha soNhAi pulaio daravaliantaddhatAra phio| jaha vArio vi gharasAmieNa olindae vasio // 54 // Page #211 -------------------------------------------------------------------------- ________________ 126 kaavymaalaa| [tathA snuSayA pralokito daravalitArdhatArakaM pthikH| __ yathA vArito'pi gRhasvAminA alindake suptaH // ] snuSayA tathA'valokita ISadvalitArddhatArakaM pathikaH / supto nibhRtamalinde gRhapatinA vAritopi yathA // 54 // ISadvalitAr3atArakaM vibhramavazena kiJciduccalitam arddhatArakaM yasmindarzane yathA bhava. ti tathA / tArakAyA akSikanInikAyA arddhamarddhatArakam / kaTAkSapurassaramavalokanena nAyikAyA abhilASo vyajyate / alinde bahirapArzvasthe prkosstthe| gRhasvAminetyanena gRhAdhikAriNo nAyikAzvazurasya sattAyAmapi pathiko nayanazaraviddhatayA na nizi nivAsalobhaM tyaktuM prAbhavaditi snuSAvalokanasyAtyantamAkarSakatA sUcyate / nibhRtamityanena nivAraNAdvahiniSkrAntopi snuSAvalokanenA'numitatadabhilASastatsamAgamalAlasayA punaravijJAtamAgatya supta iti pathikasyautsukyAtizayo dhvanyata iti macchAyAyAmAdhikyam / supta ityatra gRhAnnirgatya saMgamAzayA punaH parAvRttasya zayanaM bodhayitumiSTamiti zayanena sakalAvijJAtaM tUSNIM saMvezamAtraM ( na tu nidrA) lakSyate, tena ca nAyikAsaMgamAmilASo dhvanyata iti vijJAtameva vijJAnAm / alindasya zUnyatAsattAyAmapi pathilaGghanaparizrAntasya pAnthasya nivAsavAraNAdanubhavinA zvazureNa pratiSiddhasya pathikasya taruNatvaM dyotyate / ata eva pUrvamapi kadAcidavalokitaparasaMgamAM tuSAM sakaTAkSamadhvagamavalokayantIM vIkSya sa vArita iti nAyikAyAH susAdhyatvaM dhvanyate / tathA caivaMvidhavibhramavatIM sAmilASAM ca kiM nAnusarasIti nAyakaM pratyabhivyajyate dUtyA / 'darzanamAtreNaiva vidagdhA bhAvamAviSkurvanti lakSayanti ceti darzayannAgarikaH sahacaramAha' iti gaGgAdharAvataraNam / na kila sujanAH svamukhena svaguNakIrtanaM prazaMsantIti nijazlAghanaparaM kaJcana zikSayituM kazcidvidagdhacaryAniSNAta Aha lahuanti lahuM purisaM pavvaamettaM pi do vi kajAI / NivaraNamaNivbUDhe NivUDhe jaM aNivvaraNam // 55 // [laghayato laghu puruSaM parvatamAnamapi dve api kArye / nirvaraNamaniyUMDhe niyUMDhe yacca nirvaraNam // ] zailonnatamapi puruSaM laghu vilaghayatazcirAya kArye dve / nirvaraNamaniyUMDhe niyUMDhe yaJca nirvaraNam // 55 // aniyUMDhe akRte kArye nirvaraNaM nivedanam , AtmaguNaprakAzanArthamiti bhAvaH / niyUMDhe kRte ca kArye AtmazlAghArtha yanivedanam, ete dve api kArye zailonnatamapi atyantagurukamapi puruSa laghu zIghraM cirAya cirakAlArtha laghayato laghUkurutaH / laghuzabdAttatkaroti tadAcaSTa iti Nic / akRtakAryasya vyarthameva nivedanam , kRte ca kArye khamukhena Page #212 -------------------------------------------------------------------------- ________________ 3 zatakam ] sNskRtgaathaasptshtii| 127 nocitaM zlAghAhetukaM tatkathanamityubhayoH kAryayorlAghavakaratvamucitamevetyarthaH / yadvA asampAditanAyakasamAgamAmapi nijakArya varNayantIM dUtIM prati nAyikAyA uktiriyam / kenacana yUnA saha baddhabhAvApi tvaM mattastadapalApamakArSIretAvatkAlam , paramadya mayA lakSitAsIti sUcayantI vayaHsthA kAcitkAJcana sundarImAha ke tuGgathaNukkhitteNa putti dArahiA paloesi / uNNAmiakalasaNivesiagdhakamaleNa va muheNa // 56 // [kaM tuGgastanokSiptena putri dvArasthitA pralokayasi / unnAmitakalazanivezitArghakamaleneva mukhena // ] dvAragatA kaM pazyasi tuGgakucotsaGgasaGginA putri! unnamitakalazanihitArdhavArijeneva vadanena // 56 // dUrAdavalokanArthaM pUrvakAyasyonnAmitatvAt lokebhyo darzanavyagratAgopanArtha mukhasya kSaNamavanAmitatvAca tuGgastanopari sthitena / ata eva unnAmitayoH kalazayorupari nivezitena arghavArijeneva arghakamaleneva mukhena he putri dvArasthitA satI kaM pralokayasi / yadi na tava kenApi saha maitrI tarhi utkaNThAdhikyavarddhitaprazvAsatayA dUravilokanatatparatayA connatakuca-pUrvakAyA lokebhyo mArgadarzanavyagratAnihnavArthamavanamitamukhI ca dvAri sthitA kaM vIkSase? dvArasthityA ca tvaM sukhasAdhyatayA prAptAsi kAmukena / tathA coktamanagaraGge-'nirlajjA vidhavA kalAsu kuzalA0' ityaadi| ata eva viditarahasyAyA mattastava gopanaM vyarthameveti bhaavH| putrItyAmantraNena 'svamidAnImeva prabuddhAsi, ahaM tu bahoH kAlAdetatparijJAyAnubhUya ca parityaktavatI' ityAtmano'bhijJatAtizayo dyotyate / ata eva mA parijJAtamapyarthamapalapa / tvaM mama vAtsalyapAtramasIti mattaH sAhAyyameva te bhAvIti bhUyAnartho dhvanyate / 'dvArasthitikalitazIlakhaNDanAM kulajAM kuTTanI vizvAsayitumAha' iti gaGgAdharAvataraNam / sthAnesmin rUpaguNasaMpannApyanadhikArikarapatitA kAcitsustanI sulabheti nAgarika kAcidUtI sUcayati vaivivaraNiggaadalo eraNDo sAhai vva taruNANam / ettha ghare haliavahU eihamettatthaNI vasai // 57 / / [vRtivivaranirgatadala eraNDaH sAdhayatIva taruNebhyaH / atra gRhe halikavadhUretAvanmAtrastanI vasati // ] vRtivivaranirgatacchad eraNDaH zaMsatIva taruNebhyaH / halikavadhU vanesminnetAvanmAtrasustanI vasati // 57 // grAme gRhavRtinirandhrI karaNArthameraNDo ropyata iti grAmyANAM paddhatiH / tatazca gRhavRtivivarAt nirgato bahirniSkrAntazchadaH pallavo yasya, IdRza eraNDavRkSaH / payodharAtipariNA Page #213 -------------------------------------------------------------------------- ________________ 128 kaavymaalaa| hasUcakottAnaprasAritAGgulerhastasyAbhinayasaMnibhena khasaMnivezena-etAvanmAtrau sundarau stanau yasyA IdRzIti taruNebhyo hAlikavadhUstanapariNAhaM zaMsati kthytiityrthH| halikA vadhUrityanena lAbaNyavatyAstasyA ananurUpastatpatihelavAhanAdikarmaNA prAyo bahireva tiSThatIti tatsaulabhyaM dyotyate / taruNebhya iti sAdhAraNanirdezena 'taruNAstallAbhalAlasayA tadavasarapratIkSAyAM bhrAmyantyeva na punarayAvadhi kenApi sA saMgateti yAvannAsau kenaciyUnA vazI kriyate tAvattvaritamenAmanusara' iti nAgarikaM pratyabhivyajyate / uttAnaprasAri. tAGgulihastasaMnivezena vastvantarapariNAhapratibimbanaM lokaprasiddhaM tadihApyabhinayarUpeNa jAtamityabhinaya evAlaGkAra iti sa0 kaNThAbharaNam / "guptyartha nivezitopi khalaH pratyuta rahasyameva prakAzayatIti pradarzayannAgarikaH sahacaramAha" iti gnggaadhrH|| dhanikabhujaGgaM sAbhilASIkartu vyAjena duhiturghanastanabhAraM prazaMsantI, zIghrAnayanAtha bhujaGgenoktA kuTTanI tamAha gaakalahakumbhasaMNihaghaNapINaNirantarehi~ tuGgehiM / ussasiuM pi Na tIrai kiM uNa gantuM haathaNehiM // 58 // [gajakalabhakumbhasaMnibhaghanapInanirantarAbhyAM tuGgAbhyAm / ___ uccasitumapi na tIrayati kiM punargantuM hatastanAbhyAm // ] gajakalabhakumbhasaMnibhaghanapInanirantarAbhituGgAbhyAm / tIrayati nocchasitumapi hatastanAbhyAM punastu gantuM kim // 5 // gaja iva prauDhaH kalabho gajakalabhastatkumbhasaMnibhau ata eva ghanapInau nibiDasthUlau, evaM nirantarau pInatayA parasparavyavadhAnazUnyau ca abhituGgau ca kaThoratayA agrotthitau ca yau tAbhyAm / hatastanAbhyAM stanahatakAbhyAmityarthaH / ucchRsitumapi na tIrayati na pArayati (zaknoti), punargantuM tu kiM pArayedityarthaH / atra tuGgapadenaiva stanasthUlatApratIto satyAM punaH 'gajakuMbhasaMnibha-pIna-nirantarAdipadaivizeSo dyotyate / prauDhakarizAvakakumbhasAdRzyena na kevalaM pInataiva kintu tAdRkalabhasya yathA kumbhaH saMhatAvayavatayA kaThino bhavati tathA kaThinau / ata eva samAse 'gajakalabhakumbhasaMnibhau ata eva ghanapInau' iti pUrva vigraho drshitH| yau kila atipInatayA nirantarau bhavatasto gauraveNa kadAcinatau syAtAmiti tannivAraNArtha punarvizeSaNam 'abhituGgau' iti / etAdRgghanapInatAyAmapi abhituGgau abhimukhaM tuGgatayA sthitAviti gAthAkartuH pratipadamAkUtaM bodhyam / anayA ca vyAjastutyA 'ghanayauvanena madAlasA karikumbhastanI saubhAgyena tvayopalabdhA na kila sarabhasamavahelayA sAmAnyavadAkAraNIyA, pratyuta saundaryAdhidevateva tvayaiva saMmukhamupasarpaNIyeti vRddhayAbhidhvanyate / 'kvacid guNopi doSatAM yAtIti nidarzayannAgarikobhisArikAyAH satvarAbhisAragamanavirodhistanabhAra pratyudvegenedamAheti kecit / bahoH kAlAtpUrNadhanadAnena toSayantaM dhanikabhujaGgaM prati kAmazAstrarahasyopadezena Page #214 -------------------------------------------------------------------------- ________________ 3 zatakam ] sNskRtgaathaasptshtii| 129 - nijanirmAyatAM sUcayantI sahaiva nartanakarmINAM khaduhitaraM prati taM sAmilApaM kurvatI ca vRddhA vezyAmAtA Aha mAsapasUaM chammAsaganbhiNi ekadiahajariaM ca / raGguttiNaM ca pikaM puttaa kAmantao hohi // 59 // [mAsaprasUtAM SaNmAsagarbhiNImekadivasajvaritAM ca / raGgottIrNAM ca priyAM putraka kAmayamAno bhava // ] mAsakasUtAM divasajvariNI SaNmAsagarbhiNI caapi|| raGgottIrNI putraka kAmayamAnaH priyAmedhi // 59 // ekamAsaprasUtAm , ekadivasajvaritAm , SaNmAsikagarbhadhAriNIm , nartanaM kRtvA raGgazAlAta AgatAM ca priyAM kAmayamAno bhava / putraketyAmantraNena snehabhAjanatayA guhyamapi tvatto na gopanIyamiyabhivyajyate / athavA navavayasko bahudhopadezasApekSo bhavAnata eva tvAM kiJcid guhyamupadizAmIti vA / evaMvidhAH suratakarmaNi sukhasAdhyA bhavanti, prasannAH subhRzamanurajyanti, AnandavihvalAzca mahatsuratasukhaM prasuvata iti vezyAbhiradhikaM nihnavanIyamapyahaM te prakAzayAmIti pakSapAto dhvnyte| 'nRtyAdivyagrAmenAM kizcitpratIkSamANopi vilambena nottAmya, yatastvatsukhAyaivedam' iti khaprayojanasAdhanadhvanimapi vRddhA na vyasmArSIditi sahRdayairbodhyam / mAsaprasUtAdInAM khalpasAdhyatvaM prokaM kAmazAstre / yathA hyanagaraGgam 'raGgAdvizrAntadehA ciravirahavatI mAsamAtraprasUtA garbhAlasyA ca navyapriyayutatanukA tyaktamAnaprasaGgA / snAtA puSpAvasAne navaratisamaye meghakAle vasante prAyaH saMpannarAgA mRgazizunayanA svalpasAdhyA rate syAt // ' 'ramyANAM tattadvizeSaprAptyA ramyatAtizayo bhavatIti pratipAdayantI kuTTanI bhujaGgaM nartakI khaduhitaraM prati sAbhilASaM kartumAha' iti gnggaadhrH| uttuGgapInapayodharAM kAJcana nAyikA prati nijAbhilASaM prakAzayankazcitsahRdaya Aha paDivakkhamaNNupuJje lAvaNNauDe aNaGgagaakumbhe / purisasaahiaadharie kIsa thaNantI thaNe vahasi // 6 // [pratipakSamanyupujI lAvaNyakuTAvanaGgagajakumbhau / puruSazatahRdayakRtau kimiti stanantI stanau vahasi // ] pratipakSamanyupuau laavnnyghttaavnngggjkumbhau| puruSazatahRdayavidhRtau stanau stanantI (sagarvA) kimiti vahasi / / pratipakSasya sapatnIjanasya krodhajanitopatApapujau, priyapraNayeAvazAnAM sapatnInAM Page #215 -------------------------------------------------------------------------- ________________ 130 kaavymaalaa| cittakSobhajananAt / anena sapatnIbAhulyepi 'etatstanasaundaryamahinA tvameva sarvAtizAyinI syAH, tatsantu kAmamanyAH kAntAstvaM kimiti nAnukampase' ityAtmAbhiprAyo vyajyate / lAvaNyasya ghaTau, saundaryAtizayAt / anaGgarUpagajasya kumbhau mUrddhAzau / gajakumbhasthalaM yathA nibiDaM bhavati tadabhedena stanayoH kAThinyaM vyajyate / kiJca kAmopi tvaskucasaundaryaM mUrdhA vahati kiM punaranya ityanayormahimAtizayo vyajyate / manyupuau, lAvaNyaghaTau, gajakumbhau, emistribhI rUpaNaiH kramazaH kucayoruttuGgatvaM mahattvaM kAThinyaM ca dyotyate / puruSazatena hRdaye manasi vidhRtau abhilssitau| anena sarvakAmukajanAkarSakatvaM suucyte| tathA cAhametau dRSTvA yadi etallAbhAyAbhilASaM prakAzayAmi tarhi na me doSa ityabhivyajyate / evaMvidhau stanau sagarvA tvaM kimiti vahasi / yAvadanayoranurUpe jane nopayogastAvattava garvo vRtheti bhAvaH / tathA ca etayormahattvavedini mayi kimiti nAnukampasa iti dhvanyate / pUrvArddha manyupuJjAdInAM vizeSyAnAkalanadazAyAM rUpakatvepi 'stanau' iti vizeSyAvabodhe sati gamyotprekSeveti manmatam / atra 'thaNantI' iti mUlaM 'stanantIti tacchAyA gaGgAdhareNopavarNitA vicAraNIyaiva / Tana vana zabde, stana gadI devazabde, anayordvayorapi dhAtvoratra nopayogaH / 'zabdaM kurvatI tvaM kimiti stanau vahasi' atra zabdAyamAnatvaM stanavahanaM ca dve api akharase eveti na parokSaM priiksskaannaam| tasmAt garvArthakaprAkRtathuNaghAtorniSpannotra 'thuNantI' zabda eveti madamiprAyaH / 'thuNNaH dRptaH' iti taddhAtuniSpannaH zabdo dezInAmamAlAyAmAlokyate / ___ kasyacitkRte pratikUlamapi kiJcit kasyacitkRte'nukUlaM bhavatIti nidarzayansahRdaya Aha ghariNighaNatthaNapellaNasuhellipaDiassa hontapahiassa / avasauNaGgAraavAravihidiahA suhAventi // 61 // [gRhiNIdhanastanapreraNasukhakelipatitasya bhaviSyatpathikasya / apazakunAGgArakavAraviSTidivasAH sukhayanti // ] gRhiNIdhanakucapIDanasukhakeligatasya bhAvipathikasya / sukhayanti cApazakunAGgArakavArAnyaviSTidivasAzca // 61 // gRhiNyAH kaThinakucayorniSpIDanasukhakelipatitasya bhaviSyatpathikasya yAtrAM kariSyata ityarthaH / apazakunAni aGgArakavArANi anye viSTidivasAzca sukhayanti / viSTirbhadrA / apazakunAdipratibandhena priyatamAvirahakAriNI yAtrA na bhavatIti bhAvaH / viruddhAtkAryasaMpattisiddhA paJcamI vibhAvanA, ayatnaM vAJchitasiddhyA praharSaNaM ca / AbhyAmalaGkArAbhyAM priyAsaGgasukhavazyasya nAyakasya pravAsarUpakriyAyAmAlasyaM vyajyate / uktaM ca sa0 kaNThAbharaNe-'kriyAvidveSa AlasyaM sukhasaMvinmadAdibhiH' / anena cAlasyavyabhicAriNA tatsAmayikaceSTArUpAnubhAvasahakAreNa gRhiNIrUpAlamvanagatAyA rateH paripuSTiriti kaNThAbharaNe spaSTam / tatra hi 'pelaNasukhe NivaDiassa' iti pAThaH / Page #216 -------------------------------------------------------------------------- ________________ 3 zatakam ] sNskRtgaathaasptshtii| . 131 nAyakaM gamanAyotkaNThayituM dUtI nAyikAyA anurAgAtizayamAha sA tuha kaeNa bAlaa aNisaM gharadAratoraNaNisaNNA / osasaI vandaNamAlia vva diahaM via varAI // 62 // [sA tava kRtena bAlakAnizaM gRhadvAratoraNaniSaNNA / avazuSyati vandanamAlikeva divasameva varAkI // ] sA tava kRtena bAlaka satatagRhadvAratoraNaniSaNNA / avazuSyati hi varAkI vandanamAleva divasameva bata // 62 // virahavedanAnabhijJatvAd he bAlakakalpa / vandanamAleva satataM nirantaraM gRhadvArasya toraNe uparideze niSaNNA / satatamityanena 'na jAne kasminkSaNe sa AyAyAt'. iti utkaNThAtizayo dyotyte| sA varAkI tava kRtena bata divasameva samastaM dinamabhivyApyaiva zuSyati / divasamityatyantasaMyogena zoSasya dinAvasAnaparyantabhAvitayA'tizayo vyajyate / zuSyatIti vartamAnArthakalaTA 'tvatpratIkSAhetukaH zoSo na tasyAH pUryate' iti sUcanayA pratidinaM samastadinavyApI pratIkSAklezo dhvanyate / ata eva yadi 'avazuSyatyanudivasaM vandanamAleva bata varAkIyam' iti pAThobhaviSyattarhi varam / vandanamAleva zuSyatItyupamayA toraNe yathA vandanamAlA avicalabhAvena parecchayA AgantukasyAgamanaM pratIkSamANA tiSThati, tadanAgamane ca mudhA zuSyati, tathA sApi tvadgatacittA nizceSTamavatiSThata iti nAyikAyA anurAgAtizayo dyotyte| tathA caivaM tvayyanuraktAmapi tAM tatpraNayagAmbhIryAparijJAnAnna bahu manyase, ityupAlambhopabRMhitaM drutagamanAya nAyakasyottejanaM dhvnyte| kapaTAnurAgazAlinaM tvAmAsAdyAhaM vaJcitAsmIti nAyakamupAlabhamAnA'nyApadezena kAcidAha hasi sahatthatAlaM sukkhavaDaM uvagaehiM pahiehiM / pattaaphalANa sarise uDDINe sUavindammi // 63 // [hasitaM sahastatAlaM zuSkavaTamupagataiH pathikaiH / __patraphalAnAM sadRze uDDIne zukavRnde // ] hasitaM sahastatAlaM vizuSkavaTamupagataiH pthikaiH| patraphalAnAM sadRze zukavRnde sabhayamuDDIne // 63 // patraphalADhyoyaM vRkSa iti buddhyA vizramArtha zuSkavaTavRkSamupagataiH pathikaiH patraphalAnAM sadRze zukavRnde manuSyAgamanena sabhayamuDDIne sati sahastatAlaM yathA syAttathA tAlikAH pradAya sAzcaryakautukaM hasitamityarthaH / zukAnAM pakSAvRtaM haritazarIraM patrasadRzaM raktAzcaJcavazca phalasadRzya iti bhAvaH / tathA ca tava kRtrimamanurAgaM vIkSya tvayi vizvAsamakaravamidAnIM sa tavAnurAgo dAgeva vyapagata iti nAyikopAlambho dhvanyate / "sahajaguNahI Page #217 -------------------------------------------------------------------------- ________________ 132 nAnAmAhAryaguNAdhAnaM na cirakAlasthAyIti kAcidanyApadezenAha" ityavataraNaM 'saMketasthAne janAvasthitisUcanenAmisArikAM nivArayantyA dUtyA iyamuktiriti kecit' ityupasaMhArazca gaGgAdharaTIkAyAm / 'sakhi atyAkRSTena mAnena dayito virajyedata eva parihara sAMprataM mAnam, alametAbatA' iti sakhIbhirbahubodhitAyA apyAgrahilAyA nAyikAyA rAtrivRttAntaM nibhRtamanusaMdhAyAgatA sakhI rahasyapraviSTayA mAtulAnyA pRSTA mAnakalahe sakhyA vijayamAha - aja mmi hAsiA mAmi teNa pAesa taha paDanteNa / tIe vi jalanti dIvavattimanbhuNNa antIe // 64 // [ adyAsmi hAsitA mAtulAni tena pAdayostathA patatA / tayApi jvalantIM dIpavartimabhyuttejayantyA // ] mAtuli tathA nipatatA padayoradyAsmi hAsitA tena / dIpakadazAM jvalantIM tayA kilAbhyunnayantyA ca // 64 // he mAtulAni ! adya tathA tAdRkprakAreNa tasyAH pAdayoH patatA tena, 'ujvalaprakAze samyakpazyAdhunA matsaubhAgyam' iti garveNa matpradarzanArthaM prajvalantImapi dIpadazAM dIpakavartamuttejayantyA tayA ca hAsitAsmItyarthaH / tatheti pAdapraNAmaprakAraM pratIGgitam, tatazca nAyakasya tatsamaye'parAdhasvIkAra saMkocasUcikA punaH saMgamotkaNThAlaulyena paravazatayA anunayapravRttipizunA ca vilakSaNA bhAvabhaGgI sUcyate / tenAnunaye nAyakasya dainyAtizayo dhvanyate / divA tathAdRDhatAM pradarzayatastasya rAtrau tAdRzaM vicitraM dainyaM tasyAzca taddarzanAya tAdRzIM dIpottejanaceSThAM ca dRSTvA mama hAso jAta ityarthaH / atra 'anyepi mama saubhAgyaM pazyantu' iti buddhyA dIpottejanaM kurvatyA iti gaGgAdharoktirvicAraNIyaiva / nizi vizrabdhaM zayanagRhamadhivasatoranayoH kathaM nAmAnyajanasaMbhavaH ? tasmAtkapATarandhrAdidvAreNa nibhRtaM pazyantIM sakhImanusaMdhAyaiva dIpottejanamiti bodhyam / kiJca 'patiM pratyanAdaraM dRSTvA hAso jAta:' ityapi nocitA taduktiH / dIpottejanena pazya mayi kiyadanurakto vallabhaH' iti khasaubhAgyapradarzane Agraho na patyanAdarasUcane / mAna - patikRtapAdapraNAmAdiSu anurAgasyaiva vijRmbhaNenA'nAdara kathAyA evAnudayAt / pUrvasubhagAmanuvartamAnaM priyaM dRSTvA nijasaubhAgya mabahumanyamAnAM navasubhagAM sAntvayituM sakhI sujanakhabhAvamAha - aNuvattaNaM kuNanto vese vi jaNe ahiSNamuharAo / appavaso vi hu suaNo paravtraso AhiAIe // 65 // [ anuvartanaM kurvandveSaye'pi jane'bhinnamukharAgaH / Atmavazo'pi khalu sujanaH paravazaH kulInatAyAH // ] Page #218 -------------------------------------------------------------------------- ________________ 3 zatakam] sNskRtgaathaasptshtii| 133 anuvartanamiha kurvandveSyepi jane hybhinnmukhraagH| Atmavazopi ca sujanaH kulInatAyAH paravazolam // 65 // dveSyepi jane abhinnamukharAgaH san , na bhinnaH parivartitaH snehadAkSiNyajanito mukhaprasAdo yenaivaMbhUtaH san / mukharAge kiJcidapi parivartanaM na jAnIyAdanuvartanIyo janastathA anuvartanaM kurvan / abhinnamukharAga ityanena dveSyatayA taM prati snehAbhAvepi bAhyA mukhavarNaparAvRttina bhavediti sUcyate / Atmavazopi uccAzayatayA pAravazyamavadhIraya khatantropi sujanaH kulInatAyAH satkulaprasUtatAyAH, aabhijaatysyetyrthH| alaM bhUyastarAM paravazaH / Atmavazopi paravaza iti virodhAlaGkAreNa 'pUrvasubhagAnuvartanamanabhISTa, mapi dAkSiNyAnugatayA kulInatayA karoti na snehena ataeva na tvayA vimanAyitavyam' iti navInAM prati dhvanyate / AbhijAtyena kopepi priyaM pratyAdaraM pradarzayantyA nAyikAyA mAnamajJAtvA neyaM vijAnAtIti bhrAntivazAdanyavanitAsu prasajyantaM durvidagdhaM zikSayantI kAcijjaradvadhUrAha aNudiahavATiAaraviNNANaguNehi~ jaNiamAhappo / puttaa ahiAajaNo virajamANo vi dullakkho // 66 // [anudivasavardhitAdaravijJAnaguNairjanitamAhAtmyaH / putrakAbhijAtajano virajyamAno'pi durlakSyaH // ] anudivasavarddhitAdaravijJAnaguNairjanitamAhAtmyaH / abhijAtajanaH putraka virajyamAnopi durlakSyaH // 66 // he putraka ! anena-nAdhunA jAnAsi vidagdhavanitAvyavahArAn , zikSasvedAnImiti khasyAnubhavitvaM dyotyate / anudivasaM varddhita Adaro yairevaMbhUtairvijJAnapramukhairguNaiH / janitaM mAhAtmyaM mahattvaM yasyaitAdRzaH / pratidinamAdaraM pradarzayadbhirvijJatAdiguNaiH sthApitanijamahattva ityarthaH / evaMbhUtaH kulInajano virajyamAnopi durlakSyaH / tathA ca-paramavidagdhA seyaM tavAnyavanitAsu prasaktiM jJAtvA virajyamAnApi kulajAtvena pratyahamAdarAtizayaM pradarzayati, tvaM ca nedaM vijAnAsi / aho te'pATavamiti putrakapadasahakAreNa dhvanyate / durlakSya ityanena kaThinatayA pratyeyatvaM sUcyate / tena ca-sUkSmatayAvalokanena lakSaNIyamapi avidagdhatayA na tvamajJAsIriti vyajyate / virajyamAna iti vartamAnArthakazAnacA 'tava praNayavaimukhyena janitA asyA virakti dhunApi pUrNatayA dRDhIbhUtA' iti sUcyate / evaM ca adyAvadhi kRtamaparAdhaM praNipAtAdinA prasAdya pramArjayeti dhvanyate / lokApavAdabhAjane kasmiMzcijjane balAdanurAgapradarzanArthamAgRhNatIM dUI kAcidAha viNNANaguNamahagghe purise vesattaNaM pi ramaNijam / jaNaNindie uNa jaNe piattaNeNAvi lajAmo // 67 // saM. gA. 12 Page #219 -------------------------------------------------------------------------- ________________ kAvyamAlA / [vijJAnaguNamahAghe puruSe dveSyatvamapi ramaNIyam / ___ jananindite punarjane priyatvenApi lajjAmahe // ] vijJAnaguNamahArdhe puruSe dveSyatvamapi hi ramaNIyam / lajjAmahe priyatvenApi jane janavinindite nUnam // 67 // vijJAnaguNamahAghe vijJatAguNena paramAdaraNIye / janavinindite jane priyatvenApi anukUlatvenApi lajjAmahe / AnukUlyapradarzanenApi lajjAmahe kiM punaranurAgasthApaneneti virAgAtizayo dhvanyate / 'vidagdhaM prati sAbhilASA kApi khabhartari vairAgyaM sUcayantI Aha' iti gaGgAdharAvataraNam / pInottuGgakucAM kAmapi kAminImacireNaiva kAlena patitakucAmAlokya kazcitsahRdayo vayasyamAha kaha~ NAma tIa taha so sahAvaguruo vi thaNaharo pddio| ahavA mahilANa ciraM ko vi Na hiaammi saMThAi // 68 // [kathaM nAma tasyAstathA sa svabhAvaguruko'pi stanabharaH ptitH| athavA mahilAnAM ciraM ko'pi na hRdaye saMtiSThate // ] kathamiva tasyAH sa tathA svabhAvagurukopi kucabharaH ptitH| athavA mahilAnAM hRdi na ciraM saMtiSThate kopi // 68 // svabhAvena gurukaH uttuGgaH, pakSe nisargeNa gauravabhAjanam / svayaM vicArya uttararUpeNa svayamevAha-'athavA mahilAnAM hRdi kopi ciraM na saMtiSThate' iti / anena sAmAnyena vizeSasamarthanarUpArthAntaranyAsena 'nisargagauravazAlyapi puruSaH strINAM hRdi svalpakAlamevAvakAzaM labhate kiM punaH sAdhAraNaH' iti strINAmasthiraprematA abhivyajyate / tathA svabhAvaguruka ityatra tathetinirdezena stanayorananyasAdhAraNo nibiDatoccatAdiguNaH parAmRzyate, tena tayoH pUrvamatituGgatA nibiDatA cAsIditi dhvnyte| vasanAJcalena bAlAtapaM vArayantIM priyatamA prati priyazcATUktividhayA Aha suaNu vaaNaM chivantaM sUraM mA sAulIa vArehi / eassa paGkaassa a jANau kaaraM suhapphaMsam / / 69 // [sutanu vadanaM spRzantaM sUrya mA vastrAJcalena vAraya / etasya paGkajasya ca jAnAtu kataratsukhasparzam // ] sutanu vadanaM spRzantaM sUryaM vasanAJcalena vAraya maa| etasya paGkajasya ca sa vettu kataratsukhasparzam // 69 // 'sAulI'ti vastrAJcalavAcako dezI / 'sAulI' ityasya sAkulIti cchAyA, sAkulIti ca pallavikAviSaye vartate / tathA ca 'pallavacchatrikayA vadanaM mA vAraya' ityartha Page #220 -------------------------------------------------------------------------- ________________ 3 zatakam ] saMskRtagAthAsaptazatI / 135 iti kulabAladevIkA / etasya vadanasya paGkajasya ca madhye kataratsukhasparzamasti iti sa vettu jAnAtu / pratyahaM paGkajaM kareNa spRzannayamevAdyobhayoH sparzasukhatAratamyaM nirNeSyatIti bhAvaH / anena tava vadanaM kamalamiva mRdu surabhi sundaramastItyupamAlaMkAro dhvanyate / sa vettu kataratsukhasparzamityanena tava mukhameva sparze samadhika sukhakArakamiti vakturAkUtena vyatirekavvanireva vA / atra paGkajapadena paGkotpannasyAsya kiyatsparzasaurabhAdi bhaviSyatIti jAnAtviti arthagAmbhIryaM dhvanyate / tatazca vyatirekadhvanireva kaverabhipreta iti sphuTIbhavati / 'savettu kataratsukhasparzam' anena matparIkSaNaM cATUktiriti kadAcana na vizvAsyaM paramayaM taTastha ubhayoH karasparzena tAratamyaM parIkSamANo nirNeSyatIti 'saH' padodvalitena dhvanyate iti mArmikairAkalanIyam / 'nAyakapralobhanAya sakhI nAyikAmukhaM varNayatIti' gaGgAdharaH / tatra 'sutanu' ityAmantraNasamanvaye kasyoktiruciteti bhAmikairvimRzyam / sIdhupAnenopArUDhamadA pramadA mAnepi mRdurbhavatIti mAninImAnApanodanopAyaM nAgarikaH svasuhRdamAha - mANosahaM va pii piAi mANaMsiNIa daiassa / karasaMDava liuddhANaNAi maharAi gaNDUso || 70 // [ mAnauSadhamiva pIyate priyayA manasvinyA dayitatra / karasaMpuTavala tordhvAnanayA madirAyA gaNDUSaH // ] karasaMpuTavalitoddhananayA priyayA manakhinyA / mAnauSadhamiva madirAgaNDUSaH pIyate priyatamasya // 70 // priyasya karasaMpuTena valitaM grahaNapurassaramunnamitam, ata eva UrddhamAnanaM yasyAH / anena anicchantyA api sIdhupAnArthaM prasahyAbhimukhIkaraNaM sUcyate, tena nAyikAmAnavaimukhyaM vyajyate / manakhinyA mAnadAnonnatamanasA mAninyetyarthaH / priyayA priyatamasya madirAgaNDUSaH ( AkuJcitavadane pUritA madirA ) mAnApanayanauSadhamiva pIyata ityarthaH / auSadhaM yathA mRduprakRtibhirbalAtkathaMcitpIyate tathA mAnavaimukhyena anicchantyA, ataeva priyasya karasaMpuTena balAdUvakRtAnanayA dayitayA mukhasamIpAnItadayitamukhenAvarjitaH sIdhugaNDUSaH pIyata iti bhAvaH / tathA ca - tatsamaye balAdAvarjitApi madirA zIghrameva mAninImAvarjayatIti siddhayogoyamiti nAgarikeNa suhRdaM pratyabhivyajyate / nAyakotkaNThAsaMvarddhanArthaM dUtI nAyikAyAH saundaryAtizayamAha - kaha~ sA NivvaNijai jIa jahA loiammi aGgamma / diTThI duvvalagAI vva paGkapaDiA Na uttarai // 71 // Page #221 -------------------------------------------------------------------------- ________________ 136 kAvyamAlA | [ kathaM sA nirvarNyatAM yasyA yathAlokite'Gge / dRSTirdurbalA gauriva paGkapatitA nottarati // ] nirvarNyatAM kathaM sA yasyA aGge yathA dRSTe / durbalagavIva dRSTiH paGkanipatitA hi nottarati // 71 // nirvarNyatAM vilokyatAm, sA sarvAGgeSu kathaM dRzyatAmityarthaH / yasyA nAyikAyA ane yathA yena prakAreNAvalokite sati dRSTiH paGkapatitA durbalA gauriva nottarati, agre na calati tadaGgalAvaNyavazIbhUtA tatraivAvatiSThata iti bhAvaH / anena nAyikAlAvaNyasya AsecanakatvaM dhvanyate / yadAsmAbhirlAvaNyavazIbhUtayA dRSTyA saMpUrNA sA'valokitaiva na tadA kathamasmAkaM tatsundaratA vacanagocarA bhavatu / evaMvidhAmasAmAnyasundarImanupadameva vazayeti dUtyA vyajyate / etadarthasaMvAdinI pUrvamapi gAthA varNitA' jassa jA~ via0' 34 / kasminnapi snehabandhamAsthApayituM vadantIM dUtIM nAyikA AhakIrantI via NAsaha uae reha vva khalaaNe mettI / sA uNa aNammi kaA aNahA pAhANareha vva // 72 // [ kriyamANaiva nazyatyudake rekheva khalajane maitrI | sA punaH sujane kRtA anaghA pASANarekheva // ] kriyamANaiva vinazyatyudake rekheva khalajane maitrI / sujane kRtA tu sA punaranadhA pASANarekheva // 72 // kriyamANaiveti vartamAnArthakazAnacA maitrI sthApanavyApArasyApUrNatA sUcyate / tena yAvatparyantaM pUrNA maitryapi na siddhyati, tataH pUrvameva khalasya daurAtmyena sA bhajyata iti vyajyate / anaghA nirapAyA, kAlAntarepi nAzAyogyetyarthaH / tathA ca--: -- asthirasnehe tasminpraNayabandho mudhaiveti dUtIM prati dyotyate / atra pASANarekheti laukika nidarzanasya kiyanmAdhuryeNa nirvAha iti sahRdayairAlocyam / cirapravAsAdAgatya punaH pravAsAya vicArayantaM kAntaM kAcitsadainyopAlambhamAhaavvo dukkaraAra puNo vi tanti karesi gamaNassa / aja vi Na honti saralA veNIa taraGgiNo ciurA // 73 // [ anvo duSkarakAraka punarapi cintAM karoSi gamanasya / adyApi na bhavanti saralA veNyAstaraGgiNazcikurAH // ] ho duSkarakAraka punarapi cintAM karoSi gamanasya / nAdyApi hanta saralA bhavanti veNyAstaraGgiNazcikurAH // 73 // ho duSkarakAra ketyatra 'ho' iti sAzcaryacamatkAre / evaM ca ' pravAse tavAnusmaraNena bhUyAnmayA klezo'nubhUtaH' ityAdi vizrabdhamAlapitavAnapi punaH pravAsaM vicArayasItyA - Page #222 -------------------------------------------------------------------------- ________________ 3 zatakam ] saMskRtagAthAsaptazatI / 137 zcaryameveti nAyikayA'bhivyajyate / punarapi cintAM karoSItyanena pravAsenubhUtAni duHkhAni saMsmArya, tAni punarupasthApayituM vicArayasIti pUrvaduHkhAnubhavaM pratIGgitaM yotyate / cintAM karoSItyanena ' gamanasya kA kathA, taccintAmAtramapi mama pravAsasamaduHkhAnubhAvakatayA vedanAdAyIti' glAnisaMcArI dyotyate / karoSIti parasmaipadena 'etaccintAkaraNasya phalamAtmane na syAttAdRgbhayAvahaM paraM parasmai tadaikAntikavedanApadaM bhavedityupAlambho vyajyate / tvadvirahe kezAnAmaprasAdhanAdveNIrUpamavAptA ata eva taraGgiNaH kuTilIbhUtAH kezA hanta adyApi saralA na bhavanti / tava virahe kezAnAM tAdRgveNI baddhA yadeSu dineSu pratidinaM prasAdhanepi kauTilyabhAjAM kezAnAM saralatA na jAteti bhAvaH / anena pravAsAdAgamanasya khalpakAlatA sUcyate / tathA ca- - kezaparyanteSvapi tvatpravAsacihnamadyApi vartate, etAvattvaritaM punargantuM cintayasIti nAyakaM prati gamanazIghratAjanitavedanAtizayo dyotyate / evaM ca - smaryantAM pravAse yAni duHkhAni bhavatA mayA ca pUrvamanubhUtAni tAni punaH saMnidhApayituM vicAramapi hRdi AnayasIti duSkaraM karoSIti nAyakasya kaThinahRdayatAM sUcayantI sA dainyena saha duSkarakArakapadopodvalitamupAlambhaM dhvanayatIti sahRdayairvibhAvanIyam / pravAsodbhUtabhRzotkaNThAdibhizcittavAsanA pravAsAnantarepi tasyA nopazAmyatIti veNIvarNanAdinA sUcyate etadudAharaNe dattA seyaM gAthA sa0 kaNThAbharaNe 1 , 1 etadgAthArthamupajIvya vrajabhASAkavimUrddhanyena paramamArmikeNa vihAriNA dohAchanda upanibaddham -- 'ajyauM na Aye sahajaraMga biraha dUbare gAta / abahI kahA calAiyata lalana calanakI bAta // ' 'viraikRzAnyaGgAni nAdyApi zarIrasvAsthya sUcikAM sahajAmavasthAmavAptAni 'he lalana' adhunaiva namanasya vArtA kimiti pravartayasi / ' idAnIM vicAryatAM kasyAtizAyi varNanamiti / 'abahIM kahA calAzyata' padena jJAyate yad gamanazIghratAnivAraNamatrApyabhipretam / zarIre kRzatAnivRttipUrvakaM sahajazobhAgamaH pUrvabhAvI, uta pratyahaM prasAdhanena saralIkriyamANAnAM kezAnAM pUrvAvasthA ? rasaratApacayadvArA bhAvinI prAyo nAtmahastagatA zarIrapuSTiravazyaM bahubhirdinaiH syAt / unmArjana- pra sAdhanAdidvArA AtmAyattA kezAnAM pUrvAvasthA tataH zIghrabhAvinyeva / tatazca kezaparyantAdapi pUrvavirahacihnaM na nivRttaM bhavAMzca punargantuM cintayatIti gamanazIghratA pradarzanakRtaM nAyakasya kaThina - hRdayatvaM gAthaivAdhikaM sUcitavatIti nirvivAdam / kiJca gamanasya vArtA pravartayasItyapekSayA 'gamanasya cintAmapi karoSIti' cintAmAtrasya virahavedanAdAyakatvaM sUcayangAthAkAra evAdhikaM mArmika iti sUkSmaM vicAryatAm / kiJcaivaM virahavedanAsamaye hRdayAvegaprakAzanakRta-praNayajihmatApradarzanAvasarepi 'calana' iti zithilasaMbodhanaM na cchAyAM tathA puSyati, yathA 'haMho ! duSkarakAraka' ityatra cintAmapi karoSi tadduSkaraM karoSIti kaThinahRdayatA citropasthApakaM duSkarakAraketi saMbodhanam / kiJca 'punarapi' padena yatpUrvaduHkhAnubhavaM pratIGgitaM tadapi dohAchandasi luptaprAyam / parasmaipadavyaanaM tu bhASAyAmasaMbhavameva / evaM sthitepi gAthAta AdhikyasthApanaM keSAMcitpakSapAta eva / vihAriNaH sUkteH saMskRtapadyenuvAdastadvimarzanaM ca ' kavitA nikuJja'ntargata-matsaMkalita - 'sAhityavaibhava' to'vagantavyam / Page #223 -------------------------------------------------------------------------- ________________ 138 kAvyamAlA / - nidhuvane'tathAvyutpannatvAdicchAsattvepi akauzalaprakaTanabhayenApravartamAnasya dhanikanavayuvakasya vailakSyavyapagamanapUrvakaM tatkarmaNi pravRttipATavArthaM dhUrtA kAcitsadbhAvasneharataprazaM. sAmAha Na vi taha chearaAI vi haranti punnruttraaarsiaaii| jaha jattha va tattha va jaha va taha va sbbhaavnnehrmiaaii||74|| [nApi tathA chekaratAnyapi haranti punaruktarAgarasikAni / ___ yathA yatra vA tatra vA yathA vA tathA vA sadbhAvasneharamitAni // ] na tathA chekaratAnyapi haranti punaruktarAgarasikAni / sadbhAvasneharatAni yathecchavidhAni yatra tatra yathA // 74 // punarukte punaHpunaH parizIlite rAge rakhane ratavyApAre rasikAni rsaanubhvshaaliini| chekAnAM kAmazAstraprasiddharatazilpakuzalAnAM ratAnyapi tathA na haranti yathA yatra tatra avasaralAbhAnusAraM yasminkasmiMzcitsthAne pravRttAni, yathecchaM vidhA yeSAM tAni yathecchavidhAni / yena kenApi prakAreNa kalpitAnItyarthaH / evaMvidhAni sadbhAvanehena yAni ratAni tAni haranti mano vazIkurvanti / vidagdhajanaratAni kAmazAstraprasiddhabandhAliGganAdipUrvakSuNNamArgAnusAritvena punaruktiparizIlakatvAccarvitacarvaNopamAni / anena bahuvidagdhajanebehudhA ramaNe'hamurarIkRtA, tathA ca bhavatopi matsamAgamena tatkauzalamudoditi yuvakotsAhanaM vyajyate / evaMvidheSu vidagdharateSu snehApekSayA kAMzalapradarzanaspardhA'dhikA bhavati, navajanarate tu sadbhAvasneha eva nirbharaM bhavatIti bhAvaH / tathA ca 'mA saMkocaM kArSIrahaM tvasnehanirbharANi ratAni bhRzamabhirocayAmi' iti tatpravRttI tasya protsaahnmbhivyjyte| sa0 kaNThAbharaNe 'upacArAnapekSo visrambhajaH premaprakAro yathA' iti prasaGge udAhRtA seyaM gAthA / navavanitAsaktaM svAminaM tatpraNayavaJcitA pUrvasubhagA praznasyottare Aha ujjhasi piAi samaaM taha vi hu rebhaNasi kIsa kisitti| uvaribhareNa a aNNua muai baillo vi aGgAiM // 75 // [uhyase priyayA samaM tathApi khalu re bhaNasi kimiti kRzeti / ___ upari(bhareNa) ca he ajJa muJcati balIvardo'pyaGgAni // ] samamuhyase dayitayA tathApi kRzitAsi kimiti re bhaNasi / anabhijJoparibharato muJcati baladopi cAGgAni // 75 // priyayA saha uhyase urasi dhAryase / tathApi 'kimiti kRzitA kRzeva jAtAsi' iti re bhaNasi / 're' iti avaskanditacittayA praNayadhArthyana prayuktamiti bodhyam / he anabhijJa ! uparibharato uparinihitabhAravazAd balIvardIpyaGgAni muJcati, so'pyaGgaiH kSIyata ityarthaH / apinA balIvardasyApIyaM dazA, tadA kiM mamA'balAyA vAcyamiti sUcyate / Page #224 -------------------------------------------------------------------------- ________________ 3 zatakam ] saMskRtagAthAsaptazatI / 139 > dayitayA samAsa ityanena navAGganAyAM tava premasaMkramaNepi mama tathaiva tvayi praNayaH, pratyuta tvatpriyeti tvatpraNayabahumAnena tAmapi hRdaye karomItyAtmanaH premAtizayaH prakAiyate / kiM vA - tvadgata cittatayA mama hRdayAttavA'pasaraNamasaMbhavameva tvaM caiSu dineSu navInayA tayA tava priyayA vinA kSaNaM na tiSThasyeva / ata eva tvanmUrtyA saha sapatnIrUpeNa sApi mama hRdaye pratikSaNamudayatItyupAlambhobhivyajyate / tathApi bhaNasItyanena 'praNayabhaGgena maddainyaM jAnatastava 'kimiti iyaM kRzAsti' iti vicArAnayanamapyanucitaM tathApi tvaM mukhena pratyakSaM mAM prati kathayasItyaho te nairghRNyam' ityupAlambhobhivyajyate / sa0 kaNThAbharaNAnusAraM vaisAdRzyavatI seyaM sahoktiH / kRzatAyAmuparibhArasya kAraNatvamuktamiti kAvyaliGgam / AbhyAmalaMkArAbhyAM 'navapriyAsaMkrAntapraNayasya te vaimukhyata eva mama seyaM dazA / tvaM durbalatAmeva pRcchasi paraM kadAcitpremabhaGgaduHkhAnmamAntopi bhavet ( aGgAni muJcatIti aGgamocanArthopanyAsAt ), paraM paragataduHkhAnanubhavAnna ca tvamidaM vetsi' iti sopAlambhaM praNayAvedanaM dhvanyate / cirapravAsAdAgatasya dayitasya ramaNavRttAntaM sakhyA'nuyuktA nAyikA sAnurAgamAhadiDhamUlabandhagaNThi vva moiA kaha~ vi teNa me bAhU / amhehiM vi tassa ure khutta vva samukkhaA thaNaA // 76 // [ dRDhamUlabandhagranthI iva mocitau kathamapi tena me bAhU | asmAbhirapi tasyorasi nikhAtAviva samutkhAtau stanau // ] gUDhagranthI iva kathamapi me tena mocitau bAhU | asmAbhirapi tadurasi stanau nikhAtAvivotkhAtau // 76 // dRDhaM gUDhA granthiryayoH, anurAganirbhara parirambhaNavazAdanyonyaM nibiDAvasaktau me bAhU tena kathamapi mocitau / granthipadena, anarghamabhilaSitadhanaM yathA dRDhagranthayA nibadhyate tathA bahoH kAlAdupalabdhaH preyAnna punarapasarediti dRDhabhujabandhena badhyata iti sUcyate / tena dayitaM pratyanurAga utkaNThAtizayazca dhvanitaH / kathamapIti padena sukhavihalAyA me nAsIddayitaM mokkumavabodhaH, paraM dayitena kaSTAdbAhubandho mocita iti jaDatA dhvanyate / asmAbhirapi tadurasi nikhAtAviva bhUminihitanyAsAviva antaravaropitau stanau kathamapi utkhAtau uddhRtau / tadurasi nikhAtAvityanena stanayoH kAThinyamuttuGgatA cAbhivyajyate / nikhAtAvityanena - nidhikumbhau yathA bhUmau nikhanyete tathA dRDhamAzliSyatA priyatamena stanau nijorasi nikhAtAviti stanayorbahumAnenAnurAgAtizayo dhvanitaH / dRDhagranthI iva, nikhAtAviveti, upamAbhyAM nAyakayoH parasparamamUlyadhanabuddhyA mithaH praNayaparipAkAtizayo vyajyate / mugdhAM kalahAntaritAmanunIyAgatA sakhI tatkAntamAhaaNuNaapasAiAe tujjha varAhe ciraM gaNantIe / apaTuttoha ahatthaGgurIa tIe ciraM ruNNam // 77 // Page #225 -------------------------------------------------------------------------- ________________ 140 kAvyamAlA / [ anunayaprasAditayA tavAparAdhAMzviraM gaNayantyA / aprabhUtobhayahastAGgulyA tayA ciraM ruditam // ] anunayaparitoSitayA tavAparAdhAMzvireNa gaNayantyA / aprabhavatkarayugmAGgulyA ca tayA ciraM ruditam // 77 // cireNa bahukAlaparyantam, anenAparAdhAnAM bahutvaM vyajyate / gaNanAvasare aparAdhAnAM bahutvAdaprabhavantyaH ( gaNanAM kartumazaknuvatyaH ) karayugmasya ubhayoH karayoraGgulyo yasyA - stayA / IthatoparAdhAn kathaM gaNayAmItyAkulayA tathA bahukAlaM ruditam / nanu aparAdhagaNanAyAmapi kathamiyaM mugdheti cet mugdhAyA api tathAceSTA varNyate / uktaM svayaM koSakAreNa-'hatthesu a pAesu a' (47), kizca sakhyanunayenaiva prasAdaH, tadama evAparAdhagaNanApi mugdhAtve sAdhikA / tathA ca 'mugdhayA tayA bahavastavAparAdhA idAnIM madanunayena soDhAH, na punarevamagre kariSyasi' iti nAyakaM pratyabhivyajyate / priyatamasakAzAdAgatAM prakhinnAGgIM nAyikAmuddizya sakhI sakhIH prati saparihAsamAha - seacchaleNa pecchaha taNue aGgammi se amAantam / lAvaNNaM osarai vva tivalisovANavattIe // 78 // [ svedacchalena pazyata tanuke'Gge tasyA amAt / lAvaNyamapasaratIva trivalIsopAnapaGgibhiH // ] svedacchalena pazyata tanuni tadaGge vimAtumasamartham / lAvaNyaM saratIva trivalIsopAnapaGkayedam // 78 // tanuni tasyA a vimAtumasamartham ( amAt ) idaM lAvaNyaM trivalIrUpasopAnapaGkayA svedacchalena sarati bahirniHsaratIti pazyata / tathA ca- - dayitena saha yauvanasukhamupabhujya samAgateyamiti sakhIH prati sarasaparihAso vyajyate / ' nartanazramaprakhinnAnnyA duhituH saundaryAtizayaM kAmukacittapralobhanAya kuTTanI varNayati' iti gaGgAdharAvataraNam / cauryaratagopanArthaM sakhyA uktiriyamiti kecit / kasyAzcitprabhUtadhanAprAptirUpaM doSaM parihartuM bhujaGgajanotkaNThAM saMvardhayantI kuTTanI saundaryaprazastimanyApadezenAha devvAacammi phale kiM kIraha ettiaM puNo bhaNimo / kallipallavANaM Na pallavA honti sAricchA // 79 // [ daivAyatte phale kiM kriyatAmiyatpunarbhaNAmaH / kaGkellipallavAnAM na pallavA bhavanti sadRzAH // ] daivAyatte tu phale kiM kriyatAM punariyad brUmaH / kaGkellipallavAnAM na pallavAH santi sadRzo'nye // 79 // karizokavRkSa iti trikANDazeSo rAjanighaNTazca / anye pallavA azokapallavAnAM na santi sadRzA ityavazyaM bhaNAmaH / phalamAmrAdivannAsti etattu daivAdhInamatra kiM kriya Page #226 -------------------------------------------------------------------------- ________________ 3 zatakam ] sNskRtgaathaasptshtii| 141 tAm , ityabhidhayA vAcyArthabodhe paryavasite phalapadena zabdazaktimUlAnuraNanavyaGgyarUpeNa 'sarvAtizAyinopi janasya phalaM saMpallakSaNaM daivAdhInatayA kadAcinna bhavati' iti sAmAnyarUpaM vizeSasya samarthakaM pratIyata ityarthAntaranyAsasya dhvniH| saMpUrNavAkyArthena tu "daivAyattau lAbhasatkArau mA bhavatAM nAma, parametatsadRzI paraHzateSvapi sundarI na prApsyate, tatki vicArayasi, nijasaubhAgyaM bahu manyasva" iti bhujaGgaM prati dhvanyate / aprastutenAzokavRttAntena prastutasya nAyikAvRttAntasya pratItirityaprastutaprazaMsAdhvaniriti seyaM gAthA dhvanyAloka udAhRtA / kalahAntaritAM nAyikAmanunetumAgataH kAntaH khasaubhAgyakhyApanAya nijasuhRdaM prati tAM pradarzayannAha dhuai vva maakalaGka kavolapaDiassa mANiNI uaha / aNavaraavAhajalabhariaNaaNakarasehi~ candassa // 80 // [dhAvatIva mRgakalaGka kapolapatitasya mAninI pazyata / anavaratabASpajalabhRtanayanakalazAbhyAM candrasya // ] kSAlayatIva kalakaM kapolapatitasya mAninI shshinH| anavaratabAppajalabhRtanayanaghaTAbhyAM vilokayata // 80 // mAninI kapole pratibimbitasya candrasya kalaGkamanavaratabASpajalena bhRtAbhyAM nayanakalazAbhyAM kSAlayatIva iti pazyata / candrapratibimbasaMkramaNena kapolayormasRNatA-svacchatAtizayazca sUcyate, tena ca nAyikAyAH saundaryAtizayo dyotyate / zazinaH kalaGka kSAlayatIvetyutprekSayA 'vanmukhasyAgre kalaGkIti pratyakSaM candrovadhIrita eva, paramidAnIM mAnenAprasannaM mukhaM dadhatI tvaM candrApamAnakalaGka svayaM prakSAlya mukhasAmye taM sthApayitumicchasIti mukhAprasAdanakaraM mAnahatakaM laghu parityaja' ityanunayo dhvanyate / athavA bASpajalaiH kapolakSAlane kajalazyAmikAsaGgena candramadhye niSkalaGkasya tavAnanasya sAdRzyapratibandhako yo mRgakalaGka AsIttaM kSAlayasi, tavApi kajalakAlimnA'GkasaMbandhAnmukhena saha candrasAdRzye pratibandhAbhAvAJcandrakalaGkakSAlanameveti pazya virodhino jayam , tatazcAlaM mAnaprasaGgeneti nAyakAkUtaM dhvanyate / kiJca kapole kajjalena kalaGkaM kurvatyapi kalaGka kSAlayasIti virodhadhvanirapi shRdyairnubhvniiyH| evaM ca-asAmAnyasundaryA api madviyoge kiyadasyA duHkham , ata eva pazya me saubhAgyamityanavaratabASpetyuktyA sUcayannAyakaH khasaubhAgyagarvaM suhRdaM pratyabhivyanakti / / bahupatnIkasya bharturneyamatyantavallabhA bhaviSyati, tatazca tvadgatamAnasA seyaM punarAgamiSyatyevAtra, tataH kimetAvadviklavosIti vayasyenAzvAsyamAnaH pitRgRhAtpatigRhaM prayAntyAH kasyAzcidupanAyakastaM pratyanyApadezenAha gandheNa appaNo mAliANa NomAliA Na phuTTihai / aNNo ko vi haAsAi maMsalo parimaluggAro / / 81 // Page #227 -------------------------------------------------------------------------- ________________ 142 kaavymaalaa| [gandhenAtmano mAlikAnAM navamAlikA na cyutA bhaviSyati / ___ anyaH ko'pi hatAzAyA mAMsalaH primloddvaarH||1 anyakusumamAlAsu cyaveta navamAlikA na gandhena / ko'pyanyaH kila mAMsalaparimalapaTalo htaashaayaaH|| 81 // anyapuSpagrathitamAlikAnAM madhye navamAlikA (puSpam ) Atmano gandhena na cyutA bhavet , na nyUnA bhaviSyatItyarthaH / yataH kila hatAzAyA asyA mAMsalo bahalaH parimalapuJjaH kApyanya eva anyapuSpebhyo vilakSaNa eva / hatAzAyA iti premabhaniyoktiH / athavA hatA AzA anyAsAM sapatnInAM yayA tasyA ityarthaH / tathA ca-skhalAvaNyena anyasapatnInAmiyaM paribhavapradA syAditi vyajyate / ko'pItyanena parimalasyAnirvacanIyatA sUcyate / tathA ca-ye kilAsyAH saundaryasaukumAryAdayo guNAH santi tAnahameva jA. nAmi, na tvAM vacanena pratyAyayituM prabhavAmIti suhRdaM prtybhivyjyte| mAMsala ityanena bahalamasyAH saundarya tathA copabhogAdinA mandIbhUtalAvaNyacchAyatayA zithilitabhartRpraNayAyA asyAH kadAcillAbhaH syAtsAyAzA neti dyotyate / evaM ca-sarvasapannIjanamUrdhanyA seyaM bhartuH paramavallabhA syAdato'syAH punaHsamAgamAya subhRzaM vimanAye ityAtmanobhiprAyaH suhRdaM pratidhvanyate / / naSTadhanaM bhujaGgamutsAhayituM kuTTanI satpuruSaprazaMsAmAha-- phalasaMpattIa samoNaAi~ tuGgA phalavipattIe / hiaAi supurisANaM mahAtarUNaM va siharAI // 82 // [phalasaMpattyA samavanatAni tuGgAni phlvipttyaaN| hRdayAni supuruSANAM mahAtarUNAmiva zikharANi // ] tuGgAni phalavipattyA phalasaMpattyA nitAntanamrANi / hRdayAni supuruSANAM mahAtarUNAmivocca zikharANi // 82 // daivadattavaibhavasampadA atyantamavanatAni, grvshuunytvaat| vaibhavakSaye tu dainyajanitahadayAdhogatirAhityena supuruSANAM hRdayAni mahAzayatvAdunnatAnIti bhaavH| zikharANi agrANi / phalazabdasya zliSTatvena zleSAnuprANitA seyamupamA / anayA ca 'dhanApagamepi unnatahRdayena na tvayA vimanAyitavyam' iti bhujaGgaM pratyabhivyajyate / proSitabhartRkAyAH sakhI tatkAntasya satvaraM gRhAgamanAtha tatsamIpagAminaM pAnthamAha AsAsei pariaNaM parivattantIa phiajaaaae| NitthANuvattaNe valiahatthamuhalo valaasaddo // 83 // [AzvAsayati parijanaM parivartamAnAyAH pathikajAyAyAH / niHsthAmavartane valitahastamukharo valayazabdaH // ] AzvAsayati parijanaM viluThantyA hanta pthikjaayaayaaH| niHsthAmavartane kila valayaravo valitakaramukharaH // 83 // Page #228 -------------------------------------------------------------------------- ________________ 3 zatakam ] sNskRtgaathaasptshtii| viluThantyAH zayanIyatale virahavedanayA itastataH parivartamAnAyAH pathikajAyAyA niHsthAma niHsahaM yadvartanaM pArzvaparivartanaM tasmin / valite calite kare, mukharo'nubaddhajhaNatkAro valayazabdaH parijanamAzvAsayati saantvyti| kaGkaNazabdaM zrutvA jIvatIti jJAnena parijanasyAzvAso bhavatIti bhAvaH / caMkramaNAdikasya tu kA kathA, zayanIyepi sA yadA vedanayA pArzvaparivartanaM karoti tadaiva jIvatIti jJAyate, tena ca virahaklezAtizayo vyajyate / niHsthAmetyanena pArzvaparivartanamapi vedanAtizayena niHsahatayaiva , karoti, anyathA tu pArzvaparivartanAyAsamapi sA na sahate iti sUcyate / valita eva kare mukhara ityanena-azaktatayA kiJciddhastaspandana eva valayazabdo bhavati, evaM ca valayAnAM samadhikazaithilyena kRzatAtizayo dhvanyate / jIvatItyetAvanmAtreNApi sAntvanayA virahavedanAtizayAttasyA jIvanaM parijanasya saMdigdhameveti dhvanyate / parijanamAzvAsayati na punaranyajanamityanena samIpasthatayA parijanenaiva kaGkaNazabdo virahadurbalAyAH zrUyata iti zayyopAntasthitaparijanA saMdigdhajIvanA sA kathaMcinnAdyApi dazamI dazAmupagateti satvaraM gRhamupagaccheti pravAsinaM pratyabhivyajyate / kSINavibhavopi sa na kadAcidanudArAzayaH syAditi nAyikAmanukUlayituM dUtI nAyakodAryamAha tuGgo cia hoi maNo maNaMsiNo antimAsu vi dasAsu / asthamaNammi vi raiNo kiraNA uddhaM cia phuranti // 84 // [tuGgameva bhavati mano manasvino'ntimAsvapi dazAsu / astamane'pi raveH kiraNA Urdhvameva sphuranti // ] unnatameva manaH syAnmanasvino hyantimAsvapi dshaasu| kiraNAH sphuranti saMtatamastamanepyUvameva rveH|| 84 // astamanepi raveH kiraNAH saMtataM nityamUrdhvameva sphuranti prasaranti / anena dRSTAntena unnatamanAH sa tvAmeva kAmayate na kadAcidadhamAM spRhayena cAsya vadAnyatAyAM vizaGkaveti nAyikAyAH protsAhanaM vyajyate / atIvodArAzayaH kAruNikazca sa iti nAyakaguNasUcanena kAJcidunnatahRdayAM nAyikAmanuraJjayantI dUtI sujanaprazaMsAmAha poTTaM bharanti sauNA vi mAuA appaNo aNuviggA / vihaluddharaNasahAvA huvanti jai ke vi sappurisA / / 85 // [udaraM bibhrati zakunA api he mAtara Atmano'nudvignAH / vihvaloddharaNasvabhAvA bhavanti yadi ke'pi satpuruSAH // ] udaraM bharanti mAtaH zakunA apyAtmano hynudvignaaH| vikaloddharaNanisargA bhavanti yadi kepi stpurussaaH||85|| parodarapUraNacintAzUnyatayA anudvimAH zakunAH pakSiNopi Atmana udaraM pUrayanti / Page #229 -------------------------------------------------------------------------- ________________ 144 kaavymaalaa| yadi kepi mahAntaH puruSA bhavanti te vikalasya durgatasya uddharaNa ApannivArako nisargaH khabhAvo yeSAM tAdRzA bhavantItyarthaH / kepItyanena tAdRzA mahApuruSA durlabhA bhavantItyabhivyajyate / tathA caitAdRzamasulabhamudArAzayaM satvaramupagacchati dUtyA dhvanyate / atra 'bharantItyasya bibhratIti gaGgAdharakRtacchAyA tu vicchAyaiva, dhAraNArthakasya pUraNArthe'vAcakatvAt / 'poTeM bharantIti mUlasya udarabharaNa eva taatpryaaddhaarnnaarthsyaa'snggteH| __kRtrimeNApi bhAvena so'nurajanIya iti vAraM vAramanabhirucitapuruSAnurAgArthamAgRhNatI dUtIM kAcidvidagdhavadhUrAha Na viNA sambhAveNa ggheppai paramatthajANuo loo| ko juNNamaJjaraM kaJjieNa veAriuM tarai // 86 // [na vinA sadbhAvena gRhyate paramArthajJo lokaH / ___ko jIrNamArjAraM kAJjikayA pratArayituM zaknoti // ] lokaH paramArthajJaH sadbhAvamRte na gRhyate jAtu / vaJcayituM kAJikayA ko vA zaknoti jIrNamArjAram // 86 // paramArthajJo vastutattvajJo lokaH sadbhAvaM vinA kadAcidapi na gRhyate na vazIkriyate / jIrNamArjAraM vRddhabiDAlaM dadhyAdisthAne kAJjikAM pradAya ko vA pratArayituM zaknoti / kAJjikayetyanena-kRtrimabhAvaH snehAgre'tilaghuH satvarapariceyazceti sUcyate / etena-bahuvanitAsu kRtAsaktitayA anubhavazAlI sa na kRtrimabhAvena pratArayituM suzaka iti dUtI prati dhvanyate / alaMkArAyalAbhenAparituSTAM nAyikAmavabodhayitumakAraNasnehamahimAnamanyApadezena dUtyAha raNNAu taNaM raNNAu pANi saba saaMgAham / taha vi maANa maINa a AmaraNantAi~ pemmAI // 87 // [araNyAttRNamaraNyAtpAnIyaM sarvataH svayaMgrAham / tathApi mRgANAM mRgINAM cAmaraNAntAni premANi // 1 vipinAttRNamatha vipinAtpAnIyaM sarvataH khayaMgrAhyam / hariNAnAM hariNInAM tathApi ca prema maraNAntam // 87 // khayaM grAhyamityanena bhojanAdibhAropi na puruSasAttathApi mRgINAmaparimitaH premeti tAM pratyabhivyajyate / tathA ca-kevalamalaMkArAdyaprAptyaiva praNayazithilIkaraNaM nocitaM pratyuta nirupAdhikaM premaiva zlAghyamiti dhyanyate / __ grISmepi kAminoH parirambhaNAdi yathA sukhakaraM na tathAnyaditi kazcitsahRdayaH suhRdamAha tAvamavaNei Na tahA candaNapaGko vi kAmimihuNANam / jaha dUsahe vi gimhe aNNoNNAliGgaNasuhellI // 88 // Page #230 -------------------------------------------------------------------------- ________________ 3 zatakam ] saMskRtagAthAsaptazatI / [ tApamapanayati na tathA candanapaGko'pi kAmimithunAnAm / yathA duHsahespi prISme anyonyAliGganasukhakeliH // ] na tathApanayati tApaM candanapaGkopi kAmimithunAnAm / grISme yathA suviSamepi mithaH parirambhasukhakeliH // 88 // candanapaGko grISme bAhyaM tApamapanayati nAbhyantaram, anyonyAliGganake lizca punarubhayavidhamiti bhAvaH / USmotpAdakasyApi tApApanodakatvena virodhaH, tatazca grISmeSi sarvApekSayA priyAyAmevAnandamadhikamupalabhe iti dyotyate / atra 'saMtApAtizayakhaNDanAya candanalepAdyupacAraM kurvANAM vArayantI virahiNI kAcidAha' iti gaGgAdharAvataraNam / saMbhogaceSTAkhAliGganaM yatheti praghaTTake udAhRtA seyaM gAthA kaNThAbharaNe / kulayuvatInAM salajjatvepi bhAvasUcanacAturyaM priyatameSu kiyatsukhAvahamiti kasyAzcana vRttAntaM nAgarikaH suhRdamAha tuSpANaNA kiNo ciTThasi tti paDipucchiAeN bahuAe / viuNAveaijahaNatthalAi lajjoNaaM hasiam // 89 // [ ghRtaliptAnanA kimiti tiSThasIti paripRSTayA vadhvA / faraSTajaghanasthalayA lajjAvanataM hasitam // ] kimiti ghRtaliptavadanA tiSThasi paripRSTayeti kulavadhvA / dviguNAveSTitajaghanasthalayA lajjAnataM hasitam // 89 // ghRtaliptavadanA kimiti tiSThasIti strISvanadhikaM pravRttena priyatamena paripRSTayA vadhvA dviguNAveSTitaM pUrvatopyadhikaM pracchAditaM jaghanasthalaM yayA etAdRzyA satyA trapayA lajjayA - vanataM yathA syAttathA hasitam / jaghanasthalapracchAdana sahakRtena salajjahasitenAtmano rajodarzanamAviSkRtamiti bhAvaH / rajodarzanasamaye ghRtaliptAnanayA sthIyata iti strINAmAcAraH / 'sapatnyA duzcAritryakhyApanArthaM mugdhavadhUvRttaviruddhAM prathamarajoyogasUcanavyutpattiM tasyAH sUcayantI kApi serSyamAha' iti gaGgAdharaH / kulayuvatInAM kaThinaM kila cAritryamiti zikSayantI purandhrI kulavadhUmAha - hiaaa vilINo Na sAhio jANiUNa gharasAram / bAndhavaduvvaaNaM via dohalao duggaavahUe // 90 // [ hRdaya eva vilIno na kathito jJAtvA gRhasAram / bAndhavadurvacanamiva dohado durgatavadhvA // ] svahRdaya eva vilIno nokto jJAtvA tu gRhasAram / bAndhavakuTilavacanamiva durgatavadhvA svadohado hanta // 90 // daridrasya patnyA Atmano gRhasya sAmarthyaM jJAtvA bandhujanAnAM saMtApajanakaM vacanamiva svadohado garbhiNItvakAle saMjAtaH svamanobhilASaH patizvazrvAdInAmagre na kathitaH kintu inta sa hRdaya eva vilInaH / 'prasavotsave evamiva dhanavitaraNAdikaM bhaviSyati' iti saM. gA. 13 145 Page #231 -------------------------------------------------------------------------- ________________ 146 kaavymaalaa| saMtApanArtha bAndhavairvakroktyA kathitaM vacanaM gRhajanAnAM kevalaM klezakarameva bhavenna punaH sAmarthyAbhAvAttatpratIkAraH kSama iti buddhvA yathA na kathitaM tathA tatpUraNasAmarthyAbhAvaM jJAtvA svadohado'pi nokta iti bhaavH| dohadasyotpattimanuktvA 'khahRdaya eva vilInaH' iti kevalaM tadvilayasyaiva kathanena utpannopi dohadaH suzIlatayA na hRdaye kSaNamapi sthApyate kintu utpattikSaNa eva vilIyata iti sUcyate, tathA ca soyamatizayoktidhvaniH / athavA-hRdaya eva vilIna ityanena icchAyAH prabalatvena vAraM vAraM sA hRdaya eva bhrAmyantI vilIyate na bahiH prakAzyata iti sUcyate / evaM ca gRhajanasya manaHklezanivAraNArtha svayaM manaHklezaM sahante kulanArya iti tAM prtybhivyjyte| putravatyA api gRhiNyAH kiyatsaundaryamiti darzayituM sahRdayaH khasuhRdamAha dhAvai vialiadhammillasicaasaMjamaNavAvaDakaraggA / candilabhaavivalAantaDimbhaparimaggiNI ghariNI // 91 // dhAvati viglitdhmmillsicysNymnvyaapRtkraayaa| candilabhayavipalAyamAnaDinbhaparimArgiNI gRhiNI // ] dhAvati vigalitakacabharasicayaniyamanAvaruddhakarakamalA / candilabhayavipalAyitabAlakaparimArgiNI gRhiNI // 91 // vigalitayoH kacabharasicayayoH (kezapAza-paTayoH) niyamane saMyamane avaruddha vyApRte karakamale yasyAH sA / candilo nApitastasya bhayena vipalAyitasya bAlakasyAnveSiNI gRhiNI dhAvati / sasaMbhramagamanena vilulitakezavasanAJcalAyA bhujamUlazobhAM pazyati bhAvaH / kSaurakaSTAzaGkayA bAlakA nApitAdvibhyatIti lokaH / 'candilaH puMsi vAstUkazAke garbhe ca nApite' iti medinI / tathA ca candileti dezIzabdaH prAkRtaparyavasAyIti yeruktaM tadapAstam / ata eva dhvanyAloke 'arthAntaragatiH kAkvA yA caiSA paridRzyate' ityatra kAkA arthAntarapratIterudAharaNasya 'Ama asaio orama." (5 / 17) gAthAyA vyAkhyAne 'candilaM nApitameva pAmaraprakRtiM na kAmayAmahe' iti locanakAreNa nApitavacanazcandilazabdaH saMskRtabhASAyAmupAttaH / 'kulastrIcaritaviruddhaM sapanyA thArthya khyApayantI kApi bandhuvadhUjanamAha' iti gaGgAdharAvataraNam / atra palAyamAneti mUlAnurodhe tu 'candilabhayaparidhAvabAlaka' iti pATho bodhyaH / / nAyikAyA vayaHsandhi saubhAgyaM ca bhujaGgajanamanoharaNArthaM dUtI Aha jaha jaha uvvahai bahU NavajovaNamaNaharAi~ anggaaii| taha taha se taNuAai majjho daio a paDivakkho // 92 // [yathA yathodvahate vadhUnavayauvanamanoharANyaGgAni / tathA tathA tasyAstanUyate madhyo dayitazca pratipakSaH // ] vahati vadhUnavayauvanamanoharANi hi yathA yathAGgAni / , kRzati nu tathA tathAsyA madhyo dayitaH sapatnazca // 92 // Page #232 -------------------------------------------------------------------------- ________________ 3 zatakam ] sNskRtgaathaasptshtii| yathA yathA yena yena krameNa / sapatnaH prtipkssH| kRzati kRzo bhavati, AcArArthe kkie / yauvanasvabhAvAnmadhyaH kaTidezaH, atyAsatyA dayitaH, IrSyAsaMtApAca sapatnIprabhRtiH pratipakSaH kRzo bhavatIti bhaavH| yauvanarUpakAraNasya madhyAdikRzatArUpakAryasya ca samAnakAlikatAvarNanenAkramAtizayoktiH / madhyo dayitaH sapatnazca kRzatItyekadeze tu dayite sapatne ca tulyavyApAravarNanAtsarasvatIkaNThAbharaNoktA dvitIyA tulyayogitA jheyA / etAbhyAmalaMkArAbhyAmalaMkRtena vastunA tu vayaHsandhikRtena nAyikAyAH saundaryeNA saha dayitasyAtyantaM vallabhA sA pracuraprayatnena sAdhyeti dUtyAkUtaM dhvanyate / kulavadhUnAM nijadayite nirupAdhikaH premA bhavatIti vRddhapatidveSiNIM kAMcana caJcalazIlAM zikSayantI kAcidvidagdhavadhUrAha jaha jaha jarApariNao hoi paI duggao virUo vi| kulavAliANa taha taha ahiaaraM vallaho hoi // 93 // [yathA yathA jarApariNato bhavati patirdurgato virUpo'pi / kulapAlikAnAM tathA tathAdhikataraM vallabho bhavati // 1 bhavati patiH kila jIrNo yathA yathA durgato virUpopi / kulayuvatInAmadhikaM tathA tathA vallabho bhavati // 93 // yauvanaM dhanaM saundarya vAvalambya nirupAdhikapremavatInAM na praNayaH / pratyuta vRddhA diH. kila nAnyayuvatInAM premabhAjanaM bhaviSyatIti niraMzapremalAbhasaMtoSeNa nisargataH patipraNayinInAM kularamaNInAmadhikAdhikaM prItiriti bhaavH| kasminnapi yuvake baddhapraNayA kAcitpathi gacchantaM taM samAnavayaHzIlAM mAtulIM darzayantI Aha eso mAmi juvANo vAraMvAreNa jaM addannaao| gimhe gAmekavaDoaaM va kiccheNa pAvanti // 94 // [eSa mAtulAni yuvA vAraMvAreNa yamasatyaH / / ____ grISme grAmaikavaTodakamiva kRcchreNa prApnuvanti // ] mAtuli soyaM yuvako vAraMvAreNa ymstyH| grAmaikavaTodakamiva kRcchreNa prAmuvanti dhanadharme // 94 // he mAtuli, ayaM sa yuvakosti yam asatyo ghanagharme nirbharagrISmasamaye grAmasya eka vaTodakamiva, vaTavRkSasamIpasthasya ekamAtrakUpasya jalamivetyarthaH / vAraMvAreNa vArakrameNa, paryAyeNeti yAvat, kRcchreNa prApnuvanti / grAmaikavaTodakamivetyanena grAme sarvAsAmayameva spRhaNIya iti tasyAsAdhAraNasaundarya dhvnyte| ghanadharme zItalajalaM vinA jIvitaM yathA durvahaM tathA sarvAsAmapyasatInAmayamAlambanamiti tasya durlabhatvaM vyajyate / paryAyeNa prApnuvantItyanena ekasyA uttaramekA prApnotIti tasya svalpakAlAya labhyatvaM dyotyte| tathA ca-yamanyAH khalpakAlArthamapi mahatA kaSTena prApnuvanti sa mayAnAyAsena Page #233 -------------------------------------------------------------------------- ________________ kaavymaalaa| prApta iti nijasaubhAgyamabhivyajyate / 'aDaaNAo' asatyaH, iti gnggaadhrttiikaa| kulabAladevastu 'jaM aDaaNAo' ityasya 'yaM ca lalanAH' iti cchAyAmAha / __ parAGganAsajadurlalitasya nijadayitasya saMketasthAnabhanena parituSya kAcitkulavadhUH pitRSvasAramAha gAmavaDassa piucchA AvaNDumuhINa paNDuracchAam / hiaeNa samaM asaINa paDai vAAhaaM pattam // 95 // [grAmavaTasya pitRSvasa ApANDumukhInAM pANDuracchAyam / hRdayena samamasatInAM patati vAtAhataM pazram // ] grAmavaTasya pitRSvasa ApANDurakAnti pANDuramukhInAm / samamasatInAM manasA nipatati vAtAhataM patram // 95 // he pitRSvasaH ! grAmavaTasya grAmamadhyasthavaTasya / anena jaTApatragahanatayA rAtrau cauryasuratasaukarya vyajyate / ApANDurakAnti pariNatatayA sarvataH pANDuracchAyaM patraM vAtA. hataM sat saMketasthAnabhaGgAt vighaTitasuratasaukhyatayA pANDuramukhInAmasatInAM hRdayena samaM patati / patramityekavacanena ekaikapatrapatane hRdayapatanasamaduHkhaM bhavatIti dhvnyte| saMketasthAnabhaGgenobhayorduHkhasaMbhavepi kevalamasatInAM duHkhavarNanAddayitApavAdaM jihIrSanyA nAyikAyA dAkSiNyaM patiparAyaNatvaM ca dyotsate / anayA ca sahoktyA 'ahaM dayitAbhisArasthAnAni jAnantyapi tadanuvRttikauzalena sarva sahe' ityAtmano dhairya vyajyate / Atmana iGgitajJatAM sUcayanAgarikaH svasuhRdamAha pecchai aladdhalakkhaM dIhaM NIsasai suNNa hasai / jaha jampai aphuDatthaM taha se hiaahiaMkiM pi // 96 // [pazyatyalabdhalakSyaM dIrgha niHzvasiti zUnyaM hasati / yathA jalpatyasphuTArtha tathA tasyA hRdayasthitaM kimapi // ] pazyatyalabdhalakSyaM vihasati zUnyaM zvasiti dIrgham / jalpati yathA'sphuTArtha tathA tu hRdayasthitaM kimpysyaaH||96|| yathA iyaM alabdhalakSyaM yathA syAttathA, lakSyaM vinaiva pshytiityrthH| dIrgha nizvasiti, anena cintA vyajyate / zUnyaM hasati, vinaiva lakSyaM hasatItyarthaH / asphuTArtha jalpati. priyaM hRdaye smRtvA tena samamaspaSTArthaM yathA tathA saMlApAdikaM karotItyarthaH / anena smRtiya'jyate-'smRtiH pUrvAnubhUtArthaviSayaM jJAnamucyate' / tathA asyAH kimapi hRdayasthitamasti / alakSyaM vIkSaNAdibhirjAyate yadiyaM priyatamadattahRdayAstIti bhAvaH / eSA prathamAnurAge nAyikAyA vipralambhaceSTeti sa0 kaNThAbharaNam / pratyutpannamatayaH kulaTAH patimapi pratArayantIti zikSayanAgarikaH sahacaramAha gahavai gaomha saraNaM rakkhasu eaM tti aDaaNA bhaNirI / sahasAgaassa turiaM paiNo via jAramappei // 97 // Page #234 -------------------------------------------------------------------------- ________________ saMskRtagAthAsaptazatI / [ gRhapate gato'smAkaM zaraNaM rakSanamityasatI bhaNitvA / sahasAgatasya tvaritaM patyureva jAramarpayati // ] ayi gRhapate gato naH zaraNaM rakSainamiti bhaNantyasatI / sahaMsAgatasya tUrNa svabhartureva svajAramarpayati // 97 // jArAgamanottarameva sahasA atarkitamAgatasya svabhartureva nirmAyatApradarzanArthaM tvaritaM svasya jAramarpayati / gRhapate ! ityAmantraNena gRhasya tvaM svAmIti gauravabuddhyA tubhyameva soyaM samarpaNIya iti dyotyate / athavA zaraNAgatoyametAvatkAlaM gRhasvAminyA mayA rakSitaH, idAnIM tvaM sAkSAtsvAmI samAgata iti tadupari gauravabharavinyasanaM dyotyate / svabharturevetyevakAreNa khabhartureva tAsAM pratAraNaM sukaraM kiM punaranyasyetyatizayo yotyate / bhartRpadena sa kevalaM rakSaNabharaNakarteva na punardayita iti dyotyate / na kila praNayo nihUyamAnopi nipuNairna lakSyata iti pratipAdayantI kAcitsakhIM prati kasyAzcidvRttanidarzanamAha 3 zatakam ] hiaaassa diu taNuAantiNa pecchaha piucchA / hiaamhi kaMto bhaNiuM mohaM gaA kumarI // 98 // [ hRdayepsitasya dIyatAM tanUbhavantIM na pazyatha pitRSvasaH / hRdayepsito'smAkaM kuto bhaNitvA mohaM gatA kumArI // ] hRdayasthitAya vitarata kRzitAM pazyata pitRSvasana kim / hRdayasthitaH kuto no mohamagAditi kumArikA bruvatI // 98 // kaumArAvasthAyAmeva kenacana yUnA saha kasyAzcitpraNayamAlakSya vidagdhayA kayAcitkumAryAH pitRSvasAraM pratyuktam - anayA yasmai hRdaye sthAnaM dattaM tasmai asyA hRdayepsitAya iyaM dIyatAm / imAM pUrvamakRzAmapi nirantarAnudhyAnavazAtsaMprati kRzAM kiM na pazyatha ? tataH svapraNayavRttaprakAzanena lajjitA sA - ' kumArINAM naH hRdayasthitaH kutaH ?' iti bruvatI kumArI priyasmaraNAvegAnmohaM gateti bhAvaH / 'hiaahiassa' ityasya 'hRdayepsitAya' iti gaGgAdharacchAyA ! 149 suratAvasAnopacAracAturyaM zikSayantI sakhI kasyAzvidvRttaM nAyikAM pratyAhakhiSNassa ure paiNo Thavei gimhAvaraNharamiassa / olaM galantakusumaM NhANasuandhaM ciurabhAram // 99 // [ khinnasyorasi patyuH sthApayati grISmAparAddharamitasya / Ardra galatkusumaM snAna sugandhaM cikurabhAram // ] khinnasyorasi vitarati patyugraSmAparAddharamitasya / AI vigalatkusumaM khAnasugandhaM cikurabhAram // 99 // grISmAparAhne ramitasya ata eva khinnasya patyururasi cikurabhAraM vitarati sthApayatIti saMbandhaH / sugandhizItalasya snAnamRdulasya kezapAzasya sthApanakauzalena vallabhasya Page #235 -------------------------------------------------------------------------- ________________ 150 kaavymaalaa| tApaparizramAvapanayatIti bhAvaH / vayaHkauzalAbhyAM saMpUrNatayA pragalbhA seyaM nAyiketi sa0 kaNThAbharaNam / 'bhujaGgapralobhanAya dUtI nAyikAyAH suratAvasAnopacAracAturyamAha' iti gaGgAdharAvataraNam / kalitakaumudyAM kelirasikaH kazcana kovidaH kAntAyAH kapolakAnti kIrtayati aha sarasadantamaNDalakavolapaDimAgao maacchIe / anto sinduriasaGkhavattakaraNiM vahai cando // 10 // [asau sarasadantamaNDalakapolapratimAgato mRgaakssyaaH| antaH sindUritazaGkhapAtrasAdRzyaM vahati cndrH||] srsdshnmnnddlyutkpolbimbaagtoymennaakssyaaH| antardarasindUritazaGkhasubhAjanatulAM vahati candraH // 100 // mRgAkSyAH sarasadazanamaNDalena maNDalAkAreNa sarasadantakSatena maNimAlAnAmakena yuto yaH kapolastatra bimbena pratibimbadvArA AgataH ayaM candraH, antaH madhye ISatsindUrayuktasya zaGkhabhAjanasya tulAM sAdRzyaM vahati / mRgAkSyAH raktavarNa-kAntadantakSatayukte svacchakapole pratiphalito golAkArazcandrabimbo madhye sindUrayuktasya zaGkhanirmitapAtrasya sAdRzyaM vahatItyarthaH / zubhakAntitvAcandrabimbasya zaGkhapAtrasAdRzyam / dantakSatamaNDalasyAraktatvAtsindUrasAmyaM bodhyam / maNimAlAlakSaNaM tu-'dantauSTasaMyogAbhyAsanippAdanAtpravAlamaNisiddhiH' / 'sarvasyeyaM maNimAlAyAzca' iti sUtrayorvAtsyAyanenoktam / ['ucchUnakaM pravAlamaNizca kapole' iti pUrvasUtrAnusAraM kapole uttaradantAdharoSTAbhyAM sthAnasya gRhItvA pIDanaM tadabhyAsaH (punaH punaH karaNam ) pravAlamaNisaMpAdakam , mAlAkArazcanmaNimAlA] / etadgAthAvyAkhyAne 'kapolayoriti dvivacanam , kapolayoreva ca zaGkhapAtrasAdRzyaM gaGgAdhareNoktamananvayi / zaGkhapAtrasAdRzyaM vahati candra iti spaSTamekakapolamuddizyaiva mUle proktatvAt / kiJca candramaNDalAbhimukhakapolAyAH kAntAyA ekasminneva kapole candrapratibimbaH pratiphalenobhayoH, ata eva 'kapolayoH pratimAgataH saMkrAntapratibimbazcandraH' ityAdi vyAkhyAnaM vicAraNIyameva / zatakamupasaMharati rasiajaNahiaadaie kaivacchalapamuhasukaiNimmaae / sattasaammi samattaM tI gAhAsa eam // [ rasikajanahRdayadayite kavivatsalapramukhasukavinirmite / ___ saptazatake samAptaM tRtIyaM gAthAzatakametat // ] rasikajanahRdayadayite kavivatsalakuzalasukavipariracite / saptazatake samAptaM gAthAzatakaM tRtIyamidam // 101 // : kavivatsalaH ( hAlaH) kuzalaH pramukho yeSu tAdRzaiH sukavibhiH pariracite // Page #236 -------------------------------------------------------------------------- ________________ caturtha zatakam / avidagdhaM bhartAramAsAdya kulaTA nAnAvidhaizchadmamirjAranihnavaM kurvata iti zikSArtha nAgarika Aha aha amha Aado ajja kulaharAo ti cheJchaI jAram / sahasAgaassa turiaM paiNo kaNThaM milAvei // 1 // [asAvasmAkamAgato'dya kulagRhAdityasatI jaarm| sahasAgatasya tvaritaM patyuH kaNThe lagayati // ] ayamAgatodya naH kila kulagehAditi hi jAramasatI svam / sahasA''gatasya patyustvaritaM kaNThe niyojayati // 1 // asatI 'ayamadya naH kulagehAtpitRgRhAdAgataH' iti svamupapatim / jArAgamanottarameva sahasA atarkitamAgatasya patyuH kaNThe tUrNa niyojayati saMyojayati lagayatIti yAvat / patyurityuktyA kevalaM pAlanakataiva sa na tu hRdayadayita iti sUcyate / naH iti bahutvoktyA 'kevalaM mamaiva paricito na kintu asmAkaM pitRkauTumbikAnAM sarveSAmevAyaM parijJAtaH' iti prathitaparicayo dyotyate / kaNThe yojanena nikaTasaMbandhIti pratItyA zaGkAnavasarAtkharahasyapracchAdanamityAkUtaM vyjyte| tvaritamityanena vicArA'navasarapradAnAnniHsaMdehatayA khasya satyatvaM vyajyate / evaMvidhAbhirasatIceSTAbhina vyAmogdhavyamiti sahacaraM pratyabhivyajyate / 'cheJchaI' ityasatIvAcako deshii| khAdhInosyAH priyatama iti nAyikAyAH saubhAgyaM khyApayantI sakhI sakhIH pratyAha pusiA aNNAharaNendaNIlakiraNAhaA ssimuuhaa| mANiNivaaNammi sakajalaMsusaGkAi daieNa // 2 // . [pronchitAH karNAbharaNendranIlakiraNAhatAH shshimyuukhaaH| . mAninIvadane sakajalAzruzaGkayA dayitena // ] mRSTAH karNAbharaNendranIlakiraNAhatAH shshimyuukhaaH| dayitenAJjanamalinAzruzaGkayA mAninIvadane // 2 // mAninIvadane karNAbharaNasthasya indranIlamaNeH. kiraNairAhatAH saMbhinnAH zazikiraNAH aJjanamalinasya kajalamizrasya azruNaH zaGkayA dayitena mRSTAH proJchitAH / Ahatapadena indranIlakiraNAnAM gADhatvaM dyotyate, ataeva tatsaMbhedena zazikiraNAnAmapi nIlavarNatAsaMpattiH / candramayUkhapratiphalanena nAyikAkapolayoH khacchatAtizayo vyajyate / dayitapadena sopi tasyAH paramayAniti sUcyate, tatazca dvayoreva mitho gADhapraNayo dhvnyte| Page #237 -------------------------------------------------------------------------- ________________ 152 kaavymaalaa| aviSayepi mAninImimAmanunetuM priyatamo darzitAdara iti kiyadasyAH saubhAgya miti caramaM dhvnyte| kasyAzcana saundaryAtizayavarNanena nAyakamadhikAdhikamutsAhayantI dUtyAha edahamettammi jae sundaramahilAsahassabharie vi| aNuharai Navara tissA vAmaddhaM dAhiNaddhassa // 3 // .. [etAvanmAtre jagati sundaramahilAsahasrabhRte'pi / anuharati kevalaM tasyA vAmAdhaM dakSiNArdhasya // ] etAvati bhuvanesminsundaramahilAsaharabharitepi / kevalamanuharatesyA vAmArddha dakSiNArddhasya // 3 // kevalam asyA vAmArddha dakSiNArddhasyAnuharate / vAmArddhabhAgasya sAdRzyavAhi dakSiNArddhameva, nAnyA kAcana sundarI asyA anuhAriNIti bhAvaH / mahilAsahasrabharite ityanena bayaH sundaryo bharitAH santi, tatazcAnyasundarIH prati saulabhyakRto'nAdaro dhvanyate / tasyAH zarIrArddha tasyAH zarIrArddhana samamityananvayAlaMkAreNa sA'dvitIyA sundarI sAMpratamasmilloke iti dUtyAbhivyajyate / kiJca vAmArddha dakSiNArddhasyAnuharate ityanena yathA tasyA vAmArddha sarvaprakAreNa sundaraM tathA dakSiNArddhamapIti sarvAjhaM tasyAH saundaryaprasavi na tvanyAsAmiva kasminkasminnaGga iva kAcitruTirIkSyata ityapi dhvanyate / tathA caivaMvidhAmasAmAnyasundarImupalabdhuM tvaritamAceSTanIyamiti nAyakaprotsAhanaM dyotyate / __kRtAparAdhamapi dayitaM mAnAvalambanena kimiti nAvaruNatsi, kimetAvadAyattAsIti zikSayantIM sakhIM kAcidAtmano'nurAgamAha-- jaha jaha vAei pio taha taha NaJcAmi caJcale pemme / vallI valei aGgaM sahAvathaH vi rukkhammi // 4 // [yathA yathA vAdayati priyastathA tathA nRtyAmi caJcale premNi / vallI valayatyaGgaM svabhAvastabdhe'pi vRkSe // ] raNayati dayito hi yathA tathA pranRtyAmi caJcale premNi / vallI valayatyaGgaM vRkSe stabdhepi nijanisargeNa // 4 // priyatamo yathA yathA vAcaM vAdayati tathA tathAhaM caJcale premNi nRtyAmi / nartako yathA vAdakasya vAdyalayAnusArameva padanikSepaM kartuM zakuyAttathAhamapi priyasyAbhiprAyAnusArameva premavazaMvadA samAcarAmIti priyAnuvartanaM dhvanyate / kizca nartakavAdakayorlayasya saMvAda eva yathA saMgItakasauSThavaM bhavati tathaiva dampatyorabhiprAyasAmye eva praNayagArhasthya zobhata iti gRhacchandAnurodhena mithonuvartanamapi gAthAkAreNa sUcyate / 'nRtyAmi caJcale premNi' ityanena cAJcalyakara prema Atmacchandena mAM nartayatIti lokoktyanu1'nAMca ncaaNnaa'| Page #238 -------------------------------------------------------------------------- ________________ 4 zatakam ] sNskRtgaathaasptshtii| 153 karaNena nAhamAtmavarzavadeti dhvanyate / vallI nijakhabhAvena stabdhepi vRkSe aGgaM valayati veSTayati, anena dRSTAntena priyaH kAmamastu khairaceSTito'haM tu tasmai AtmasamarpaNaM kRtavatItyAtmanonurAgAtizayo dhvnyte| kiJca matkRtacchAyAyAM nijanisargeNeti pRthakpadasthApanena vRkSasya stabdhatvaM yathA nijakhabhAvastathA latAyA api vRkSaveSTanaM nijaH khabhAva iti 'stabdhepi vRkSe vallI nijanisargeNAGgaM valayati' ityarthasaMpattyA striyAH paticchandAnuvartanaM khabhAva eveti dayitAnuvRttidAkSiNyaM dhvanyate / pUrvArddha nAhamAtmavazagetyarthAntaragarbhitAyA lokokteranukaraNAcchekoktiralaMkAraH 'chakoktiryadi lokoktiH syaadntrgrbhitaa'| tathA ca-premavazaMvadA nAhamAtmanopi prabhavAmi kiM punardayite mAnamamuSThAtumiti nAyikayA sakhI pratyabhivyajyate / 'yadvA nirAzrayatayA sthAtumazaktA latA yathA stabdhaM vRkSamAzritya tiSThati tathAhamapi naTaprAyamananuraktamadhamamapyAzritya tiSThAmi yAvaduttamaM kamapyAsAdayAmIti dUtIM prati kulaTAyAH kasyAzcidiyamuktiH' iti gaGgAdharaTIkA / mahatA prayatnena prAptasya dayitasya hRdayecchAnuvartanavaimukhyaM sUcayantI nAyikA svasakhImAha dukkhehi~ lambhai pio laddho dukkhehi~ hoi sAhINo / laddho vi aladdho via jai jaha hia taha Na hoi||5|| [duHkhairlabhyate priyo labdho duHkhairbhavati svaadhiinH| labdho'pyalabdha eva yadi yathA hRdayaM tathA na bhavati // ] dayito duHkhairApyata Apto duHkhairhi bhavati cAdhInaH / AptopyanApta eva tu na hi yadi hRdayAnukUlaH syAt // 5 // svAmI bhartA vA sukhaM prApyaH paraM yaH kila hRdayAbhIpsitaH priyaH sa hi duHkhairlabhyata iti dayitapadasyAkUtam / yadi priyo labdhastayapi saundaryaguNAdyabhimAnena dayitAyA vazIbhUto na bhavati pratyuta tAmevAbhibhUya svayaM khairacArI syAdevaM ca mahatA kaSTena punaH khAdhIno bhavatIti bhaavH| yadi tu hRdayAnukUlo na bhavati tarhi labdho'pyalabdha eva / 'mahatA''yAsena prAptopi na me hRdayAnuvartanaM karoti' iti nAyikayA sanirvedamAtmAbhi* prAyo vyajyate / priyaM prati sotkaNThA kalahAntaritA priyasakhImAha avvo aNuNaasuhakaGkirIa akaaMkaaM kuNantIe / saralasahAvo vi pio aviNaamaggaM balaNNIo // 6 // [kaSTamanunayasukhakAGkSaNazIlayAkRtaM kRtaM kurvatyA / saralasvabhAvo'pi priyo'vinayamArga balAmItaH // ] anunayasukhalolupayA kaSTamakRtamapi kRtaM prakurvatyA / dayitaH saralanisargopyavinayamArga balAnItaH // 6 // Page #239 -------------------------------------------------------------------------- ________________ 154 kAvyamAlA / . - aparAdhe siddha sati vilakSaH priyo mAmanunayediti priyasakAzAdanunayasukha kAGkSantyA ata eva priyeNa akRtamapyaparAdhaM kRtaM kurvatyA sAdhayantyA mayA / saralakhabhAvopi priyo balAdavinayamArga nIta iti kaSTam / avvo iti kaSTamityarthe dezI / kaSTama vinayamArga nIta iti matiprAbalyena kopabhAvasya zAntiH / bharnAdipadamanuccArya dayitapada. prayogeNa vallabhaM prati tatpraNayAdismaraNenotkaNThAkhyabhAvasyodayazca vyajyata iti bhAvasandhiH / 'kAGkiNyA' iti saMskRte duHzravaM syAditi 'lolupayA' iti parivartitaM chaayaayaam| ye tu kevalaM mUlapadAGkAnusAriNasteSAM kRte 'anunayasukhakAGkiNyA' iti pAThaH / "karotiratroccAraNe / akRtamapyaparAdhaM kRtamiti smuccaaryntyetyrthH|" iti gnggaadhrH| kizca jAtAnutApA kalahAntaritetyapi gaGgAdharoktaM vyarthameva, anutApe satyeva kalahAntaritAtvavyapadezasiddhaH / "cATukAramapi prANanAthaM kopAdapAsya yA / pazcAt tApamavApnoti kalahAntaritA tu sA // " iti sarasvatIkaNThAbharaNam / - proSitapatikAyA virahavedanAM mugdhatAM ca saMsUcya tatkAntasyAgamanatvarArtha tatsakhI tatsamIpagAminaM pAnthamAha hatthesu a pAesu a aGguligaNaNAi aigaA diahA / eNhi uNa keNa gaNijau tti bhaNiU ruai muddhA // 7 // [hastayozca pAdayozcAGguligaNanayAtigatA divsaaH| idAnIM punaH kena gaNyatAmiti bhaNitvA roditi mugdhA // 1 karayoH padayozcAGgulisaMgaNaneneha yApitA divsaaH| kathamadhunA gaNyantAmityuktvA roditi hi mugdhA // 7 // hastayoH pAdayozcAGguligaNanayA divasA vyatItAH / idAnImaGgulisaMkhyAmatikramya vyatItAni dinAni kena gaNyantAmityuktvA mugdhA roditi / etAvatkAlamaGguligaNanAvyApAreNa adya zva ityAzAmavalambya divasA yApitA ityutkaNThAtizayo vyajyate / tathA ca gaNanAsAdhanAnupalammena nirvinodA seyaM nAdhunA kAlavilamba saheteti tvarAtizayo dhvanyate / mugdhetyanena mugdhatayA neyaM gaNanAyAH sAdhanAntaraM jAnIyAta, tathA caivaMvidhApi seyaM nighRNena tvayA samadhikaM pIDyata ityupAlambho vyjyte| pravAsodyatasya nAyakasya gamanapratirodhArtha kAcidunmAdakaM vasantaM sahaiva yAtrAprati. rodhakamapazakunaM ca smArayati kIramuhasacchahehiM rehai vasuhA palAsakusumehiM / buddhassa calaNavandaNapaDiehi~ va bhikkhusaMdhehiM // 8 // [ kIramukhasadR: rAjate vasudhA palAzasukumaiH / buddhasya caraNavandanapatitairiva bhikSusaMdhaiH // ] zukamukhasacchAyaiH kila palAzakusumairvirAjate vasudhA / buddhasya caraNavandanapatitairiva bhikssusNghaataiH|| 8 // Page #240 -------------------------------------------------------------------------- ________________ 4 zatakam ] sNskRtgaathaasptshtii| 155 aruNavarNairata eva zukamukhasadRzaiH / madhye AsInasya buddhadevasya caraNavandanArthaM paryantato daNDavatpatitairbhikSusaMdhairiva / lohitAni kusumapatrANi vastrasthAnIyAni tadvantaJca ziraHsthAnIyamiti praNatabhikSusAdRzyaM bodhyam / tathA ca virahijanadurantoyaM vasantaH samAgatastatopi hanta gantumabhilaSyasIti smAraNaM vyaGgyam / kaThinahRdayatayA tatopi cenna nirudhyase athApi yAtrAsamaye'pazakunAni tvavazyaM pariheyAnItyapazakunArtha bhikSusaM. ghAtasmAraNAkUtam / uktaM hi vasantarAjazakune 'vamadvikezo hatamAnagarvaH kssinnnnaanggnmaantyjtaildigdhaaH| rajaskhalA garbhavatI rudantI malAnvitonmattajarAdhavAzca // dIno dviSatkRSNavimuktakezAH kramelakasthAH khrsairibhsthaaH| saMnyAsisAMkrandanapuMsakAdyA duHkhAvahAH sarvasamIhiteSu // ' kiJca patitairiti padamapyapazakunameva / uktaM hi tatraiva___ 'sthairya sthirArthAd gamanaM tadarthAdvAkyAnnivRttirvinivartitArthAt / lAbhaM jayaM bhaGgamamaGgalaM vA vudhyeta tattatpratipAdanArthAt // ' mAninImanunetuM priyatamaH sadAkSiNyamAha jaM jaM pihulaM aGgaM taM taM jAaM kisoari kisaM te / jaM jaM taNuaM taM taM pi Nihi kiM ttha mANeNa // 9 // [yadyatpRthulamaGgaM tattajjAtaM kRzodari kRzaM te / ___ yadyattanukaM tattadapi niSThitaM kimatra mAnena // ] aGgaM yadyatpRthulaM tattajjAtaM kRzodari kRzaM te| yadyattanu tattadapi ca tanutaramabhavakimatra mAnena // 9 // mAnajena manyuduHkhena tava seyaM dazA, tatazcaivaMvidhaklezakaraM mAnaM muJceti bhAvaH / mAnasAmayikena viyogaduHkhena tanostanutaratAvarNanAdatizayoktiH / anayA ca-taveva mamApi samadhikavedanAvahaM mAnamidAnImavamuJceti dhanyate / gAthAyAmasyAM 'NiTThiam' ityasya saMskRtapadazayyAnurodhena tanutaramityupanibandhaH / mUlapadAGkAnusaraNe tu 'yadyattanu tattadapi ca niSThitamiha kiM nu mAnena' iti pATyam / niSThitaM niSTAM prakarSa gatam / atidurbalaM jAtamityarthaH / "anunayaM grAhayituM sakhI mAnavatImAha" iti gaGgAdharAvataraNam / guNavatIM tAM vihAya kathamayamanyasyAmanurakta iti sakhyAnuyuktA nAyikAsakhI tAmAha Na guNeNa hIrai jaNo hIrai jo jeNa bhAvio teNa / mottUNa pulindA mottiAi~ guJjAauM gehanti // 10 // [na guNena hriyate jano Dhiyate yo yena bhAvitastena / muktvA pulindA mauktikAni gunA gRhNanti // ] . viyate guNena na jano hiyate yo yena bhAvitastena / .. muktAphalAni muktvA gujA gRhanti kila pulindagaNAH // 10 // Page #241 -------------------------------------------------------------------------- ________________ 156 kaavyaamaalaa| hiyate vazIkriyate / guNakartRkaharaNasyAnupapattyA abhimukhIkaraNaM lakSyam / tena ca vazIkaraNaM vyaGgyam / guNena jano na vazIkriyate kiM tu yo jano yena bhAvitaH praNayakzAdanudhyAtastena arthAt premabhAjanena janena vazI kriyte| yasya yatra prema bhavati tatra guNAbhAvepi so'nurajyatIti bhaavH| maukikeSu mahAmUlyabahumAnaM tyaktvA khAbhAvikapremavazAtpulindA gujAkhanurajyantItyAzayaH / muktAgutAdRSTAntena 'paramAdaraNIyAM matsasI vihAya anyasyAmanuraktasya tasya vanecaravanna guNaparicayavaidagdhyam' iti dhvanyate / 'nijabhartureva na sA vallabhA tatkathaM tasyA guNAnastoSIrityabhiyojyenoktA dUtI tamAha' iti gnggaadhrH| gamanAnumatiM yAcate me kimiti kimapyuttaraM na dadAsIti priyatamenoktAyA nAyikAyAH saMbandhinI kAcidRddhA tamAha laGkAlaANa puttaa vasantamAsekaladdhapasarANam / ApIalohiANaM vIhei jaNo palAsANam // 11 // [laGkAlayAnAM putraka vasantamAsaikalabdhaprasarANAm / ApItalohitAnAM bibheti janaH palAzAnAm // ] laGkAnilayAnAM suta vasantamAsaikalabdhavibhavAnAm / 1 [vasAntramAMsaikalabdhavibhavAnAm] / ApItalohitAnAM bibheti lokaH palAzAnAm // 11 // he putra laGkA zAkhA sthAnaM yeSAM teSAm / vasantamAse prAptAtyantaprasarANAm / A ISatpItavarNAni ca lohitAni ca teSAm / palAzAnAM kiMzukapuSpANAM lokaH priyavirahavedanAkAtaro vadhUjano bibheti / palAzakusumairvirahijanadurantaM vasantamAlakSya pravAsaviSaye seyamuttaraM na pratipadyata iti bhAvaH / palAzAnAmiti zeSatvavivakSAyAM paJcamyarthe SaSThI / atra yAtrAnumatiyAcanarUpaprakaraNena palAzAdipadAnAM kiMzukAdiSvartheSu vaktRtAtparyAvagamAt zakterniyamane sati pUrvoktArthasaMpattAvapi 'laGkAlaANam' 'vasantamAsekaladdhapasarANam' ityAdiSu palAzAdizabdairanuraNanavyaGgyavidhayA-laGkApurIvAsinAm, vasA antrANi mAMsaM ca ebhiH prAptAtyantaprasarANAM samantAtpItarudhirANAM palAzAnAm (palaM mAsamaznanti teSAm ) rAkSasAnAM loko bibhetItyarthoM dhvanyate / tathA ca palAzakusumaiH saha ekapadopasthitivazAdrAkSasarUpasyArthasyopamAnopameyabhAvapratItyA zabdazaktimUla upamAlaMkAradhvaniH / evaM ca virahiNIjanaghasmarANi kiMzukakusumAni rAkSasAniva vIkSamANA seyaM bhavatpravAsAnumatau nottaraM dadAtIti nAyakaM prati caramamabhivyajyate / 'janaH' iti sAmAnyanirdezena 'yaH kila mAnuSaH sa tu palAzebhyo bibheti paraM bhavAnasminnapi samaye pravAsamabhyupagacchan na jAne ebhyo bibheti na vA, hanta bhavataH kIdRzI krUrahRdayatA' ityupAlambhopi dhvanyate / 'laGkA rakSaHpurI zAkhAzAkinIkulaTAsu ca' iti medinI / atra 'rAkSasebhyo jano bimetIti zleSaH' iti gaGgAdharavyAkhyAnaM tu vicA Page #242 -------------------------------------------------------------------------- ________________ 4 zatakam ] saMskRtagAthAsaptazatI / 157 raNIyameva / svayaMpradarzitena gamanAnumatiyAcanaprakaraNena kiMzukArthe palAzapadasyAbhidhAyA niyantraNena rAkSasarUpArthasya vyaJjanAM vinAnupapatteH / yugapadyatra dvayorarthayostAtparyAvagamastatraiva zleSa iti spaSTaM pratibhAvatAm / na ca bhayadAyakarAkSasArthopi sahaiva pratIyata iti vAcyam | yAtrAne rAkSasArthasya asaMbaddhatvAt / kiM ca palAzapadena kiMzukarUpamarthamavagatya tato virahiNIjanaghasmaratayA palAzeSu ( kiMzukeSu ) palAzatA rAkSasatA Aropyate / AlambanaM vinA rAkSasatvarUpasyAropasyAnupapatteH / ata eva pUrvaM palAzapadasya kiMzukarUpArtha eva zaktiH, anantaraM ca rAkSasarUpArthapratItiH / sA ca kAMcidvRtti vinA durupapAdA, vRttiM vinA zabdAdarthabodhasvIkAre'tiprasaGgAt / lakSaNA tu mukhyArtha - vAdhAdyabhAvAnna, tatastu vyaJjanA'trAvazyaM svIkAryA / sA ceyaM palAzAdipadAnAM parivRttyamahatvAcchAbdIti kRtaM prasaktAnuprasaktena / dayitaM prati nAyikAyAH praNayAtizayaM sakhI sakhImAha - ghettUNa cuNNamuTThi harisasiAeN vepamANAe / bhisiNemitti piaamaM hatthe gandhodaaM jAam // 12 // [ gRhItvA cUrNamuSTiM harSotsukitAyA vepamAnAyAH / avakirAmIti priyatamaM haste gandhodakaM jAtam // ] AdAya cUrNamuSTiM harSotsukyena vepamAnAyAH / priyamakarAmi pura iti haste gandhodakaM jAtam // 12 // puraH priyatamamavAkirAmi vicchurayAmIti cUrNamuSTiM muSTau karpUrAdigandhadravya kRtavarNadhUlimAdAya harSajanitenautsukyena vepamAnAyA nAyikAyA haste gandhodakaM jAtam / priyatamadarzanajanitasAttvikabhAvAtmakasvedena cUrNamuSTireva gandhodakaM jAtamiti bhAvaH / kAntAvalokanamAtreNa tasyA etAvAn bhAvodaya iti nAyakaM pratyanurAgAtizayo vyajyate / autsukyenetyanena priyatamadarzanottaraM tadupari varNamuSTiprakSepakAla vilambA'sahanatvaM sUcyate / tathA ca cUrNamuSTigrahaNottaraM kadA priyaM vicchurayAmItyutkaNThayA khedodgamarUpo'nubhAvobhivyaJjitaH / uktaM hi sarasvatIkaNThAbharaNe - 'autsukyaM vAJchitaprAptau kAlakSepAsahiSNutA / cittatApatvarAsvedadIrghanizvasitAdikRt // ' 'bhisiNemi iti vicchuraNArthe dezI / devarAbhisAraste mayA jJAta iti sUcayantI sapatnI sapatnImAha pu isasu kisoara paDoharaGkollapattacittaliam / cheAhi~ diarajA Ahi~ ujjue mA kalijjihisi // 13 // [ pRSThaM proncha kRzodari pazcAgRhAGkoTapatracitritam / vidagdhAbhirdevarajAyAbhi Rjuke mA kaliSyase // ] pRSTha projcha kRzodari pRSThagRhAGkoTapatracitrayutam / mA jJAsyase'tijuke devarajAyAbhiratividagdhAbhiH // 13 // saM. gA. 14 Page #243 -------------------------------------------------------------------------- ________________ 158 kaavymaalaa| he kRzodari pRSTagRhe pazcAdbhAgavartigRhe yo'koTavRkSastatpatrazcitritaM pRSTabhAgaM proJcha mArjaya / ayi sarale ! RjutayA'misaraNapracchAdanAnabhijJe! evaM sati atividagdhAbhirdevarajAyAbhirmA jJAsyate / pRSThaproJchanAbhAve tu vidagdhAbhistAbhirnijadayitAbhisAriNIti tvaM lakSayiSyasa iti bhAvaH / tathA ca-akSoTatarutale devareNa saha tvaM sAMpratameva saMgatavatIyahaM jAne / nedamadhunA tvayApalapituM zakyam , uttAnasaMvezanena ramamANAyAstava pRSThasya tatpavaizcitritatvAditi sapatnI pratyabhivyajyate / devarajAyAbhirityanena 'devarapanyopi dayitAbhisArejyA tvadanveSaNaparAH santi, tato nAhamevaitadabhijJA tA api santIti' dhvanyate / avasarAlAbhAnnirAstaraNa eva tarutale tvayA rataM tatopi RjutayA tvaM tadgopayituM nAzaka iti Rjuke ityAmantraNena dyotyate / atividagdhA api devarajAyAstvayA taddayitavazIkaraNena samyak vijitA ityupAlambhagarbhA'sUyApi Rjuke ityAmantraNena dhvanyate / kRzodarItyAmantraNena tu kRzamadhyAyAstavottAnabandha eva sukhAvahobhUditi svasya bandhacAturyamabhivyajyate / 'paDohara' zabdaH pazcAdgRhavAcako dezI / 'akSoTakandarAlau dvAvakoTe tu' ityamaraH / kRtAparAdhe dayite mAnAvalambanena kSaNamAtmagauravaM sthApanIyamiti zikSayantI sakhImAtmanonurAgAtizayAttatrAkSamatA kAcidAha---- acchIi~ tA thaissaM dohi~ vi hatthehi vi tassi dikhe| aGgaM kalambakusumaM va pulaiaM kaha Nu Dhakissam // 14 // [akSiNI tAvatsthagayiSyAmi dvAbhyAmapi hastAbhyAM tasmindRSTe / ___ aGgaM kadambakusumamiva pulakitaM kathaM nu cchAdayiSyAmi // ] sthagayiSyAmi karAbhyAM nayane tasminvilokite dvAbhyAm / apidhAsyAmi kathaM mama pulakitamaGgaM kadambakusumamiva // 14 // tassindRSTe sati dvAbhyAM karAbhyAM nayane sthagayiSyAmi AcchAdayiSyAmi, paraM taddazanena pulakitaM romAJcayuktamata eva kadambakusumamiva sthitaM mamAjhaM katham apidhAsyAmi AcchAdayiSyAmi / sarvAGgavyApitvAtpulakaM gopayitumazakyamiti bhAvaH / sthagayiSyAmItyanena 'yatkila matprayatnena sAdhyaM tadadhInaM mama, yattu mama hRdayAdhInaM tatrAhamavazA, hRdayasya priyatamavazIbhUtatvAt' ityabhivyajyate / kadambakusumamivetyupamayA kadambakusume yathA kesarAH svabhAvato bhavanti tathA priyatamasyAvalokanamAtreNa mamApi khato romAcodgamo bhavatIti priyaM prati nisargato'nurAgo dyotyate / tathA ca priyatame evamanuraktAyA mama zArIrikavikAragopanameva tasminnavasare duSkaraM kiM punamonAvalambanamiti sakhI prati dhvnyte| nAyakasamIpagAminaM pAnyaM prati sakhIjano nAyikAyA avasthAM gRhasyApi ca durdazAM sUcayan tasya tvaritAgamanArtha saMdizati Page #244 -------------------------------------------------------------------------- ________________ saMskRtagAthAsaptazatI / jhaJjhAvAuttaNie gharammi roUNa NIsahaNisaNNam / dAvei va gaavaiaM vijjajjoo jalaharANam // 15 // [ jhanjhAvAtottRNite gRhe ruditvA niHsahaniSaNNAm / darzayatIva gatapatikAM vidyudyoto jaladharANAm // ] jhaJjhAvAtottRNite gRhe ruditvA hi niHsahaniSaNNAm / darzayatIva ghanAnAM proSitapatikAM nu vidyududyotaH // 15 // 4 zatakam ] jhaJjhAvAtena varSAvAyunA uttRNite tRNazUnyIkRte gRhe priyasmaraNotkaNThyA ruditvA niHsahaM yathA syAttathA niSaNNAM proSitapatikAM vidyududyoto ghanAnAM ghanAn prati darzayatIva / ghanAnAmiti karmaNaH zeSatvavivakSayA SaSThI / bhavatAmudayAdiyametAmavasthAM tu prAptA, kimidAnImabalAmadhikaM klezayatha, pratyuta patyuretasyAH kurutotkaNThAM yena imAM durdazAmavAptA seyaM jIvituM zaknuyAdityAzayena meghAn pradarzayatIti bhAvaH / strItvAnmRduhRdayatayA vidyutaH proSitapatikAM prati pakSapAtaH, ata eva dayamAnA vidyutproSitapatikAyA upari dayAprakAzanArthaM tAM meghebhyo darzayatItyAzayaH / yathA mRcchakaTikepyuktam'yadi garjati vAridharo garjatu tannAma niSThurAH puruSAH / ayi vidyutpramadAnAM tvamapi ca duHkhaM na jAnAsi // ' athavA priyavirahavedanayA samadhikakliSTAmata eva duHkhAdhikya - saMbhavabhiyA meghadarzanamasahitvA gRhe nilIya niSaNNAM proSitapatikAM vidyutprakAzo meghAn prati darzayati / strItvAtstrIrahasyAbhijJA vidyud upajApakAriNIva nijadayitAn meghAn prati klezanArthaM tAM prakAzayatIti bhAvaH / kiMvA utkaNThocchvasitahRdayatayA meghadarzanAtparAjIya gRhe nilInAM proSitapatikAM vidyutprakAzo ghanAnAm ( ghanAn karmabhUtAn ) darzayatIva / virahoddIpakAnmeghAndraSTumanicchantImapi proSitapatikAM vizIrNagRhapraviSTo vidyutprakAzastAnmeghAnvalAddarzayatItyarthaH / ' dRzezcetyanena prayojyakartuH proSitapatikAyAH karmatvena dvitIyA / meghAn apazyantImapi prayojyAM prayojako vidyutprakAzo balAtpazyantIM jJAtvA pradarzanakarmaNi prayojayatItyaho vaiyAkaraNAnAmaviSayo viSayaH ! ! [ dhAtuvAcyavyApArasya kartureva prayojyatvamAlambya prayojakakartrA preraNe kRte dhAtorNic vaiyAkaraNairanuziSTaH; na tu dhAtuvAcyavyApArAddUraM palAyamAnasya karturbalAtkAreNa prayojyatvaM saMsthApya Nijartha preraNaM kriyate / atra hi proSitapatikA dRzadhAtuvAcyavyApArAdavalokanAhUraM palAyya gRhe nilInA tathApi tAM pazyantIM prayojya balAtkAraprayojakena vidyutprakAzena balAdeva NijarthaM preraNaM kRtvA darzayatIti prasedhitameveti vilokyatAmAzcaryam !! ] tathA ca tvadvirahavedanayA kliSTAyAM tasyAM varSAkAliko meghADambaro valAdalyAcaratIti dhvanyate / vAtenaiva tRNAnAmuDayanena galitamuJjabandhanasya cchadiSo gRhasvAmikartRkaM bahu kAlAdapratyavekSaNaM sUcyate / tathA ca bahoH kAlAtte virahavedanAmeSA visoDhavatIti vyajyate / niHsahamityanena tvadanudhyAnena utkaNThitahRdayatayA yAvadvalaM sA roditi, virahakRzatayA tatrApyasamarthatve tu niHsahatayA niSIdati' iti virahadaurbalyAtizayo 159 Page #245 -------------------------------------------------------------------------- ________________ 160 kAvyamAlA / vyajyate / gRhe niSaNNAmityanena tvadgatacittatayA na gRhajanasaMkathAvasyA mano ramate, ata eva vijane gRhe niSIdatIti glAnyA priyAnurAgAtizayo dhvanyate / darzayatIvetya. nena 'nAsau khinnA meghAnpazyati paraM sAmprataM truTitagRhAntarAlAnmeghA imAM pazyanti, iti dainyadUnA seyamacirAdujjIvanIyA' iti dhvanyate / tathA caivaM gRhadAriyadazAyAmapi tvadanurAgavazAtkevalaM tvadanudhyAnamAtrAvalambanAmimAM tvaritaM saMbhAvaya, anyathA saMprati medhairavekSitA seyaM nAdhikakAlamevaM tiSThediti tvaritAgamanaM dhvanyate / gatapatikAmiti mUlapATho na sundara iti proSitapatikAmiti prayuktam / anuraktAyAmapi kasyAMcana grAmyaveSAdinA mandAdaraM nAyakaM pravartayituM dUtI sAkUtamanyApadezenAha bhuJjasu jaM sAhINaM kutto loNaM kugAmariddhammi / suhaa saloNeNa vi kiM teNa siNeho jAhiM Natthi // 16 // [bhukSva yatsvAdhInaM kuto lavaNaM kugrAmariddhe / subhaga salavaNenApi kiM tena neho yatra nAsti // ] bhuGka yadAyattaM no lavaNaM kugrAmarandhane tu kutH| subhaga salavaNenApi ca kiM tena hi yatra na nehaH // 16 // yat naH Ayattam adhInaM tad bhukha / riddhaM randhanam / sulabhalavaNAtpradezAtsudUravatitayA kutsitasyAsya grAmasya randhane lavaNaM sAmudrAdi kutaH syAt / he subhaga tena salavaNenApi kiM yatra sneho ghRtAdirna syAt / subhagelyanena tvaM tAdRzasaubhAgyazAlyasi, yadRSTamAtra eva tvayi seyaM snehAnubandhamadhigatavatIti naitasyAH snehanirbharaM mano bhandAdaratApradarzanena kadarthanIyamiti saundaryagarvitaM pratyabhivyajyate / vAcyenAnena vastunA 'kugrAme (yatra samaye'pekSitasyAbhISTavastunaH kAmaM nopalambha etAdRze laghau grAme) yadRcchayA''gatasya prAghuNikasya yadi vivazatayA yathAmanorathaM paricaraNaM na syAttadA dakSiNenAgantukenApi yadeteSAM svAdhInaM (yaddhi manorAgAnivedyate) nedaM yatra kutraci. sulabhamiti parijJAya tatvIkAreNaiva saMtoSTavyam / lavaNaM hi anyAnyasthaleSu sulabham , kiJcidvyayenApi labdhuM zakyam / snehaH (ghRtAdikam ) tu zuddho bhUrivyayenApi kadAcidevopalabhyeta nAgarikairbhavAdRzairiti sneha eva bahumAnadRzAvalokanIyo na tAvadApAtamaJjulaM lavaNam / kiM ca lavaNaM yadi vizeSaparimANena bhujyate tarhi tvaritameva vairasyamApAdayati / snehastu adhikAdhikamapi vyAmizrita Asevyate tadyapi na prakRtarasasya bhaGgaH, pratyuta zarIrasyeva tasya bhUyAnparipoSa eva / tathA ca-lAvaNyamAtralolupatayA nAsyAH khAbhAvikaH snehovadhIraNIya iti dUtyA kaMcinnAgarikasAdarpazAlinaM prati pratibodhyate / yatvAdhInamityanena saundarya nAsyA adhInaM taddhi daivAyattam / yatrAsyAH svavazaH sa kila bahutra durlabhaH sneho bhAgyavazAtsulabhaste jAta iti tvatsaundaryAgre nijasya saundaryamakiJcinmanvAnatayA vinayAtizayamAviSkurvatyAM sudatyAmasyAmavazyaM dayanIyamiti Page #246 -------------------------------------------------------------------------- ________________ 4 zatakam ] saMskRtagAthAsaptazatI / 161 vyajyate / vyaJjanAdipadamanupAdAya randhanapadanibandhanena - randhitamodanAdikaM yathA'parasyaiva kArye samupayujyate, na ca vairasyotpAdakaM kAlaharaNamatra prazasyate / tathA ca-neyaM kenacidanyena yAvadabhiyujyate tAvadenAmupasthitAmanukampasveti dhvanyate / chAyAyAM 'naH' iti bahutvena - naikasya kasyacana vazaH kiM tu bahavopi vayamasminkusthalenyaM prabandhaM kartuM na prabhavAma iti vivazatAtizayobhivyajyate / bhuGkhati mUlAnurodhi padam / anyathA tu 'svAdaya yatsvAdhInam' ityapi bandhabandhuraM syAt / kugAma riddhasmIti prAkRtena saha 'riddham' ityeva chAyAmupakalpayan gaGgAdharastu vicchAya eva, riddhasyAnipatteH / prAkRte tu randhitasya saMbhavedviddhamiti / nIrasamapi snehavazAnmanonukUlaM bhavatIti samIpopasthitaM nAyakaM zrAvayituM kAcitsakhIM pratyanyApadezenAha - suhapucchiAi halio muhapaGkaasurahipavaNaNivvaviam / taha pii aikaDuaM pi osahaM jaha Na piTThAi // 17 // [ sukhapRcchikAyA haliko mukhapaGkajasurabhipavana nirvApitam / tathA pibati prakRtikaTukamapyauSadhaM yathA na tiSThati // ] sukhapRcchikAmukhAmbuja surabhipavanazItalIkRtaM halikaH / prakRtikaTukamapi nipibati tathauSadhaM tiSThati hi na yathA // 17 // prakRtyA svabhAvenaiva kaTukaM tikam / auSadhaM tathA pibati yathA na tiSThati, nAvaziSyata ityarthaH / ayamabhiprAyaH - jvarArtasya nAyakasya sukhapraznArthamAgatayA nAyikayA tatsamayapradeyamuSNaM kvAthauSadhaM phUtkAreNa zItalIkRtam / sa cAnurAgAnuprANitaH kaTukamapi tanniHzeSaM pItavAniti / halika ityanena hAlikopi tAvadevamanurAgaramaNIyAM dAkSiNyacaryAmanuruNaddhi / bhavAMstu nAgarikatvAbhimAnIti kiM punarbhavati vizeSavacaneneti sAkUtaM dhvanyate / auSadhamityanena mamAyamanurAgastava mahAntamapi manovyAdhimapanayedataH kiJcidvairyeNa niyame sthAtavyamityabhivyajyate / prakRtikaTukamityanena ' na me'nurAgastava hRdayAvarjakastathApi pariNAme sukhaprada ityauSadharUpeNApi sobhyupagantavyaH' iti sUcyate / "virasamapyanurAgAtsurasaM bhavatIti kApi sakhImAha" iti gaGgAdharAvataraNam / sA na samAgatA ahaM tu nikuJje ciraM sthitvA samAgata iti vadantaM nAyakaM punaH saMketasthAne netuM nAyikAyAstatra gamanaM samAgamotkaNThAM ca dUtI nipuNatayAbhivyanaktiaha sA tahiM tahiM vvia vANIravaNammi cukkasaMkeA / tuha daMsaNaM vimagga paJbhaTTaNihANaThANaM va // 18 // [ atha sA tatra tatraiva vAnIravane vismRtasaMketA | tava darzanaM vimArgati prabhraSTanidhAnasthAnamiva // ] sA vismRtasaMketA vAnIravane'tha tatra tatraiva / tava darzanaM vimArgati vibhraSTanidhAnadezamiva // 18 // Page #247 -------------------------------------------------------------------------- ________________ 162 kAvyamAlA / vismRtaM saMketasthalaM yayA etAdRzI sA / tatra tatra tasmiMstasminneva vAnIravane vetasavane / vismRtaM nidhAnadezamiva nidhisthalamiva tava darzanamanveSayatIti bhAvaH / nidhAnasthAne vismRte sati tatsaMnidhAnasya yathA sarvopi dezaH puGkhAnupuGkharUpeNAnviSyate, tathA sApi sarvatraiva tasminvAnIravane bhavantaM vimArgatItyAzayaH / tatra tatraivetyanena punaH punasteSvevAnveSaNaM karotItyutkaNThAtizayo dhvanyate / tvAM vimArgatItyasya sthAne tava darzanaM vimArgatItyanena vismRtasaMketatayA tvAmalabhamAnAsau tvadarzanamapi sAMprataM bahu manyate kiM yunastvatsamAgamasukhamityanurAgAtizayo vyjyte| vimArgatIti vartamAnArthaM sUcayatA laTA, adhunApi sA tvadgatacittatayA vAnIravanAnveSaNameva karoti, na kathaMcittato nivartituM kAmayata iti tAmetAM tvaritaM saMbhAvayeti nAyakArtha tvarAtizayo vyajyate / gaGgAdharastvetadavataraNe 'ahaM tu gataH sA na gatA' iti vadantaM nAyakaM prati nAyikAyAstatra gamanaM pratipAdayantI dUtyAha' iti kevalaM nAyikA tatra gatA'bhUdityeva sUcayati, na tu nAya. kasya saMprati gamanamabhyarthayate / etadabhAve 'vimArgaNaM cakAra' ityeva vaktavyamAsIt 'vimArgatIti vartamAnArthasya kiM khArasyamiti mArmikairvicAryam / roSamupagatA seyaM rahasyaM prakAzayediti bhayena dUtIto manogataM gopayantI kAMcana sujanacaritena samAzvAsayantI kAcidAha dRDharosakalusiassa vi suaNassa muhAhi~ vippio knto| rAhumuhammi vi sasiNo kiraNA amaaM via muanti // 19 // [dRDharopakaluSitasyApi sujanasya mukhAdapriyaM kutH| rAhumukhe'pi zazinaH kiraNA amRtameva muJcanti // ] vadanAtsujanasya kuto'priyaM sudRDharoSakaluSitasyApi / rAhumukhepi hi zazinaH kiraNAH pIyUSameva muJcanti // 19 // sudRDharoSeNa kaluSitasya durmanAyitasyApi sujanasya mukhAt / apriyaM paramarmavedhaka vacanaM kutaH ? naiveti kAkvA sUcyate / rAhumukhepItyanena-vairiNA subhRzamAkrAntopi zItabhAnuryathA'mRtameva varSati na kAlakUTaM tathaiva durjanaiH kheditApi neyaM bhavatyA rahasyaM prakAzayediti tasyA manasvitayA samAzvasihIti sAntvanamabhivyajyate / rAhudRSTAntena-sarvathA grAsepi neyaM praNayabhaGgaM kuryAditi dhvanyate / 'kRtAparAdhaM nAyakasahacaraM bhayAnAyakopasarpaNavimukhamabhimukhayituM kAcidAha' iti gaGgAdharaH / AtmanA prahitasya praNayopahArasya parAvartanena nAyikAyAH praNayabhaGgamanumAya viSIdantaM kAntaM sAntvayantI nAyikAsakhI sujanacaritamAha avamANio vi Na tahA dummiJjai sajaNo vihvhiinno| paDikAuM asamattho mANijanto jaha pareNa // 20 // Page #248 -------------------------------------------------------------------------- ________________ saMskRtagAthAsaptazatI / [ avamAnito'pi na tathA dUyate sajjano vibhavahInaH / pratikartumasamartho mAnyamAno yathA pareNa // ] avamAnitopi sujano vibhavavihInopi dUyate na tathA / alamarthaH pratikartuM yathA parairmAnyamAno hi // 20 // 4 zatakam ] dhanAdivaibhavarahitaH sujanastiraskRtopi tathA na dUyate na vyathate yathA pratyupakAraM kartumasamarthaH, anyairjanairdhanadAnAdinA saMmAnyamAnaH san vyathate / pratyupakAraM vinA anyaiH kRtena saMmAnena mahatIM manovyathAmanubhavatIti bhAvaH / tathA ca neyaM tvayi viraktA kintu bhavadabhilASasaMpAdanasya nAsti tasyA vaza iti manakhitayA bhavadupahAraM svIkartuM saMkucatIti nAyikAyA udArAzayatvaM dhvanyate / avamAnita ityanena tvaM yasminsamaye tAM prati na tathAnurako bhUstadApi nAsIttasyAstvAM prati kAcidISyeti dhvanyate / parairmAnyamAno dUyata ityanena na sA bhavadupAyanalAlasA praNayAtizayaM darzayati pratyuta svAbhAvi - kAnurAgazAlinI sA tasmAdapatrapata iti nAyikAyA naisargikasnehobhivyajyate / parairiti bahuvacanena anyepi bahava upAyanadvArA tAmanukUlayituM prabhaveyuryadi sA upAya nalobhinI bhavet paraM sA tvayi satyAnurAgiNIti nAyikAyA ananyalabhyonurAgo dhvanyate / tathA ca-evamunnatamAnasA sA tvayi sudRDhamanurajyatItyaho te saubhAgyamiti nAyakaM prati protsAhanaM dhvanyate / " kApi jArAbhimatasaMpAdanAsamarthA tatkRtopahAraM pariharantI kotra doSa iti vadantIM dUtImAha" iti gaGgAdharaTIkA | . 163 mayi vizrabdhaM prakAzaya rahasyamiti protsAhayantI dUtI nAyikAmanyApadezenAhakalahantare vi aviNiggaAi~ hiaammi jaramuvagaAI / suaNakaAi~ rahassAi~ Dahai Aukskhae aggI // 21 // [ kalahAntare'pyavinirgatAni hRdaye jarAmupagatAni / sujanazrutAni rahasyAni dahatyAyuH kSaye'gniH // ] avinirgatAni kalahAntarepi hRdaye jarAmupetAni / sujanazrutAni dahano dahati rahasyAni cAyuSaH pUta // 21 // kalahAntarepi kalahamadhyepi avinirgatAni mukhAdvahira niHsRtAni / hRdaye jarAmupetAni bahukAlaM sthitAni / sujanena zrutAni rahasyAni gopyavRttAni AyuSaH kSaye agnirdahati, na punaranyasminsaMkrAmantIti bhAvaH / hRdaye jarAmupetAnItyanena sujanaH svayamapi na tAni punaHsmaraNenAvartayati, kintu svayameva tAni zanaiH zanairmandIbhUtAni bhavantIti saujanyAtizayo dhvanyate / tathA ca roSamupagatApi nAhaM rahasyaM prakaTayeyamiti vizvasyatAM mayIti dUtyA svavizvasanIyatvaM dhvanyate / vasantasamudbhavena samujjRmbhamANAM virahavedanAmanubhavantyAH proSitapatikAyA avasthAM nAyakasamIpagAminaM pAnthaM prati sakhI savaidagdhyamAha - Page #249 -------------------------------------------------------------------------- ________________ 164. kAvyamAlA | lumbIo aGgaNamAhavINa dAraggalAu jAAu / AsAso panthapaloaNe vi piTTo gaavaINam // 22 // [ stabakA aGgaNamAdhavInAM dvArArgalA jAtAH / AzvAsaH pAnthapralokane'pi naSTo gatapatikAnAm // ] aGgaNamAdhavikAnAM stabakA dvArArgalA jAtAH / vigato gatapatikAnAM pAnthavilokepi cAzvAsaH // 22 // aNe prarUDhA yA mAdhavikA vAsantyo latAstAsAm / stabakA gucchakAH / tavAnudhyAnanizcalA sA prAyo nirjane bhavanamadhya eva tiSThati / sAMprataM ca vasantasamAgamena aGgaNamAdhavikAnAM stabakodgamaH saMjAtaH / tathAca samuddIpitavirahahutavahA cintAlInamAnasatayA notthAya vahiraNyAgantuM prabhavatIti stabakA dvArasyArgalAyitAH samabhavannityAzayaH / ata eva gatapatikAnAM proSitapatikAnAm / pAnthAnAM vilokanepi AzvAsa vigataH AzAvalambanaM naSTam / bhavatpathamavalokayantI sA samajIva detAvatkAlaM tadapi mAdhavikAguccha kaistirohitamiti vedanAtizayo dhvanyate / pAnthavilo kepi cAzvAso vigata ityanena - na sA anyaM prati dRSTimapi nikSipati, tadevaM tvadekamAtrajIvitAmetAM nAdhikaM klezayetyapi dhvanyate / dvArArgalA jAtA ityanena na kazcanAnyaH puruSo dvAramAtramapi praveSTuM labhata iti dyotyate, kiM bahunA manovinodAya pAnthAnprati dRnikSepopi nAsyAH sulabha iti parirakSitacAritraiva seyamiti sUcyate / gatapatikAnAmiti bahuvacanena virahijanadurantesminvasante sarvAsAmeva proSitapatikAnAM sAmAnyeneyaM dazA, tatrApi seyaM tvadekamAtrAvalambanA, tvanmArgAvalokana vinodamapyalabhamAnA duHkhAtizayamanubhavatIti na yAvadiyaM zocanIyAM dazAmadhigacchati tAvattvaritameva saMjIvanIyeti tatkAntaM prati dhvanyate / lumbIti stabakavAcako dezI / 'dUtI proSitabhartRkAGgaNasya mAdhavIlatAkuJja gahanatvena divaivAbhisaraNayogyatAm, nAyikAyAzca vasantakAlaprAptyotkaNThAtizayena susAdhyatAM pratipAdayantI nAyakamAha' iti gaGgAdharAvataraNam / priyatamaM prati nAyikAyAH praNayAtizayaM nayanayoH saundaryaM ca prakaTayituM sakhI AhapiadaMsaNa suharasamauliAi~ jar3a se Na honti NaaNAI / tA ke kaNNaraiaM lakkhijjai kuvalaaM tissA // 23 // [ priyadarzana sukharasamukulite yadi tasyA na bhavato nayane / tadA kena karNaracitaM lakSyate kuvalayaM tasyAH // ] yadi nayane na hi bhavataH priyadarzanasukhanimIlite tasyAH / karNaracitaM tadA kaiH kuvalayamAlakSyate tasyAH // 23 // tasyA nayane priyadarzana sukhasya rasena mukulite yadi na bhavataH, tadA karNayo racitaM nivezitaM tasyAH kuvalayaM kairjanairAlakSyate / AyatarucirayostasyA nayanayoH karNe kuvalaya Page #250 -------------------------------------------------------------------------- ________________ 4 zatakam ] sNskRtgaathaasptshtii| yozca parasparaM na vizeSaH / kevalaM nayanamukulIbhAvenaiva mithobhedaH parijJAyata ityarthaH / nayanakuvalayayoH sAdRzyAdvizeSApratItau prAptAyAM mukulIbhAvena vizeSasphUrtivazAdvizeSakAlaGkAraH / "bhedavaiziSTyayoH sphUrtAvunmIlitavizeSako" iti pIyUSavarSalakSaNam / [sAmAnyarItyA vizeSAsphuraNe prApte kutazcitkAraNAdvizeSasphUtau tatpratidvandvI (sAmAnyapratidvandvI) vizeSakaH] iti kuvalayAnandaH / anena ca nayanayoH zobhAtizayo vyajyate / priyatamasya darzanamAtreNaivaitAdRzaM sukhaM tadA samAgamAdinA kiyatsyAditi priyaM prati sakhyAH praNayAtizayo dhvanyate / mUlopAttana darzanasukharaseti rasapadena na vizeSArthaparipoSa ityanupAdAnamatra / ' Adyasya nayanapadena dvitIyasya ca kuvalayapadenAnvayAttasyA iti padadvayasya na vaiyarthyamiti dhyeyam / ' iti gaGgAdharaTIkA / jaladharollAsamayaH prAkRTsamayaH sarvAnevAnandayatIti dhanasamayamabhistuvantaM sahacaraM prati nAgariko nijanaipuNyamabhinayannAha cikkhillakhuttahalamuhakavaNasiThile paimmi pAsutte / appattamohaNasuhA ghaNasamaaMpAmarI savai // 24 // [kardamamagnahalamukhakarSaNazithile patyau prsupte| ___ aprAptamohanasukhA ghanasamayaM pAmarI zapati // ] kardamamagnahalAyotkarSaNazithile'tha nidrite ptyau| aprAptamohanasukhA ghanasamayaM pAmarI zapate // 24 // kardame mamaM yat halAnaM halamukhaM tasyotkarSaNena zithile patyau anicchAyAmapi zramavazAt jhaTiti supte sati, na prAptaM mohanasukhaM suratasukhaM yayA etAdRzI pAmarI kRSIvalabhRtyastrI ghanasamayaM zapati Akruzyati / anyasamaye yAvAnAnanda AsItsopyanena lopita iti varSAsamayaM nindatItyarthaH / varSAsamaye bhavedbhUyAnAnanda iti pratIkSamANAyAH pUrvAnandasyApyabhAvAdviSAdanamalaMkAraH-"iSyamANaviruddhArthasaMprAptistu viSAdanam" / etena varSAsamaye anyeSAmRtUnAmapekSayA adhikasukhasya parivarte'dhikaduHkhameva pAmaragehinyA upalabhyata iti nAgarikeNa sUcyate / vAstave tu patyuraeNhavartitvepi hAlikavadhvAH sulabhatvaM sAdhayantyA dUtyA viTaM pratyuktiH / kardamamanetyuktyA halavAhanasamaye madhye madhye upavezanavizrAmopi kardamamame sthale durlabha iti suucyte| tatazca saMpUrNa dinaM yAvadupavezanamAtra vizrAmamapyalabhamAnasya hAlikasya rAtrau divasAnubhUtaparizramAdhikyena gADhanidrAkrAntatvaM dhvanyate / mohanasukhetyanena suratasukhaM sA samyaktayA vettIti sukhApekSiNyAstasyA abhisaraNIyatvaM dhvanyate / ghanasamayamiti nAgarapadavinyAsAdasti tasyA api ghanaghaTAvicchuritAsu varSAsu pravRddhA bhUyasI samutkaNTheti tasyAH susAdhyatvamabhivyajyate / kRSakasya gRhe yo bhRtyA kArya karoti sa evAtra prAyaH pAmarapadena vyavahiyate / tathAca pAmarIpadena-anyasevAvazyasya tatpaterna svAtacyaM yaddhalavAhanakArye zaithilyaM kuryAditi sukhasAdhyatvaM tadgehinyAH sUcyate / zapatItyanena AkrozaM vihAya Page #251 -------------------------------------------------------------------------- ________________ kAvyamAlA / na tasyA anyo vaza iti meghAnpratyasUyodayenotkaNThAtizayobhivyajyate / asminpakSe pUrvapratipAditena viSAdanAlaMkAreNa utkaNThArUpo vyabhicArI dhvanyata iti bhAvadhvaniH / paryantatastu pAmarIniSTA ratireva paripuSyatIti rasadhvaniH / "abhyudayaheturapi kAryavazAdudvegaM janayatIti pratipAdayanAgarikaH sahacaramAha' iti gaGgAdharAvataraNam / pravAsArthamudyatasya dayitasya gamananivAraNecchayA virahe bhAvinaM vedanAtizayaM sUcayituM kAcitkAmazaranamaskArApadezenAha dummenti denti sokkhaM kuNanti aNurAa ramAventi / arairaibandhavANaM Namo Namo maaNabANANam // 25 // [dunvanti dadati saukhyaM kurvantyanurAgaM ramayanti / aratiratibAndhavebhyo namo namo madanabANebhyaH // ] hunvanti dadati saukhyaM kurvantyanurAgamatha ca ramayanti / aratirativAndhavebhyo namo namo madana vANebhyaH // 25 // kAmavANA dunvanti upatApayanti, utkaNThAM saMvardhya manovedanAM janayantItyarthaH / naikamAtraM pariharaNIyA evetsAha-saukhyaM dadati, dayitasAMnidhye raterabhivarddhanena sukhaM paripoSayantIti bhaavH| nanu zanaiHzanairutkaNThAzAntyA syAduparama ityAha-anurAgaM kurvanti rateH pravarddhanena . premANaM prkrssyntiityrthH| ata eva ramayanti, saumanasyameva saMpAdayanti / tathA ca virahe duHkhadAtRtvAt saMgame ca sukhakArakatvAt arateAkulatAyAH ratezcittaraJjanasyApi kArakebhyo madanabANebhyo namaH / aratibAndhavAnAmapi rativAndhavatvena viro. dhaalNkaarH| tathA ca tava virahe utkaNThAbhivarddhanAtkiyatI pIDAM janayeyurime, tvatsattAyAM tu anurAgasaMvarddhanAnmanoramA eveti tvameva vicArayeti priyaM prati pravAsasthaganamabhidhvanyate / dunvanti arati ityanayoH prathamoktyA virahe duHsahavedanAdhikyaM sUcyate / tathA ca sukhApekSayA virahe duHkhamevAdhikamutpAdyate smarazarairiti gamanasthagana eva tAtparyam / bANebhya iti bahuvacanena paJcApi mayi yugapatpIDAM saMcArayeyuriti pIDAtizayo dhvanyate / zRNvantaM kaJcana kAmukaM pratyAtmano manovyathAM sUcayantI kAcana manasijazaravarNanAvyapadezenAha kusumamaA vi aikharA aladdhaphaMsA vi dUsahapaAvA / bhindantA vi raiarA kAmassa sarA bahuviappA // 26 // [kusumamayA apyatikharA alabdhaspazI api duHsahapratApAH / bhindanto'pi ratikarAH kAmasya zarA bahuvikalpAH // ] kusumamayA api nizitA akRtasparzA api prtaapaaddhyaaH| mindantopi ca ratidAH kAmazarAH kila bahuvikalpAH // 26 // nizitAH atikharAH atitIkSNA iti yAvat / pratApAvyAH duHsahaparitApakArakAH / Page #252 -------------------------------------------------------------------------- ________________ 4 zatakam ] sNskRtgaathaasptshtii| 167 hRdayaM chindantopi ratikarAH, pUrvoktaklezadAyakAH santopi priyaM pratyutkaNThAsaMvarddhanena rati poSayantIti bhAvaH / evaM ca kAmasya vANA bahuvikalpA bahuprakArAH / kusumamayA api nizitA ityAdivirodhAlaMkAreNa 'viruddhadharmAzrayatayA te spaSTaM bahuprakArAH' iti suucyte| tathA ca 'tavAvalokena bhUyAMsaM paritApamahamanubhavAmi, vitara mayi karuNAdRzamiti' kAmukaM prtybhivyjyte| kAcana proSitapatikA priyaguNasmaraNenotkaNThAM vinodayantI sakhImAha IsaM jaNenti dAventi mammahaM vippi sahAventi / virahe Na denti mariuM aho guNA tassa bahumaggA // 27 // [ISyAM janayanti dIpayanti manmathaM vipriyaM sAyanti / virahe na dadati martumaho guNAstasya bahumArgAH // ] janayantIyA madanaM pradIpayanti prasAhayantyasukham / virahe na dadati martu hanta guNAstakha bahumArgAH // 27 // anyA mahilA api taM kAmayanta iti manasi IrSyAmutpAdayanti / anena ramaNImo. hakaH priyasya saundaryAtizayo vyajyate / candrakalAdisthAnaveditvAtsaMgame madana pradIpayanti, kAmamaneghUttejanAmutpAdayantItyarthaH / anena dayitasya surtklaakaushlmbhivyjyte| asukham ananukUlamapi prasAhayanti balAtsahyaM saMpAdayanti, atizayavipriyakaraNepi mAnaM janayitumavakAzaM na prddtiityrthH| anena vallabhasyAnunayacAturya dhvanyate / virahe marnu na dadati, samAgamAzAM janayitvA maraNAyAvakAzaM na prayacchantItyarthaH / anena preyaso naisargikapremabhAjanatvaM dhvnyte| ata eva tasya dayitasya guNA bahumArgA vhuprkaaraaH| ekena prakAreNa cenmano na badhyeta tarhi prakArAntareNa te mAnasaM vazayeyuriti guNAnAM vahuprakArazAlitvaM sUcyate / evaMvidhaguNazAlinaH priyatamasya viprayoga ityAtmano vedanAtizayazvaramaM dhvnyte| "tasya kAmazarasya guNA bahumArgA ityartha iti kazcit" iti gnggaadhrH| vAyanakadAnavyapadezena pratigRhaM bhramantI tvadarzanalAlasayA bhavadgRhamapi prayayau saa| tatrApi bhavatovalokanaM na tasyAH samaghaTateti nAyikAyAH premAtizayaM sUcayantI dUtI kAcidAha NIAI aja Nikiva piNaddhaNavaraGgaoNi vraaiie| gharaparivADIa paheNaAI tuha daMsaNAsAe // 28 // [nItAnyadya niSkRpa pinaddhanavaraGgakayA varAkyA / gRhaparipATyA praheNakAni tava darzanAzayA // ] nItAni nibiDanirdaya pinaddhanavaraGgayA varAkyAdya / gRhaparipATyA vAyanakAni tavAlokalAlasayA // 28 // Page #253 -------------------------------------------------------------------------- ________________ 168 kaavymaalaa| ayi bhUrinirdaya ! pinaddhanavaragayA pinaddhaM dhAritaM nUtanaraktavastraM yayA, varAkyA dayatIyayA tayA gRhaparipATyA gRhAd gRhamityanukrameNa / vAyanakAni praheNakAni nItAni / 'praheNakaM vAyanakam' iti hArAvalI / 'bAyana' iti vrajabhASA / vAyanakapradAne yAvanto gRhamanuSyA bhavanti tAvantyeva vAyanAni pradIyanta iti gRhAntaHpraviSTAyA vilambasaMbhavepi gaNanAvyAjena tannigUhana miti nAyikAyAzcAturyamapi sUcyate / pinaddhanavaraGgayeti svasya prasAdhanecchayA priyadarzane utsAhaH, taM pratyanurAgazcAbhivyajyate / 'analatA darzanapathaM pariharati' iti vAtsyAyanaH / 'bhUSAvihInA na dadAti darzanam' ityAdi icchAzAlinyA lakSaNamiti cAnaNaraGgam / tathA ca-pazya tava saubhAgyaM yattava darzanamAtrArthaM sA gRhagRhabhramaNAyAsamakiJcid gaNayantI paritAmyati / ata evaMvidhapraNayazAlinyAM tasyAM tvaritamanukampitavyamiti dUtyA nAyakaM prtybhivyjyte| dhanazAlinaM kaMcidanAdRtya daridranAyake'nuraktAM kAMcana nivArayantI sakhI durgatAnAM lakSaNAni sUcayitumAha sUijai hemantammi duggao pupphuAsuandheNa / dhUmakavileNa pariviralatantuNA juNNavaDaeNa // 29 // [sUcyate hemante durgataH karISAgnisugandhena / dhUmakapilena pariviralatantunA jIrNapaTakena // 1 sUcyata iha hemante karISazikhigandhinAtidurgatakaH / pariviralatantunA bata jIrNapaTenaiva dhUmakapilena // 29 // karISAgnergandho vidyate yasminnevaMvidhena / karISANAM pazuvicaraNasthAnebhyo nirmUlyaM sulabhatvAt , bahukAlasthAyitvAca tadagneH, tatsaMgrAhakasya daridrasya dInatAtizayaH sUcyate / karISAgnidhUmAt kapilena dhUmravarNana / karISAgniH zanairmando bhavati cedatisamIpasthityA tAponubhUyata iti tasyAmavasthAyAM bahukAlaM dhUmAnubhavena vastrasya kapizavarNatvaM jAyata eveti suucyte| pariviralatantunA bahoH kAlAdekasyaiva dhAraNena bahavastantavo vizIrNA iti asAndrasUtreNa / jIrNavastreNaivAtidurgatakaH atidaridraH sUcyate paricIyata ityarthaH / iha hemanta ityanena asminneva samaye tvaM paricinuhIti sakhyA paribodhapATavaM dyotyate / evaMvidhaM vastrAdidaurgatyamanubhavantaM taM kimiti bahumanyasa iti sakhyA samavabodhyate / pupphuA iti karISAgnivAcako deshii| bahvaH klezAH kila hemantakAlapravAsa iti pravAsodyataM nAyakaM pravAsAduparamayituM kAcana zizirakAlapravAsino'vasthAM varNayati kharasippiraullihiAi~ kuNai pahio himAgamapahAe / AamaNajalolliahatthaphaMsamasiNAI aGgAiM // 30 // [tIkSNapalAlollikhitAni karoti pathiko himaagmprbhaate| AcamanajalAtihastasparzamasaNAnyaGgAni // ] Page #254 -------------------------------------------------------------------------- ________________ 4 zatakam ] sNskRtgaathaasptshtii| 169 tIkSNapalAlollikhitAni vahati pathiko himAgamavibhAte / aGgAnyAcamanAmbha:stimitakarasparzamasRNAni // 30 // pathiko himAgamasya vibhAte prabhAte 'vyuSTaM vibhAtaM dve klIve puMsi gosarga iSyate' ityamaraH / tIkSNAH ye palAlAH kSetreSu chinnadhAnyAgragucchakAstRNakANDAstaiH ullikhitAni avaghRSTAni aGgAni / Acamanasya prAtarmukhagaNDUSakaraNasya yat ambhaH jalaM tena stimitaH AIH yaH karastasya sparzena masRNAni cikkaNAni vahati dhArayati / pUrvadine chinnadhAnyakaNizeSu kSetreSu calanena tRNakANDollikhitAnyaGgAni prAtaHkAle AcamanajalAkareNa mamRNAni kRtvA tAni vigatavedanAni karotItyarthaH / 'nADI nAlaM ca kANDosya palAlo'strI sa niSphalaH' itymrH| sippiraM palAlaH, olio ArdritaH, iti dezIdvayam / tathA ca, nirbharAnaGgasaGgararamaNIye'smin samaye yadi bhavAnapi pravAsamaGgIkariSyati tarhi bhavadbhavatopi seyamavasthA, tatsthagaya gamanavicAramiti nAyikayA kAntaM pratyabhivyajyate / svasmAdatizayitarUpaguNazAlinImuttamastriyamAgraheNa parigRhItavataH kasyacidadhamasya varavarNinIlAbhalAlasayA'nusaraNaM kurvantaM kAmukajanaM pradarya, utkRSTa nAyikAparigrahaprayataM kaMcidadharma svAdhyavasAyAnnivArayituM kazcidanyApadezenAha NakkhakkhuDiaM sahaAramaJjariM pAmarassa sIsammi / bandimbhiva hIrantI bhamarajuANA aNusaranti // 31 // [nakhotkhaNDitAM sahakAramArI pAmarasya zIrSe / - bandImiva hriyamANAM bhramarayuvAno'nusaranti // ] sahakAramaarIM kila pAmarazIrSe nakharalUnAm / hriyamANAM vandImiva madhupayuvAno'nudhAvanti // 31 / / balAt hriyamANAM vandIkRtAM striyaM yathA tadvimocanakAmanayA yuvAnonusaranti tathA nakhairutkhaNDitAM pAmarazIrSasthA sahakAramaJjarI bhramarayuvAno'nusarantIti bhaavH| pAmarazIrSe ityanena alabhyalAbhAM tAmAkalayya sotyAdareNa tasyAM vyavaharatIti vyajyate / nakharainAmityanena 'na svayamupalabdhA pratyuta balAt sA AkarSiteti' tasyA adhame'nanurAgo dhvanyate / tathA ca yadyevaM tvamapyuttamAM striyaM balAtparigrahISyasi tarhi tavApi yuvabhirabhidhAvanaM bhaviSyatIti taM pratyabhivyajyate / vastutastu-adhamena kenaciTThalAdapahRtya vipadamavApitAM nAyikAmupekSamANasya nAyakasya zikSAyai nAyikAsakhI taduddharaNAya tvarayitumanyApadezenAha-bhramarairyasyAH sahakAramaJjaryAH pUrvaM rasonubhUtastAM nakhakhaNDanakhedakhinnAM pAmarajanasaGgapatitAM cAlokya taduddhArakAmanayA avazatvepi tasyA anusaraNaM kriyate / bhavAMzca samarthopi nAgarikatAmanabhivIkSya tAmupekSata ityaho te sArthaparAyaNatA, taduddhara tAM drutamiti nAyakaM pratyAvedyate / ___ kAMcana sundarImabhilakSya tvaM praNatyAdiceSTAM karoSIti tvaM mayAbhilakSitosIti sUcayantI kAcitprauDhA dUtI nAyakamAha saM. gA. 15 Page #255 -------------------------------------------------------------------------- ________________ 170 kAvyamAlA / sUracchaleNa puttaa kassa tumaM aJjaliM paNAmesi / hAsakaDavakhummissA Na honti devANa jekArA // 32 // [sUryacchalena putraka kasmai svamaJjaliM praNAmayasi / hAsyakaTAkSonmizrA na bhavanti devAnAM jayakArAH // 1 sUryacchalena kasmai tvamaJjaliM putraka praNAmayasi / hAsyakaTAkSonmizrA devAnAM no bhavanti jayakArAH // 32 // aJjaliM praNAmayasi aJjaliM badhvA praNAmaM karoSItyarthaH / devAnAM jayakArAH jaya jayetyAdikAH stutayaH / hAsyena, kaTAkSeNa netraprAntAvalokanena ca saMpuTitA na bhavantItyarthaH / putraketi sambodhanena praNayabhAjanatvaM lkssyte| tena "tvayi mama bhUyAnnehaH, ata eva rahasyavedinyAM mayi sUryapraNAmAdi kapaTamapahAya satyaM vada, kasyAmanuraktosi, ahaM te kArya sAdhayiSyAmi, na punastavApavAdaM pracArayiSyAmi' iti nAyakaM prati vishvaasotpaadnmbhivyjyte| nijadayitaratAsaktAM nAyikAM cauryasurataprazaMsayA utkaNThayituM dUtI kAcidAha muhavijjhaviapaIvaM NiruddhasAsaM sasaGkiollAvam / savahasaarakkhioDheM coriaramiaM suhAvei // 33 // [mukhavidhmApitapradIpaM niruddhazvAsaM sazaGkitollApam / zapathazatarakSitoSTaM corikAramitaM sukhayati // ] mukhavidhmApitadIpaM ruddhazvAsaM sazaGkitollApam / zapathazatarakSitoSTaM sukhayati kila corikArabhitam // 33 // hastAdivAyunA zabdo vilambazca syAditi mukhena mukhavAtena vidhamApito nirvApitaH pradIpo yatra tat / mA kazcana zrauSIditi niruddhaH zvAso yatra, zaGkitena zaGkayA saha ullApaH saMlApazca yatra tat / adharadezanena gRhajano mA jJAsIditi zapathazatena zapathazataM kArayitvA rakSito daMzanAd gopitaH oSTho'dharo yatra tat / corikayA cauryaNa ramitaM ramaNam / tathA caitAdRzaM sukhaM khAnubhavenaiva tvaM jJAsyasIti duutiikRtmutknntthaasNvrddhnmbhivyjyte| __ gAnavyAjena tvaM kaMcana praNayinaM sotkaNThamanudhyAya rodiSIti ahaM jAne iti nAyikAyAH svasminvizvAsamAsthApayantI dUtI nAyikAmAha geacchaleNa bhari kassa tumaM ruasi NibbharukkaNTham / maNNupaDiruddhakaNThaddhaNintakhaliakkharullAvam // 34 // [geyacchalena smRtvA kasya tvaM rodiSi nirbharotkaNTham / manyupratiruddhakaNThArdhaniryaskhalitAkSarollApam // ] Page #256 -------------------------------------------------------------------------- ________________ saMskRtagAthAsaptazatI / geyacchalena kasya smRtvA rodipi sunirbharotkaNTham / manyuniruddha galAddhanniryatskhalitAkSarollApam // 34 // 4 zatakam ] geyacchalena gAnavyAjena / kasya smRtvA kaM smRtvA, karmaNaH zeSatvavivakSayA SaSTI | sunirbharA utkaNThA yasminkarmaNi yathA bhavati tathA / manyunA zokena ruddho yo galaH kaNThastasmAt arddham unniryan niHsaran, ataeva skhalitAkSaraH skhalitAnyakSarANi yasmi - nIdRza ullApo vAkyavinyAso yasmin karmaNi yathA bhavati tathA / tvaM rodiSIti svarahasyaM mahyamAvedayetyarthaH / manyuruddhakaNThaM svalitAkSaramiti kriyAvizeSaNAnyAM hRdaye bhAvAnAM bhRzamAvezobhivyajyate / tena tvaM kaMcitsmRtvaivotkaNThayA rodiSi na punargAnamevaM bhavatIti viditaM mayA / tanmayi vizvasya rahasyaM prakAzyatAM yenAhamevaM khedamanubhavantyAste sAhAyyaM saMpAdayAmIti dUtyA nAyikAM pratyabhivyajyate / 171 svayaM dUtI prativezinamupapatiM prati saMketasamayaM sUcayitumAhabahalatamA haarAI aja pauttho paI gharaM suNNam / taha jagge ajia Na jahA amhe musijAmo // 35 // [ bahalatamA hatarAtriradya proSitaH patirgRhaM zUnyam / tathA jAgRhi prativezinna yathA vayaM muSyAmahe // ] bahalatamA hatarAtriH patiradya proSito gRhaM zUnyam / prativezinnayi jAgRhi tathA; vimuSyAmahe na yathA // 35 // bahalaM nibiDaM tamaH andhakAro yasyAm / anena andhakAravazAnnAgacchantaM kopi vilokayiSyatIti dyotyate / adyaiva proSita ityanena adyaiva pravAsaM gatasya tasyAgamanazaGkA nAstIti vizrabdhatvaM vyajyate / gRhaM zUnyamityanena, anyajanazaGkArahitesminneva gRhe AgamyatAM nAnyadivasavat bhavadgRha iti saMketo dhvanyate / tathA jAgRhi yathA na vimuSyAmahe ityanena tvaM sannaddho bhUtvA imamavasaraM pratipAlaya, anyathA bhAgyavazAdupalabdhasyAsyAvasarasyAvadhIraNe vaJcitA eva vayamiti satakIkaraNamabhivyajyate / evaMvidhavAkcAturyeNa nAyikAyAH prauDhiH prAgalbhyaM ca dhvanyate / pUrvavayasi AtmanA'nubhUtaM duHkhamanusandhAya gRhiNIpadaprAptau snuSAdiSvapi sadayameva vyavaharanti kuTumbinya ityAtmano vyavahArapATavamabhivyaJjayannAgarikaH sahacaramAhasaMjIvaNosahimmiva suassa rakkhai aNaNNavAvArA / sAsU Nava bhadaMsaNakaNThAgaajIviaM soham // 36 // [ saMjIvanauSadhimiva sutasya rakSatyananyavyApArA / zvazrUrnavAbhradarzana kaNThAgatajIvitAM snuSAm // ] saMjIvanauSadhImiva sutasya rakSatyananyakarmaiva / zvazrUrnavAbhradarzanakaNThAgatajIvitAM snuSAmetAm // 36 // Page #257 -------------------------------------------------------------------------- ________________ kaavymaalaa| zvazrUH navAbhrANAM navInameghAnAM darzanena kaNThAgatajIvitAmetAM khuSAm / sutasya nija. putrasya punarujjIvanamahauSadhimiva ananyakamaiva tyaktAnyavyApAraiva satI rakSati / virahavedanayA saMsthitAyAmasyAM mama putropi na bhavedityAzaGkayA tAM satakamupacaratItyarthaH / sutasya saMjIvanauSadhimivetyanena putrosyAmekAntato baddhapraNaya iti anubhavamArmikatvaM zvazrvA dyotyate / navAbhretyanena pUrvamananubhUtasya sahasaiva sajalajaladAvalokanasamuddIpitasya virahasya duHsahatvaM dhvanyate / ananyakamaivetyanena sarvasminneva kAle snuSAyAzcintAsaMtApastato virahaduHkhasyAtizayaH sUcyate / putrapremavazAt sAvadhAnaM vihitena zvazrUkRtopacAreNa nijavallabhAlambanAyA nAyikAniSTarateratizayaH, paryantato dhvanyata iti sudhIbhiranusandheyam / "proSitabhartRkAyAH sakhI tatkAntasyAgamanatvarArtha tatsamIpagAminaM pathika. mAha" iti gaMgAdharAvataraNam / kevalaM vallabhAyaivoktaM suguptaM nijamanobhilASaM sapatnyA mukhAdAkarNya rahasyabhaGgAtkopamupagatA nAyikA priyatamamupAlabhamAnA savaidagdhyamAha-- NUNaM hiaaNihittAi vasasi jAAi amha hiaammi / aNNaha maNorahA me suhaa kahaM tIa viNNAA // 37 // [nUnaM hRdayanihitayA vasasi jAyayAsmAkaM hRdye| ____ anyathA manorathA me subhaga kathaM tayA vijJAtAH // ] nivasasi hRdyanihitayA hRdaye'smAkaM svajAyayA sAkam / kathamanyathA tayA me manorathAH subhaga vijJAtAH // 37 // he subhaga hRdayanihitayA khajAyayA saha asmAkaM hRdaye nivasasi / anyathA etadabhave tayA me manorathAH kathaM vijJAtAH ? manogataparijJAnarUpasya hetovinyAsAtkAvyaliGgam / tena ca aharnizaM tvAmeva hRdaye'nucintayAmyaham , paraM tvaM mAM vihAya tasyAM sapanyAmanuraktaH / ata eva gopanIyamapi rahasyaM tasyAH prakAzayasIti gUDhopAlambho dhvanyate / khajAyetyanena 'saiva te sAmprataM patnI yasyAstvaM madvizrambhajalpitamapi prakAzayasi / ahaM tu striisaamaanymitii'aa'bhivyjyte| subhagetyanenApi "ahamanyasyAmanuraktastathApIyaM mAmevAnudhyAyatItyAtmanaH saubhAgyanaivAvaliptosi" iti gUDhamupAlambho dyotyate / "khaNDitA prAtarAgataM nakhadantakSatAGkitaM kAntaM seya'mAheti" gaMgAdharAvataraNam / nAyikAyAH praNayAtizayaM prakAzayantI dUtI nAyakamAha tai suhaa aIsante tissA acchIhi~ kaNNalaggehi / diNNaM gholiravAhehi~ pANi saNasuhANam // 38 // tviyi subhaga adRzyamAne tasyA akSibhyAM karNalagnAbhyAm / dattaM ghUrNanazIlabASpAbhyAM pAnIyaM darzanasukhebhyaH // ] ayi subhaga tvayi gatavati tannayanAbhyAM nu karNalagnAbhyAm / dattaM sphuradastrAbhyAM pAnIyaM hanta darzanasukhebhyaH // 38 // Page #258 -------------------------------------------------------------------------- ________________ 4 zatakam ] saMskRtagAthAsaptazatI / 173 tvayi gatavati darzanapathamatikramya adRzyamAne sati tvaddarzana kautukAt vikasitAbhyAmata eva karNaparyanta vistRtAbhyAM sphurat prasarat asram azru yayoH sakAzAdetAdRzAbhyAM tasyAH ( nAyikAyAH ) nayanAbhyAM kartRbhyAM darzanasukhebhyaH pAnIyaM dattam, na punarevaMvidhAni darzana sukhAni syuriti tebhyo visarjana jo jalAJjalirdatta ityarthaH / sukhebhyaH pAnIyaM dattamiti chaikoktiH / 'chekoktiryadi lokoktiH syAdarthAntaragarbhitA' / tvadAgamana virahaduHkhAnna tayA ruditaM kintu sa sukhebhyo jalAJjalirdatta ityapahnutirvyajyate / kiMvA ' na punarevaMvidhasya darzanamukhasyAzeti tasmai jalAJjaliriva prattaH' ityutprekSA / antatastu tvaddarzanasukhasyAgre sA na kiJcitsukhaM gaNayati iti sukhebhya iti bahuvacana sahakAreNa nAyikAniSTo'nurAgAtizayo dhvanyate / subhagetyAmantraNena 'pazya te saubhAgyaM yatsA tvayyevaM dRDhAnurAgA' iti nAyakaprotsAhanaM dhvanyate / nayanayoH karNalagnatAyAM tu" zravaNAddarzanAdvApi mithaH saMrUDharAgayorityanusAraM guNazravaNenaiva pUrvaM nAyikAyA nAyake'nurAgo'bhavat / tatazra rUpaguNakIrti zrAvayadbhyAM karNAbhyAmeva svalpasamAgamasukhottaraM seyaM virahavedanA datteti, upAlambhadAnArthamitra nayanayorgamanam" iti 'nu' padotprekSitaM tAtparyaM dhvanyate / kAcitproSitabhartRkA priyatamaM prati saMdezaM prahiNvatI Aha-- uppekkhAgaatu amuhadaMsaNapaDiruddhajIviAsAi | duhiAi mae kAlo kittiametto va agho // 39 // [ utprekSAgatatvanmukhadarzanapratiruddhajIvitAzayA / duHkhitayA mayA kAlaH kiyanmAtro vA netavyaH // ] dhyAnAgatabhavadAnanadarzana viniruddhajIvitaiSaNayA / duHkhitayA hi mayA kila kAlo neyaH kiyanmAtraH // 39 // dhyAnena bhAvanayA AgataM yat tvanmukhaM tasya darzanena viniruddhA sthApitA jIvitaiSaNA jIvitAzA yayA etAdRzyA duHkhAkulayA mayA kiyatparimANaH kAlo yApanIyaH / ahaM tavAnudhyAnAdeva jIvAmi nAnyanme'valambana mityAtmano'nurAgo dhvanyate / jIvitAzayetyanena virahaduHkhAnmama jIvane nirveda evaM jAtaH paraM bhAvanayA AgataM tvanmukhaM dRSTvA tatsukhamanubhUya "bhAvanayaiva etAvatsukham, pratyakSadarzanaM tu na jAne kiyanmAtraM syAditi tvaddarzanapratyAzayaiva me jIvitasthitiriti" priyatamaM prati sUcyate / kiyanmAtro netavya ityanena nAdhikakAlamevaM jIveyamiti AgamanatvarArthaM sUcayati / 'niruddha' padena 'jIvitAzA tu duHkhanirviNNA vegena gacchantyAsIt paraM balapUrvakaM tanmukhadhyAnena sA vAritA' iti virahAtizayo dhvanyate / pUrva rUpayauvanasampannAmapi bahUpabhogena saMprati vigatarUpayauvanAM kAMcana kulaTAmAlokya kuTTanyAha volINAlakkhi arUajovaNA putti kaM Na dummesi / diTThA paNa porANajaNavaA jammabhUmi va // 40 // Page #259 -------------------------------------------------------------------------- ________________ 174 kaavymaalaa| [vyatikrAntAlakSitarUpayauvanA putri ke na dunoSi / dRSTA praNaSTapaurANajanapadA janmabhUmiriva // ] kaM nahi dunoSi vigatAnAlakSitarUpayauvanA putri / dRSTA naSTapurAtanajanapadapaTalA hi janmabhUmiriva // 40 // he putri ! vigataM vyatikrAntamata eva anAlakSitam avIkSitaM rUpaM yauvanaM ca yasyA etAdRzI tvam / naSTaM purAtanaM janapadapaTalaM janasamUho yasyAH sA / vahoH kAlAdU dRSTA janmabhUmiriva tvaM kaM vA na dunoSi paritApayasi / galitapUrvarUpayauvanAM tvAmAlokya vinaSTajanasamUhAyA Atmano nivAsabhUmerAlokanena yathA duHkhaM bhavati tathA srvsyaapyaalokyiturbhvtiityaashyH| anAlakSitamityADupasargeNa samantAdapi tavAGge rUpayauvanacihna nAsti, evaMvidhaste bhogopamarda iti yoyate / janapada-janmabhUmipadAbhyAM bahaba eva janAH pUrvakAle tvadyauvanamupabhuktavantaste sAMprataM tvAmevaMvidhAmAlokya dUyanta iti vyajyate / putrItyanena tvayi mama niSkapaTavAtsalyamiti vizvasanIyatvaM dyotyate / ___ imau dvAvapi parasparamanuraktAvityAtmano gUDhe jitaparijJAnapATavama bhivyaJjayannAgarikaH sahacaramAha pariosaviasiehiM bhaNiaM acchIhiM teNa jnnmjhe| paDivaNNaM tIa vi ucvamantaseehi~ aGgehi // 41 // [paritoSavikasitAbhyAM bhaNitamakSibhyAM tena janamadhye / pratipannaM tayApyudvamatsvedairaGgaiH // ] paritoSavikasitAbhyAM janamadhye tena bhaNitamakSibhyAm / tadabhimataM pratipannaM tayA'GgakairudvamatsvedaiH // 41 // tena nAyakena / paritoSeNa anurAgajanitena harSeNa vikasitAbhyAm / akSibhyAM ( karaNam ) janamadhye abhimataM bhaNitam / nAyikayA udvamatsvedaiH niSpatadharmajalaraGgaiH tasyAbhimataM vAJchitaM pratipannaM svIkRtam / nayanavikAsena autsukyaM dyotyte| tathA ca tvayA me mAnasaM vazIkRtamiti nAyakena netradvAraivAtmanobhimataM prakAzitam / aGgeSu khedarUpasya sAtvikabhAvasyodayAt , tayApi taM pratyAtmanonurAgaM prakAzya nAyakasyAbhimatamaGgIkRtamiti gUDhamapyanayoranurAgamahaM viditavAniti nAgarikeNa sUcyate / niSpataditi sthAne udvamaditi kathanena khedAdhikyaM lakSyate, tathA ca sAtvikabhAvaprakarSaNa ratyatizayo dhvanyate / akSibhyAM bhaNitamiti arthAntarasaMkramitavAcyam / tena ca, spaSTamAtmAbhiprAyaH prakAzita iti nivedane'tizayo vyajyate / "vayasyasyAbhimataM saMpatsyata iti nAyakasahacareNa pRSTA dUtI tamAha" iti gaGgAdharAvataraNam / parasparamAvaddhAnurAgAvapi samucitAvasarAprAptyA samAgamasaukhyaM nAnubhavituM zaknuta iti kayozcidavasthAM sUcayannAgarikaH sahacaramAha ekakamasaMdesANurAavaDDantakouhallAiM / duHkhaM asamattamaNorahAi~ acchanti mihuNAI // 42 // Page #260 -------------------------------------------------------------------------- ________________ 4 zatakam ] sNskRtgaathaasptshtii| 175 [anyonyasaMdezAnurAgavardhamAnakautUhalAni / duHkhamasamAptamanorathAni tiSThanti mithunAni // ] anyonyaM saMdezAnurAgasaMvarddhamAnakutukAni / duHkhaM samAptamanorathAni tiSThanti mithunAni // 42 // parasparaM yaH saMdezo dUtIdvArAnurAgAvedanam , tena ( saMjanitaH ) yonurAgastena vardhamAnaM kautUhalaM samAgamautsukyaM yeSAM tAni / na samApto manorathaH samAgamAmilASo yeSAM tAni / mithunAni yugalAni duHkhaM yathA syAttathA tiSThantIlarthaH / parasparadarzanaM vinA dUtIdvArA saMdezapreSaNena darzanepi kautukaM dyolate, tenotkaNThAtizayo vyajyate / asamAtamanorathAnItyanena yAvadabhilaSitapUrtirna jAyate tAvadutkaNThAdhikyamiti nAgarikaH svamArmikatvaM sUcayati / mithunaM tiSThatItyeva vaktavyepi bahutvaM prAkRtAnurodhena / priyatamaM prati saMjanitamAtmAnurAgaM gopayantI nAyikA sakhI savaidagdhyamAha jai so Na vallo via gottaggahaNeNa tassa sahi kIsa / hoi muhaM te raviaraphaMsavvisadaM va tAmarasam // 43 // [yadi sa na vallabha eva gotragrahaNena tasya sakhi kimiti / bhavati mukhaM tava ravikarasparzavikasitamiva tAmarasam // ] vallabha eva sa na hi yadi gotragrahaNena tasya sakhi kimiti / bhavati mukhaM tava ravikarasaMbhedodbhinnamiva nalinam // 43 // tasya gotragrahaNena nAmagrahaNena / 'gotraM tu nAmni ca' ityamaraH / ravikarANAM saMbhedena sparzana udbhinnaM vikasitaM kamalamiva tava mukhaM kimiti bhavatIti sambandhaH / ravikarayogavikasitasya kamalasya sAmyena svabhAvasundarasyApi padmasya ravikarAn vinA yathA na vikAsalakSmIstathA tavApi sahajamanoharamapi mukhaM tasya nAmazravaNenaiva lajjAnurAgajanitamapUrvamullAsamanubhavatIti suucyte| tathA ca nAmazravaNamAtreNa tavedazamautsukyaM kiM punadarzanAdiSu satsu, evaM ca tavAnurAgamabhijAnatyAM mayi naitad gopanIyamiti sakhyAbhivyajyate / gADhaM gRhItamAnApi kathaMkAramanunItA dayitena bhavatIti rahasyAbhijJayA mAtulAnyA pRSTA kAcidAha mANadumaparusaparaNassa mAmi sabaGgaNivuiarassa / avaUhaNassa bhaI raiNADaapubaraGgassa // 44 // [mAnadumaparuSapavanasya mAtulAni sarvAGganirvRtikarasya / avagUhanasya bhadraM ratinATakapUrvaraGgasya // ] mAnataruparuSamaruto mAtuli soshnivRtikrsy| avagRhanasya bhadraM ratinATakapUrvaraGgasya // 44 // mAnadrumArtha paruSapavanasthAnIyasya / mAnajanitaviyogakAle upataptAnAM sarvAGgANAma. Page #261 -------------------------------------------------------------------------- ________________ 176 kaavymaalaa| nirvacanIyasukhakArakasya / suratarUpanATake pUrvaraGgabhUtasya, avagRhanasyAliGganasya bhadram / bhavatviti zeSaH / pUrvaraGgarUpaNena nATyavighnazAntaye yathA pUrvaraGge nAndIpAThAdyupAyaH kriyate yena nATyaM nirvighnamAnandaprasu bhavettathAtrApi niSkaNTakaM nidhuvanasiddhaye pUrva mAnAdivighnavidhvaMsakamavagRhanaM kriyata iti sUcyate / pUrvaraGgaviSaye uktaM darpaNe-"yannATyavastunaH pUrva rnggvighnopshaantye| kuzIlavAH prakurvanti pUrvaraGgaH sa ucyate // " etatprasaGge bhAvaprakAzikApi manoharamAha-"sabhApatiH sabhAsabhyA gAyakA vAdakA api / naTInaTAzca modante yatrAnyonyAnuraMjanAt // ato raGga iti jJeyaH pUrva yatsa prakalpate / tasmAdayaM pUrvaraGga iti vidvadbhirucyate // " tIvrapavanena mahatopi vRkSasya bhaGgo yathA bhavati, tathA AliGganena dRDhopi me mAno bhagna iti bhAvaH / ___ kasminnapi yuvake jAtAnurAgA kAcittasmin zRNvati sati hRdayAmantraNacchalenAtmanaH samAgamotkaNThAmevamAha NiaANumANaNIsaGka hiaa de virama ettAhe / amuNiaparamatthajaNANulagga kIsa mha lahuesi // 45 // [nijakAnumAnaniHzaGka hRdaya he prasIda viramedAnIm / ajJAtaparamArthajanAnulagna kimityasmAllaghayasi // ] viramAdhunA hRdaya he nUnaM nijakAnumAnaniHzaGka / aviditaparamArthajanAnulagna laghayasi kimityasmAn // 45 // mama yathA virahaduHkhaM tathAnyasyApi syAditi nijAnumAnena bhanorathabhaGgazaGkArahita he hRdaya / ataeva (niHzaGkatayA) na viditaH paramArthaH anyadIyavirahavedanArUpaM rahasyaM yena IdRze jane anulagna ! bhRzamAsakta ! (hRdaya) asthAne prArthanArUpeNa kAryeNa asmAn kimiti laghUkaroSi / viramAdhunAsmAtkarmaNa ityarthaH / nijakAnumAnetyAdivizeSaNena ahaM tvayi baddhadRTAnurAgA samAgamArtha bhRzamutkaNThiteti vyajyate (yathAhamutkaNThitA tathAnyopi syAditi sambodhanena sUcanAt ) / asmAn laghayasItyuktyA na vayamevaMvidhA laghavo yadasmAkaM prArthanA upekSaNIyA bhavediti sUcanena svasyAsulabhatvaM vanayati / virametyanena ahaM pUrvAnurAgasya caramasImAmupagatAsmi, na me itogre kazcana vaza iti dyotyte| tathA ca sAmAnyato'sulabhAgyahaM tvatsaubhAgyena bhavantaM kAmayamAnAmmi, tvaM ca na me'nurAgaM yathAvadvetsIti nAyikayAbhivyajyate / __ samIpasthitamupapatiM zrAvayituM nAyikAyAH saundaryaprazaMsAM kAcitsakhI tAM pratyavamavatArayati osahiajaNo paiNA salAhamANeNa aiciraM hsio| cando tti tujjha vaaNe viiNNakusumaJjalivilakkho // 46 / / [AvasathikajanaH patyA zlAghamAnenAticiraM hsitH| candra iti tava vadane vitIrNakusumAJjalivilakSaH // ] Page #262 -------------------------------------------------------------------------- ________________ 4 zatakam ] sNskRtgaathaasptshtii| hasitaH prazaMsatA sakhi ciramAvasathikajanaH patyA / vidhuriti tava kila vadane vitiirnnkusumaanyjlivilkssH||46|| he sakhi ! 'aho pazya te rUpamahimAnamiti' prazaMsatA zlAghamAnena ptyaa| vidhuH candroyamiti buddhyA tava vadane vitIrNaH kusumAJjaliryena, ataeva vilakSo lajjitaH, Avasathikajana:-candrArghadAnAdivrataniyamastho janazciraM hasitaH / athavA aho eSAM vastuparicayapATavamiti AvasathikajanaM sAkUtaM prazaMsatA patyA vilakSa Avasathikajano hasita ityrthH| dayitAdipadamanAdRtya patyA ityuktyA samvandhAnurodhena patimAtraM so'syA na vallabha iti jAraM prati susAdhyatvamasyA dhvanyate / tathA caivamasAmAnyalAvaNyazAlinImimA kAmayamAnasyAho te saubhAgyamiti zRNvantamupaparti prati prarocanamabhivyajyate / 'jAravyAmohanAya dUtI nAyikAyAH saundaryAtizayaM khyApayitumAha' iti gaGgAdharaH / ___ tava durbalatAmAlokya tatkAraNaM pRcchantIbhyaH sakhIbhyaH kiM tvayA pratyuttaraM dIyata iti zaThanAyakenokA nAyikA tamAha chijantehi aNudiNaM paJcakkhammi vi tumammi aGgehiM / bAlaa pucchijjantI Na ANimo kassa kiM bhaNimo // 47 // [kSIyamANairanudinaM pratyakSe'pi tvyynggaiH| bAlaka pRcchayamAnA na jAnImaH kasya kiM bhaNAmaH // ] bhavati pratyakSepi pratidinamaGgairnu hIyamAnaihi / bAlaka no jAnImaH kasya bhaNAmotra pRcchayamAnAH kim // 47 / he bAlaka ! bhavati tvayi pratyakSepi saMnihitepi, pratidinaM kSIyamANairaGgairupalakSitAH / ata eva ki miti durbalAsIti janaiH pRcchyamAnA vayamatra kasya kiM bhaNAma iti na jaaniimH| pUrva tava videzagamanaM durbalatAyAM kAraNamAsIt , idAnIM tvayi saMnihitepi, sapatnIjanaramaNAdibhistava duzceSTitaiH saMjAtAyAH kRzatAyAstadvizvAsamakurvatIbhyaH sakhIbhyaH kiM kAraNaM vaktavyamityahaM na jAne iti bhAvaH / bAlaketi saMbodhanena 'aho tvamunmugdhaH zizurasi yatpratyakSavyalIkAni kurvannapi tAni na jAnAsi' iti viparItalakSaNayA AkSepo dhvnyte| tathA ca tavaiva vyalIkazataiH khinnAmapi mAM tvameva kiM pratyuttaraM jijJAsase, aho te dhaurtyamiti nAyakaM pratyAzayobhivyajyate / prAkRte vacanasyAniyamAt 'pucchijantI' (pRcchyamAnA ) ityekavacanena saha jAnImo bhaNAma iti bahuvacanasya saMbandhe na virodha iti jJeyam / 'bAlaka ucitAnabhijJa' iti gaGgAdharaTIkA / __ pUrvamanurAgapradarzanena kRtazIlakhaNDanaM tato mandAdaraM nAyakaM nAyikAyAH praNayAtizayaM pradarya tadanukUlaM kartuM dUtI savaidagdhyopAlambhamevamAha aGgANaM taNuAraa sikkhAvaa dIharoiavvANam / viNaAikamaAraa mA mA NaM pamhasijAsu // 48 // Page #263 -------------------------------------------------------------------------- ________________ 178 kaavymaalaa| [ aGgAnAM tanukAraka zikSaka dIrgharoditavyAnAm / vinayAtikramakAraka mA mA enAM prasmariSyasi // ] aGgAnAM tanukAraka zikSaka kila dIrgharoditavyAnAn / vinayAtikamakAraka mA mainAM prasmariSyasi hi // 48 // tanviti bhAvapradhAno nirdeshH| aGgAnAM tnutaakaarketyrthH| vinayasya gurujanAnAmAjJApAlanasya atikramam ullaMghanaM kArayati tcchiilsttsmbuddhau| enAM punA mA smariSyasi / sA kila tava virahe aGgAni kSapayati, dIrgha roditi, guruNAmAjJAmapi tvatkRte na kiJcid gaNayati, evaMvidhAganurAgazAlinI mA smariSyasi-mA bhUyaH smr| viparItalakSaNayA tvadekAvalambanA tAM zIghrameva jIvayeti dUtyAbhivyajyate / "vinayasya zIlasyAtikramaH khaNDanaM tatkAraketi" gnggaadhrH| tvadanurAgaparAyaNayA tayA tvatkRte iyanti duHkhAni sohAni, tvaM tu smaraNamAtramapi na karoSItyupAlambhaH / tathA ca yadi kiJcinmAtramapi tatpraNayAnurodhastarhi tAmanusara satvaramiti dUtyA dyotyate / pravAsonmukhaM nAyakaM pravAsAnnivArayituM zRNvati tasminkAcitsakhImAha aNNaha Na tIrai cia parivaDvantagaruaMpiaamassa / maraNaviNoeNa viNA viramAveuM virahadukkham // 49 // [anyathA na zakyata eva parivardhamAnagurukaM priyatamasya / maraNavinodena vinA viramayituM virahaduHkham // ] ayi zakyate'nyathA no priyasya parivarddhamAnaguru kAmam / maraNavinodena vinA viramathituM vata virahaduHkham // 49 / / ayi sakhi kAmaM yathecchaM parivarddhamAnaM zanaiHzanairvRddhiM gatamata eva guru mahat , duHsaha. miti yAvat / priyasya virahaduHkham / bharaNavinodena vinA nijaprANatyAgaM vinA anyathA anyena prakAreNa viramayituM dUrIkartuM bata na zakyata evetyrthH| vinodapadena virahavedanAyA agre maraNamapi vinodarUpameva, yena tattAdRzaghoraduHkhanivRttirbhavatIti virahaTuHkhasya duHshtvmbhivyjyte| tathA ca-tava prasthAne virahaduHkhaM mayA na zakyeta sodum , maraNa vinA ca tadupazamasya nAstyupAyaH, ata eva zanaiH zanerupacitaM tanmama jIvanameva samApayedatastvameva videzagamanaucityaM vicArayeti nAyakaM pratyabhivyajyate / anyAsaktaM nAyakaM savaidagdhyamupAlabhamAnA kAcidAha vaNNantIhi~ tuha guNe bahuso amhehiM chinychiipuro| bAlaa saamea kaosi dullaho kassa kuppAmo // 50 // [varNayantIbhistava guNAnbahuzo'smAbhirasatIpurataH / bAlaka svayameva kRto'si durlabhaH kasai kupyAmaH // ] Page #264 -------------------------------------------------------------------------- ________________ 4 zatakam ] saMskRtagAthAsaptazatI / asatIpuratosmAbhistava suguNAn bhUri varNayantIbhiH / svayameva bAlaka kRtosi durlabhaH kasya kupyAmaH // 50 // asatInAmagrataH / tvadguNavarNanenAnuraktAstvAM kAmayante tAH / tvaM ca pUrvavallabhAM vihAya tAkhevAnurajyasi, ata evAsmAkaM durlabhosi saMvRtta iti bhAvaH / asatIpadena bhraSTacAritrAkhanurajyati, yAstavAnurAgavazAtsatataM guNavarNanamukharAstAsu virajyasItyAkSepo vyajyate / bAlakapadena - 'yAH paraparirambhaparAyaNatvena prasiddhA asatyaH santi tAsAM puratopi ( imA maddayitaM vazayeyuriti parijJAnepi ) anurAgapravaNatvena tava guNaraNanikA gayA udAratayA vihitA / tvaM ca tAsAM mama cAnurAgatAratamyamavidanneva tAsvadhika manurajyasi / ataeva evamucitAnabhijJatayA bAlakalpe tvayi kiM kopena' ityupAlambho dhvanyate / kiMpadena vAcyaM prati kopAbhAvAt 'krudhaduherSyAsUyArthAnAM yaM prati kopaH' iti na caturthI, kiMtu zeSatvena vivakSayA SaSThI / tayA cAsmadanurAgamupekSamANaM tvAM pratyeva kopa iti vyajyate / kopaM kurvatyA api 'kasya kupyAmaH' iti pratiSevAdA kSeNalaGkAraH / 'niSedhAbhAsamAkSepaM budhAH kecana manvate' iti kuvalayAnandaH / tena ca nAyakaM prati kopobhivyajyate / chiJchaI asatI / 'kApyAtmanonurAgaM tasya cAnyAsakti sUcayantI nAyakamAha' iti gaGgAdharAvataraNam / priyasyAtmanazca parasparAnurAgaprakaTanena nijasaubhAgyamabhivyaJjayantI kAcitsakhImAhajAo so vi vilakkho mae vi hasiUNa gADhamuvagUDho / paDhamosariasa NiaMsaNassa gaNThi vimagganto // 51 // 179 [ jAtaH so'pi vilakSo mayApi hasitvA gADhanupagUDhaH / prathamApasRtasya nivalanasya granthi vimArgayamANaH // ] jAtaH sopi vilakSo vihasya mayakApi gADhamupagUDhaH / granthi mArgayamANaH prathamApasRtasya vasanasya // 51 // vilakSo ljjitH| mayakA nayA / prathameti0 - tat karasparzAtpUrvameva anurAganirbharatyAtskhalitasyAdhovasanasya bandhanagranthimanviSyan / tasya lajjAnurAgaramaNIyaM mukhamAlokya samudbhavadutkalikayA mayA tadvailakSyamapanetuM dayito gADhamAliGgita ityarthaH / darzanamAtrAdeva vasanavigalanena autsukyAtizayo dhvanyate / tena ca dayitaM prati etAvAnme'nurAgaH, sopi camayyevamanurajyatIti nijasaubhAgyamabhivyajyate / kalahAntaritAyA dUtI nAyakamanunayAbhimukhaM kartuM tadvirahavaikalyamAha kaNDujuA varAI aja ta sA kaAvarAheNa / alasAiaruNNa viambhiAi~ diaheNa sikkhaviA / / 52 / / [ kANDarjukA varAkI adya tvayA sA kRtAparAdhena / alasAyitarudita vijRmbhitAni divasena zikSitA // ] Page #265 -------------------------------------------------------------------------- ________________ 180 kAvyamAlA | kANDarjukA varAkI tvayAdya sA kila kRtAparAdhena / divasena zikSitA muhuralasAyitaruditajRmbhitAnyanizam // 52 // zarakANDavat RjukA saralA / kRtaH sapatnyabhisArAdiraparAdho yena, IdRzena tvayA / adya divasena divasamabhivyApya muhurvAraMvAram / anizaM bhRzamalasAyita- rudita-jRmbhitAni zikSitA / adya divasamAtreNa tvayA tasyai ruditAdInAM pUrNA zikSA dattetyarthaH / kANDavadityuktyA svabhAvasaralaH zarakANDo yathA na punarvakrIkartuM zakyeta tathaiva nisargasaralA seyaM sapatnyanurodharUpaM kRtrimadAkSiNyaM darzayituM na samarthA / evaM ca nAyikAyAH zuddhAnurAgapravaNatvaM dyotyate / divasenetyatyantasaMyoge apavarge tRtIyeti tRtIyA / anayA ca tRtIyayA- 'divasamAtreNaivAnayA virahajanitAnAmalasA yitaruditAdInAM zikSAyAH phalaM prAptam' iti nAyikAyA glAnibhAvajanito vedanAtizayo dhvanyate / tvayA zikSA dattetyanena rodanAdiduHkhaM yatsAnubhavati tatra bhavAneva nidAnamityupAlambho dyotyate / tathA ca kRtAparAdhena tvayA vihitamanunayaM kopavazAdagRhatyAH divasaM yAvadanubhUtavirahavedanAyAstasyAH sAmprataM glAnivazAnnAdhikaM viraha sahanasAmarthyamityayamevAnunayAvasara iti dUtyAbhivyajyate / 'kaNNujjuA' iti pAThe karNaRjukA karNadurbaletyarthaH / yathAnayA zrutaM tathaivAnayA vizvastamiti svabhAvataH sAralyamasyA iti bhAvaH / 'kanyA RjukA' ityarthaH" iti tu keSAMcidAgraha eva / 'anyAsaktaM nAyakamanukUlayituM dUtI nAyikAyA virahavaidhuryamAha ' iti gaGgAdharAvataraNam / mandAdaratayA kRtAparAdhamatha sadbhAvazUnyena dAkSiNyenAnunayantaM zaThanAyakaM nAyikAha avarAhehiM viNa tahA pattia jaha maM imehi~ dummesi | avahatthi asambhAvehiM suhaa dakkhiNNabhaNiehiM // 53 // [ aparAdhairapi na tathA pratIhi yathA mAmebhirdunoSi / apahastitasadbhAvaiH subhaga dAkSiNyabhaNitaiH // ] aparAdhairapi na tathA pratIhi mAmebhirabhidunoSi yathA / apahastitasadbhAvaiH subhaga sudAkSiNyabhaNitaiste // 53 // ( vAraM vAraM vihitairbahusaMkhyakaiH ) ebhiraparAdhairapi mAM tathA na dunoSi yathA apahastitasadbhAvaiH apahastito hastAbhyAmapasAritaH sadbhAvaH sneho yaiH, etAdRzaiste tava samadhikadAkSiNyabhASitaistvaM mAM dunoSi iti tvaM pratIhi vizvasihi / Antarika snehazUnyena tavAnena kRtrimadAkSiNyenAparAdhatopyadhikaM me duHkhaM jAyata iti bhAvaH / matkRtacchAyAyAM dAkSiNyasya 'su' iti vizeSaNena 'aparAdhaM kRtvApi kRtrimadAkSiNyena mAM prasAdayitumabhilapati, aho suSThu te dAkSiNyam !' ityAkSepobhivyajyate / subhageti saMbodha - na evamupekSaNepi ahaM tvayi kiyadanuraktA, tvaM tu tathApi vyalIkAnna viramasItyaho te saubhAgyamityupAlambha garbha praNayAvedanamabhivyajyate / Page #266 -------------------------------------------------------------------------- ________________ 4 zatakam ] sNskRtgaathaasptshtii| 181 manasi zithilIbhUtamAnApi uparitaH kopamaunena mAnamabhinayantI kAcinmAninI anunayArtha nAyakena samAliGgitA / kopasya prazamena, utkaNThAyAzcodayena parirambhasamaye anurAgavazAtsvata eva tasyA bhujabhramaNavibhramo'bhavat / ata eva 'bhAvaM prakaTayajhyAmAbhyAmahaM vilakSIkRtAsmi' iti bAhulatikayorupari sabASpamabhikrudhyantIM nAyikA sapraNayadAkSiNyaM nAyaka Aha mA jUra piAliGgaNasarahasabhamirINa bAhulaiANam / tuhikaparuNNeNa a imiNA mANaMsiNi muheNa // 54 // [mA krudhyasva priyAliGganasarabhasabhramaNazIlAbhyAM bAhulatikAbhyAm / tUSNIkAruditena cAnena manasvini mukhena // dayitAliGganarabhasabhramitAbhyAM kupya bhujalatAbhyAM maa| etena nanu manasvini mukhena tUSNIkaruditena // 54 // he manasvini mAnini tUSNIkaM yathA syAttathA ruditena sabASpeNa anena mukhena [ upalakSitA] tvam / dayitasya abhISTasya AliGgane sarabhasaM bhramaH kampAdyudgamaH saMjAto yayoH IdRzIbhyAM bhujalatAbhyAM mA kupya mA kopaM kArSIH / bhujalatAbhyAmiti 'krudruheAsUyArthAnAM yaM prati kopaH' iti caturthI / prAkRtadhAtughaTitasya 'jUra' ityasya vibhrameNa mRdukrodhapradarzanamarthaH, yasyAvikalaM hindIbhASA 'khijanA' / sparza sukhaM prAptamiti kAraNAt mAM priyamanukUlaM bhAvayajhyAM bhujAbhyAM vibhramabhramaNaM svIkRtAmiti vivazayo nayo(jalatikayordoSaH, kiM tu parirambhaNAparAdhI ayaM te jano doSIti bhujayorupari mA krodhaM kArporiti bhAvaH / doSNodoSarUpakAraNasyAbhAvepi kopodayAtprathamA vibhAvanA / 'vibhAvanA vinApi syAtkAraNaM kAryajanma cet' iti tallakSaNe pIyUSavarSaH / AliGganAparAdhaM kRtavatyapi vallabhe kAraNasattAyAmapi kopasyAnudayAdvizeSoktiH / 'kAryAjanirvizeSoktiH sati puSkalakAraNe' iti tallakSaNam / prazAntakopA tvamiti kampavibhrameNa parijJAtavAnahaM tatazca mAdhunA mudhA mAnaM kArSIrityAzayaH / tvaM yadi kopavazAnmAM priyaM na gaNayasi tarhi tathA kurvatyau bhujalate api kiM nivArayasIti naayksyaanunycaaturymbhivyjyte| paryantatastu kopasya zAntiH, utkaNThAyAzcodaya iti bhAvasaMdhirabhivyajyate / 'priyAzayajijJAsayA bhramanto bhujau nirbhartsayantI nAyikA nAyaka Aha' iti gaGgAdharAvataraNaM tu spaSTamaspaSTArtham / nAyaka AtmanaH kRte priyapadaM kathaM vyavaharet ? 'priyA' padaM tu na saMvadhyeta, nidrAvyAjagatAyAstasyAH 'priyA' AzayajijJAsayeti viruddhArthatvAditi / / kusumAvacayavyAjena godAvarItaTanikaTanikuJja kAmapyabhisarasIti viditaM mayA te rahasyamiti kaMcana vilAsinaM sUcayantI jaratkuTTanI saparihAsavaidagdhyamAha mA vacca pupphalAvira devA uaaJjalIhi~ tUsanti / goAarIa puttaa sIlummUlAI kUlAI // 55 // saM. gA. 16 Page #267 -------------------------------------------------------------------------- ________________ 182 kAvyamAlA | [ mA vraja puSpalavanazIla devA udakAJjalibhistuSyanti / godAvaryAH putraka zIlonmUlAni kUlAni // ] mA puSpalAvaka vraja tuSyantyudakAJjalibhirapi devAH / putraka godAvaryAH zIlonmUlAni kUlAni // 55 // mA vraja, godAvarIkUlamiti yAvat / devAH kevalenArghyadAnenApi tuSyanti / godAvaryAH kUlAni zIlaM saccaritamunmUlayanti mUlata: apanayanti evaMbhUtAni ( unmUlayateH pacAdyac ) santi / putraketi saMbodhanena 'mayA bahukAlamevaMvidhAni kautukAni dRSTAnItyAtmanaH prAgalbhyam, tvaM me snehapAtramasIti' sAntvanaM cAbhivyajyate / tathA ca-parijJAtarahasyApi nAhaM te virodhinI, pratyuta snehavazAtsahAyaiveti parihAsapUrvakamabhidyotyate / mA vrajeti vAcye niSedhe camatkAravizrAntestAtparyasya cAbhAvAtsUkSma - pihitAdayo vyaGgyasambandharamaNIyA alaMkArA nAtra, kintu 'kAmaM vraja paramahaM te jAne godAvarItIranibhRtavilAsara sikatvam' iti dhvanireva / udakAJjalibhistuSyantItyuktyA jalArthamapi godAvarIgamanasaMbhavAt, devAnAmarthyAJjalau puSpANAmAvazyakatvAcca godAvarIgamanavAraNe na tAtparyam / tatazca - devatArcanakusumAvacayamiSeNa yadi tvaM godAvarI nikuJjamabhivrajasi tarhi kAmaM vraja, paramevaMvidhaireva kautukaiH zuklIkRta kezeSvasmAdRzeSu soyaM te miSaH sthUla eva / nipuNamabhijJAtamasmAbhiryanmiSapUrvakaM tvaM kAMcidabhisarasi / tatsukhena sAdhaya samIhitam / ahaM te'nukUlaiva / kintu na mayA saha kaitavalIlA te saphalA samucitA ceti vilAsinaM pratyabhivyajyate / tasyaiva virahe unmanAyitA tvamasi, mA'smatto gopayeti sakhI nAyikAmAhavaaNe vaaNammi calantasIsasuNNAvahANahuMkAram / sahi dentI NIsAsantaresu kIsa mha dummesi // 56 // [ vacane vacane calacchIrSazUnyAvadhAna huMkAram / sakhiM dadatI niHzvAsAntareSu kimityasmAndunoSi // ] vacane vacane pracalacchIrSa zUnyAvadhAna huMkAram / sakhi dadatI nizvAsAntareSu kiM tApayasyasmAn // 56 // he sakhi vacane vacane mama pratyekavacane, nizvAsAnAm antareSu madhyAvasareSu, madhye madhye nizvAsaM muktvetyarthaH / pracalacchIrSaM praznasyottarapradAnakAle saMmatiM sUcayituM pracalat zIrSaM yasminnevaM yathA syAttathA / zUnyAvadhAna huMkAraM priyAnudhyAnamagnatayA pratyakSAlambanavastuno'bhAvAt zUnyaM yadavadhAnaM cittaikAgryaM tanmadhye huMkAraM 'zRNomIti' sUcakaM humiti zabdaM dadatI uccArayantI tvamasmAn kimiti dunoSi / ekAgracittA tvamanyadeva kiJcidajucintayasi mama vacanottare tu niravadhAnameva kampitazIrSa huMkAraM dadAsi / tathA cAntaraGgAyA api mattaH priyapraNayaM gopayantI tvaM mama manasi duHkhamutpAdayasIti bhAvaH / Page #268 -------------------------------------------------------------------------- ________________ 4 zatakam ] saMskRtagAthAsaptazatI / 182 mAnasika dhyAnamagnatAyAM cakSurAdInAM kiJcidAlambanaM vinaiva baddhAvadhAnatA prAyo bhavatyanuraktaviyuktAnAmiti anyamanaska janasvabhAvavarNanAtsvabhAvoktiH / anayA ca 'vacanAnAmuttarasthAne sanizvasitenAnena te zUnyAvadhAna huMkAreNa jJAto'smAbhiste'nurAgaH / tatki - miti mudhA tadapahnavenAsmAn pratApayasi / vayaM tvatsnehena tvatsamAnasaMtApAH, tadasmAsu vizvasihi' iti vastu vyajyata ityalaMkAreNa vastudhvaniH / kupitAM nAyikAM prasAdayituM preSitA kAcitprauDhA dUtI nAyakamAha sambhAvaM pucchantI bAlaa roAviA tua piAe / Natthi vvia kaasavahaM hAsummissaM bhaNantIe // 57 // [ sadbhAvaM pRcchantI bAlaka roditA tava priyayA / nAstyeva kRtazapathaM hAsonmizraM bhaNantyA // ] sadbhAvaM pRcchantI bAlaka tava roditA priyayA / nAstyeveti sazapathaM hAsonmizraM bhaNantyA hi // 57 // sadbhAvaM tasyAM tava snehaM pRcchantI aham, sadbhAvo nAstyeveti sazapathaM sahAsaM ca taduttare bhaNantyA tava priyayA roditAsmItyarthaH / zapathaM kRtvA kathanena snehAbhAve satyatA, hAsyena ca tadgopane prayAso'bhivyajyate / tathA ca tavAparAdhaistathA sA vyathitA yathA tava niHsnehatAmeva nizcinoti paraM dAkSiNyena tAM vyathAM kRtrimahAsena nihnotuM yatata ityetAdRzaM tasyA hRdayaduHkhaM maugdhyaM ca dRSTvA me balAdazrUNyAgatAnIti bhAvaH / tava priyayetyanena 'sA tava priyeti tvaM prasedhayasi, tathApi tAmevaM klezayasi / aho te prItiH' ityupAlambho vyajyate / bAlaketyAmantraNena evamanugatAmapi tAM khedastvamucitAnabhijJa eveti dhvanyate " grAmINAnAmapi saMkalpamAtrAdeva sAttvikabhAvAH prAdurbhavanti kiM punA rasikAnAmiti nijamArmikatAM khyApayituM kazcana nAgarikatAbhimAnI sahacaramAha- ettha mae ramiavvaM tIa samaM cintiUNa hiaeNa / pAmarakaraseollA Nivaai tuvarI vavijjantI // 58 // [ atra mayA rantavyaM tayA samaM cintayitvA hRdayena / pAmarakarasvedArdrA nipatati tuvarI ucyamAnA // ] atra mayA rantavyaM tayA sahetyAkalayya hRdayena / kRSakakarasvedArdrA nipatati tuvarI samupyamAneyam // 58 // atra asminnATaka kSetre tayA saha mayA rantavyamiti hRdayenAkalayya cintayitvA samupyamAnA kSetrabhUmau samyagvikIryamANA iyaM tuvarI ADhakI [ arahara iti bhASAyAM prasiddhA ] kRSakakarayoH svedena ArdrA satI nipatatIti yojanA / tuvarIkSetrasya vasante'pi Page #269 -------------------------------------------------------------------------- ________________ 184 kaavymaalaa| nibiDaharitatvena tatsuratasaMketasthAnaM bhavitA, tatazca tatra bhAvi suratasukhamanusmRtya pAmarakarayoH svedarUpasAttvikabhAvodayo jAta iti bhAvaH / 'athaaddhkii| kAkSI mRtsnA tuvarikA mRttAlakasurASTra jA' ityamaraH / 'ADhakI tu tuvaryA strI parimANAntare triSu' iti ca medinI / 'saMkalpamAtrAtsAttvikabhAvA bhavantIti kApi khavaidagdhyaM khyApayituM sakhImAha' iti gnggaadhrH| kArpAsavRntAvacayAya samAgatA seyaM maddayitaM pratyanurakteti grAmaNIsnuSA nijasakhImAha gahavaisuocciesu vi phalahIveNTesu uaha vhuaae| mohaM bhamai pulaio vilaggaseaGgulI hattho // 59 // [gRhapatisutAvaciteSvapi karpAsavRnteSu pazyata vadhvAH / moghaM bhramati pulakito vilagnasvedAGgulihastaH // ] gRhapatisutociteSvapi pazyata kaarpaasvRntessu| moghaM bhramati pulakito lagnakhedAGguliH karo vdhvaaH|| 59 // gRhapateH sutena mama patyeti yAvat / etena vaktryAH snuSAtvasAdhanAnnavavayaskatvaM sUcyate / uciteSvapi avaciteSvapi phullakArpAsayukteSu vRnteSu / pulakitaH vilagnaH khedo yAsu IdRzyo'Ggulayo yasminnIdRzazca / vadhvA hasto moghaM bhramati, avaceyakArpAsAbhAvepi vallabhapremNA bhramati, iti yUyaM pazyata / khedaromAJcau bhramatItyanena sUcito vepathuzceti sAttvikabhAvA grAmaNIsute nAyikAyA ratimanubhAvayanti / tathA ca-kiJcitkAlArthamupAgatApi seyaM maddayite'nuraktAbhUditi khapateH kAmanIyatvam , paraM sa ca madvazIbhUta ityAtmanaH saubhAgyaM ca gRhapatipadasvArasyasahakAreNa dhvanyate / / grAmINasya mugdhatAM sUcayankazcana nAgarikatAbhimAnI sahacaramAha ajaM mohaNasuhiaM muatti mottU palAie halie / daraphuDiaveNTabhAroNaAi hasiaM va phalahIe // 60 // [AryA mohanasukhitAM mRteti muktvA palAyite halike / darasphuTitavRntabhArAvanatayA hasitamiva kArpAsyA // ] AryA mohanasukhitAM mRteti muktvA palAyite hlike| daravikacavRntabhArAdavanatayA hasitamiva hi kArpAsyA // 60 // AryAM zreSThAM grAmanetRsutAmityarthaH / mohanena suratena sukhitAM suratasukhanimIlitAkSImiti yAvat / mRteti bhayena muktvA palAyite sati / AryAmityuktyA grAmanetuH sutA kAmAndhatayA upabhuktA, durdaivAnmRtA ceti bhayAtizayaH sUcyate / ataeva palAyite ityuktaM na tu gate iti / ISadvikasitavRntabhAradvArA prakaTita zvetavarNahAsA lajjayA namra. Page #270 -------------------------------------------------------------------------- ________________ 4 zatakam ] sNskRtgaathaasptshtii| 185 mukhIva kArpAsI jahAsetyutprekSA / AryAmiti chandonAmasUcanAnmudrAlaMkAropyayanalabhyo boddhavyaH / [sUcyArthasUcanaM mudrA prakRtArthaparaiH padaiH] / paryante tu 'grAmINasyAnabhijJatAmavalokya strIbhAvAtstrIrahasyavedinI jaDApi kArpAsI jahAsa, kiM punaranya iti tanmugyatAtizayaprakaTanenAtmano gauravaM dyotyate / kAcidAtmano nindAvyAjena priyatamaM pratyanurAgAtizayaM saubhAgyaM ca sUcayantI sakhImAha NIsAsukampiapulaiehiM jANanti NaciuM dhaNNA / amhArisIhi~ diTe piammi appA vi vIsario // 61 // [niHzvAsotkampitapulakitairjAnanti nartituM dhanyAH / asmAdRzIbhidRSTe priye AtmApi vismRtaH // ] nartitumiha niHzvAsotkampapulakitairhi jAnate dhnyaaH| avalokitepi dayite vismRta AtmApi mAdazIbhistu // 61 // nartanasamaye dayitakarasparzavazAt niHzvAsena utkampena pulakitena (pulakanameva pulakitaM bhAve ktaH) upalakSitA yA nartituM jAnanti tA dhanyAH / asmAdRzIbhistu dayitasyAvalokanepi sati AtmApi nijazarIrAdikamapi vismRtaM kiM punaranyadityarthaH / 'ahamadhanyA' ityAtmAnaM nindantyapi dayitapraNayasaubhAgyavatyahameveti stuti sUcayatIti vyaajstutiH| paryantatastu 'nartanakalAmaJjulA api tA na dhanyAH' priyapraNayapIyUSapAyinyahameva dhanyeti vyatirekAlaMkAro vyaGgyaH / nartanaprakaraNAbhAve tu nartitumityatra 'dayitasamAgame niHzvAsAdibhirupalakSitA yA nAnAvidhAngAtravibhramAnkartuM jAnanti tA dhanyAH' ityarthAntarasaMkramitavAcyo dhvanirbAdhyaH, nartanasya svArthe bAdhena zArIrikavibhramArthe lAkSaNikatvAt / tatastu vyatirekAlaMkAradhvaninA saha pUrvoktadhvaneH saMsR. STirboddhavyetyalaM sAhityagahanapaddhatyA / sapatnISu tvaM navayauvanena labdhavijayAsIti kAcitprauDhA mugdhAM nAyikAmAha taNueNa vi taNuijai khIeNa vi khijae balA imiNA / majjhattheNa vi majjheNa putti kaha~ tujjha paDivakkho // 62 // [tanukenApi tanUyate kSINenApi kSIyate balAdanena / __ madhyasthenApi madhyena putri kathaM tava pratipakSaH // ] kSINenApi kSIyata etena tanUyatetha tnunaapi| kathamiva te pratipakSo madhyasthenApi putri madhyena // 62 // he putri te pratipakSaH sapatnIjanaH kSINena apacayaM prAptenApi madhyasthena vapurmadhyabhAgasthitena te madhyena ( karaNe tRtIyA ) kathaM kSIyate apacIyate / tanunA durbalenApi Page #271 -------------------------------------------------------------------------- ________________ 186 kaavymaalaa| ( madhyena ) kathaM tanUyate durbalAyate [AcArArthe kyaG ] / madhyastha ubhayoH pakSamanAlambya madhyasthatvena udAsInatayA sthitaH san yadi kSayamadhigataH kRzopi bhavettarhi pratipakSaM na pIDayati, prabalAdeva pIDAsaMbhavAt / kiM tu tavAyaM madhyasthatvAdiguNayuktopi madhyaH sapatnIjanaM pIDayatItyapizabdavAcyo virodhAlaGkAraH / anena cAlaMkAreNa 'zroNyAdyaGgapariSkArakeNAnena te navayauvanena sapatnIjano'pacayamApya parAM pIDAmanubhavati, tvaM ca mugdhatayA na jAnAsi tAsAM rahasyam / ' ityartho dhvanyate / 'putri' iti saMbodhanena tvaM me snehapAtramasIti nijapakSapAto nAyikAyA maugdhyaM ca dyotyate / 'iSTasiddhaye dUtI nAyikAyA vyAjastutimAha' iti gaGgAdharAvataraNam / tava viyoge mama marmavedhinI pIDA jAyata iti nijapraNayinaM kAcitsavaidagdhyaM sAnurAgaM cAha vAhivva vejarahio dhaNarahio suaNamajhavAso cha / riuriddhidasaNammiva dUsahaNIo tuha vioo // 63 // [vyAdhiriva vaidyarahito dhanarahitaH svajanamadhyavAsa iva / ripuRddhidarzanamiva duHsahanIyastava viyogaH // ] vyAdhiriva vaidyarahito dhanarahitaH svajanamadhyavAsa iva / darzanamiva ripulakSmyA duHsahanIyastava viyogaH // 63 // ripulakSmyA vairisamRddherdarzanamiva, tava viyogo duHsahaH / khanetrAbhyAM darzanasya zravaNAdyapekSayA samadhikakSobhakAritvAddarzanamivetyanena vedanAtizayaH sUcyate / vaidyarahitavyAdhyAderekaikasya maraNAntikapIDAkArakatvAhaHsahanIyatvaM sarveSAM sAdhAraNo dharmastathA ca seyamabhinnadharmA mAlopamA / evaM ca tava viyoge mama prANAntikapIDA jAyata ityA. tmanonurAgAtizayo dhvanyate / priyaM prati nAyikAyAH saMdezagAtheyamiti kecit / vRddhavArAGganA nijaduhituH pInonnatapayodharatAmabhidhAya vilAsinaM rAjAnaM cATUktibhiranukUlaM kurvatyAha kottha jaammi samattho thaiuM vitthiNNaNimmaluttuGgam / hiaaM tujjha NarAhiva gaaNaM ca paoharaM mottum // 64 // [ko'tra jagati samarthaH sthagayituM vistIrNanirmalottuGgam / hRdayaM tava narAdhipa gaganaM ca payodharAnmuktvA // ] kaH sthagayituM samartho'tra jagati vistIrNanirmalottuGgam / hRdayaM ca tava narAdhipa gaganaM ca payodharAnmuktvA // 64 // vistIrNa gabhIrAzayatayA mahAvakAzam , nirmalaM kapaTAdikAluSyarahitam , uttuGgam uccAbhilASitayA unnatam IdRzaM tava hRdayam , vyApakaM rajomAlinyarahitamunnataM gaganaM ca / rAjapakSe payodharAn stanAn , gaganapakSe meghAn muktvA kaH sthagayitumadhikartu Page #272 -------------------------------------------------------------------------- ________________ 4 zatakam ] sNskRtgaathaasptshtii| 187 samarthaH, na kopIyarthaH / payodharAniti bahutvena ekaiva ramaNI kiM bayopi sundaryo daivadattarAjapadasya te'nAyAsameva sulabhA iti protsAhanaM dhvanyate / payodharAn muktvA kaH samartha ityanena 'mahAvIrasya tava vistIrNatvAdipUrvoktaguNayukte hRdi zauryAdidvArA balAtprabhAvasthApanaM tu duSkaram , kiM tu zauryadvArA prAptaM vibhavaM bhogadvArA saphalayatastava rasikasya hRdi nArIvilAsa eva sthAna prAptuM zaknuyAditi tacchauryastutirvilAsArtha rAjJa uttejanaM ca dhvanyate / varNya sya hRdayasya aprastutasya gaganasya ca sthaganarUpaikadharmAnvayAddIpakam / 'vadanti vAvAnAM dharmaikyaM dIpakaM budhAH' / paryantatastu uccAbhilASI bhavAnanyAH sAmAnyA vAravadhUrvihAya bahuvyayalabhyAmapi navayauvanAmimAM mattanayAmeva kAmayiSyate, yato vistIrNa hRdayo rasikazca bhavAniti vastu dhvnyte| iyaM nikuJje dattasaMketeti parijJAtamasyA rahasya miti nijamArmikatA sUcayannAgarikaH sahacaramAha AaNNei aDaaNA kuDaGgaheTThammi dinnnnsNkeaa| aggapaapelliANaM mammaraaM juNNapattANam // 65 // [AkarNayatyasatI kuJjAdho dattasaMketA / agrapadapreritAnAM marmarakaM jIrNapatrANAm // 1 AkarNayate hyasatI kuJjatale dttsNketaa| agrapadapIDitAnAM marmarakaM jIrNapatrANAm // 65 // agrapadena nijapAdAprabhAgena pIDitAnAmavamarditAnAM purANaparNAnAM marmarakaM cUrNanakAlikaM 'maramara' iti zabdam / sahajacaGghamaNe pAdatalapazcAdbhAgasya bhUmau pUrvamavasthApanakhabhAvAtsarvazarIrabharasya tatraiva saMkramaNena zuSkapatrANAmatizayitacUrNIbhAvAnna tathA zabdo yathA zanairnihitAdagrabhAgAdardhArdhamarditAnAM patrANAmityagrapadaprayogeNAtizayo vyajyate / athavA kuJjatale saMketakaraNAttattale'vanamitapUrvakAyaM zanaiH zanairgamanasamaye mA kazcana zroSIditi satarkatAkhAbhAvyAJcakitacakitamagrapadameva vinyasyate, ataeva agrapadapIDitAnAmiti satarkatAtizayasUcanArthamuktiH / tathA caivamatisatarka padAni vinyasyantyapi patracUrNanazabdaM sabhayacakitamAkarNayantI seyaM dattasaMketeti mayA jJAtamiti nijAbhijJatA suhRdaM pratyabhivyajyate / "saMketasthAnagataM jAraM kuTTanI samAzvAsayitumAha" iti gaGgAdharAvataraNam / 'tvatpadazabdamAkarNayantI saMketasthitA sA te dayitA tiSThati, nA vyAkulI bhUH' iti tadvyAkhyAtAtparyam / atra agrapadaM jArasya parigRhyate / paraM khayameva protsAhyAnayantI kuTTanI praNayinameva prati tAmasatIti kathaM vyapadizedityeva vicAryam / nAyakamutkaNThayantI dUtI kasyAzcinmukhasaurabhaM varNayati ahilenti surahiNIsasiaparimalAbaddhamaNDalaM bhamarA / amuNiacandaparihavaM apuvakamalaM muhaM tissA // 66 // Page #273 -------------------------------------------------------------------------- ________________ 188 kAvyamAlA | [ abhilIyante surabhiniHzvasitaparimalAbaddha maNDalaM bhramarAH / ajJAtacandraparibhavamapUrvakamalaM mukhaM tasyAH // ] surabhimukhAnilaparimalanibaddhamaNDalamabhidravantyalayaH / ajJAtacandraparibhavamapUrvakamalaM mukhaM tasyAH // 66 // alayo bhramarAH / na jJAtazcandraparibhavaH candrasakAzAnmIlanaM yena IdRzam ata evApUrvakamalaM tasyA mukham surabhiryo mukhAnilastasya parimalena viziSTasugandhena ( hetau tRtIyA ) nibaddhaM maNDalaM maNDalabhramaNaM yasminkarmaNi yathA bhavati tathA abhidravanti tanmukhaparyantato lIyanta ityarthaH / ajJAtacandraparibhavamiti vyatirekaH / apUrvakamalamiti gamyotprekSA rUpakaM vA / alayobhidravantItyanena bahavaH kAmukAstAmanizamanubadhnantIti kAmanIyatvAtizayo dyotyate / ajJAtacandraparibhavamityanena utkRSTAdayutkRSTaM mukhaM na tanmukhaM parAjetumalamiti saundaryAtizayaH sUcyate / tatazca bahavaH kAminastAmaharnizamanusaranti, ata eva saubhAgyavatA bhavatA sA tvaritamupagantavyA na ca tasyAH samAgame kacitpratibandhaH ( ajJAtacandraparibhavamiti )' iti nAyakaM prati caramaM vyadbhayam / ahilentItyasya abhilaSantIti cchAyeti kazcit / nAyikAyAH praNayAtizayaM sUcayantI dUtI nAyakamAha dhIrAvalambirIa vi guruaNapurao tumammi volINe / paDio se acchiNimIlaNeNa pamhaDio vAho // 67 // [ dhairyAvalambanazIlAyA api gurujanapuratastvayi vyatikrAnte / patitastasyA akSinimIlanena pakSmasthito bASpaH // ] dhairyAlamvinyA api gurujanapuratastvayi vyatikrAnte / patito'kSinimIlanato bAppaH pakSmasthitastasyAH // 67 // gurujanAnAM purastAt, vikAragopanArthaM cairyAlambanazIlAyA api tasyAH [ tAcchIlye niH ] / tvayi vyatikrAnte tAmatikramya Agate sati / akSinimIlanataH virahajanitaviSAdena netranimIlanAt, tasyAH pakSmasthitaH etAvatkAlaM dhairyeNAvarodhAtpakSmasva sthApito vASpaH patitaH kapolayoH prAvahat / prayatnavazAd gurujanAnurodhAdavaruddhopi duHkhAvegastvadekamAtrAlambanayA tayA nAdhikaM soDhumapAryata, avazayA tayA paryante gurvanurodhopi na bahu mAnitaH / evaM kila tasyAH sudRDhonurAga iti nAyakotkaNThAyai dUlAbhivyajyate / pakSmasu kiJcitkAlaM vASpasthityA netrayorvizAlatA vyajyate / anra " gurujanalajjayA tayA nAnugamanaM kRtaM bASpeNa punaH kRtameva" ityapadalabhyamapi ramaNIyamAha gaGgAdharaH / Page #274 -------------------------------------------------------------------------- ________________ 4 zatakam ] saMskRtagAthAsaptazatI / 189 'mAnAlambanepi gADhAnurAgavazAnAdhikakAlaM mAM vyathayati sA' ityAtmanaH saubhAgyaM sUcayannAgarikaH sahacaramAha bharimo se saaNaparammuhIa vialantamANapasarAe / kaiavasuttuvattaNathaNakalasappellaNasuhellim // 68 // [smarAmastasyAH zayanaparAmukhyA vigalanmAnaprasarAyAH / kaitavasuptodvartanastanakalazapreraNasukhakelim // ] vigalanmAnabharAyAH zayanaparAyAH smraamo'syaaH| kaitavasuptodvartanakucakalazApIDasukhakelim // 68 // mAnavazAt zayane parAzcayAH pArzva parivartya parAGmukhaM suptaayaaH| pazcAt anurAgotkaNThayA vigalan zAmyan mAnabharo yasyAstasyAH / vigaladiti vartamAnArthakazatRpratyayena tasminneva kSaNe kopazAntirArabdheti sUcanena nAyikAyA navInotkaNThodayo dhvanyate / ataeva kaitavena kapaTena yatsuptodvartanaM pArzvaparivartanaM kaitavena supte zayane yad , udvartanaM pArzvaparivartanamiti vArthaH / tatra kucakalazAbhyAM ya ApIDo nibiDAvamardastatsukhakeliM sarAmaH / autsukyodayena pArzvaparivartane kRte pInottuGgayoH kucayoryaH khayameva gADhasaM. mardastatsukhaM nAdyApi vismarAma ityarthaH / anunayaM vinApi madtagADhAnurAgavazAtsA vigalitamAnA'bhavadityAtmanaH saubhAgyaM dhvanyate / yena saha phAlgunotsavakelimanvabhUrasti tasmite'nurAga iti sUcayantI sakhI nAyikA saparihAsamAha phaggucchaNaNidosaM keNa vi kaddamapasAhaNaM diNNam / thaNaalasamuhapalohantaseadhoaM kiNo dhuasi // 69 // [phAlgunotsavanirdoSaM kenApi kardamaprasAdhanaM dattam / stanakalazamukhapraluThatsvedadhautaM kimiti dhAvayasi // ] phAlgunamahanirdoSa dattaM kenApi paGkamaNDanakam / stanakalazAnanaviluThatkhedavidhautaM hi kimiti dhAvayasi // 69 // phAlgunamahe phAlgunotsave nirdoSaM nindanIyatArahitam / 'maha uddhava utsavaH' amrH| kenApi dattam / kenApItyanena na vayaM taM parijAnImo mA lajjasveti nAyikAyA AzvAsanaM dhvanyate / paGkamaNDanakaM kardamarUpaM prasAdhanam / kardamopi nisargasundare tvadvapuSi bhUSaNamiva jAtamiti nAyikAyAH saundarya gUDhamabhivyajyate / stanakalazayomukhAt viluThan vigalan yaH svedastena dhautaM kSAlitamapi punaH kimiti dhAvayasi kSAlayasi / kardamaprakSepasamaye prakSeptari anurAgavazAte svedodgamo babhUveti lakSitamasmAbhiH / tatazca tvaM kimilamatto gopayasi / phAlgunotsave na nindanIyamidamiti sakhyA dhvanyate / Page #275 -------------------------------------------------------------------------- ________________ 190 kaavymaalaa| tvadvacanAdahamagamaM tasyA nikaTe, paraM mAmAlokyApi na sA kizciduktavatIti vadantaM nAyakaM prauDhA dUtI sumadhuramAha kiM Na bhaNio si bAlaa gAmaNidhRAi guruaNasamakkham / aNimisamIsIsivalantavaaNaNaaNaddhadiTehiM / / 70 // [kiM na bhaNito'si bAlaka grAmaNIpucyA gurujanasamakSam / animiSamISadISadaladvadananayanArdhadRSTaiH // ] grAmaNisutayA bAlaka gurujananikaTepi kiM na bhnnitosi| animissmiissdvivldvdnsunynaardhsNdRssttaiH|| 70 // grAmaNisutayA grAmanAyakaputryA 'iko hrasvo'GgyaH' iti haskhaH / anena pitRgRhasthitAyAstasyAH sulabhatvaM navavayaHzAlitvaM ca dyotyate / animiSaM nimeSazUnyaM yathA syAttathA / ISadvivalat kiJcitparAvartamAnaM vadanaM mukhaM yeSu evaMbhUtAni yAni sundarANi nayanArdhadRSTAni kaTAkSavIkSitAni taiH ( karaNe tRtIyA ) / gurujanasavidhepi kiM na bhaNito'si, etAdRzamAvazyakaM kimasti yanna bhaNitosi, api tu sarva bhaNitosItyarthaH / nayanArdhasaMdRSTaiNitosItyatra vAcyArthatiraskAreNa lakSaNA / tathA ca tayA gUDhaM sUcitosIti vyaGgyorthaH / paryante tu 'gurujanasaMnidhAnepi sA iGgitaiH sarvamAtmagataM prakAzayAmAsa, tvaM tu na tattAtparyamajJAsIrityaho te mauradhyam' iti bAlaketisaMbodhanasahakAreNAbhivyajyate / "ISadvivalitavadanaM ca nayanArdhadRSTAni ceti karmadhArayaH" iti gaGgAdharaTIkA / 'dhUAe' ityasya 'snuSAyAH' iti cchAyAM kecidvadanti, teSAM mate gurujanasamakSamityasya zvazurAdinikaTe ityarthaH syAt / etamevArtha prakArAntareNAha NaaNabbhantaragholantabAhabharamantharAi diTThIe / puNaruttapechirIe bAlaa kiM jaM Na bhaNio si // 71 // [nayanAbhyantaraghUrNamAnabASpabharamantharayA dRSTyA / ___ punaruktaprekSaNazIlayA bAlaka kiM yanna bhaNito'si // ] nayanAbhyantaravisaradvASpabharodvandhamandayA dRSTyA / punaruktaprekSitayA bAlaka kiM yanna bhaNitosi // 71 // tavAvalokanajAtena harSeNa nayanAbhyantare visaran ghUrNamAno yo vASpabharastasyodvandhena ApUraNena mandayA mantharayA dRSTyA / punaruktaM prekSitaM yasyAH, vAraM vAraM vilokanazAlinyeti yAvat / IdRzyA tayA / utkaNThAvazAt muhurvilokanazAlinyA tayA tvadarzanajAtaharSeNa savASpamantharayA dRSTyA sarvamAtmagataM bhaNitosIti bhaavH| vyaGgyArthastu pUrvavat / azrurUpeNAnubhAvena rateH pratItiratreti sarakhatIkaNThAbharaNam / Page #276 -------------------------------------------------------------------------- ________________ 4 zatakam ] saMskRtagAthAsaptazatI / 191 ghanataruNavayasi rasAkulayA kayAcitsuratasamaye gaNapatimUrtirupadhAnIkRtA / yauvanAvegazAntau tAmeva pUjayantI sA jarAmupAlabhate jo sIsammi viiNNo majjha juANehiM gaNavaI AsI / taM vvi ehiM paNamAmi haajare hohi saMtuTThA // 72 // [ yaH zIrSe vitIrNo mama yuvabhirgaNapatirAsIt / tamevedAnIM praNamAmi hatajare bhava saMtuSTA // ] zirasi vitIrNo yuvabhirgaNapatiriha mama purA yo'bhUt / praNamAmi bata tamadhunA tuSTA bhava hatajare kAmam // 72 // ekaM taddinamAsIdyatra nirbharayauvanAyA mama tAvAnAcego'bhavat sarvametadaya tirohitam / hatAyAstavaiva tadidaM kartavyamiti jarAM prati sAsUya upAlambhaH / pAmareNApi duHsahaM virahaduHkhamiti kaJcitsAkUtamupAlabhamAnA nAyikAsakhI nidarzanavidhayA Aha antohuttaM ujjai jAAsuNNe ghare haliautto / ukkhANihANAi~ va ramiaTThANAi~ pecchanto // 73 // mAha [ antarabhimukhaM dahyate jAyAzUnye gRhe hAlikaputraH / utkhAta nidhAnAnIva ramitasthAnAni pazyan // ] jAyAzUnye bhavane hAlikatanayo vidahyate'ntarataH / pazyan ramitasthAnAnyutkhAta nidhAnakAnIva // 73 // ramitasya jAyayA saha ramaNasya sthalAni, utkhAtaM bhUmimutkhAya gRhItaM nidhAnaM nidhidravyaM yebhyastAni, nidhizUnyAni sthAnAnIvetyarthaH / pazyan san antarataH hRdayAbhyantare dahyate / nidhAnakAnIvetyatra utkhAtanidhAnatayA zUnyAni tAni sthAnAni nindAyogyAnIti teSAM nindAdyotakaH kapratyayaH / nidhilAbha iva preyasyAH samAgamaH, tayA virahitaH pAmaropi antaH puTapAkaM dahyate kiM punaH sahRdayaH / tvaM ca punarAtmAnaM rasikacUDAmaNi manyase / tatazca matpriyasakhIvirahamupekSamANasya kiM te vaktavyamiti nAyakaM pratyupAlambho dhvanyate / gaGgAdharastu "mRtacaurikAmahilAM zocantaM kamapyanyApadezenAha' ityavataraNamuktvA 'vijJopi tvaM mRtacaurikAmahilAM pratizocasItyayuktamiti" bhAvamAha / virahaduHsahatvasAdhanena praNaya sarvasvamAviSkurvatyA asyA gAthAyAH 'mRtAyAH zoko na kartavyaH' iti tAtparyakalpane kiyatsvArasyamiti sahRdayairvibhAvyam / mAnamaGgIkRtya dayitAnunaya sukhamanubhaveti sakhyopadizyamAnA kAcinnijahRdayadazA NiddAbhaGgo AvaNDurattaNaM dIharA a NIsAsA | jAanti jassa virahe teNa samaM kIriso mANo // 74 // Page #277 -------------------------------------------------------------------------- ________________ 192 kAvyamAlA | [ nidrAbhaGga ApANDuratvaM dIrghAzca niHzvAsAH / jAyante yasya virahe tena samaM kIdRzo mAnaH // ] ApANDuratA nidrAbhaGgo dIrghAzca niHzvAsAH / jAyante yadvirahe tena samaM kIdRzo mAnaH // 74 // yadvirahe yasya virahe / virahakAryena A - ISat pANDuratA, adhikAyA rogarUpatvAsaprAtikUlyam / nAhaM tasya virahaM manAgapi soDhuM kSametyAtmano'nurAgAtizayo dyotyate / kathaM kupitAsIti nAyakena pRSTAyA dhIrAnAyikAyA uktiriyamiti kecit / priyavyalIkaiH subhRzamupataptA kAcana taM prati sapraNayakopopAlambhamAha teNa Na marAmi maNNUhi~ pUriA aJja jeNa re suhaa / toggaamaNA marantI mA tujjha puNo vi laggissam // 75 // [ tena na mriye manyubhiH pUritAdya yena re subhaga / tvadrutamanA mriyamANA mA tava punarapi lagiSyAmi // ] visRjAmi tena nAsUn manyubhirabhipUritA subhaga yena / mriyamANA mA punarapi lapsye tvAM tvadgatakhAntA // 75 // manyubhirhRdayopatApajAtaiH krodhaH pUritA 'manyudainye Rtau krudhi' ityamaraH / bahuvacanena 'bhavatA vAraMvArameva vipriyamAcaryate yena me muhuH krodhaH' iti dyotyate / asUn prANAn / tvadgatamanAH satI mriyamANA janmAntarepi pUrvasaMskAravazAttvAmeva vipriyakAriNaM patiM yena labheya, tena prANAnna tyajAmItyarthaH / tava duzceSTitairbhRzamupatapya duHkhAnpriyamANApyahaM maraNasamayepi bhavadanudhyAnaM na tyaktuM kSametyetAvAnme'nurAgaH / tvaM tu tathApi vipriyakaraNAnna viramasi / aho te subhagatAgarva iti subhagasaMbodhanojjRmbhita upAlambhaH praNayazcAbhivyajyate / lagiSyAmIti prAkRtaraulI subhagamapi saMskRtabandhe na sundaramiti 'lapsye' iti parivartitam | priyAparAdhaiH kupitA kAcidvidagdhacaryocitaM sumadhuramupAlabhate avarajjhasu vIsaddhaM savvaM te suhaa visahimo amhe / guNaNivbharammi hiae pattia dosA Na mAanti // 76 // [ aparAdhyasva visrabdhaM sarvaM te subhaga viSahAmahe vayam | guNanirbhare hRdaye pratIhi doSA na mAnti // ] viSahAmahe subhaga te sarvam, vizrabdhamaparAdhya / guNanirbhare hi hRdaye pratIhi doSA na mAntyeva // 76 // sarvaM bhavatkRtamaparAdhajAtaM vayaM viSahAmahe / vizrabdhaM vizvAsena sahitaM yathA syAttathA aparAdhya aparAdhAnkuru / tvadIyairguNairnirbhare pUrNe mama hRdaye doSA mAntyeva na, avakAzameva na labhante iti pratIhi vizvasihi / ahaM tvagatacittatayA balAtsarvaM vipriyaM Page #278 -------------------------------------------------------------------------- ________________ 4 zatakam ] sNskRtgaathaasptshtii| 193 sahe / ata eva labdhasAhasastvamaparAdhAn kartuM pArayasi / evaMguNAnuraktAyAM mayi nocitaM te vyalIkakaraNamityupAlambho dhvanyate / doSA na mAntyevetyanena doSAH pratipadaM te jAyante, kintu tvadguNAnuraktahRdayayA mayA na te gRhyante ityAkrozo vyajyate / viSahAmahe iti bahutvoktyA kevalamasmAbhireva na anyAbhirapi tvayi kRtAnurAgAmirbhavadaparAdhAH soDhavyA bhavantIti sUcyate, AtmagauravaM vA dhvanyate / muhurmuhuraparAdheSu satsvapi tvadanurAgavazIkRtAyA na me parijAnAsi dhairyamaho te subhagatAdarpa iti subhagapadasahakRtaM vastu dhvanyate / asyAM gAthAyAmaparAdhyasvetyAtmanepadaM gaGgAdharakRtacchAyAyAM vyAkaraNaviruddhatvAdvicchAyameva / nAyakasamIpagAminaM pAnthaM prati nAyikAyA virahavedanAM pratipAdayantI sakhI saMdizati bhariuccarantapasariapiasaMbharaNapisuNo varAIe / parivAho via dukkhassa vahai NaaNahio vAho // 77 // [bhRtoJcaratprasRtapriyasaMsmaraNapizuno varAkyAH / parIvAha iva duHkhasya vahati nayana sthito bASpaH // ] bharitoccaratpravisRtapriyasaMsmaraNAbhisUcako bASpaH / nayanasthito varAkyA duHkhaparIvAha iva vahati // 77 // bharitaH pUrNaH ataeva nayanamutkramya nirgacchan , pravisRtaH pravRddhaH / tathA priyasaMsmaraNasyAbhisUcako varAkyA dInAyAstasyA nayanasthito bASpo duHkhasya pravAha iva vahati / duHkhapravAhopi pUrNatve sati AdhAradezamullaGghaya gacchan priyasmaraNasUcako bhavatIti dvayorapi tadidaM vizeSaNam / nAyamathupravAhaH kintu pravRddhatvAdahirnirgacchanpriyavirahajanmA duHkhapravAhoyamityapahnutirdhvanyate / paryantatastu 'virahavedanayA paripUrNa duHkhitAmata eva dayanIyAmimAM tvaritaM saMbhAvayaskha' iti nAyaka prati dhvanyate / 'nAyikAyA virahArti pratipAdayantI dUtI nAyakaM tvarayitumAha' iti gaGgAdharAvataraNam / atra priyamevAbhimukhIkRtya kathanepi punaH 'priyasaMsmaraNa' ityuktena khArasyamiti mnmtiH| nAyikAyAH praNayAtizayaM dyotayantI dUtI nAyakamAha jaM jaM karesi jaM jaM jappasi jaha tuma Niacchasi / taM tamaNusikkhirIe dIho diaho Na saMpaDai // 78 // [yadyaskaroSi yadyajalpasi yathA tvaM nirIkSase / tattadanuzikSaNazIlAyA dI| divaso na saMpadyate // ] yadyatkaroSi yadyajalpasi yadyanirIkSase tvaM hi / dI? divasopi bhavati, na tattadanuzikSamANAyAH // 78 // saM. gA. 17 Page #279 -------------------------------------------------------------------------- ________________ 194 kAvyamAlA | anuzikSamANAyAH tattatpUrvoktaM karaNAdikamanuzikSamANAyAH, anukaraNaM kRtvA zikSamANAyAH / tvadAcaraNasya tvadbhASaNasya tvadvilokanasya cAnukaraNena virahavedanAM vinodayatyAstasyA divasopi laghurbhavatItyarthaH / apipadena saMpUrNo divasopi dIrgho na pratIyata iti sUcyate / tathAca - tvanmayatvAttvadvira he tvadbhAvanayaiva sA samastaM divasaM yApayati, na dehakAryamapi karoti, evaM kila tasyAstvayyanurAga iti nAyakaM prati dyotyate / jalpanAderanukaraNe - tava kRti - bhASaNAdikaM tasyA hRdi tathA madhuraM pratIyate yathA sA svayamapi tadanukaraNe vivazA bhavatIti guNamugdhatvasUcanena nAyaka protsAhanaM dhvanyate / jaM jaM karesItyAdivAkyadvaye vIpsAyAmapi, tRtIye 'jaha tuma' ityupalabdhapAThe tadbhaGgaH, paraM macchAyAyAM tatrApi vIpsAnirvAha iti draSTavyam / 'jaha tuma' ityatra yathA yena prakAreNa tvaM pazyasIti trakAranirdezAnna vIpsAyA Avazyakateti siddhasya samAdhAnam / rAtrau nivAsArthaM sthAnaM zayanIyaM ca yAcate pathikAya kayAcitsAkrozaM tRNAnyeva dattAni / anantaraM tu tadrUpalAvaNyamugdhA sA tena saMsaktAbhUt / ata eva tadguNamugdhatayA prabhAte virahakAtarAyAstasyA avasthAM svamArmikatApradarzanAya nAgarikaH sahacaramAha bhaNDantI tapAIM sottuM diNNAi~ jAi~ pahiassa / tAIce pahAe ajA AaTTai ruantI // 79 // [ bhartsayantyA tRNAni svaptuM dattAni yAni pathikasya / tAnyeva prabhAte AryA AkarSati rudatI // ] zayituM hi bhartsayantyA tRNAni dattAni yAni pathikasya / tAnyeva hanta rudatI varatanurAkarSati prAtaH // 79 // bhartsayantyA nAtra sthAnamiti kalahaM kurvANayA / zayituM zayanArtham / varatanurAryA / tadgatacittatayA tAnyeva tRNAni rudatI satI AkarSati / pUrvaM yAni tRNAnyavahelayA zayanArthaM dattAni tAnyeva pathikaguNasmaraNAdrudatyA pathikAGgasaGgabhAvanayA sagauravamavacitAnItyarthaH / pathikAsaktahRdayatayA tadvirahe sA bhRzamuttaptA bhUditi svasya praNayaparijJAnapATavaM suhRdaM prati sUcyate vaktrA / gRhajanabhayena manobhilaSitAmapi nAyikAM nopasarantaM nAyakaM satpuruSasvabhAvavarNanacchalena dUtI bodhayati vasamma aNuvviggA vihavammi agavviA bhae dhIrA / honti ahiNNasahAvA samesu visamesu sappurisA // 80 // [ vyasane'nudvignA vibhave'garvitA bhaye dhIrAH / bhavantyabhinnasvabhAvAH sameSu viSameSu satpuruSAH // ] vyasane'nudvignAH kila bhayepi dhIrA agarvitA vibhave / bhaviSamazIlAH santi hi sameSu viSameSu satpuruSAH // 80 // Page #280 -------------------------------------------------------------------------- ________________ 4 zatakam ] saMskRtagAthAsaptazatI / 195 . vyasane duHkhe udvegarahitAH / bhaye upasthitepi avicalacittAH / sameSu Atmano'nukUleSu viSameSu AtmanaH pratikUleSu ubhayavidheSvapi sthaleSu satpuruSAH aviSamazIlA abhinnasvabhAvA bhavanti, svabhAvavaiSamyaM na darzayantItyarthaH / bhayaM parihAya dhairyeNa kArya kartavyamiti dUtyA nAyaka protsAhanamabhivyajyate / 'kopi sahacarasya gAmbhIryazikSArtha satpuruSaprazaMsAmAha' iti gaGgAdharAvataraNam / prAtaH priyatamAsmaraNotkaNThayA gItaM pathikajanagItamAkarNya samuddIpitavirahutavaha kAcitproSitapatikA sakhImAha aja sahi keNa gose kaM pi maNe vallahaM bharanteNa / amhaM maaNasarAhaahiaavaNaphoDanaM gIam // 81 // [ adya sakhi kena prAtaH kAmapi manye vallabhAM smaratA / asmAkaM madanazarAhatahRdayavraNasphoTanaM gItam // ] adya sakhi kena kalye kAmapi manye svavallabhAM smaratA / asmAkaM smaravizikhAhatahRdayatraNavighaTTanaM gItam // 81 // - kalye prAtaH / 'pratyUSoharmukhaM kalyaM' ityamaraH / khAM vallabhAM smaratA, rAtrau mArgagamanazrameNa kathaMcidAyAtA nidrA / ata eva atipratyUSe nidrAbhottaraM punaH priyAsmaraNamavRttamiti virahAtizayo vyajyate / kena kenacit / smaravizikhairAhataM yad hRdayaM tasya vraNAnAM vighaTTanaM sphoTanaM yasminkarmaNi yathA bhavati tathA gItam / kAmabANairviddhasya virahihRdayasya pIDA prAtaHkAle kathaMcitsahyavedanA jAtApi, karuNakaruNena pathikagItena sphuTitavraNavadadhikaduHsahA bhUdityarthaH / taddhRdayasya cittautsukyAdikaM bhAvanayA AtmasaMbandhi samabhavadata evaM priyatamavirahAnalaH samudadIpyateti bhRzaM priyacintayA nAyikAgatasyAnurAgasyAtizayaH pratIyate / bhAvinaH sapatnIrSyAduHkhasya bhAvanAmAtramapi sapatnIjanaM pIDayatIti kAcitprauDhA svavayasyAmAha - uTTantamahArambhe thaNae daTThUNa muddhabahuAe / osaNNakavolAe NIsasiaM paDhamaghariNIe // 82 // [ uttiSThanmahArambhau stanau dRSTvA mugdhavadhvAH / bhavasannakapolayA niHzvasitaM prathamagRhiNyA // ] Alokya mugdhavadhvAH stanau samudayanmahArambhau / dIrgha prathama gRhiNyA hyavasannakapolayA zvasitam // 82 // samudayan uttiSTan mahAn ArambhaH prArambhadazA yayostI / avasannau zuSkau kapolI yasyAstayA / ArambhadazAyAmeva stanayoriyAn pariNAhastarhi pUrNayauvane parasparAzliSTapI Page #281 -------------------------------------------------------------------------- ________________ 196 kAvyamAlA | napayodharAyA asyAH saundaryaM kIdRgbhAvIti bhAvanIyameveti bhAvaH / mugdhavadhvA ityanena 'sAmpratamasyA mugdhatA, pUrNayauvanopalabdhau pravardhamAnasaundaryAmimAmAlakSya patitakucAyAM mayi zithilAnurAgo bhaviSyati vallabhaH' iti cintAkhyasaMcAribhAvena dIrghani:zvAsarUpAnubhAvena ca prathamapatnIgatasya nAyakAlambanasyAnurAgasya paripoSo bhavatIti sahRdayairAkhAdanIyam / gRhiNIpadena -- gRhaprabandhamAtre tasyA adhikAraH syAddayitasya viSaye tu mugdhAyA eva prabhutvaM bhavediti cintAtizayo dhvanyate / dIrghaM zvasitamityanena bhAvinIM tAmimAM hRdayavedanAM kasmai prakAzayAmIti nigUDho duHkhAtizayo dhvanyate / " Ayatikheda - karaM tadAtvepi khedayatIti nidarzayankopi sahacaramAha" iti gaGgAdharaH / zithilAnurAgaM nAyakaM zrAvayituM kAcitkarikareNvoranurAgaM vyapadezenAhagaruachuhAuliassa vi vallahakariNImuhaM bharantassa / saraso muNAlakavalo gaassa hatthe citra milANo // 83 // [ gurukakSudhAkulitasyApi vallabhakariNImukhaM smarataH / saraso mRNAlakavalo gajasya hasta eva glAnaH // ] vikalasyApi kSudhayA vallabhakariNImukhaM smarataH / saraso mRNAlakavalo gajasya kara eva saMmlAnaH // 83 // , kSudhA vikalasyApi atyantaM kSudhAturasyApi / vallabhAyAH kariNyA mukham / kara eva saMmlAna ityanena kSudhAtizayAnmRNAlakavalaM parityaktumapi na zaknoti, priyAsmaraNAttaM bhoktumapi na pArayatIti jaDatAkhyasaMcAribhAvo'bhivyajyate / tathA ca - madamattatvena jagati prasiddhaH pazurgajopi nijapreyasyAmevaM snihyati bhavAnparamasahRdayopi mAmapahAya anyatrAnurajyasi, aho bhavato dAkSiNyamiti gUDhopAlambho dhvanyate / kSudhAkulasyApItyanena kSudhayA bhojanasyAvazyakatAyAM satyAmapi gajo na taM bhuGkte, bhavAMstu matsattayA utkaNThApanayena utkaTAvazyakatA'bhAve'pi anyAbhiH saMgacchate ityupAlambhe'tizayaH sUcyate / kariNImukhamityanena pUrvaM tasyA mukhe kavalaM samarpya pazcAnmayA bhoktavyamiti matyA rateratizayaH pratIyate / svabhAvataH sarasasyApi mRNAlasya saraso mlAna iti sarasatA vizeSaNena sadyaskatvaM jalalavalAJchitatvaM ca lakSyate, tatazca tathAvidhasyApi mlAnivarNanAdvilambo vyajyate / mAnAvalambanepi priyatamena saha dAkSiNyena vartitavyamityupadizantI kAciddhIrAyA nAyikAyAH priyatamena saha parasparasaMlApaM varNayati - pasia pie kA kuviA suaNu tumaM paraaNammi ko kove / ko hu paro nAtha tumaM kIsa apuNNANa me sattI // 84 // [ prasIda priye kA kupitA sutanu tvaM parajane kaH kopaH / kaH khalu paro nAtha tvaM kimityapuNyAnAM me zaktiH // ] Page #282 -------------------------------------------------------------------------- ________________ 4 zatakam ] saMskRtagAthAsaptazatI / 197 pare'sti kaH kopaH / dayite prasIda, kupitA kA, sutanu tvam, kosti paro, nAtha tvam, kimiti hi mama duritazaktiriyam // 84 // pare aparasmin snehasaMbandharahite iti yAvat / mama duritAnAmapuNyAnAmiyaM zaktiyattvaM khopi paraH saMvRtta iti bhAvaH / me apuNyAnAmityanena, tAH kila puNyavatyo yAsu tvamanurajyasIti dayitazlAghA copAlambhazca sUcyate / tathAca -- sapatnI snehasakatayA para iva mayi vyavahara sItyupAlambhena nAyikAyAH sarvairyaH praNayakopo'bhivyajyate / dayite iti saMbodhanena 'tvaM me atyantaM preyasI, ata eva tvatprasAdaM vinA na me manastoSa:' iti priyatamena yathA nijapraNayAtizayaH sUcyate tathA 'paraH ko'sti ?' iti praznasyottare 'nAtha tvam' iti saMbodhayantyA tayApi 'priyapatnyA mama niyamataH khAmI sannapi mAM mukhena dayite iti vyapadizannapi tvaM para ivAvicArita sukhaduHkhapariNAmaM vyavaharasi, yataH pratyakSameva matsapatnISu snihyasi, aho te'laukikaH praNayaH snehasadvyavahArazceti gUDhopAlambhe'tizayo dhvanyate / vipralabdhAyA virahavedanAmanurAgAtizayaM ca sUcayantI dUtI nAyakamAha- ehisi tumaM tiNimisaM va jaggiaM jAmiNIa paDhamaddham / sesaM saMtAvaparavasAi varisaM va bolINam // 85 // [ eSyasi tvamiti nimiSamiva jAgaritaM yAminyAH prathamArdham / zeSaM saMtApa paravazAyA varSamiva vyatikrAntam // nimiSamiva hi jAgaritaM rAtreH prathamArdhameSyasi tvamiti / saMtApaparavazAyA varSamiva vyatigataM zeSam // 85 // tvameSyasi ityutsAhena rAtreH prathamArdhaM nimiSamiva nimeSa iva jAgaritam, tayeti zeSaH / rAtreH prathamArthamityatyantasaMyoge dvitIyA / saMpUrNepyardharAtre sA sotsAhaM jAgaritavatIti bhAvaH / zeSam avaziSTamarddha saMtaptAyAstasyA nAyikAyA varSamiva vyatikrAntam / zeSosyAstItyarza Adyac, anyathA klIbatAnupapatteH / saMskRte tu puMstvameva sAdhu / tava samAgamasya bhAvanAmAtreNApi kAlaharaNaM na duHkhakaram, viyoge tu ghaTikA api varSAyanta iti nAyakAnurAgo dhvanyate / bhAvanAmAtreNApi tAvAnsukhAtizayastvatsamAgame tu kiM vAcyaM tasyA iti tadatizayo dyotyate / vaicittyena bhrAmyantIM proSitapatikAM bhUtonmAdabhayAtpariharantaM janaM prati tatsakhI sadainyamAha-- avalamba mA saGgraha Na imA gahalaDiA paribbhamai / atthakagajjiunbhantahityahiaa pahiajAA // 86 // [ avalambadhvaM mA zaGkadhvaM neyaM grahalaGghitA paribhramati / AkasmikagarjitoddhAntatrastahRdayA pathikajAyA // ] Page #283 -------------------------------------------------------------------------- ________________ 198 avalambadhvaM bhrAmyati neyaM grahalaGghitA na zaGkadhvam / Akasmikaghanara sitoddhAntatrastAntarA pathikajAyA // 86 // bhUtAdigrahaiH laGghitA AkrAntA iyaM na bhrAmyati / imAmavalambadhvam / avalambanadAnena gamanAnnivArayata / na zaGkadhvam unmAdazaGkayA nodvijata / AkasmikaM yad ghanarasitaM meghagarjitaM tenoddhAntaM trastaM ca antaraM mAnasaM yasyAH sA / sahasA meghagarjanAdeva tAvAnutkaNThodayaH, prAvRSi nirantaraM varSatsu vArideSu tu na jAne kiM bhAvIti proSitapatikAyA virahavedanAtizayo dyotyate / 'hityam' trastam / nAyikAyA guNotkarSaM sUcayantI sakhI bahuvalabhApraNayinaM nAyakaM madhukara vyapadezenAhakesararaavicchaDDe maarando hoi jentio kamale / jai bhamara tentio aNNahiMpi tA sohasi bhamanto // 87 // [ kesararajaHsamUhe makarando bhavati yAvAnkamale / yadi bhramara tAvAnanyatrApi tadA zobhase bhraman // ] kesararajaHsamUhe makarando bhavati sarasije yAvAn / anyatrApi hi tAvAMstadA bhraman zobhase bhramara // 87 // kAvyamAlA | sarasije, kesararajasAM kiJjalkaparAgANAM samUhe / 'kiJjalkaH kesaro'striyAm' ityamaraH / ubhayatrApyAdhAratayA saptamI / kamalagata kesararajaHsamUhe iti tAtparyam / yAvAn makarando raso bhavati, anyatrApi puSpe tAvAneva makarando bhavettadA bhraman zobhase / bhramaretisaMbodhanena rasikatayA nAnApuSpeSu bhramaNaM yathA tatkhabhAvastathA tavApi nAnAvidhastrIlampaTatvamityAkSepaH / tathA ca na tAvAnanyamahilAsu guNotkarSo yAvAnmatsakhyAm, tathApi tvamanyatra vrajasi / aho te guNaparicayavaimukhyamityupAlambho dhvanyate / 'khasya guNotkarSaM khyApayantI kAcitkAntamAha' iti gaGgAdharaH / khamukhena khaguNavarNane na dAkSiNyamiti manmatiH / svabhAvasundarANAM vikRtirapi zriyameva tanoti na vairUpyamiti nidarzayankopi saha caramAha pecchanti aNimisacchA pahiA haliassa piTThapaNDuriam / dhUaM duddhasamuDuttarantalacchi via saahnA // 88 // [ prekSante'nimiSAkSAH pathikA halikasya piSTapANDuritAm / duhitaraM dugdhasamudrottaralakSmImiva satRSNAH // ] prekSante'nimiSAkSAH pathikA halikasya piSTapANDuritAm / tanayAM dugdhasamudrottaratsulakSmImiva satRSNAH // 88 // animiSanayanA devA dugdhasamudrAduttarantImata eva pANDuritAM lakSmIM yathApazyan tathA satRSNAH salAlasAH pathikAH piSTena taNDula- godhUmAdicUrNena pANDuritAM hAlikasya Page #284 -------------------------------------------------------------------------- ________________ 4 zatakam ] sNskRtgaathaasptshtii| 199 tanayAmanimiSAH santaH prekSante / tathA ca-asmAkaM madhye kasya vA bhavellAbhasaubhAgyAmiti yathA te'cintayaMstathaite'pIti pathikautsukyena hAlikasutAyAH saundaryAtizayo dhvnyte| 'halikasutAmapi satRSNaM pazyatAmeSAM gRhe vAso na deyaH' iti suhRdaM prati nAgarikasyoktiriti kecit / kalahAntaritAyAstasyAH zIghrameva manovedanA'paneyeti dUtI nAyakamAha kassa bharisi tti bhaNie ko me atthi tti jampamANAe / uviggaroirIe amhe vi ruAviA tIe // 89 // [kasya sarasIti bhaNite ko me'stIti jlpmaanyaa| udvignarodanazIlayA vayamapi roditAstayA // ] kaM smarasIti nigadite kaH kila me'stIti jalpantyA / udvignaM ca rudatyA vayamapi bahu roditA hi tayA // 89 // mama kaH snehAnuvRttiparo'stIti jlpntyaa| priyatamo yadi mamAbhaviSyattarhi na mAmevamakhedayiSyaditi bhAvaH / sodvegaM rodanena priyatamapraNayavicchedasmaraNAdduHkhAtizayo jAta ityAkUtam / tasyA rodanena ahamapi arodamiti bhAvaH / tathA ca nirantaramaparAdhaistava praNayabhaGgAnumAnAniratizayaM khinnA sA tvaritamanuneyeti nAyakaM prtybhivyjyte| bahuvidhenApyanunayena mAnamatyajantI nAyikA sakhI saroSamAha pAapaDiaM ahavve kiM dANi Na uTThavesi bhattAram / eaM via avasANaM dUraM pi gaassa pemmassa // 90 // [pAdapatitamabhavye kimidAnI nosthApayasi bhartAram / etadevAvasAnaM dUramapi gatasya premNaH // ] padayoH patitamabhavye notthApayasi priyaM nu kimidAnIm / avasAnametadeva premNo dUraM gatasyApi // 90 // abhavye iti sakhI prati sapraNayaroSaM saMbodhanam / dUraM gatasyApi atipravRddhasyAmi praNayasya etadeva padapraNAmarUpameva avasAnaM caramasImA / evaM ca, idAnImapi yadyanunayaM na grahISyasi tarhi priyatamasya dveSyA bhaviSyasIti sUcyate / dUraM gatasyApItyapinA 'atimAnaM mAnaM kurvatI tvaM praNayasya caramasImAnaM parIkSase, tatazca bhavadabhISTA seyaM premNaH parA kASThaiveti' nAyikAyAH premAtizayakAmanA sUcyate / iha bhartAramitisthAne priyami. tipadaM tu 'evaM tvatpraNayaparipAlanenAyamapi te'vazyaM prItipAtratAmahati, tatazcaitAdRzaM priyamapi praNamantaM kiM notthApayasi' iti bhartRpadApekSayAdhikameva khArasyaM puSNAtIti sahRdayAH parIkSeran / Page #285 -------------------------------------------------------------------------- ________________ kAvyamAlA / Atmano viparItaratapATavaprakaTanena zRNvantaM kAntamutkaNThayantI kAcitsakhImAha-taDa viNihiaggahatthA vAritaraGgehiM gholiraNiambA / sAlUrI paDivimbe purisAantiva paDihAi // 91 // [ taTavinihitAgrahastA vAritaraGgaighUrNanazIlanitambA / zAlUrI pratibimbe puruSAyamANeva pratibhAti // ] taTavinihitAgrahastA vAritaraGgairbhramannitambeyam / zAlUrI pratibimbe vibhAti puruSAyamANeva // 91 // bhramannitastataH pracalannitambo yasyAH sA / zAlUrI maNDUkI, 'bheke maNDUkavarSA bhUzAvaraplavadardurAH' ityamaraH / pratibimbe jalAntaH svIyapraticchAyAyA upari, viparIta ratocitaM puruSAyitaM kurvANeva pratibhAti / ' asminbandhehamapi nitamba paricAlana caturAmmi, yena bhavette manastoSa:' iti zRNvantaM kAntaM pratyabhivyajyate / 'Atmano viparItaratAbhilASaM sUcayantI nAyikA kAntamAha' iti gaGgAdharAvataraNam / 200 kusumbhavATikAyAM kRtasuratA kAcidAtmanaH suratacihnagopanArthamAha-sikariamaNiamuhaveviAi~ dhuahatthasijJjiavAI / sikkhantu voDIo kusumbha tumha ppasAeNa // 92 // [ sItkRta maNitamukhavepitAni dhutahastaziJjitavyAni / zikSantu kumAryaH kusumbha yuSmatprasAdena // ] sItkRtamukhaparivepitamaNitavidhutahastaziJjitavyAni / zikSantAM kulabAlAH kusumbha yuSmatprasAdena // 92 // sItkRtaM sItkAraH, mukhapariveSitaM 'sphuritakAdiSu' cumbanavizeSeSu adharAdyapasAraNArthaM mukhasya paricAlanam / 'vadane pravezitaM cauSThaM manAgapatrapAvagrahItumicchantI spandayati svamoSThaM nottaramutsahata iti sphuritakam' iti vAtsyAyanaH / maNitaM rate kUjitavizeSaH / vidhutahastaM yathA syAttathA ziJjitavyaM bhUSaNajhaNatkAraH / etAni sItkRtAdIni nakhakSatAdharakhaNDanamuSTyAghAtairapi bhavanti, kaNTakavedhenApi ca bhavanti / evaM ca sItkArAdayo mama kusumbhakaNTakakSatAjAtAH, na tu surateneti nAyikAkRtaM vRttasuratagopanaM dhvanyate / mUlasthitasya 'boDahI ' zabdasya kumArI taruNI veti saMdehagrasteva gaGgAdharAdikRtA chAyA / kulabAlApadena tu tadubhayaM saMgRhyate / svabhAvato lajjAzAlinInAM kulalalanAnAM lajjApratidvandvi sItkArAdikaM ko vA zikSayedato he kusumbha bhavata evAyaM prasAdaH / evaM ca nAhaM suratakAle jAyamAnamevaMvidhaM vaiyAtyaM jAnAmi, kulajatvAditi khasya sAralyaM sUcyate / 'zikSantu' iti gaGgAdharaTIkApustakeSUpalabhyamAnaH parasmaipadapAThastu vyAkaraNaviruddha eva / Page #286 -------------------------------------------------------------------------- ________________ 4 zatakam ] saMskRtagAthAsaptazatI / zRNvantaM nijamupapatiM prarocayituM kAcittaM pratyanurAgAtizayaM sUcayantI vyapadezenAhajettiamettA racchA Niamba kaha tettio Na jAosi / jaM chippara guruaNalajio saranto vi so suhao // 93 // [ yAvatpramANA rathyA nitamba kathaM tAvanna jAto'si / yena spRzyate gurujanalajApasRto'pi sa subhagaH // ] yAvanmAtrA rathyA nitamba tAvAnkathaM na jAtosi / yatspRzyate hi gurujanalajjApasRtopi subhagosau // 93 // yAvatparimANaM yasyA iti yAvanmAtrA / pramANe mAtrac / yat yena, gurujanAnAM lajjAvazAd rathyAyAH prAntabhAgena apasRtopyasau spRzyate / asmAnparihRtyA'pasRtasyApi tava sparzamAtramapi asmAbhiH sabahumAnamAzAsyate, pazya te saubhAgyamiti subhagapadasahakAreNa dhvanyate / hastAdinA sparze sati lokAnAM parijJAnaM syAt, janasaMbAdhe nitambasparze tu na kasyacitsaMdehaH pratyutAnandAvAptirityAzayaH / saMketaniketanIkRte nAsmiMstRNalatAgRhe tvamAgataH iti kaMcana kAmukaM sUcayantI dUtI tasya janasaMcArazUnyatAM varNayati--- maragaasUI viddhaM va mottiaM piara AaaggIo / moro pAusa Ale taNaggalaggaM uaabindum // 94 // [ marakatasUcIviddhamiva mauktikaM pibatyAyatagrIvaH / mayUraH prAvRGkAle tRNAmalagnamudakabindum // ] mauktikamAyatakaNTho marakatasUcInividdhamiva pibati / prAvRGkAle barhIIM tRNAgrasaMgatamudakabindum // 94 // bahIM mayUraH prAvRTkAle marakatasUcInividdhaM haritavarNasya gArutmatamaNeH sUcyA tanuzalAkayA nividdhaM kRtacchidratayA protaM mauktikamiva sthitaM tRNAgrasaMgataM jalabindum AyatakaNThaH san pivati / pAnasamaye jalabinduparyantaM cacusaMcAlanArthaM lambAyamAnagrIvo bhvtiityrthH| varSAkAle jalabindusundaratRNapaTalazobhAsvabhAvasya pAnakAle mayUrakhabhAvasya ca varNanAtsvabhAvoktiH / vRSTeranantaraM tRNAgralagno jalabindurmayUreNa pIyata ityanena sthAnasya janasaMcArazUnyatA sUcyate / ( janasaMcAre sati kampanena tRNAgrabhAge jalabindo - ravasthitirna syAt ] / tena tvaM saMketasthAnesminnAgata iti dUtyA dhvanyate / marakatasUcyA mauktikavedhavat duSprApayA tayA nAyikayA tava samAgamo'saMbhAvita eveti dUtI sUcayatIti kecit / 'tRNalatAgRhaM saMketasthAnamiti jAraM zrAvayantI kApyAha' iti gaGgAdharaH / abhisArasamaye kaJcukaparidhAnottaraM jAyamAnAM nAyikAlAvaNyazobhAM kAmukamanastopAya dUtI varNayati--- ajAi gIlakacuabhariuvvariaM vihAi thaNavaTTam / jalabhariajala harantaradaruggaaM candavimba va // 95 // 201 Page #287 -------------------------------------------------------------------------- ________________ 202 . kaavymaalaa| [AyA nIlaka kabhRtorvaritaM vibhAti stanapRSTham / jalabhRtajaladharAntaradarodgataM candrabimbamiva // ] . bhAti sutanukucapRSThaM sunIlakaJcakabhRtorvaritam / - jalabhRtasaliladharAntaradrodgataM candrabimbamiva // 95 // sundare nIlaka ke bhRtaM ca urvaritaM ca / nIlakaJcalikAmApUrya mhttvaadurvritmityrthH| sutanoH kucamaNDalam , jalabhRtatayA sAndrazyAmasya saliladharasya meghasya antarAt daro. dgatam ISannirgataM candramaNDalamiva bhAti / anayA candropamayA, paramAhAdajanakagauramaJjalazarIrayaSTiH sA tvAmadhaivAbhisariSyati, pazya te bhAgyavaibhavamiti vastu dUtyA nAyakaM prtybhidyotyte| pravAsAya kRtodyama vallabhaM nivArayituM kAcidvasantasamayasya pathikajanabhayahetutAM varNayati rAaviruddhaM va kahaM pahio pahiassa sAhai sasaGkam / jatto ambANa dalaM tatto daraNiggaaMkiM pi // 96 // [rAjaviruddhAmapi kathAM pathikaH pathikasya kathayati sazaGkam / yata AmrANAM dalaM tata ISannirgataM kimapi // ] pathikaH pathikasya kathAM rAjaviruddhAmivAha saashngkm| yata AmrANAM parNa tata ISannirgataM kimapi // 96 // AmravRkSANAM yato yasmAt sthAnAt patraM nirgacchati tataH / ISatkiJcidRzyamAnaM kimapi nirgatamiti rAjaviruddhAM kathAmiva sabhayazavaM pathikaH pathikasyAha kathayati / aGkura ityanuktvA kimapIti kathanena nAmagrahaNepi bhayotpAdAtpathikasya bhayAkulatA boyate / rAjaviruddhakathAjalpane yathA vakturbhayaM bhavati tathA pathikasyApi AmrAGkurakathAkathane bhItiriti bhAvaH / ISannirgatamityanena vasantavijRmbhaNasUcikA yAvadAmrANAM maJjarI samagraM na nirgacchati tAvadeva pravAsaH samApanIya iti pathikaM pratyabhivyajyate / tathA ca vasantasamaye pravAsaM gatasya tavApi seyaM dazA bhAvinIti parihara gamanamiti nAyakaM prati nAyikayAbhivyajyate / asyAM gAthAyAM 'rAaviruddhaM va' ityasya 'rAjaviruddhAmapi' iti gaGgAdharacchAyA tu anakSarArthatvAdvicchAyaiva / khapne priyasaMdarzanena vinodayanti virahavedanAM vanitAH prAyaza iti virahavinodanapra. stAve sakhIbhiruktA kAcidAtmano'nurAgaM prathayanyAha-- dhaNNA tA mahilAo jA daiaM siviNae vi pecchanti / jidda via teNa viNA Na ei kA pecchae siviNam // 97 // [dhanyAstA mahilA yA dayitaM svapne'pi prekSante / nidraiva tena vinA naiti kA prekSate svapnam // ] Page #288 -------------------------------------------------------------------------- ________________ saMskRtagAthAsaptazatI / dhanyAstA mahilA yA dayitaM svapnepi vIkSante / tena vinA mama nidvaiva naiti kA prekSate svapnam // 97 // 4 zatakam ] naiti nAgacchati / dayitadarzanaM vinaiva svasthAnAM yAsAM nidrA AyAti, priyapraNayarahitAstA na dhanyA iti stutivyAjena nindApradarzanAdvyAjastutirvAcyo'laGkAraH / tena ca tAH adhanyAH priyapraNayazAlinI ahaM tu dhanyeti vyatirekAlaGkAro dhvanyate / paryante tu tadvirahiNyA mama svapnepi taddarzanaM sudurlabhamiti priyatamaratiparipoSAdvipralambhadhvaniriyalam / lAvaNyazAlinImapi sAralyAdvanyaveSabhUSitAM kAMcana sundarImavadhIraNadRzA pazyantaM nAyakaM pratibodhayituM dUtI anyApadezenAha 203 pariraddhakaNaakuNDalagaNDatthalamaNaharesu savaNesu / aNNaasamaavaseNa a pahirajai tAlaveNTajuam // 98 // [ parirabdhakanakakuNDalagaNDasthalamanoharayoH zravaNayoH / anya samayavazena [ca] paridhiyate tAlavRntayugam // ] parirabdhakanakakuNDalagaNDasthalamaJjanoH zravasoH / api samayAntaravazato dhriyate kila tAlavRntayugam // 98 // parirabdhe cumbite spRSTe iti yAvat kanakakuNDale yena IdRze gaNDasthale maJjunoH zobhAzAlinoH / zravasoH karNayorapi samayAntaravazAt tAlavRntayugaM tAlapatrakarNabhUSadvayaM dhriyate / parirabdhetyanena kapolayornibiDa : sparzo lakSyate, tena ca uttuGgamAMsala - tayA nAyikAkapolayoH saundaryaM dhvanyate / tathA ca kanakakuNDalamaNDitayornisargasundarIkapolayoryathA samayAntare tAlapatratATaGkadhAraNenApi na parihIyate zobhA, tathaiva neyaM saralaveSabhUSitA nisargasundarI tiraskAradRzA vilokanIyeti dUtyAbhidyotyate / asyAM gAthAyAM 'tatthavi' iti pAThaH, 'tatrApi' iti cchAyAkaraNaM ca keSAMci - davicAra eva / tatrApi zravasoriti vidheyAvimarzAt [ yAbhyAM kanakakuNDale parirabdhe tayoH zravasoriti vyastapATha eva tatsvArasyAt ] / 'pUrvaM samRddhasya kAlavazena galitavibhavasya kasyApi manaHsamAdhAnAya dUtyanyApadezenAha' iti gaGgAdharAvataraNam / priyatamAsamAgamasamutkaNThamAnAnAM pravAsinAmutsAhotkaNThAvazAnmadhyAhnatApopi na pratibandhako bhavatIti nijasahRdayatAM sUcayankazcinnAgarikaH sahacaramAha majjha patthi assa vi gimhe pahiassa harai saMtAvam / hiaaTThiajAAmuhamaaGkajohAjalappavaho // 99 // [ madhyAhnaprasthitasyApi grISme pathikasya harati saMtApam / hRdayasthitajAyAmukhamRgAGkajyotsnAjalapravAhaH // ] Page #289 -------------------------------------------------------------------------- ________________ 204 kAvyamAlA | pathikasya harati tApaM grISme madhyAhnanirgatasyApi / hRdayasthitajAyAmukhacandrajyotsnA jalapravAho'yam // 99 // aharnizaM dhyAnavazAt hRdaye sthito yo jAyAmukhacandraH, tasya jyotsnAjalapravAhaH / sudhAMzukiraNebhyo yadidaM candrakAntamaNiSu rasaprasravaNaM bhavati tadabhiSekAd grISme yathA na bhavati saMtApaH, pratyuta kAcidanirvacanIyA nirRtiH saMpadyate, tathaiva madhyAhne gRhagamanArtha pathi calatAM pathikAnAmapi priyatamAmukhasmaraNAdityAzayaH / jAyApadena dampatyoH khAbhAvikaH premabandhaH parAmRzyate, tena ca nAyikAlambanAyA rateratizayo dhvanyate / 'kathametAze grISme mama priya AgamiSyatIti cintayantIM nAyikAM sakhyAha' iti gaGgAdharaH / anavasare prArthitAyA nAyikAyA bhrUbhaGgImabhivIkSya vimanAyamAnaM nAyakaM vinodayantI dUtI madhuramAha bhaNa koNa russaha jaNo patthiJjanto aesakAlammi / rativADA ruantaM piaM vi puttaM savaI mAA // 100 // [ bhaNa ko na ruSyati janaH prArthyamAno'dezakAle / rativyApRtA rudantaM priyamapi putraM zapate mAtA // ] vada ko na kupyati jano nivedyamAno hAdezakAle tu / ratisaMgatA rudantaM priyamapi zapate sutaM mAtA // 100 // dezayuktaH kAlo dezakAlaH na dezakAlo'dezakAlastasminniti madhyamapadalopisamAso mUlaikavacanAnurodhAt / asthAne asamaye cetyarthaH / zapate krodhenAkruzyati / priyamapItyanena anavasara mAlokyaiva tayA pratyAkhyAtosi na punaranurAgabhaGgAditi nAyakaM prati sUcyate / - upasaMharati ettha utthaM viramai gAhANaM saaM sahAvaramaNijam / soUNa jaMNa laggai hiae mahurattaNeNa amaaM pi // 101 // [ atra caturtha viramati gAthAnAM zataM svabhAvaramaNIyam / zrutvA yanna lagati hRdaye madhuratvenAmRtamapi // ] atra caturtha viramati nisargaramyaM zataM hi gAthAnAm / madhuratvenAmRtamapi yacchrutvA no lagati hRdaye // 101 // zataM zatakam / yacchrutvA amRtamapi madhuratvena hRdaye sthAnaM na labhata ityarthaH / Page #290 -------------------------------------------------------------------------- ________________ 5 zatakam ] sNskRtgaathaasptshtii| paJcamaM zatakam / priyatamAparAdhairmuhurmuhuH kheditA mAninI hRdayAmantraNavyAjena priyatamamupAlabhate Dajjhasi Dajhasu kaTTasi kasu aha phuDasi hiaa tA phuDasu / taha vi parisesio cia sohu mae galiasabbhAvo // 1 // [dahyase dahyasva kathyase kvathyasva atha sphuTasi hRdaya tatsphuTa / tathApi parizeSita eva sa khalu mayA galitasadbhAvaH // ] dahyasva dAse cetsphuTasi sphuTa pacyasetha pacyasva / hRdaya galitasadbhAvaH parizeSita eva sa khalu mayA // 1 // he hRdaya ! virahe yadi tvaM dahyase analajvAlAmivAnubhavasi tarhi dahyasva / pacyase puTapAkasyeva vedanAmanubhavasi tarhi pacyakha / dAhakkAthottaramatha sphuTasi vidIryase tarhi sphuTa / dAha-kvAtha-sphoTAnAM kramikatvamanvayena yojanIyam / dahyase ityAdiSu karmaNaH kartRtayA yagAtmanepade / yaH khalu tAdRzamanirvacanIyaM klezaM sAhayAmAsa sa kila galitaH sadbhAvaH snehahatako mayA parizeSita eva parisamApita eva / priyatamasnehavazAd hRdaya. dAhamanubhavantyA api snehaparityAgokterbAdhitatvAtsnehAbhAvasyAbhAsarUpatayA AkSepAlaGkAraH / 'niSedhAbhAsamAkSepaM budhAH kecana manvate / tathA ca tvadtasnehenaivAhaM hRdayadAhAdidAruNaduHkhamanubhavAmi, ata eva sa sneho niHzeSayitumiSTopi mayA na tathA pAryate, tvaM tu tathApi vipriyakaraNAnna nivartase iti priyatamaM prati saroSAtizayamupAlambhobhivyajyate / 'praNAmakADiNI mAninI nAyakAnuraktaM svahRdayamAha' iti gaGgAdharAvataraNam / atra parizeSita ityasya 'paricchanno nirNItaH' ityarthastu gaGgAdharAbhyUhito'kSarairanavaseya eva / tanmate galitaH sadbhAvo yasya, sa dayito mayA nirNIta ityarthaH parikalpanIyo bhavet / zRNvantamupapatiM prati 'yavakSetraM saMketasthAnam' iti sUcayantI kAcidanyeSAM tatra gamane bhayapradarzanArthamAha daLUNa rundatuNDaggaNiggaaMNiasuassa dADhaggam / bhoNDI viNAvi kajeNa gAmaNiaDe jave carai // 2 // [dRSTvA vizAlatuNDAgranirgataM nijasutasya daMSTrAgram / - sUkarI vinApi kAryeNa grAmanikaTe yavAMzcarati // ] dRSTA vizAlatuNDAgranirgataM nijasutasya daMSTrAgram / koDI vinApi kArya carati yavAngrAmasaMnidhAnepi // 2 // vizAlaM yattuNDaM mukhaM tadane nirgatam / kroDI suukrii| 'kroDo bhUdAra ityapi' ilamaraH / kArya vinApi AvazyakatA vinApi / sutasya vizAladaMSTrAgrAdbhayabhItA na kecida saM. gA. 18 Page #291 -------------------------------------------------------------------------- ________________ 206 kaavymaalaa| niSTaM kartuM prabhaveyurityAzayena grAmanikaTepi yavAn bhakSayatItyarthaH / koDI sutena saha zramatItyanena dvayoH sUkarayormadhye gamanaM siMhasyApi bhayAvahaM kiM punaranyasyeti sUcanAlokAnAM gamananivAraNe tAtparya dhvanyate / vinApi kAryamityanena tRptApi sA yavakSetre bhrAmyati, ata eva na tasyA Agamane samayaniyamo nApi ca nivRtteH saMbhAvaneti Atyantiko janasaMcArAbhAvaH sUcyate / kroDIti strItvadyotakapratyayena pazuSu mAtaryeva premAdhikyAt 'dvAdazaputrAyAstasyAH kiyanto vA sutA mAtuH snehena tasyAH sahAyatAyai Agaccheyuriti na nizcayaH' iti bhayapradarzanAtizayo vyajyate / tathA ca 'grAmanikaTavartinyapi yavakSetre na bhavadbhirgantavyam' iti anyAnprati, 'janasaMcArazUnye tasminirbhayaM saMgantavyam' iti copapatiM prati dhvanyate / sarvasamarthe grAmanAyake tasminkRtapraNayAyAstava tadabhisArAdiSu na kiJcidbhaya miti nAyikA sAntvayantI dUtI anyApadezenAha helAkaraggaahiajalarikaM sAaraM paasnto| jaai aNiggaavaDavaggibhariagagaNo gaNAhibaI // 3 // [helAkarAgrAkRSTajalariktaM sAgaraM prakAzayan / __jayatyanigrahabaDavAgnibhRtagagano gaNAdhipatiH // 1 helAkarAgrakarSitajalariktaM sAgaraM kalayan / jayatAdavihatavaDavAgnibharitagagano gnnaadhiptiH||3|| helApurassaraM karAgreNAkarSitaM yajalaM tena riktaM sAgaraM kalayan prakAzayan san / jalanigrahAta avihatena niSpratibandhaM pravRddhena baDavAgninA bharitaM gaganaM yena IdRzo gaNAdhipativinAyako jayatAt iti vAcyorthaH / anantaraM tu gaNasya grAmamaNDalasyAdhipatiriti zabdazaktayudbhavenAnuraNanena "helayaiva kareNa grAmAtsaMgrAhyeNa zulkena agre prathamameva saMpUrNasya dravyasAmarthyasyAyattIkRtatvAd grAme na kazcittatpratidvandvI, ata eva avihataM sa grAme vyAptaprabhAvaH" iti vaqyA dUtyA vaiziSTyAt grAmanAyake tasminnA hitasnehAyA na te lokebhyo bhayamityarthAntaraM dhvanyate / jayatAditi AzIrarthakena tAtaDA 'ahaM tasyAH pratyahaM zubhAzaMsinI' ityaatmpksspaatobhivyjyte| zRNvantIM kAJcana sundarImanuraJjayituM svarasikatApradarzanAya cATUktividhayA nAyikAkarakomalatAprazaMsAmanyApadezenAha kazcit eeNa cia kaGkelli tujjha taM Natthi jaMNa pajattam / uvamijai jaM tuha pallaveNa varakAmiNIhattho // 4 // [etenaiva kakelle tava tannAsti yanna paryAptam / . upamIyate yattava pallavena varakAminIhastaH // ] Page #292 -------------------------------------------------------------------------- ________________ 5 zatakam ] saMskRtagAthAsaptazatI / kaTTelle tava manye'munaiva tannAsti yanna paryAptam / / upamIyate hi yattava dalena varakAminIhastaH // 4 // kaGkele he azoka tava yatparyAptaM na bhavet tatkiJcinnAsti, api tu sarvameva paryAptam , ityahamamunaiva manye yattava pallavena varavarNinIhasta upamIyate / adhikaguNazAlyapi kAminIhastastvatpallavena saha sAmyamAnIyate ityanena upamAnasya pallavasyApekSayA upameye haste guNAdhikyavarNanATyatirekaH / manye ityanena paryAptaguNAnAmutprekSaNAdutprekSA ceti sNkrH| varakAminIkare tAvanto guNAH santi yairasau nirupamAna eva loke| paramazokapallavAstacchAyAmanuharanti, ata evAhamazokaM dhanyaM manye, iti kAminIvatizayabahumAnapradarzanena zRNvantyA nAyikAyA anurajanaprayatnobhivyajyate / mUloktasyArthasya spaSTapratipattaye alaMkArasaMpattaye'tra manye iti matkRtacchAyAyAmadhikamupAttam / amunaivetyevakAreNa-pallavadvArA kAminIhastopamAlAbhamAtreNaiva sthAlIpulAkanyAyena mayA sarve tava paryAptA guNA anumitA iti zraddhAtizayo dhvanyate / tava tannAsti yanna paryAptamiti sarvanAmanirdezena tava guNAnAhaM zabdataH prakAzayituM zaknomIti guNAnAM paryApsatAtizayo vyjyte| mandasnehaM nAyakamutsAhayituM zRNvati tasminnAyikAsakhI azokAmantraNavyAjena sumadhuramAha rasia viaTTha vilAsia samaaNNaa saccaaM asoo si / varajuaicalaNakamalAhao vi jaM viasasi saehnam // 5 // [rasika vidagdha vilAsinsamayajJa satyamazoko'si / ___ varayuvaticaraNakamalAhato'pi yadvikasasi satRSNam // ] rasika vidagdha vilAsinsatyamazokosi samayajJa / varayuvaticaraNakamalAhatopi yadvikasasi satRSNam // 5 // rasiko rasAnubhavazIlaH / vidgdhshcturH| samayaM dohadakAlaM jAnAtIti smyjnyH| dhvanyarthapakSe tu samayaM rasikAnAmAcAraM jAnAtIti / satRSNaM salAlasam / varayuvaticaraNakamalenAhatopi yadvikAsaM gacchasi tena tvaM satyameva azokosi / AghAtenApi tava na duHkhaM pratyuta vikAsa eveti tatastavA'zoketi nAma satyamastItyarthaH / paryante tu zabdazaktisamutthenAnuraNanena-vaidagdhyazAlino rasikAH priyatamAcaraNA''hatimapi prApya AcAraM vidanto na kupyanti, pratyuta sAbhilASaM vikAsa labhante / iyaM kila vidagdhAnAM saraNistvaM tu praNayAdapi tAM vaJcayasIti aho te asamayajJateti zRNvantaM nAyakaM prati sAkUtaM dhvanyate / 'pUrvagAthArthameva bhaGgayantareNAha' iti gaGgAdharaH / nAyikAcaraNaghAtaH prasAda eva mantavya iti nAyakaM zikSayituM kuTTanyA uktiriyamiti kecit / Page #293 -------------------------------------------------------------------------- ________________ 208 kAvyamAlA / 'tvadAharaNasamaye vAkcAturyeNa sarva saMkaTamullacitavAn sa te kAmukaH' iti nAyikA sUcayituM dUtI vAmanaharerupazlokanavyapadezenAha baliNo bAAbandhe cojaM NiuattaNaM ca paddnto| surasatthakaANando vAmaNarUvo harI jaai // 6 // [balervAcAbandhe Azcarya nipuNatvaM ca prakaTayan / surasArthakRtAnando vAmanarUpo harirjayati // ] api balivAcAvandhe naipuNamAzcaryamunnayanprakaTam / surasArthakRtAnando vAmanarUpo harirjayati // 6 // balerdaityarAjasya vAcayA vacanena bandhe niyamane / vAcetyAvantam / naipuNyamAzcaryamapi ca prakaTaM yathA syAttathA unnayan prakAzayan / ata eva surasArthasya devasamUhasya janitAnando vAmanarUpadhArI harirjayati / vAniyamanamAtreNa svargarAjyaM balerAhRtavAnevaM kila tannaipuNya mityanyAvatArApekSayA sa eva sarvotkarSeNa vartata iti vAcyorthaH / anuraNanena tu-balino balavato gRhajanasya vAcayA vacanena niruttarIkaraNe naipuNyaM prakaTayan , suSTha rasArthavadbhirvacanainitAkhilaprItiH vAmanarUpo nyagbhAvitAtmA avasaramabhilakSya vinayamupagata ityarthaH / etAdRzo hariH paradArApahArI sa te kAmuko jayatIti dhvanyamAnorthaH / avasarAnusAraM madhuravacanacAturyeNa vinayena ca sa nijagauravaM rakSitavAniti nAyikA prati nibhRtaM suucyte| 'cojjam' iti codyapadasyAzcaryamarthaH / 'coyaM syAdadbhute prazne codanA tu vAcyavat' iti medinI / atra gAthAyAM 'baleH' iti vyastA chAyAM kRtvA tasya 'daityarAjo balavAMzca' ityarthadvayopapAdanaM gaGgAdharasya duHzakameva, balavadarthakasya balizabdasya SaSThyAM balina iti rUpApatteH / balina iti chAyAkalpane tu daityArthAnupapattiH / mama tUbhayaM saMgatamiti sahRdayairAlocanIyam / atra 'dauHsAdhikAbhizastasya jArasya parihAsakauzalaM dUtI tatpriyAmAnandayitumAha' iti durghaTArthamivAvataraNaM gaGgAdharaTIkAyAm / priyatamasyAvasAnepi praNayaM na muJcanti kulalalanA iti hi nArINAM dRDhapraNayatAM pratipAdayantI kAcit priyatame zRNvati sakhIM pratyAha vijAvijai jalaNo gahavaidhUAi vitthaasiho vi / aNumaraNaghaNAliGgaNapiaamasuhasijjiraGgIe // 7 // [nirvAvate jvalano gRhapatiduhitA vistRtazikho'pi / anumaraNadhanAliGganapriyatamasukhasvedazItAjhyA // ] nirvApyate hi dahano gRhapatisutayAtivistRtazikhopi / anumaraNaghanAliGgitadayitasukhasvedazizirAGgayA // 7 // Page #294 -------------------------------------------------------------------------- ________________ 5 zatakam ] sNskRtgaathaasptshtii| 209 ___ ativistRtAH zikhA jvAlA yasya saH / dahano dAhakasvabhAvopi jvalanogniH / anumaraNasamaye ghanamAliGgitasya dayitasya sambandhi yatsukhaM tajjanitena khedena zizirIbhUtazarIrayA gRhapatisutayA nirvApyate zAntIkriyate / khedajalena prajvalitopi vahniH zAmyatItyarthaH / prAkRte pUrvanipAtAniyamAt 'ghaNAliGgaNapiaamasuha' ityasya priyatamadhanAliGganasukhamityarthayojanam / matkRtacchAyAyAM tu na tatklezaH / prAkRtapadAGkAnusaraNazraddhAyAM tu AliGgitamiti bhAve tena tatpUrtirvidheyA / AliGganajAtena khedodgamasAttvikabhAvena tasminnapi samaye tAsAmanurAgAtizayo na nyUnIbhavatIti vyajyate / tathA ca-kulayuvatyo kyamevaM dRDhAnurAgA iti nijasaubhAgyaM bahu manyakheti zRNvantaM dayitaM prtybhidyotyte| enamevArthamupapatimanoraJjanArtha prakArAntareNa sakhI prati kAcidAha jAramasANasamubbhavabhUisuhapphaMsasijjiraGgIe / Na samappai NavakAvAliAi uddhRlaNArambho // 8 // [jArazmazAnasamudbhavabhUtisukhasparzasvedazIlAjhyAH / na samApyate navakApAlikyA udbhUlanArambhaH // ] uppticitaasmudbhvbhuutisukhsvedslilsiktaanggyaaH| abhinavakApAlikyA uddhRlanameva pUryate na kila // 8 // upapaticitAsamudbhavAyA bhUterbhasmanaH sparzajanitena sukhena jAtaM yatsvedajalaM tena siktaM snAtamaGgaM ysyaaH| abhinavakApAlikyAH gRhItAbhinavakApAlikavratAyA viyoginyAH uddhalanameva zarIre bhasmAlepanameva na samApyate / udbhUlanasamaye upapaticitAbhasmanaH sparzasukhena khedodgamo bhavati, tacchoSaNAya punarbhasmanA vicchurayati sA, tatazca punarapi upapaticitAbhasmasparzAtsvedodgamo bhavatItyevamudbhUlanAvasAnameva na bhavatIti bhAvaH / uddhRlanamevetyevakAreNa kApAlikatAlambanepi na nirvAho yataH prArambhasampAcaM bhasmadhAraNameva na tatra saMpUryate kimagre saMpatsyata iti vivazatAtizayena premAtireko vyajyate / ArambhapadAbhAvepi tadarthotra pratIyata iti jJeyaM sudhIbhiH / 'jAra-zmazAna' padayorazlIlatayA saMskRtabandhazayyAyAM na gumphaH samucita iti tatparivartanaM bodhyam / prasavAnantaraM mahilAnAM praNayabandhanamanyAdRzaM bhavatIti nidarzayantI kAcitsakhIM pratyAha eko paDhuai thaNo bIo pulaei nnhmuhaalihio| puttassa piaamassa a majjhaNisaNNAe~ gharaNIe // 9 // [ ekaH prasnauti stano dvitIyaH pulakito bhavati nakhamukhAlikhitaH / putrasya priyatamasya ca madhyaniSaNNAyA gRhiNyAH // ] Page #295 -------------------------------------------------------------------------- ________________ kaavymaalaa| prasnauti stana ekaH paraH pulakitosti nkhmukhaalikhitH| putrasya ca priyasya ca madhyagatAyA hi dyitaayaaH||9|| pranIti sutapremNA stanyaM prasravati / paro dvitIyaH stanaH priyatamakRtanakhAlekhanena romAJcayukto bhavati / sutaM prati vAtsalyasya priyaM prati cAnurAgasya yugapadudayena bhAvadayasamAvezo bodhyaH / tathA ca priyasamAgamamahimnaiva samavAptasutasnehasukhAH sudRzaH prasannAntaHkaraNAH satyaH priyatame subahulamanurajyanti, tvayApi tathaiva samanuSTheyamiti nAyikAM prati sakhyAbhivyajyate / 'tattatkAraNasAMnidhyAdekasminnane ke bhAvA bhavantIti nidarzayankopi sahacaramAha' iti gaGgAdharaH / jAraM pratyanavasaraprakaTanaparaM dUtyA vacanamidamiti kecit / bAlAyAM grAmanAyakatanayAyAM baddhasAbhilASadRSTiH kazcana sahacaramAha ettAicia mohaM jaNei bAlattaNe vi vttttntii| gAmaNidhUA visakandaliba vaDDIoN kAhii aNattham // 10 // [ etAvatyeva mohaM janayati bAlatve'pi vartamAnA / ___ grAmaNIduhitA viSakandalIva vardhitA kariSyatyanartham // ] etAvatyapi mohaM janayati bAlyepi vartamAneyam / viSakandalIva kuryAd grAmaNiduhitA hi varddhitAnartham // 10 // etAvatyapi etAvanmAtravayaskaiva / apirevArthe / mohaM janayati cittaM mohayati / agre vardhitA vRddhiM gatA iyaM grAmaNIduhitA viSakandalIva viSAGkura ivAnartha kuryAt / viSakandalI pUrva ladhvyapi agre yathAnartha karoti tatheyamapi yauvane kAmukAnAM viSamaviSamazaravivardhitaM vedanAtizayamutpAdayedityarthaH / grAmaNiduhitetyatra iko hrakho Dya iti hrakhaH pUrvamapyukta eva / yauvane janiSyamANaM grAmaNIsutAyAH zobhAtizayaM bhAvanAdvArAdhunaivAnumAya baddhAbhilASasyAsya rasikaziromaNeruktau rasAbhAsatA kathaMcitsamAdheyA / 'grAmaNIputryAM -sAbhilASaH kopi prahasanamAha' ityavataraNamAtreNaiva gaGgAdharastu saMkaTagaGgAmullacitavAn / kAmakalAkuzalena tena saha kathamiva rAtrau suratamabhUditi rahasyAntarbhuktayA vayasyayA pRSTA kAciddharinamaskArApadezena saparihAsamAha--- apahuppantaM mahimaNDalammi NahasaMThi ciraM hariNo / tArApupphappaarazciaM va tai pa Namaha // 11 // [aprabhavanmahImaNDale nabhaHsaMsthitaM ciraM hareH / tArApuSpaprakarAJcitamiva tRtIyaM padaM namata // ] aprabhavadbhUmitale harenabhaHsaMsthitaM suciram / tArAkusumaprakarAJcitamiva caraNaM tRtIyamAnamata // 11 // bhUmitale aprabhavat asaMmAt (zatrantam ) / tArArUpeNa puSpaprakareNAJcitam / haretrivikramasya / bhUtalaM pAtAlaM ca parimAya gaganaparimANAya nabhasi ucchritaM tRtIyaM Page #296 -------------------------------------------------------------------------- ________________ 5 zatakam ] sNskRtgaathaasptshtii| 211 caraNam Anamata / paryante tu-hareH paradArApahAriNastasyopapateH skandhopari gatvA nabhaHsthitam / UrdhvamucchritaM tArA-( netrakanInikA-)-rUpeNa puSpaprakareNAzcitaM tRtIyaM caraNamAnamata saMmAnena bahu mAnayateti vyaGgyorthaH / tathA ca traivikramabandhena suratamabhUditi sakhyAH praznasyottaraM dhvanitamabhUt / traivikramabandhastu-"striyonimekaM vinidhAya bhUmAvanyaM svamaulau, nijapANiyugmam / pRSThe samAdhAya rameta bhartA travikramAkhyaM karaNaM tadA syAt // " ityanaGgaro / suciramityanena bahukAlaM yAvatsa ramitavAniti ttsaamrthymbhivyjyte| rAtrestRtIyayAmaM yAvajjAgareNa khedamanubhavantI virahotkaNThitAM prati khapihIti sakhIbhiH prokte sA sakhIH prati taduttaramAha suppau taio vi gao jAmotti sahIo~ kIsa maM bhaNaha / sehAliANa gandho Na dei sottuM suaha tujhe // 12 // [supyatAM tRtIyo'pi gato yAma iti sakhyaH kimiti mAM bhaNatha / zephAlikAnAM gandho na dadAti svaptuM svapita yUyam // ] svapihi tRtIyopi gato yAma iti himAMnu kimiti kila bhnnth| zephAlikAsugandhaH svapnuM na dadAti me, svapita yUyam // 12 // zephAlikAnAM nIlanirguNDInAM sugandho mama zayituM na dadAti, mahyaM zayanAvasaraM na dadAti / evaM ca ardharAtro jAtastathApi dayito nAyAta iti cintotkaNThAbhyAM nAyi. kAniSTharateratizayo dhvanyate / prasiddha kilArdharAtrottaraM zephAlikAnAM vikasanam"zephAlikAM vidalitAmavalokya tanvI, prANAnkathaMcidapi dhArayituM prabhUtA / AkarNya saMprati rutaM caraNAyudhAnAM kiM vA bhaviSyati na vedmi tapakhinI sA // " saahitydrpnne| 'zephAlikA tu suvahA nirguNDI nIlikA ca sA' itymrH| evaM niranukrozamapi taM kathaM smarasIti sakhyA proktA virahotkaNThitA sakhImAha kaha~ so Na saMbharijai jo me taha saMThiAI aGgAI / Nivattie vi surae NijjhAai suraarasioha // 13 // [kathaM sa na saMsmaryate yo mama tathAsaMsthitAnyaGgAni / nivartite'pi surate nidhyAyati suratarasika iva // ] saMsmaryate sa na kathaM tathAsthitAnyaGgakAni sakhi yo me| suratarasika iva nirvartitepi nidhyAyati hi surate // 13 // surate nirvartitepi parisamApitepi suratAsakto yo mamAGgakAni tathAsthitAnIva suratakAlikasaMnivezayukkAnIva nidhyAyati pazyati / suratasamAptAvapi mayyAsaktivazAnmAnasikabhAvanayA tathAsaMsthitAnIva suratasaMlagnAnIva pazyatItyarthaH / tathAsaMsthitAnI Page #297 -------------------------------------------------------------------------- ________________ 212 kAvyamAlA | tyanena anubhavaikamAtra saMvedyoGgAnAM saMnivezavizeSo dhvanyate / evaM ca mayi etAvadAhitAnurAgaH sa kila priyatamaH kathaM vA smRtipathe nodayedityAzayaH / upapatiM prati kAcidanyApadezena saMketasthalaM nirdizati - sukkhantabahalakaddamaghammavisUrantakamaThapAThINam / dihaM adiuvaM kAleNa talaM taDAassa // 14 // [ zuSyadvahalakardama gharmakhidyamAna kamaThapAThInam / dRSTamadRSTapUrvaM kAlena talaM taDAgasya // ] zuSyadvahalita kardama dharmaluThanmInakamaThapAThInam / dRSTaM dRSTapUrva kAlena talaM taDAgasya // 14 // zuSyan bahalitaH kardamo yasmiMstat, gharmeNa USmaNA luThantaH parikhidyamAnAH mInAH kamaThAH pAThInAzca yasmiMstacceti bahuvrIhiM kRtvA kardamAntasya pAThInAntena saha karmadhArayaH / bahalitetyatra bahala ivAcarita iti AcArakkibantAtkartari ktaH / pAThIno bRhanmatsyaH 'sahasradaMSTraH pAThIna ulUpI zizukaH samau' ityamaraH / kAlavazAdadRSTapUrvaM taDAgasya talaM dRSTam / pUrva jalAdyAharaNArtha mAsI lokAnAM yAtAyAtasaMbhavaH, idAnIM na tadbhayamiti niHzaGkamAgamyatAmityupapatiM prati dhvanyate / pUrvamatisamRddhasya pazcAtkAlena daridratAmApannasya kasyacidanyApadezavidhayA kAcidanuzocanaM karotyanayA gAthayeti kecit / 'ahaM tatra gatA tvaM tu nAgataH' iti jAraM prati kasyAzciduktirityanye / ciraramaNArtha suratazrAntaM kAntamanyamanaskaM karotIti vA / nibhRtamabhisAre gacchantIM kAJcitsacATuparihAsamAha kAcitprauDhAcoriara asaddhAluha mA putti vbhamasu andhaArammi / ahiaaraM lakkhijasi tamabharie dIvasIhava // 15 // [ cauryarata zraddhAzIle mA putri bhramAndhakAre / adhikataraM lakSyase tamobhRte dIpazikheva // ] mA putri cauryasuratazraddhAzIle bhramAndhakAresmin / dIpazikheva nibiDe tamasi nikAmaM nirIkSyase nUnam // 15 // caurya suratazraddhAluke ! iti vizeSaNena gRhe tava suratasaukarye satyapi AgraheNa tvamabhisAraparAsIti nAyikAM prati sUcyate / andhakAre yathA dIpazikhA tathA tvamapi spaSTataraM saMlakSyase / tvamAtmAnaM nigUhitumandhakAre prayAsi paraM zarIralAvaNyenAndhakAre dviguNaM prakAzasa ityarthaH / putrItisaMbodhanena - tvamandhakAre bhUritaraM guptA bhUtvAbhisarasi, parametAvatkAlaM dRSTabahuvyatikarAyA mama tu purastAdetad gopanamasaMbhavameva, paramanyepi saMlakSayitumalamityAtmagauravam, mA bhaiSIrnAhaM te rahasyabhedinIti pakSapAtazca dhvanyate / 'tamabharie' ityatra tamobhRte ( pradeze ) iti vizeSyAkSepa klezo matkRtacchAyAyAmevamapAsita iti sudhIbhirAlocyam / Page #298 -------------------------------------------------------------------------- ________________ 5 zatakam ] saMskRtagAthAsaptazatI / iyaM saMketasthAna dAhAdduHkhiteti nijamArmikatAM prakaTayituM kazcitsahacaramAhavAhitA paDivaaNaM Na dei rUsei ekamekassa | asaI kajreNa viNA paippamANe NaIkacche // 16 // [ vyAhRtA prativacanaM na dadAti ruSyatyekaikasya | asatI kAryeNa vinA pradIpyamAne nadIkacche // ] kupyatyekaikasya prativacanaM no dadAti saMlapitA / asatI kAryeNa vinA pradIpyamAne nadIkacche // 16 // nadIkacche nadItaTanikaTavartini sajaladeze pradIpyamAne dAvAgninA dahyamAne / 'jalaprAyamanUpaM syAtpuMsi kacchastathAvidhaH' ityamaraH / asatI kulaTA kAryeNa vinA AvazyakatAM vinApi / pratyekapuruSasya ruSyati / saMketasthAnabhaGgAdetasyA iyaM dazetyahamiGgitenaiva jJAtavAniti sahacaraM pratyabhivyajyate / marmAntikavedanAyAstvanyA kathA, paraM manovinodanopAya vighaTanAjAyamAnena duHkhena vyAkulacetaso janasya kiJcinmAtreNaiva vicAralInatAbhaGge sati krodhodayo bhavati, seyameva khAbhAvikI mAnasI dazA gAthayAnayA sUcyate / tatazca pratyekapuruSaM prati kopasya sUcakaM cAtra vacanA'pradAnameveti kopottarameva madgAthAyAM tannibandhanam / marmAntikaduHkhagrastasya tu unmAda - pralaya - nirvedAdInAmudaya iti gUDhamanusaMdheyam / guptamasatIvyavahAramAcarantyA kayAcinnijaprativezvinI kulaTeyAkSiptA / tatpratyuttaraM svabhAvoktivilakSaNarUpeNAvatArayati gAthAkAraH 213 Ama asara hA osara paivae Na tuha mahaliaM gottam / kiM uNa jaNassa jAavva candilaM tA Na kAmemo // 17 // [ Ama asatyo vayamapasara pativrate na tava malinitaM gotram | kiM punarjanasya jAyeva nApitaM tAvanna kAmayAmahe // ] Am, kulaTA vyamapasara pativrate te na malinitaM gotram / na ca kAmayAmahe kila janasya jAyeva candilaM tu punaH // 17 // Am iti sakopamIrSyApurassaraM svIkAre / vayaM kulaTA eveti tuSyatu durjananyAyena sAdhikSepaM svIkAraH / tvaM tu pativratAsi ! iti sAkUtamAkSepaH / ata eva he pativrate ! apasara asmatto dUre tiSTha / tava gotramarthAt nAma na malinitam, tava nAmani na kazcitkalaGkaH ( bhavet ! ) / vayaM kulaTAH ata eva asmatsavidhe samAgamena tava gotre mAlinyaM bhavediti / athavA tava gotramasmAbhirna malinitam, asmAbhirasmAkameva nAmani kalaGka ApAditastava tu gotraM na malinitam ! ata eva tvamapasaretyAkrozoktiH / idAnIm AkSipantyA uparyAkSepamAkSipati - punarvayaM janasya sAmAnyanarasya strIva, athavA janasAmAnyasya jAyeva vAravadhUriva / candilaM tu nApitaM tu na kAmayAmahe ! Page #299 -------------------------------------------------------------------------- ________________ 214 kaavymaalaa| vayaM kulaTAstathApyuttamanAyakAsaktAstvaM tu nApitadvArA satItvaM hAritavatI / atra kulaTAkalahakhabhAvoktiralaMkAro vAcyatenApi ca-'asmAbhiH kevalaM nijanAmaiva kalaGkitaM tvayA tu 'gotram' kulameva kalaGkitam' iti gotrapadazaktisamutthenAnuraNanena vakrI prati bhUyAnAkSepa IrSyA cAbhivyajyate / candilazabdo nApitArthavAcako dezIti kulabAladevaH / prAptArdhacandraH sarvanirvAsyo durdaivo nIca ityarthaH / kadAcana na bhavet ! yasya jayapurIyabhASAyAM 'cAMdaDA' 'karamacAMdaDA' iti hi sumadhuro vyapadezaH!! dhvanikArastu'Am asatyo kyam' ityatra kAkA 'na vayamasatyaH' iti vyaGgyArthapratItiH, sA kila vAcyArthasahabhAvenaiva sthitA / ayaM bhAvaH-yAvatkila kAkvA pratIyamAnasya vyaGgyArthasya na bodho bhavettAvadvAcyArthasyaiva saMgatirna bhavedata eva vyaGgyasya vAcyAzrayatayA svAtantryAbhAvAna dhvanitvavyapadezaH / kiM tu guNIbhUtavyaGgyatvavyapadezaH / tatparigRhItotra pAThaHapasareti sthAne uparameti / 'gotram' iti sthAne 'zIlam' iti / nAyakaM prati khAnurAgaM paramadAkSiNyena prakaTayantI kAcidAha Ni lahanti kahiaMsuNanti khaliakkharaM Na jampanti / jAhi~ Na diTTho si tumaM tAo cia suhaa suhiAo // 18 // [nidrA labhante kathitaM zRNvanti skhalitAkSaraM na jalpanti / ___ yAbhinaM dRSTo'si tvaM tA eva subhaga sukhitAH // ] nidrAM bhajanti, kathitaM zRNvanti ca gadgadaM na jalpanti / na vilokitosi yAbhiH sukhitAstA eva nanu subhaga // 18 // yAstvAM na vilokitavatyastAsAmanidrA, anyamanaskatA jaDatAdayo vyAdhayo vA na bhavanti, ataeva tAH sukhitAH / asmAkaM tu tvadvilokanAdArabhyaiva nidrAbhaGgAdayo jaataaH| vilokanamAtrAdeva mAdRzInAM mano harasyaho te subhagateti nAyakacATuH subhagelyAmantraNasahakAreNa dhvanyate / tava vilokanamAtrAdeva tvadAsaktacetaso vayamabhUma, tatphalamadyAvadhyasmAbhiraunniyaM vicittatAdikhedajanakameva labdhaM na kiJcinnitijanakamata eka saMprati sukhayAsmAniti bhAvAvedanaM caramaM vyaGgyam / dUtI kasyAzcinnirupAdhikamanurAgamativaidagdhyena nAyakaM prati sopAlambhamevamAha bAlaa tumAi diNNaM kaNNe kAUNa borasaMghADim / lajjAluiNI vi vahU gharaM gaA gAmaracchAe // 19 // [bAlaka tvayA dattAM karNe kRtvA badarasaMghATIm / lajjAlurapi vadhUgRhaM gatA grAmarathyayA // ] bAlaka bhavatA dattAM karNe kRtvA tu badarasaMghATIm / lajAlurapi vadhUH sA pratiyAtA grAmarathyayA bhavanam // 19 // Page #300 -------------------------------------------------------------------------- ________________ 5 zatakam ] sNskRtgaathaasptshtii| 215 __ vadarasaMghATI badarayoH saMghAtam , ekavRnte bdrphldvymityrthH| karNa kRtvA bhUSaNarUpeNa karNe saMdhArya / lajjAzIlApi sA, grAmarathyayA yasyAM sarvepi prAmajanA yAtAyAtaM kurvanti tayA rathyayA bhavanaM gatA / tvattena badarasaMghAtamaNDanena maNDitAyA asyAstathA harSo jAto yatheyamAtmAnaM dhanyaMmanyamAnatayA sarva janA enAM pazyeyustatkRte grAmarathyayA bhUtvA gRhaM jagAmeti nAyikAyAH praNayavahumAnAtizayo dhvanyate / vadhUpadena-juSApadamadhiSThitAyA asyA bahulajanAkIrNAyAM grAmarathyAyAmevaM gamanamanucitaM tathApi hRdayAvegaM sroDhumazaknuvatIyaM svato jagAmeti AvegAtizayo dhvanyate / lajjAluriti vizeSaNena sAdhAraNadazAyAM svabhAvato lajjAzIlApi seyaM bhavadarthe evamAviSkRtabhAvAstIti tadatizayo vyajyate / 'bAlaka' ityAmantraNena tu-sA tvayyevamanuraktA jAtA yattvatkarapradattamasAraM vastvapi sabahumAnamalaGkArarUpeNa karNayordhatte / tvaM tu pizunajanavacanajAtaM karNayoH kRtvA tathA nirapekSosi yadenAM na bahu manyasa ityaho te ucitAnabhijJatetyupAlambho dhvanyate / yAbhyAM karNAbhyAM hRdayanivRtikarI pUrva svaguNasaMkathA upasthApitA tayoH karNayoH kRta eva pUrva puraskAro datta etatsUcanAya 'karNe kRtvA' iti, etadAdyaparisIma vyaGgyajAtaM sudhIbhiranusaMdheyamityalam / kalahAntaritAdazAmanubhUya priyAnunayasmaraNena galitamAnA kAcidanuzayAnA sakhIH prati sakopAnutApamAha aha so vilakkhahiao mae ahavvAe~ aghiaannunno| paravajaNacarIhiM tuhi~ uvekkhio Nento // 20 // [atha sa vilakSahRdayo mayA abhavyayA bhgRhiitaanunyH| paravAdyanartanazIlAbhiryuSmAbhirupekSito niryan // ] agRhItAnunayosau vilakSahRyo hyabhavyayA tu myaa| paravAdyanartinIbhiryuSmAbhirupekSito niryan // 20 // bahutaramanunItavatopi dayitasyAnunayA'grahaNAt abhavyayA abhAgyayA mayA agRhItAnunayaH na gRhItaH anunayaH padapraNAmAdiryasya, ata eva vilakSahRdayo lajjAkopAkrAntahRdayaH sa dayitaH / param anyaM puruSaM vAdyapUrvakaM nartayantIbhiyuSmAbhiH, niryan bhavanAnirgacchan upekSitaH bahirgamanato na nivAritaH / yUyaM tathAvidhAH stha yad vAdyaM vAdayitvA aparasya nartanakautukaM pazyatha / ata eva bhavatIbhiH pUrva mahyaM mAnazikSA dattA, idAnIM tvAvayorimAM kalahakeliM kautukarUpeNAvalokayatha / etasmAdeva kAraNAdbhavanAnirgacchannasau yuSmAbhirna vArita ityAzayaH / nartinIbhirityatra nartayantIti NijantAttAcchIlye NinirbodhyaH / parasya vAdyapUrvakaM nartanamiti lokokeranusaraNam , ata eva chekoktyalaMkArasya viSayaH / uktamappayadIkSitena-'chakoktiryadi lokoktiH syAdarthAntaragarbhitA' / evamanunayena prakAzitanehopi vallabho'vadhIrito mayakA, aho me daurbhA. gyamiti abhavyApadasahakArasUcito'nutApastu caramaM vyaGgyam / abhavyayA mayA tUpe Page #301 -------------------------------------------------------------------------- ________________ 216 kAvyamAlA / kSita eva para yuSmAbhirapyupekSita iti sUcayituM pUrvArdhe 'tu' padanibandhanaM macchAyAyAm / uttarArdhe 'api' padasya tu nApekSA 'yUyaM kalaha kArayitvA kautukadarzinyaH stha ataevopekSita ityarthopari dA_prakAzanArtha tasyAnAvazyatvAt / vidagdhatAgarvazAlinI kAcidAtmAnuguNaM kAntamalabhamAnA tatprAptyutkaNThAsUcanAya sakhImAha dIsanto NaaNasuho NivvuijaNao karehiM vi chivnto| abbhatthio Na labbhai cando vva pio kalANilao // 21 // [dRzyamAno nayanasukho nirvRtijananaH karAbhyAM [ api ] spRzan / abhyarthito na labhyate candra iva priyaH kalAnilayaH // ] dRSTopi nayanasukhadaH karasaMsparzana nirvRtiM janayan / na prApyate'rthito'pi hi dayito vidhuriva klaanilyH||21|| vidhuriva candra iva dRSTopi dRzyamAnopi nayanayoH sukhakaraH / darzanamAtreNa sukhakArakatvaM dayite candre cobhayatra samAnam / karayohastayoH saMsparzana nivRtimalokikaM sukhamutpAdayan dayitaH / candrastu karANAM kiraNAnAM saMsparzena nirvRtiM zaityasukhaM janayan / kalAnAM catuHSaSTikalAnAmAlaya AzrayazcatuHSaSTikalAsampanna ityarthaH / candrapakSe tu SoDazakalAzrayaH pUrNa iti yAvat / evaMvidho dayitobhyarthitopi na prApyate / tathA ca-ahaM yAvadvaidagdhyazAlinyasmi tadanurUpasya sakalakalApravINasya dayitasya lAbho madarthe hastAbhyAM candraprAptirivAstItyAtmanaH paramavaidagdhyAbhimAnaH, prApsyamAne dayite sakalakalAsaMpatterAvazyakatA cAbhivyajyate / tatopi ca, pUrNacandrasya yathA prArthanepi sarvadA na lAbhastathA tAdRzo madanuguNo dayitopi yadA kadAcillapsyate, na prArthanAsamakAlameveti nijaguNagauravakhyApanameva pradhAnaM vyaGgyamiti sudhIbhirAlocyam / kAlasya sarvakaSatAM pratipAdayantI kAcinniyatasaMketasthAnasya vighaTanamupapatiM prati sUcayati je NIlabbhamarabharaggagochaA Asi NaiaDucchaGge / kAleNa vaJjulA piavaassa te thaNNuA jAA // 22 // [ye nIlabhramarabharabhagnagucchakA AsanadItaTotsaGge / kAlena vakSulAH priyavayasya te sthANavo jAtAH // ] ye kila nadItaTesmin madhukarabharabhagnagucchakA Asan / kAlena vaJjalAste priyasakha he sthANavo jAtAH // 22 // madhukarabhareNa bhannA gucchakA yeSAm / vaJjulA azokAH 'vaJjulo'zoke' ityamaraH / vetasAstu na grAhyA apuSpatvAt / sthANavo niSpatraviTapA jAtAH / madhukaranikaranipAtadvArA gucchakabhaGgena vRkSANAM ghanacchAyatvaM bhramarakadambasaMpAtenAndhakAritvaM ca sUcyate / evaMvidhAH puSpaphalanicitA api taravaH sthUNAvazeSA abhavannityaho kAlamAhAtmyamiti Page #302 -------------------------------------------------------------------------- ________________ 5 zatakam ] sNskRtgaathaasptshtii| 217 bhAvaH / paryante tu-nadItaTe vakSulanikuJjo yosmAkaM saMketasthAnamabhUttasya zuSkIbhUtatvena lokAnAM dRSTipAtabhayAnadAnIM tatra samAgamaH sAdhayituM zakyata iti zRNvantamupapati prati dhvnyte| asthirasnehAnnAyakAdudvignA kAcicchRNvantaM kaJcana manoharaM janamavasarapradAnenotkaNThayantI rahasyAntabhuktAyA mAtRSvasuH saMlApavyAjenAha-- khaNabhaGgureNa pemmeNa mAuA dummiama ettAhe / siviNaaNihilambheNa va diTThapaNaTeNa loammi // 23 // [kSaNabhaGgureNa premNA mAtRSvasaH dUnAH sma idAnIm / svamanidhilambheneva dRSTapranaSTena loke // ] he mAtRSvasaradhunA premNA kSaNabhaGgureNa dUnAH smH| svapne nidhilambheneva dRSTanaSTena lokesmin // 23 // svapne nidhilAbheneva dRSTanaSTena, dRSTipathamAgatya luptena / kSaNabhaGgureNa praNayenAdhunA'smilloke dUnA vyathitAH smaH / ahaM tvatpraNayaM nidhilAbhamiva paramabahumAnabhAjanaM maMsye paraM sa sthiro bhavedanyathA tu pUrvavanme mAnasodvegakara eva bhaviSyatIti zRNvantaM kAntaM pratyabhivyajyate / adhunetyanena pUrva nAsInme tAvAnpraNayasthairyaparicayaH, idAnIM tu kSaNabhaGgurAdahamudvijAmIti praNayaparicayacaturAyAM mayi sAMprataM pratAraNAprayatno viphala eva bhavediti vyajyate / dhUrtena nAyakena nAticireNaiva khaNDitapraNayAM nAyikAM pratibodhayantI sakhI anyApadezenAha cAvo sahAvasaralaM vicchivai saraM guNammi vi paDantam / vaGkassa ujuassa a saMvandho kiM ciraM hoi // 24 // [cApaH svabhAvasaralaM vikSipati zaraM guNe'pi patantam / vakrasya Rjukasya ca saMbandhaH kiM ciraM bhavati // ] cApaH svabhAvasaralaM kSipati zaraM kila guNepi nipatantam / Rjukasya ca vakrasya ca saMbandhaH kiM ciraM bhavati // 24 // cApo dhanuH svabhAvena saralamRjukam , guNe pratyaJcAyAM nipatantamapi saMbadhyamAnamapi zaraM bANaM kSipati dUraM paricAlayati / etatsamarthanAyArthAntaranyAsamAha-Rjukasya kuTilasya ca saMbandhaH kiM cirakAlaM yAvadbhavati, netyarthaH / prastute'rthe tu-svabhAvena saralaM niSkapaTam , guNe saundaryAdau nipatantamanurAgeNAbhimukhIbhavantamapi RjukaM janaM kuTilaH pariharatItyarthaH / tathA ca-pUrva bahutaraM pratibodhitApi tvaM kuTilahRdaye tasminpraNayamAhitavatI, tadidAnImanubhava tatparibhavaphalamiti sakhyA suucyte| saM. gA. 19 Page #303 -------------------------------------------------------------------------- ________________ kAvyamAlA | ghanapInapayodharAyAH kasyAcitkucakalazadezavizrAntAM romAvalivallImAlokya jAtAbhilASaH kazcittacchobhAtizayamevamAha sahacaram - paDhamaM vAmaNavihiNA pacchA hu kao viambhamANeNa / thaNajualeNa imIe mahumahaNeNa va valibandho // 25 // [ prathamaM vAmanavidhinA pazcAtkhalu kRto vijRmbhamANena / stanayugalenaitasyA madhumathaneneva valibandhaH // ] prathamaM vAmanavidhinA pazcAdvihito vijRmbhamANena / stanayugale naitasyA madhumathaneneva balivandhaH // 25 // 218 prathamaM vAmano laghurvidhiH prasaraprakAro yasya tena / pazcAdvijRmbhamANena vRddhiM gatena etasyAH stanayugalena madhumathaneneva viSNuneva balestrivalyA bandhaH saMbandhaH kRtaH / pravRdvayorasyAH stanayoH parisaraparyantaM trivalI vizrAntetyarthaH / madhumathanenApi pUrva sarvarUpadhAriNA pazcAdatyantaM pravRddhena satA balestannAmakasya daityarAjasya bandho vihita ityartho - saMyaH / zleSotthApitayAnayopamayA - madhumathanena yathA trailokyamAyattIkRtamevamiyamapi sarvAn vazIkariSyatIti nAyikA saundaryAtizayo dhvanyate / guNagaNazAlinImapi nAyikAmanyasyAH kRte vyathayantaM dhUrtanAyakamupAlabhamAnA nAyikAsakhI nijasakhImanyApadezenAha mAlakusumAi~ kuluJciUNa mA jANi Nidhuo sisiro / kAvA ajavi NigguNAe~ kundANaM vi samiddhI // 26 // [ mAlatIkusumAni dagdhvA mA jAnIhi nirvRtaH ziziraH / kartavyAdyApi nirguNAnAM kundAnAmapi samRddhiH // ] kusumAni mAlatInAM dagdhvA mAvehi nirvRtaH ziziraH / kartavyA viguNAnAM kundAnAmapi samRddhiratha // 26 // , mAlatInAM mAlatI vRkSANAm / ziziraH zItartuH / nirvRtaH sukhita iti mA ahi jAnIhi / atha adyApi / gandhaguNarahitAnAM kundAnAm / anena ca - saundaryAnurAgAdiguNazAlinImimAM hitvA vAhyarUpamAtrasArAyAmanyasyAM tavAsaktinauciteti zubhvantaM nAyakaM pratyabhivyajyate / mAlatInAmiti bahuvacanena - iyaM matsakhyeva tvayA vyalIkaceSTitairnopatApyate kintu pUrvamanyA api tvayA evameva klezamanubhAvitA iti gUDhopAlambho dhvanyate / kundAnAmiti bahutvena matsakhIsapatnyAmekasyAmeva te saMprati nAnurAgo'nyatrApi bahutra jasItyAkSipyate / 'duSTo na kevalaM sAdhUnAmapakAramAtraM karoti, kiM tvasAdhUnAmupakAramapIti kopyanyApadezenAha' iti gaGgAdharAvataraNam / 'na kevalaM tava daurbhAgyaM mayA kRtaM kiM tu tvatsapatnInAM saubhAgyamapi mayA vidheyamityapriyavAdinIM nAyikAM prati kupitanAyakena dhvanitamiti kecit / Page #304 -------------------------------------------------------------------------- ________________ 5 zatakam ] saMskRtagAthAsaptazatI / 219 galitayauvanAyAH stanAvavalokya nijavAkcAturya tAM prati kautukaM ca prakaTayituM saparihAsavaidagdhyaM kazcitsahacaramAha tuGgANaM visesanirantarANa [sarasa]vaNaladdhasohANam / kaakajjANa bhaDANa va thaNANa paDaNaM vi ramaNijam // 27 // [tuGgayorvizeSanirantarayoH [sarasa]vaNalabdhazobhayoH / kRtakAryayomaiTayoriva stanayoH patanamapi ramaNIyam // ] niviDanirantarayorunnatayovraNalabdhazobhayoH srsm| kRtakAryayoH patanamapi ramyaM bhaTayoriva stanayoH // 27 // nibiDanirantarayoH vizeSeNa anyonyalagnayoH pInatvAt , unnatayoruttuGgayoH kAThinyAt , sarasaM suratakelau sapramodaM vraNairnakhakSatajAtailabdhazobhayoH, ata eva kRtakAryayoH stanayoH, parasparaM balAdisAmyAnirvizeSayoH, mAnonnatayoH samaravraNazobhitayorata eva kRtakAryayoH kRtavairiparAjayayorbhaTayoriva yodhapuruSayoriva patanamapi ramyaM zreSTham / tvayA yauvane bhUrisukhAnyanubhUtAni, kRtakAryAsIti galitayauvanAM prtybhivyjyte| zRNvatI nAyikAM prati nijasahRdayatAM parihAsaM ca prakaTayituM kazcitpragalbhaH kucavarNanAprastAvamevamAha parimalaNasuhA guruA aladdhavivarA salakkhaNAharaNA / thaNaA kavAlAva va kassa hiae Na lagganti // 28 // [parimalanasukhA gurukA alabdhavivarAH salakSaNAbharaNAH / stanakAH kAvyAlApA iva kasya hRdaye na laganti // ] guravaH parimalanasukhA alabdhavivarAH slkssnnaabhrnnaaH| na laganti kasya hRdaye kAvyAlApA iva stanA ete // 28 // guravaH pInonnatAH, parimalanasukhA mardanasukhakArakAH, alabdhavivarAH parasparamilitatayA nIrandhrAH, lakSaNaiH zrIphalAdisAdRzya-tilacihnAdibhiH AbharaNairhArAdibhUSaNaizca sahitAH, ime stanAH kAvyAlApA iva kasya hRdaye na laganti, sarvasyApi hRdayaM prINayantItyarthaH / kAvyAlApA api guravo gabhIrArthAH, parimalanena punaH punarvicAreNAnandajanakAH, alabdhavivarA dUSaNAvakAzarahitAH, zAstrIyalakSaNairupamAdyalaMkAraizca sahitA bhavanti / tvatkucakalazazobhAmAlokyAnuraktahRdayosmIti zRNvatI nAyikAM pratyabhivyajyate / sarvAneva ramayasIti tAM prati parihAsopi ca dyotyate / parimalanamityatra 'mala malla' dhAraNe iti maladhAtuH / dhAtUnAmanekArthatvAdarthasaGgatiH, culumpatItyA disaMgRhItaM dhAtvantaraM vA / kucapakSe-parimalanena sugandhasaMbandhena sukhAH ityapyarthaH saMbhavet , parimalazabdANNicA tadrUpasiddheH / yadvA dhAraNamevArthaH, hRdaye dhAraNena sukhakArakA iti pakSadvayepi tadarthopapatterityalaM rasakathAsu zuSkavicAreNa / Page #305 -------------------------------------------------------------------------- ________________ 220 kaavymaalaa| zRNvatIM kAMcana nAyikAmupalakSya nijasahRdayatAM prakaTayankazcitsahacaramAhakhippai hAro thaNamaNDalAhi taruNIa ramaNaparirambha / acciaguNA vi guNino lahanti lahuattaNaM kAle // 29 // [kSipyate hAraH stanamaNDalAttaruNI bhI ramaNaparirambhe / __ arcitaguNA api guNino labhante laghutvaM kAlena // ] stanamaNDalAttaruNyo hAramapAsyanti ramaNaparirambhe / guNino mahitaguNA api lAghavamupayAnti kAlena // 29 // ramaNaparirambhe dayitAliGganasamaye / apAsyanti dUramapanayanti / mahitaH prazasto guNo yeSAmIdRzA guNinaH / kAlavazAllAghavaM parAbhavamupayAnti / guNipadaM zliSTam , guNaH sUtraM zauryAdikaM ca / 'upAdeyorthaH kadAcidanupAdeyatAM yAtIti nidarzayankazcidAha' iti gaGgAdharaH / 'kSipyate' iti zRGgAre na manoharANyakSarANIti kartRvAcyena parivartitam / yadi tu mUlapadAGkAnusaraNa evAgrahastarhi 'stanamaNDalAyuvatibhihAraH kSipyeta' iti pAThyam / manobhilaSite nAyake AtmanonurAga manmathavyathAM cAbhivyaJjayantI kAcitsakhInAha aNNo ko vi suhAvo mammahasihiNo halA haAsassa / vijjhAi NIrasANaM hiae sarasANa jhatti pajalai // 30 // [anyaH ko'pi svabhAvo manmathazikhino halA hatAzasya / nirvAti nIrasAnAM hRdaye sarasAnAM jhaTiti prajvalati // ] anyaH kopi nisargo manmathazikhino halA hatAzasya / nirvAti nIrasAnAM hRdi sarasAnAM jvalati jhaTiti // 30 // nisargaH khabhAvaH / halA he sakhi, haNDe halle halAhyAne' ityamaraH / hatAzasyeti kAmAgniM pratIUsUcanArtham / manmathazikhinaH kAmAneH / nIrasAnAmanurAgarahitAnAM zuSkANAM ca / nirvAti prazAnto bhavati / sarasAnAmanurAgiNAmArdrANAM ca / agniH kila zuSka jvalati, Ardra ca nirvAti / kAmAnalasya tu tadviparIta eva svabhAva ityarthaH / virodho vaacyo'lNkaarH| nIrasAnAM hRdi zuSkatArUpakAraNasattvepi jvlnkaaryaanudyaadvishessoktiH| sarasAnAM hRdi zuSkatArUpasya jvalanakAraNasyAbhAvepi kAryodayAdvibhAvanA vA / baddhAnu. rAgAhaM manobhilaSitena tena nAyakena vinA bADhamAntaravyathAmanubhavAmIti vyaGgyam / __ anyatrAsaktasya mandasnehasya nAyakasya praNayabhaGgaM sUcayantI kAcidrahasyAntabhuktAM mAtulAnImAha-- taha tassa mANaparivaDDiassa cirapaNaavaddhamUlassa / mAmi paDantassa suo sado vi Na pemmarukkhassa // 31 // Page #306 -------------------------------------------------------------------------- ________________ 5 zatakam ] saMskRtagAthAsaptazatI / 221 221 [tathA tasya mAnaparivardhitasya cirapraNayabaddhamUlasya / mAtulAni patataH zrutaH zabdo'pi na premavRkSasya // ] mAnaparivardhitasya hi cirapraNayavaddhamUlasya / mAtuli ravopi patataH zrutoSa na premavRkSasya // 31 // mAnena praNayabahumAnena parivardhitasya / cirapraNaya eva vaddhaM dRDhaM mUlamasya / premarUpasya vRkSasya patataH ravopi na shrutH| mAnaparivardhitasya prakANDaparimANAnusAraM vardhitasya dRDhamUlasya vRkSasya prAyaH patanameva durghaTam , daivAdyadi patanaM bhavettathApi zabdastvavazyaM bhavet / sopyatra nAstIti bhaavH| tathA ca-cirAnmayi dRDhasaktopi vallabhonyatrAsaktyA premabhaGgaM kRtavAn , na caitadviSayiNI kAcicarcApyazrUyateti mAtulAnI prati sUcyate / 'kApi mAnagrahilAyAH sakhyAH khaNDitaM saubhAgyaM mAtulAnyAM savismayamAha' iti gaGgAdharaH / agRhItAnunayAM mAninI sakhI sakhedamAha-- pAapaDio Na gaNio pi bhaNanto vi appi bhnnio| vacanto vi Na ruddho bhaNa kassa kae kao mANo // 32 // [pAdapatito na gaNitaH priyaM bhaNannapyapriyaM bhnnitH| brajannapi na ruddho bhaNa kasya kRte kRto mAnaH // ] gaNito na pAdapatito bhaNito vipriyamapi priyaM jalpan / na niruddho niryannapi vada kasya kRte kRto mAnaH // 32 // pAdayoH patitopi na gaNito naavekssitH| (priya ityarthata AkSipyate) / priyaM jalpannapyapriyaM bhaNitaH / kelibhavanAnnirgacchannapi na niruddhH| kasya kRte kasyArthe / tvayA mAnaH kRta iti vada / dampatyoH praNayaparipAkajanito mAnaH pAdapatanAdikaM phalamupalabhya parisamApyate / tatazca pAdapraNAmottaramapi tavAyaM mAnaH kiMnimitta iti bhAvaH / 'kasya kRte' ityanena pAdapatanottaramapi yadyadhikaM mAnagrahilA bhaviSyasi tarhi priyastvayi virakto bhavet / tathA ca priyapraNayabhaGge sati kIzoyaM te mAnaH, anucitameva te mAnagrahilatvamiti sakhyAbhivyajyate / athavA-kasya kRte kaM vA yuvAnaM ramayituM tvayA mAnagrahilatayA'yamavasaraH saMpAdita iti sakopopAlambhaM sakhyA vacanamiti kecidAhuH / mAninImanunetumetAvadanudhAvanamanaucityaM janayedataH pUrvoktAzaya eva samyagiti sAmpradAyikAH / kasyAzcana mugdhAyA nibhRtaceSTitaM kasmAccana sthAnAtpazyannAgarikaH sahacaramAha pusai khaNaM dhuvai khaNaM papphoDai takkhaNaM aANantI / muddhavahU thaNavaTTe diNNaM daieNa Naharavaam // 33 // [proJchati kSaNaM kSAlayati kSaNaM prasphoTayati tatkSaNamajAnatI : mugdhavadhUH stanapade dattaM dayitena nakharapadam // ] Page #307 -------------------------------------------------------------------------- ________________ 222 'kaavymaalaa| kSaNamuJchati mArjayati kSaNamuddhavati kSaNaM na tadvidatI / mugdhavadhUH stanapRSThe dattaM dayitena nakharapadam // 33 // mugdhA vadhUH / nakharapadaM nakhakSatam / tat na vidatI, tasya nakhakSatasya yAthArthya na jAnatItyarthaH / kSaNam uJchati proJchati vastrAdinApamASTItyarthaH / kSaNaM mArjayati jalena kSAlayati / kSaNamuDuvati vastrAdinA prasphoTayati ( 'phaTakAranA' 'jhaDakAranA' hindIbhASAyAm ) 'svenebhAjinapallavena rabhasAtprAsphoTayarjaTiH' ityanargharAghave murAriH / stanapRSThe nakhakSataM dRSTvA kimidamiti hastena pUrva proJchati / hastena tadapanayanAbhAve kSAlayati / tatopi nApayAte tasmin vastrAdinA prasphoTayatIti mugdhaceSTitairnAyikAyAH sAralyAtizayo vyajyate / stanapRSTha iti pRSTapadena kandukAkArayoH stanayoH kaThoratA vyajyate / 'sapanyA duzcaritaM sUcayituM kApi sopAlambhamAha' iti gaGgAdharaH / nAyakamutkaNThayituM nAyikAyA navayauvanaM pratipAdayanyA dUtyA iyamuktirityapi kecit / nibiDaghanaghaTAcchannatayA'ndhakAritadazadigantarAsu varSAsu niyatasaMketanikuJja'bhisArasukhamanubhUtavatI kAcitprAvRTsamAptau tasyAsaukarya bodhayantI zaradvarNanaprastAvamavatArayati vAsAratte uNNaapaohare jovaNe va volINe / paDhamekakAsakusumaM dIsai paliaM va dharaNIe // 34 // [varSAkAle unnatapayodhare yauvana iva vyatikrAnte / prathamaikakAzakusumaM dRzyate palitamiva dharaNyAH // ] yauvana iva navavarSAkAle pronnatapayodhare yaate| prathamaikakAzakusumaM palitamivAlokyate bhUmeH // 34 // pronnatAH payodharA meghA yasmin IdRze varSAkAle / pronnatau payodharau stanau yasminnevavidhe navayauvana iva vyatikrAnte sati / prathamamekaM kAzapuSpaM bhUmeH palitamiva vArdhakyajAtaM keshshauklymivaalokyte| tathA ca, varSAkAle yAvatI zRGgArarasopakaraNasAmagrI na tAvatI zaratsamaye iti varSANAM priyakaratvaM vyajyate / jaratyAH saMmukhe zRGgAraceSTAprakAzanAnaucityena vanabhUmau nedAnImabhisaraNaM bhaviSyatIti vazyA dhvnyte| 'AtmanaH saMketasthAnagamanaM jAraM prati zrAvayantI kApi zaradvarNanamAha' iti gaGgAdharaH / yadvA-na kevalaM mAmeva vArdhakaM asate, pazya dharaNyA apImAmevAvasthAmiti hasantaM viTaM prati jaradvezyAyAH kasyAzcidiyamuktiH / evaMvidhe samaye tava videzagamanamanucitamiti nAyakaM sUcayantI kAcidvarSAsamayaM varNayati kattha ga raibimbaM kattha paNavAoM cndtaaraao| gaaNe valAapanti kAlo horaM va kaTei // 35 // Page #308 -------------------------------------------------------------------------- ________________ 5 zatakam ] sNskRtgaathaasptshtii| 223 [kutra gataM ravibimba kutra praNaSTAzcandratArakAH / gagane balAkApaGgiM kAlo horAmivAkarSati // ] kutra gataM ravivimvaM naSTAH kila candatArakAH kutra / nabhasi balAkApakiM horAmiva karSati hi kAlaH // 35 // ghanaghaTAcchannatvAtsUryacandratArakA dRSTito luptAH / ata eva kAlasteSAM sUryAdInAM pratisAdhanArtha nabhasi AkAze balAkApati bakatrIrAji horAmiva kaThinI-(khaTikA 'khaDiA' )-rekhAmivAkarSati vidadhAti / anyopi jyotirvit sUryAdigrahapratisAdhanArtha ( spaSTIkaraNArtham ) rajajhAcchAditAyAmavanau kaThinIrekhAmAkarSati / yathA hi gaNitAdhyAye bhAskarAcAryaH-"samAyAmavanau grAhyArdhapramANena sUtreNeSTasthAnakalpitabindovRttaM likhitvA tasmAdeva bindormAnaikyakhaNDapramANena sUtreNAnyadvRttaM kRtvA tasya bindopari prAcyaparaM yAmyottaraM ca sUtraM khaTikayA rajasA ca rekhe kArye" iti / AkAze dRzyamAneyaM balAkApati nti, kintu naSTAnAM sRryAdInAM pratisAdhanArtha jyotividA iva kAlena kaThinIrekheyamaGkitAstIti bhAvaH / 'horA lagnepi rAzyadhaiM rekhAzAstrabhidorapi' iti medinI / evaM ca kAlopyasmin ghanaghaTAcchannatame gagane sUryAcandramasoranveSaNaM kurute / bhavAnevaM vidhe'ndhakArAcchannatayA'nupalabdhapathe kAmonmAdamaye samaye kutra gamiSyatIti kAntaM dhvanyate / varSAsu patibandhena gagane balAkAnAmavasthAnaM prasiddham / yathA-'garbhAdhAnakSaNaparicayAnnUnamAvaddhamAlAH seviSyante nayanasubhagaM khe bhavantaM balAkAH' iti kAlidAsaH / balAkA api varSAsvevaM sajjAstiSThanti, ahaM tu tvatprasthAne sarvamidaM visarjayiSyAmItyetadapi yadi buddhau sphurati tarhi vyajyeta / zaGkAkulasyopapateH zaGkApanayanAya prabalavarSAzaGkAramevaM varNayati kAcit aviralapaDantaNavajaladhArArajughaDiaM paatteNa / apahutto ukkhettuM rasai va meho mahiM uaha // 36 // [aviralapatannavajaladhArArajughaTitAM prayatnena / / __ aprabhavanutkSetuM rasatIva megho mahIM pazyata // ] aviralanipatanavajaladhArAghanarajjuniviDasaMghaTitAm / aprabhavanutkSepnu rasatIva mahIM ghano vilokayata // 36 / / ghano meghaH / aviralaM nipatantyo navajaladhArA eva dhanAH sAndrA rajavastAbhirnibiDaM saMghaTitAM baddhAM mahIm utkSeptum UrdhvamAkraSTum aprabhavan azaknuvan sanniva rasati zabdAyate iti vilokayata / imA nirantarAsArA jaladhArA na santi kiMtu pRthivImUrdhamAkaSTuM baddhA nibiDA rajjavaH santi / tadvArA mahImutkSetumazanuvannivAyaM jaladharaH zramavinodArtha zabdAyata ityutprekSA / anyepi bRhatpASANAdikaM rajubhidhA UrdhvamutkSi. panto bhAravAhAH zabdaM kurvantIti bhAvaH / tathA ca-evaM muzaladhArAvarSe varSati vAri. Page #309 -------------------------------------------------------------------------- ________________ 224 kaavymaalaa| dharai na kasyApi janasyAtra saMcArazaGkA, tanniHzaGkaM ramyatAmityupapatiM pratyabhivyajyate / ghano rasatItyanena meghagarjanazabdAdramaNasamaye kaMkaNAdizabdopi na kasyApi karNagocaro bhavediti dhvanyate / navajaladhArA ityanena prathamavarSAjalasya khAsthyavighAtakatvAd varSAbhiranudvijannapi puruSo na bahirnirgamiSyatIti dyotyate / baddhAmityanuktvA saMghaTitA. mityanena saMgrathanaM sUcyate, tena rajadvArA paritaH saMgrathyo-karSaNotprekSaNAjaladhArANAM sAndratvAtizayo dhvanyate / 'rasatIva' iti rasatItyanena saha ivazabdasaMbandhastu gaGgAdharAdipradarzito na manoramaH / garjanasya khato jAyamAnatvenotprekSaNAbhAvAt , kintu tatrotakSeptamaprabhavanameva hetutvenotprekSyamiti sudhIbhiranusaMdheyam / kAntaviyogasya saMprati duHsahatvaM sUcayantI kAcitpriyA''nayanatvarArtha hRdayopAla. mbhavyAjenAtmapIDAM zrAvayati o hiaa ohidiahaM taiA paDivajiUNa daiassa / atthekkAula vIsambhaghAi kiM tai samAraddham // 37 // [he hRdaya avadhidivasaM tadA pratipadya dayitasya / akasmAdAkula vinambhaghAtin kiM ghayA samArabdham // ] ayi hRdayAvadhidivasaM pratipadya tadA hi dayitasya / virambhaghAtakAkula kimidamakasmAttvayA samArabdham // 37 // ayi hRdaya ! tadA pravAsagamanasamaye avadhidivasaM dayitasya pratipadya dayitasamakSaM svIkRtya / akasmAdAkula sahasaiva vyAkulatAmanubhavat ! ata eva he vighambhaghAtin vizvAsaghAtin ! tvayA idaM kiM samArabdham / yadA priyatamasavidhe avadhidinaM niyamitaM tadA tAvatparyantaM vizvAsaH kartavya AsIttvayA tu madhya eva vyAkulatAGgIkRtA, soyaM te vizvAsaghAta iti bhAvaH / ahaM tAvatparyantaM prANAndhArayituM na prabhaviSyAmyevaM me vyAkulateti dayitAnayanatvarArthaM sakhI prati dhvanyate / kimidamArabdhamityanena-mama hRdaye tAvatI vedanA yAmahaM samyaktayA na paricchinIti vikalatAtizayo dhvanyate / hRda. yAmantraNena 'na me vazaH, akasmAdeva hRdaye tAdRzI pIDAbhUditi nijapAratacyaM sUcyate / Arabdhamiti bhUtakAlikaktapratyayena 'seyaM vyAkulatA bahoH kAlAdArabdhaiva, idAnImetasyA apanayanameva cintyatAM nAnyaH pratyupAyaH' iti dyotyte| suratavyatikareNa bhagnavalayAyAH kasyAzcana sudRzo rahasyagopanA'pATavaM sarvataH sUcayantI kAcitsAkUtamAha jo vi Na ANai tassa vi kahei bhaggAi~ teNa vlaaiiN| aiujjuA varAI aha va pio se haAsAe // 38 // [ yo'pi na jAnAti tasyApi kathayati bhagnAni tena valayAni / atiRjukA varAkI athavA priyastasyA hatAzAyAH // ] Page #310 -------------------------------------------------------------------------- ________________ 5 zatakam ] saMskRtagAthAsaptazatI / nAvaiti yopi tasyApi vadati bhagnAni tena valayAni / RjukAdhikaM varAkI, dayito vAsyA hatAzAyAH // 38 // bhanakaravalayaiva prakaTaM sthitA seyam - yopi nAvaiti na jAnAti, tasyApi tena me valayAni bhagnAnIti vadati / bhagnavalayau karau vahantI seyaM svamukheneva jArakRtakaGkaNabhaGga vadatItyarthaH / ata eva seyaM varAkI atiRjukA, rahasyasyAgopanAt / athavA hatAzAyA asyA dayitaH atiRjukaH, yo gopanIyasurataprasaGgepi valayabhaGgAdi rataprakAzakakAryamavicArAtkRtavAniti bhAvaH / varAkIpadena valayapadagopanarUpaM sAmAnya kAryamapi kartumazaknuvatIM prati dayanIyatayA pakSapAto dhvanyate / yena valayAni bhagnAni taM dayitaM prati Akrozamaprayujya 'asyA hatAzAyAH' ityatra hatAzApadena tAM varAkIM pratyevAkrozapradarzanAt 'anayA dayita evaitAdRgupalabdho yo rahasyagopanaM na vetti, etena cAsyA eva lajA gacchati na tasya' ityupAlambho dhvanyate / 'ratapravRttajArabhamavalayAyAH sapatnyAzcAritrakhaNDanaM prakAzayantI kAcidAha' iti gaGgAdharaH / prAkRtavat saMskRtepi atiRjuketi niHsandhikaH prayogastu gaGgAdharasyAprayukta eveti macchAyAyAm 'RjukA dhikam' iti niravartyata / kasyAzcana kapolalAvaNyalakSmIM varNayankazcidAtmanazrumbanAbhilASaM prakAzayatisAmAi garuajovaNavisesabharie kavolamUlammi | pijara ahomuheNa va kaNNavaaMseNa lAvaNNam // 39 // [ zyAmAyA gurukayauvana vizeSabhRte kapolamUle / pIyate'dhomukheneva karNAvataMsena lAvaNyam // ] zyAmAyA guruyauvanavizeSabhari kapolamUle'smin / pIyata iva lAvaNyaM nyaGmukhakarNAvataMsena // 39 // 225 - zyAmAyA uttamanAyikAyAH / SoDazavArSikyA iti kecit / guruNA pUrNena yauvanena vizeSato bharite ( mAMsale ) kapolamUle nyaGmukhena adhomukhena karNAbharaNena lAvaNyarasaH pIyata iva / anyopa kapolAbhimukhaM nyazcitamukhaH sankapolaM cumbati, evamevAdhomukho sau karNAvataMso yauvanena mAMsalatayA samIpAgate kapolamUle lAvaNyarasaM pibatIti bhAvaH / ahamapyanena prakAreNa cedimaM rasaM gRhNIyAM tarhi bhAgyamabhinandeyamiti nAyakenAbhivyajyate / atrApi ivakArasya pIyate anena sAkameva saMbandhaH, pAnasyaivotprekSyamANatvAt / pIyate atra lAvaNyakarmakasya pAnasya bAdhitatvAd grahaNe lakSaNA / tena lAvaNyarasasya niratizayamanubhavaM karotIti bahumAnAtizayo dhvanyate / atizayitenAnurAgeNa bAhyajJAnazUnyAyAH kasyAzcidavasthAvizeSaM sakhIM prati kAcidAhaseDalliasavaGgI gottaggahaNeNa tassa suhaassa / dUI paThAentI tassea gharaGgaNaM pattA // 40 // * Page #311 -------------------------------------------------------------------------- ________________ . 226 kaavymaalaa| [svedArTIkRtasarvAGgI gotragrahaNena tasya subhagasya / dUtIM prasthApayantI (saMdizantI vA) tasyaiva gRhAGgaNaM prAptA // ] khedAtisarvAGgI gotragrahaNena tasya subhagasya / tasyaiva bhavanamAptA dUtIM prasthApayantI sA // 40 // dUtIM prasthApayantI preSayantI sA / gotragrahaNena naamgrhnnen| khedAtisarvAGgI svedenArdIkRtAni sarvANyaGgAni yasyAH evaMvidhA satI tasya bhavanameva gRhAGgaNameva prAptA / nAmanirdezasamaye tannAmnA tadaGgasaMsthAnasya bhAvanAvazAtsAttvikabhAvasya khedasyodgamo jAta ityarthaH / anena satataM tadgatacittAyAstasyA autsukyAtizayo vyajyate / dUtI preSayantyAH svayaM gRhAGgaNasyaiva prAptyA vedyAntarazUnyatA sUcyate / tayA ca mohAnuguNA dazA vyjyte| sarvAGgasvedavarNanena-nAmagrahaNe nAyakasmaraNAt samAgamasamayatadaGgAvasaktanijasarvAGgANAmadhyAsastasyA jAta iti satataM nAyakakarmakabhAvanAvizeSo vyajyate / khedAdyanubhAvaiH, autsukyamohAdibhiH saMcAribhizca nAyakAlambanAyA nAyikAniSTarateH paripoSo dhvanyata ityalam / 'atyAsaktyA bAhyamasaMvedayantyAH kasyAzcidvRttaM kApi sakhIzikSArthamAha' iti gaGgAdharaTIkA / duHsahayA virahavedanayA nijaparyavasAnaM sUcayantI kAciddayitAnayanAya sakhIjanaM * tvarayituM kusumazaranamaskArabhazImevamaGgIkaroti jammantare vi calaNaM jIeNa khu maaNa tujjha accissam / jai taM pi teNa bANeNa vijjhase jeNa haM vijjhA // 41 // [janmAntare'pi caraNau jIvena khalu madana tavArcayiSyAmi / __ yadi tamapi tena bANena vidhyasi yenAhaM viddhA // ] janmAntarepi caraNau jIvena madana tavArcayiSyAmi / yadi tamapi tena vidhyasi viddhAhaM yena vizikhena // 41 // he madana ! yena bANenAhaM viddhA, tena yadi tamapi kAntamapi vidhyati, tarhi asmin janmanyeva kim janmAntare agrime janmanyapi, anyavastudvArA kiM jIvena nijajIvitadvArA tava caraNAvarcayiSyAmi / yena bANenAhaM viddhA tenelanena-tava paJcazaratvepi yo bANo maddhRdaye yAdRzIM pIDAM cakAra nAnyo bANastathA kuryAdata eva tenaiva bANena vidhya, tadanyeSAM caturNAmanyatamena neti, pIDAtizayasyAnubhavo dhvanyate / jIvenArcayiSyAmI. tyanena-virahavedanAvasannasarvAGyAH priyaniveditacittAyA me nivedanocitaM jIvitamevAvaziSTamiti dhvanyate / janmAntarepItyanena-viyogAnaladagdhadehAyA meM samAptaprAyamidaM jIvitam , ata eva tavemamupakAraM janmAntarepi mAnayiSyAmIti mAntikaM virahaduHkhaM Page #312 -------------------------------------------------------------------------- ________________ 5 zatakam ] saMskRtagAthAsaptazatI / 227 dhvanyate / tathAca - kAmazarajarjaritahRdayAyA me asahyavedanayA gamanonmukhAH prANAH, tattvaritaM kAntasamAgamopAyazcintyatAmiti sakhIjanaM prati dhvanyate / atibAlAyAM ratonmukhaM kaMcidiGgitenAvabudhya, kaMcitkAlaM yAvad ratasaMrambhaM sthagayitum, atyutkaNThAyAmutphulakaraNavizeSeNa sAvadhAnaM rantuM vA, kAcidvidagdhavanitA madhukara vyapadezena zikSayati NiavakkhArovia dehabhAraNiuNaM rasaM lihanteNa / viasAviUNa pijar3a mAlaikaliA mahuareNa // 42 // [ nijapakSAropita dehabhAranipuNaM rasaM labhamAnena / vikAsya pIyate mAlatIkalikA madhukareNa // ] nijapakSAropitatanubharamatinipuNaM rasaM lihatA / paripIyate vikAsya hi madhukarayUneha mAlatIkalikA // 42 // nijapakSayorupari AropitastanubharaH zarIrabhAro yasminkarmaNi yathA bhavati tathA, ati nipuNamatisAvadhAnaM ca yathA syAttathA rasaM lihatA puSparasamAkhAdayatA | pakSAbhyAmuDDIyamAnatayA pakSArpitazarIrabhAreNa satA, atisatarka rasaM lihatetyarthaH / madhukarayUnA mAlatIkalikA vikAsya pIyate / atyantamavahitaH san vikAsottarameva paramacAturyeNa mAlatIkalikAgataM rasamAkhAdayati madhukaro na vikAsAtprAk / tathA ca- - nedAnIM bAlAyAmasyAM ratArambhaste samucitaH kintu yauvanena rajovikAse satyapi prathamarate'tisatarkatA tvayA rantavyamiti nAyakaM pratyabhivyajyate / pakSAntare ( atyutkaNThAyAM vikAsAtprAgeva ratapakSe ) tu - madhukaro yathA pakSAbhyAmuDDIyamAnaH zanaiH zanairvikAsitAyA mAlatIkalikAyA rasamaticAturyeNAsvAdayati, tathA asamarpitabhAramatidAkSiNyena bAlAyA asyA jaghanamutphulakena vivArya mRdutamaM rantavyamiti dhvanyate / 'ziro nipAtyordhvaM jaghanamutphullakam' iti vAtsyAyanaH / ' jaghanazirobhAgamadhastAcchayyAyAM vinipAtyottAnamUrdhvaM jaghanaM kuryAt / ativistAraNArthamuparyupari sthitahastapRSThe trikabhAgaM vinivezayet / evaM jaghanasyordhvaM vistRtatvAdutphulla mivotphullakamiti taTTIkA | 'pitA' iti noktvA lihateti kathanena ISadISacumvanAdinA bAhyaratAnando grAhya iti dhvanyate / mAlatIkalikAyA rasaH pIyate iti vaktavye mAlatIkalikA pIyate ityanena yAvanneyaM vikasati tAvadiyaM kalikAmAtrameva nAsyAM rasaH, tathA ca seyameva uparyuparita utphulakena saMgantavyA, rasastu nopalabhyeteti dhvanyate / madhukarayUneti yuvapadena - tvaM yathA rasaparijJAnazAlI tathA neyam, ata eva vikAsaM yAvatpratIkSA kartavyeti sUcyate / paripIyate ityatra paryupasargeNa - vikAsottaraM pUrNa rasaM lapsyasa iti prarocanAbhivyajyate prathame pakSe / yadvA-tvAmapIDayanne vAsau ramayiSyatIti navavadhUmAzvAsayituM nAyakasya navavadhUsaMbhogakauzalamanyApadezena pratipAdayantyA dUtyA iyamuktiH / Page #313 -------------------------------------------------------------------------- ________________ 228 kaavymaalaa| pravAsArtha kRtodyama kAntaM prati vasante saMbhavantIM pAnthAnAM dazAM darzayantI nAyikA Aha kuruNAho via pahio dUmijai mAhavassa milieNa / bhImeNa jahichiAe dAhiNavAeNa chippanto // 43 // [kurunAtha iva pathiko dUyate mAdhavasya militena / bhImena yathecchayA dakSiNavAtena spRzyamAnaH // ] kurunAtha iva hi pathiko vyathate kila mAdhavasya militena / spRSTo yadRcchayAyaM dakSiNavAtena bhImena // 43 // ayaM pathiko mAdhavasya vasantasya vaizAkhasya vA militena saMgatena / bhImena bhayAnakena virahijanavedanAdAyakatvAt / dakSiNavAtena dakSiNapavanena yadRcchayA spRSTaH kurunAtha iva vyathate dUyate / kurunAtho duryodhanopi mAdhavasya bhagavataH kRSNasya militena saMgatena bhImena bhImasenena spRSTo vyathate / prAkRte 'dAhiNavAeNa' ityasya dakSiNapAdeneti chAyayA dakSiNacaraNena spRSTo dUyata ityarthaH / evaM ca mAdhavakRtasAhAyyena bhImasenena dakSiNacaraNadvArA spRSTo duryodhano vyathata iti puurnnorthH| tathAca-virahijanadurante'sminvasante malayamArutasparzakarambitagAtrANAM pAnthAnAM kIdRzI vyatheti vicArayatA bhavatA pravAsaH pratyAkhyeya iti nAyikayA priyaM prati suucyte| 'ciravirahiNIM yuvatI sakhI samAzvAsayitumAha' ityavataraNam , 'vasantabhayAdacirAdevAgamiSyati te priya iti tadbhAvaM cAha gnggaadhrH| anavAptayauvanayA jAyayA saha ramamANaM nAyakaM praNayinI kAcidvidagdhA sasnehaparihAsa madhukaravyapadezenAha jAva Na kosavikAsaM pAvai IsIsa mAlaIkaliA / maarandapANalohilla bhamara tAvacia malesi // 44 // [yAvanna koSavikAsaM prApnotISanmAlatIkalikA / makarandapAnalobhayukta bhramara tAvadeva mardayasi // ] ISatkoSavikAsaM yAvannApnoti maaltiiklikaa| makarandapAnalolupa madhukara kiM tAvadeva mardayasi // 44 // mAlatIkalikA koSasya kuGmalasya vikAsamunmIlanam / yAvat ISat kiJcinnApnoti, makarandasya puSparasasya pAne lolupa lobhiSTha / madhukara tAvadeva etasminnantarAla eva kiM mardayasi kimiti dalayasi / antaHkoSasya vikAse satyeva kusume rasodbhavaH syAt , evaM satyapi rasapAne'tyantalAlasatvAttAvadeva tAM mardayasItyanucitam / tathA ca yadi rasagraNe lAlasA tarhi tAvatpratIkSaNIyamiti bhAvaH / evamarthapratItyanantaraM zabdazativazAt-'akusumitatayA kalikopamA iyaM nAyikA yAvatkoSavikAsaM varAGgakuDmalavikAsaM nApnoti, ratisukhalampaTatayA tAvadeva kimenAM mardayasi' ityaparArtho dhvanyate / yAvatkila koSavikAso na bhavenna tAvallabhyeta ratisukham / tathApi madhukaravabhAvAt Page #314 -------------------------------------------------------------------------- ________________ 5 zatakam ] sNskRtgaathaasptshtii| 229 ( ratirasalampaTatAnisargAt ) tvamenAmetasminnevAntarAle yanmardayasi tatte ratisukhalampaTatayA tAvatkAlapratIkSaNAsahatvaM sUcayati / ata eva tvaM makarandaloluposi ! paraM tvayA manasyabhilaSyamANaM sukhaM vikAsottarameva labhyamiti nAyakaM prati savaidagdhyaM sasnehaM saparihAsaM ca sUcyate / tathA caivaMvidhAmaprAptayauvanAM kaMcitkAlaM parihAya asmadvidhAsu vidagdhavanitAsu pravartitavyaM yenAbhilaSyamANasukhasamavAptirbhavediti nAyakaM prati gUDhaM dhvanyate / kim iti vizeSapadamanaGgIkRtya avikalaM mUlAnusaraNe tu "madhupa tvaM tAvadeva mardayasi" iti pATho bodhyH| evaM pAThe tu-yAvadiyamunmIlitamanobhavavilAsA na bhavati tAvadISanmardanIyaiva, cedratirasalAlasosi / evamupacAreNaiva kizorINAmantaHkoSavikAso bhavati, tAzcAnurajyantIti nirbhayamimamapUrvarasamupabhuJjIthA iti nAyakaM prati sakhyA vacanaM boddhavyam / asminpAThe-mAlatIkalikAvanmugdhA dayanIyA ca seyaM nAyikA yAvadvarAGgakuDmalavikAsaM nApnoti ho makarandapAnalampaTa bhramara! tAvadeva etAvadantarAla eva mardayasi balAdAmardanena nirdalayasi ! ( kAkuH ) / ratirasalampaTastvaM tAvatkAlaM pratIkSaNAsahiSNurasyAmasamaye pravartase, eSA te durvidagdhataiveti kasyAzcana vidagdhapraNayinyA uktirapi saMbhavatIti bodhyam / kimitipadena soyamoM yathAvadAtmalAbha labhata ityeva madthitamUle samagRhyate / 1 asyA gAthAyAH 'nahi parAga nahi madhura rasa nahi vikAsa ihi~ kAla / alI kalIhI sA~ ba~dhyo Age kauna havAla / / ' iti hindImahAkavivihAripadyena saha tulanAM tanvAnAH kecana .asyAM gAthAyAM vaktustATasthyarUpAM bhAvarUkSatAmAkSipanti / sAdhayanti ca yadvihAripadye viSayAsaktaM suhRdaM prati bhAvinonarthasya cintayA vyAkulatA, ekAntahitaiSitA, pariNAmadaziMtA, ceti suhRjjanocitA bhAvA vaktuH prakaTaM khelanti, gAthAyAM tu na tathA / pratyuta tATasthyena snehazUnyateva pratIyata iti / atra tAvadvicAraNIyaM yattadidaM tATasthyaM pratIyate na vA / pratIyamAnamapi tada gAthAyA uddezyasya pratikUlamanukUlaM vA? yAvatkila vikAsonmukhAyA asyA mAlatIkalikAyA antaHparAgakoSasya vikAso na bhavati tAvadeva tvamenAM rasalolupatayA kimiti mardayasIti suma. dhuramAkSepoktau kathaM vA tATasthyaM pratibhAtIti vayaM nAjAnIma / spaSTaM kila gAthAyAM niveditaprAyaM yadrasalolupastvaM koSavikAsAtprAgevAsyAM pravRttosi paraM nAsyAH sakAzAdrasaprApterAzA / pratyuta asamaye mardanavazAdagrepi rasaprAptermArgo rudhyata iti mAlatIkalikAyAH komalatvamavekSya tatkadarthanena vyathitamAnasatayA hitacintakatAbhAvAttatpakSamavalambya sAvegaM tatkarmato varjanarabhasaH prakaTitosti / etadapi kiM tATasthyam ? 'nahi parAga nahi madhura' padye ekAntahitaiSitAdayo bhAvAH kadAcana kevalaM "Age kauna havAla" asmAdeva pratIyeran / evamatrApi 'makarandapAnalolupa tAvadeva kiM mardayasi' iti padaiH 'ratirasalampaTatayA rasavikAsAtprAgeva kimenAM kadarthayasi' iti sahAnubhUtipradarzanaparesmin vAkye hitacintakatAbhAvaH kathaM nAbhyudeti ? makarandapAnalolupetyAmatraNena avikasitakalikAyA vikAsaparyantaM pratIkSaNIyatAmAlakSyApi makarandapAnalobhAndhatayA tadapratIkSaNAtsumadhura upAlambhopyupasthApyate / na hi parAgeti' padye 'saMprati parAgAderabhAvepi kalikAyAmevAnurakto madhupa' iti dazAmAtramAvetha vaktA dUramavatiSThate / gAthAyAM tu avikAsadazAmA vedya makarandarasAndhatayA mA'sau pravartatAmiti bhayAt hitacintakatAbuddhyA 'kiM kadarthayasIti' sadai. nyakhedapradarzanaM tannivAraNamapyupadizyate / tataH kathaMkAraM snehazUnyatehAkSipyate? astu. tuSyatu durjananyAyena yadi tATasthyamevAtra svIkurmastathApi tad gAthAyA uddezyasya poSaka saM. gA. 20 Page #315 -------------------------------------------------------------------------- ________________ 230 kAvyamAlA | bhUyastarAmanurAgaM pradarzya pazcAnmandasnehatAmupagataM nAyakamanukUlayituM savaidagdhyamupAlabhamAnA kAcidAha - akaaNNua tujjha kae pAusarAIsu jaM mae khuNNam / uppekkhAmi alajira aJja vi taM gAmacikkhillam // 45 // [ akRtajJa tava kRte prAvRDrAtriSu yo mayA kSuNNaH / utpazyAmyalajjAzIla adyApi taM grAmapaGkam // ] akRtajJa tava kRte yaH prAvRDrarajanISu bahu mayA kSuNNaH / ayi nirapatrapa pazyAmyadyApi grAmapaGkaM tam // 45 // tava kRte ghanAndhakArAsu varSArAtriSu yo bahutaraM gAhitaH, ayi nirapatrapa alajjAzIla ! taMgrAmakardamamadyApi pazyAmi / nAdhunA bhUyAn samayo vyatIto yatra mayA tvadarthaM bhUyAMsaH klezA anubhUtAH, tvaM tu tatsarvaM vismRtavAnasItyaho te akRtajJateti bhAvaH / adyApi grAmapaGkamityanena - nAdhunA sa paGkopi zuSko yo madanubhUta klezasahanasya sAkSIti khalpakAla eva tava sneho mandIbabhUveti nAyakaM pratyupAlambhobhivyajyate / 'prAvRirAtriSu' ityanena - jaladharAndhakAritadigantarAsu prAvRDrajanISu rasaparavazastvaM mayyanurakto'bhUH paraM prAvRDjanitapaGko yAvanna zuSyati tAvadevAnyAsakopyabhUrityaho te'sthirasnehasya svArthaparAyaNatevi 'nirlajja' padasahakAreNa dhvanyate / macchAyAniviSTena 'bahu' padena mAsadvaya eva mayA tvadarthaM prAvRDrarAtriSvapi kativAramabhisAraH svIkRtaH, tvaM tu etAvatsvalpa eva samaye mAmanyAsakkatayA vismarasItyAkSepAtizayo vyajyate / kSuNNa ityanena tvadAsaktacetanAyA mama mArgagamanepi nAsIdavadhAnaM yena paGkilaM mArga sAvahitamulaGghayeyam, ata evAhaM kardamaM gAhamAnaivAcalamiti AvegAtizayaH sUcyate / utpazyAmIti mUlapAThAnurodhena - 'nihI kotpazyAmyahamadyApi grAmapaGkaM tam' iti pAThaH / atra utpazyAmItyasya utprekSe, smarAmIti vA'rthaH / ahaM tvadarthaM soDhAni pUrvakaSTAnyadyApi bhAvayAmi paraM tvaM tathApyudAsIno bhavasIti nAyakaM prati pUrvapraNayaM saMsmArya AnukUlyasaMpAdanaprayatnaH pradarzyate / meva na dUSakam / atra hi prAcAM TIkAkArANAmavataraNasya gAthAvyaGgyabhaGgyA zcAnusAreNa " nAyakaM prati sAnurAgA kAcidanavAptayauvanayA nAyikayA saha ramamANaM tamabhivIkSya madhukaravyapadezena sasnehaparihAsamAha" iti prasaGgaH sthApyate / evaM sthitau - avikasitamanmathakoSA seyaM bhavatA vikAsAtpUrvameva Amadyete, aho te rasapAnalampaTatA ! rasastAvadvikAsAtpUrvamalabhya eva / tathA ca asmadvidhaM yuvatijanaM vihAya asthAne klizyasIti sAnurAgamAvedya nAyako nivartyate'smAtkarmaNaH / tatazca hitamupadizanvaktA 'tvaM cedvAritopyasminkarmaNi pravartase tarhi na tvayi me saMmatiH' iti virodhaM vyaJjayansvasya tATasthyameva sUcayet / ata eva ca vaimatyabhayAtkartA tasmAtkarmato nivartate / tathA ca tadidaM tATasthyaM pratikUlamanukUlaM veti mAmikairantaH pravizya parIkSaNIyamityalaM pallavitena / Page #316 -------------------------------------------------------------------------- ________________ 5 zatakam ] saMskRtagAthAsaptazatI / 231 Atmano rasikatAM sUcayituM nAgarikaH sahacaraM prati kasyAzcana puruSAyitaM varNayatirehai galanta ke sakkhalantakuNDalalalantahAralaA / addhuppaiA vijAhari va purusAharI bAlA // 46 // [ rAjate galatkezaskhalatkuNDalalaladvAralatA / ardhotpatitA vidyAdharIva puruSAyitA bAlA // ] rAjati vigalatkuntalavicalatkuNDalavilolahAralatA / addhautpatitA vidyAdharIva puruSAyitA bAlA // 46 // vigalantaH zithilabandhatvena visraMsamAnAH kuntalA yasyAH, vicalatI suratasaMrambheNa kampamAne kuNDale yasyAH sA / bahuvrIhigarbhaH karmadhArayaH / puruSAyitA bAlA arddhAtpatitA kiJciduDDInA vidyAdharIva rAjate / bhuvaM vihAya kiJcidevotpatane utpatanaprathamasaMrammeNa kezAdInAM vigalanaM yathA bhavati tathA viparItarataM kurvantyA bAlAyA api bhavatIti bhAvaH / amarApsaraH prabhRtimanyAM khegAminIM devajAtimanuktvA vidyAdharIpadenaseyaM suratacAturI na yayA kayAcillabhyA kintu yA imAM vidyAM jAnAti tayaiva samyak saMpAdyeti tadabhijJAyAH kAmanIyatvAtizayo dhvanyate / 'uddhuppaiA' iti pAThe Urdhvotpatitetyartho bodhyaH / 'viparItarate mugdhavadhUprarocanArthaM nAgarikaH kasyAzcitpuruSAyitaM varNayati' iti gaGgAdharaH / matkRtacchAyAyAM vigaladityAdi 'vi-la' varNayoH prAsaH prekSyaH / mUlAnurodhena triSvapi zatrantAnuprAsalipsAyAM tu " lalatsuhAralatA' iti pATho bodhyaH / nijasaubhAgyagarveNa sadarpa saMcarantaM kaJcana yuvAnaM guNagarvitA kApi kRSNAnyoktividhayA savaidagdhyamAha - jai bhamasi bhamasu emea kaha sohaggagaviro goTThe / mahilANaM dosaguNe vicAraaiuM jai khamo si // 47 // [ yadi bhramasi bhrama evameva kRSNa saubhAgyagarvito goSThe / mahilAnAM doSaguNau vicArayituM yadi kSamo'si // ] bhramasi yadi bhrama kRSNaivameva saubhAgyagarvito goSThe / doSaguNau mahilAnAM kSamosi yadi vai vicArayitum // 47 // he kRSNa ! yadi saubhAgyagarvito bhramasi tarhi evameva sukhaM bhrama, cenmahilAnAM guNadoSau vicArayituM samarthosi / uttamastrINAM guNadoSAbhijJasyaiva saubhAgyagarvaH samucita ityAzayaH / tathA ca- mAdRzyA yadi guNAnparIkSituM kSamo bhaviSyasi tadaiva te saubhAgyaM parijJAsyate, durlabhA kila mAdRzI guNazAlinIti zRNvantaM kAntaM pratyabhivyajyate / 'goSThe' ityanena gavAM sthAne yathA kRSNo bhrAmyati evaM bhavAnapi yatra kutracitsulabhAsu sAdhAraNayoSAkhetAvantaM kAlaM saMcaritavAn nAdyAvadhi vidagdhavanitAsamAgamo labdha iti gUDhamAkSepo dhvanyate / bahuSu pustakeSu 'mahilANaM doSaguNavicArakhamo ajjavi Na hosi' iti 2 Page #317 -------------------------------------------------------------------------- ________________ 232 kaavymaalaa| pAThaH / tathA ca-goSTha evaitAvatkAlaM bhrAntavAn , mahilAnAM guNadoSavicArakSamodyApi tvaM na bhavasIti pUrvokto'rthaH sphuTIbhavati / 'zrIkRSNaM saubhAgyagarvitA ballavI kAcidAha' iti gnggaadhrH| anunayaparAGmukhaM kAntaM zambhoH praNAmApadezena sAmayikakartavyaM bodhayantI mAninyAH sakhI Aha saMjhAsamae jalapUriaJjaliM vihaDiekavAmaaram / gorIa kosapANujaaM va pamahAdivaM Namaha // 48 // [saMdhyAsamaye jalapUritAJjaliM vighaTitaikavAmakaram / gauryai koSapAnodyatamiva pramathAdhipaM namata // ] sandhyAsamaye jalapUritAJjaliM vighaTitaikavAmakaram / gauryai hi koSapAnodyatamiva namata pramathanAtham // 48 // sandhyAnuSThAnasamaye / jalena pUritoJjaliryasya tam kintu vighaTitaikavAmakaram , vidhahitaH pRthagbhUtaH eko vAmaH karo yasya / ardhanArIzvaratvena vAmabhAgasthitagaurIkasyApi sandhyAsamaye gaurIsambandhI vAmaH karaH pRthagbhUta ityarthaH / ekasmin haste AcamanArtha gRhItasalilamiti yAvat / gauryai gauryAH kRte koSapAnarUpaM divyaM kartumudyatamiva pramathanAthaM zivaM namata / anyasyAM me'nurAgo nAstIti gauryAH pratyayArtha sandhyAcamanavyAjena divyameva karotItyarthaH / tathAca-praNayinyAH prasAdanArthaM divyamapi kartavyaM bhavati, tatazca tvayApi seyaM zapathapraNAmAdibhiranunetavyA, nAtra vipratipattavyamiti nAyakaM prati dhvanyate / pramathanAthamityanena-sarveSAM pramathAnAmadhipopi zambhusteSAmabhimukhaM divyakaraNe na saMkucati, bhavAMstu praNayinyAH saMmukhamanunayenaiva lajjata ityAkSepa. garbha nAyakaprotsAhanamabhivyajyate / koSadivyaM tu yAjJavalkyasmRtau-devAnugrAnsamabhyarthya tatsnAnodakamAharet / saMsAvya pAyayettasmAjalaM tu prasRtitrayam // ' nAradastu 'pUrvAhne sopavAsasya snAtasyArdrapaTasya ca / sazUkasyAvyasaninaH koSapAnaM vidhIyate // ' saubhAgyazAlinI prati dayitasya praNayo'vasAnasamayepi na mandIbhavatIti sakhI nAyikA nidarzayantyAha-~ gAmaNiNo savAsu vi piAsu aNumaraNagahiavesAsu / mammaccheesu vi vallahAi uvarI valai diTThI // 49 // [grAmaNyAH sarvAsvapi priyAsvanumaraNagRhItaveSAsu / marmacchedeSvapi vallabhAyA upari valate dRSTiH // ] grAmaNyaH sakalAsvapi dayitAsvanumRtigRhItaveSAsu / dRSTivalate marmacchedeSvapi vallabhAbhimukham // 49 // Page #318 -------------------------------------------------------------------------- ________________ 5 zatakam ] sNskRtgaathaasptshtii| anumRteH anumaraNasya gRhIto veSo yAbhistAsu / marmacchedeSvapi marmAntakaduHkhepvapItyarthaH / sarvA eva dayitA anumaraNAya vahiM pravekSyantIH paryantato vIkSamANasya prAmanAyakasya marmacchedA bhavantIti bhAvaH / evaM duHkhAtireke satyapi prAmaNyo grAmanAyakasya dRSTiH / vallabhAbhimukhaM vallabhAyAH atyantapriyAyAH priyAyA abhimukhaM vlte| sarvAH prati itastato bhrAntvA tatraiva vizrAmyatItyarthaH / sarvA evAnumaraNArtha sajjAstathApi snehAlambanabhUtAyAH subhagAyA evopari vAraMvAraM dRSTiH saMcaratIti bhAvaH / evaM ca prabhUtadhana-gRhasvAminItvAdyapekSayA priyapraNayapAtratvameva samadhikaM kAmanIyam , yenAvasAnasamayepi dayitAM dayito na vismaratIti sakhyA nAyikA prati sUcyate / yadvA-maraNadazAmApannopi subhagAmeva pazyati, yuSmAkhadyApi viraktastasmAdanumaraNAnnivartadhvaM kurudhvaM ca jAramityabhiprAyeNa kuTTanyA iyamuktiriti kecit / priyamadhuravAdinepi kAntAya kimiti kupyasIti vAdinI mAtulAnI kAcitpratyAhamAmi sarasakkharANa vi asthi viseso paampiavANam / hamaiANa aNNo aNNo uvarohamaiANam // 50 // [mAtulAni sadRzAkSarANAmapyasti vizeSaH prajalpitavyAnAm / snehamayAnAmanyo'nya uparodhamayAnAm // ] mAtuli samAkSarANAmapyasti vizeSa eSa vacanAnAm / anyaH snehamayAnAmanyo hyuparodhagaditAnAm // 50 // he nAtuli ! samAni sadRzAni akSarANi yeSu teSAmapi / vacanAnAmeSa vizeSaHsnehamayAnAmanyaH, uparodhena kasyacidanurodhena gaditAnAmanurodhamayAnAmiti yAvat , anyo bhinnaH / nehAbhAvepi anya vyAmohayituM kitavajano madhurAkSarANi vacanAnyupanyasyati, paraM teSu vacaneSvakSarasAmyepi anubhavaikagamyaH sa kharavizeSo na bhavati yaH kila snehamayavacaneSu bhavatIti bhaavH| tathAca madanurodhavazAdayamuparito madhuravacanopacAreNa mAM pratArayati, nAsya hArdikaH sneha iti mAtulAnI prati nAyikayAbhivyajyate / kutracitpustakeSu 'mAmi' iti sthAne 'suhA' iti pATha upalabhyate / tatra 'subhaga' iti saMbodhanAnurodhena kathaM mAmavadhIrayasIti vadantaM nAyakaM prati nAyikAyA iyamuktirbodhyA / anyAkhAsaktamapi dAkSiNyavazAnmadhuraM vadantaM nAyakaM prati kAcitsaroSamAhahiaAhinto pasaranti jAi~ aNNA. tAI vaaNAI / osarasu kiM imehiM aharuttaramettabhaNiehiM // 51 // [hRdayebhyaH prasaranti yAnyanyAni tAni vacanAni / apasara kimebhiradharottaramAtrabhaNitaiH // ] prasaranti hRdayadezAdyAni hi bhinnAni tAni vacanAni / apasara kitava kimetairadharottaramAtrabhaNitaiste // 51 // Page #319 -------------------------------------------------------------------------- ________________ 234 kaavymaalaa| yAni hRdayadezAd hRdayAbhyantarataH prasaranti bahirbhavanti tAni vacanAni anyAni / adharottaramAtrabhaNitaiH kevalaM mukhataHpravRttairna tu hRdayataH prasRtaistava etairgaditaiH kim / kitaveti saMbodhanena nirvyAjasnehabhAjanabhUtAvanyAsu dayitAsu hArdikaM premANaM nidadhAsi, mayi tu mukhamAtramadhurairvacanairupacAra pradarzayasIti te kapaTacaryAmahamavaimIti nAyikAyAH kopo vyajyate / apasaretyanena uktipratyuktikayA mAM vyAmohayituM nAtra prayAsaH kartavya iti tadatizayo vyajyate / anyasyAmAsaktivazAdgotraskhalitaM kAntaM dhIrA nAyikA savaidagdhyamAha kaha sA sohaggaguNaM mae samaM bahai NigghiNa tumammi / jIa harijai gottaM hariUNa a dijae majjha / / 52 // [kathaM sA saubhAgyaguNaM mayA samaM vahati nighRNa tvayi / yasyA hiyate nAma hRtvA ca dIyate mahyam // ] tvayi saubhAgyaguNaM sA nighRNa kathamiva mayA samaM vahati / hriyate hi nAma yasyA hRtvApi ca dIyate mahyam // 52 // he nighRNa he nirdaya ! tvayi bhavadviSaye mayA samaM sA saubhAgyaM kathaM vahati / yasyA nAma apahriyate, hRtvApi ca mayaM smrpyte| tvAmavalambya sA mama samAnA subhagA nAsti, yasyAH saMjJApyapahRtya mahyaM samarpyata iti bhAvaH / viparItalakSaNayA tu-saiva mattodhikaM subhagA, yasyAH pratikSaNamanusmaraNena mannAmagrahaNasthalepi tasyA eva nAma bhavanmukhAnniHsaratIti priyaM prtyaakssipyte| nirdhaNetyAmantraNena-aho te niranukrozatvaM yastvamekAntamanurAgiNIM mAmavadhIrya tasyAmanurajyasi, yasya kila sAkSi te gotraskhalanameveti nAyakaM prati kopobhivyjyte| tametaM ko spaSTamaprakAzya vaidagdhyena kathanAnAyikAyA dhIrAtvaM sUcyate / keSAMcinmatena gamyArthasya bhaGgayantareNa kathanAtparyAyoktaM vAcyolaGkAraH / tatrApi ca kopasya caramavyaGgyatvAddhanitvamavyAhatamevetyalam / priyatamasya virahavedanayA bhRzaM viklavacittA kAciduddhAntamAnasatayonmugdheva virahajanitamAtmanaH kAryamapi tattvato'vidantI proSitabhartRkA sakhImAha sahi sAhasu sambhAveNa pucchimo kiM asesamahilANam / baDDanti karaThiA via valaA daie paummi // 53 // [sakhi kathaya sadbhAvena pRcchAmaH kimazeSamahilAnAm / vardhante karasthitA eva valayA dayite proSite // ] pRcchAmaH saddhAvAdayi sakhi vada kiM samastamAhilAnAm / dayite gate nu valayAH karasthitA eva vartante // 53 // sadbhAvAtsnehAtpRcchAmaH, nAtra kiJcidanyathA boddhavyam / dayite proSite sati kiM samastramahilAnAM valayAH kAcAdinirmitAH kaGkaNAH karasthitA eva varddhante, uta mamaiveti Page #320 -------------------------------------------------------------------------- ________________ 5 zatakam ] saMskRtagAthAsaptazatI / vadantyA nAyikAyA aunmugdhyaM sUcyate / karasthitA evetyanena-virahakAryavazAddhastAd galantopi mayA saubhAgyacihnabahumAnena kara eva sthApitA na kathaJcidapi hastAbahiH kRtAstathA ca nAyikAyA virahakAryAtizayaH priye'nurAgabahumAnazca suucyte| aparicitavAgvaidagdhyAyA mugdhAyAH 'sadbhAvAtpRcchAmaH, kenacidAkUtena seyaM pRcchatIti na mantavyam' ityAdivacanaracanAjupapattyA mugdhA proSitapatikA na zakSyA / yadi tu tadidamapi khAbhAvikaM tarhi astu saa| karasthitAnAM valayAnAM vRddhikAraNAbhAvepi vRddhivarNanAdvibhAvanA / paryantatastu-kAryarUpeNAnubhAvena priyatamAlambanAyA rateH paripoSa iti rasadhvanireva / viSamadazAmApannaM svAminamupekSya parapuruSAbhimukhI khasakhI nivArayituM kAcidanyApadezavidhayAha bhamai palittai jUrai ukviviuM se karaM pasArei / kariNo paGkakkhuttassa NehaNialAiA kariNI // 54 // [bhramati paritaH khidhate utkSeptuM tasya karaM prasArayati / kariNaH pakkanimanasya nehanigaDitA kariNI // ] bhrAmyati paritaH khidyata utkSepnuM cAsya karamathonnayate / kariNaH snehanigaDitA paGkanimagnasya kariNIyam // 54 // paGkanimamasya kariNaH snehanigaDitA kariNI / parito bhrAmyati, ekasminpArzve dayita. syoddhArArthamavakAzamalabhamAnA, aparapArzve bhavedavakAza ityAzayA caturdigbhramatItyarthaH / anena dayitoddhArArthamAvegAtizayo vyajyate / parito bhramaNenApyupAyamalabhamAnA vivazA satI khidyate / khedepi dayitaM saMmukhe duHkhAkulamAlokya nopAyebhyo virAmaH, ata evaM premavihvalA satI asyotkSeptum imamuddhartuM karamunnayate svazuNDAmUrdhvaM prasArayati / paGkanimaasya tasyoddhArArthamAtmano'samarthatvepi zuNDotkSepaNena sarvAtmanA dyitgtcitttvmmivyjyte| snehanigaDitetyatra nigaDitapadena-paGkanimagnaM vallabhaM vihAya yathAnye yUthAntarbhukAH kariNo gatAstatheyamapi ayAsyatparaM snehena seyaM nigaDiteti pAravazyAtizayaH sUcyate / tathA ca-pazavopi priyatamapremANamevamanurundhanti yadAprANapAtaM taM na parityajanti prayatante cAsya sukhopalabdhyai / tatazca-pUrvamanubhUtapatipraNayasaubhAgyAyAstava viSamadazAyAmetaM prati vaimukhyaM pazubhyopi hInatAsUcakamityAkUtavizeSo dhvanyate / salajjAvasthAyAmapi priyatamapraNayonmAdAya caturamahilAH snehAbhivyaktivaidagdhyaM na vismarantIti sakhIM zikSayantI kAcitpAvatyA rahovRttAntaM nidarzayati raikelihiaNiaMsaNakarakisalaaruddhaNaaNajualassa / ruddasa taiaNaaNaM pavaipariumbiaMjaai // 55 // Page #321 -------------------------------------------------------------------------- ________________ kAvyamAlA / [ratikelihRtanivasanakarakisalayaruddhanayanayugalasya / rudrasya tRtIyanayanaM pArvatIparicumbitaM jayati // ] ratisaMbhramahRtanivasanakarakisalayaruddhanayanayugalasya / zambhostRtIyanayanaM girijAparicumvitaM jayati // 55 // ratisaMbhrame ratikelau hRtaM nivasanam ( arthAtpArvatyAH) yena sa ca, avasanAM mAM mA drAkSIditi lajjAvazAtpArvatyA karakisalayena ruddhaM pihitaM nayanayugalaM yasya sa ceti bahuvrIhidvayagarbhaH karmadhArayaH / IdRzasya zambhostRtIyanayanaM jayati sarvotkarSeNa vartate / zambhoRs nayane pArvatyA dvAbhyAM karAbhyAmAcchAdite, punarlalATasthaM tRtIyalocanaM tu cumbanena pihitamiti locanadvayasthaganApekSayA tRtIyalocanasyaiva sthaganaM manohAri saMpannamiti locanadvayApekSayA tRtIyameva jayatIti bhaavH| atra zobhate ityAdyanupAdAya jayatItyetadghaTaka'ji'dhAturUpaprakRtibhAgena-pidhAnavyApArasAmyepi dvayornayanayoH pidhAnaM sarvatra pidhAnakArye upAttAbhyAM karAbhyAM vihitamasya tu pidhAnopakaraNatayA kutracidapyaprasiddhena ata eva alaukikapadavAcyena cumbanena kRtamiti tasyaiva sarvotkarSa iti dhanyajIvitatvaM sarvAGganetRbhUtanetramadhyepi zreSThatamatvaM ca dhvanyata iti kAvyaprakAzakAraH / tathA ca-bhagavatI girirAjanandinyapi dayitamanaHprasAdasaMpAdanArtha praNayaparipAkapariniSThitAni rasikaceSTitAni nidhuvanakarmaNi sAvadhAnamanurundhe, tatosmAdRzIbhistvavazyameva sarvAvasthAsu rasamArgamaJjulataivAzrayaNIyeti sakhI pratyabhivyajyate / atra gAthAyAm-ratau rasAvezavazAtsaMjAto yaH saMbhramastadvazAtpArvatyA vasanamapanItamiti zambhoH kAmAvegalolatAM dhvanayituM saMbhramapadamupAttam / yadi tu mUlapadAGkAnusaraNa evAgrahastarhi-"ratikelyapahatanivasana." ityAdi pAThyam / mUlakArasya rudrapadaM tu-lokatritayasaMhArajvalitanetrajvalanasya bhagavato bhargasya bhairavatAsmArakaM girIndranandinInidhuvanakelisamaye sutarAmanupayogi, pratyuta rasamArgavirodhIti zambhupadena (zaM ratAnukUlyarUpaM sukhaM bhAvayatIti) parivartitamiti tayostAratamyaM sudhIbhirevAkalanIyam / pArvatI-girijApade tu samAnArthake eveti na kAcidvipratipattirityalamadhikasUkSma vicaarcrcyaa| krIDAbhyantare navapalAzalatayA tADayato halikakizorasya prahArAnsavyapadezamicchantyAH kasyAzcidanurAgaM taM prati sUcayanAgarika Aha dhAvai purao pAsesu bhamai diTThIpahammi saMThAi / Navalaikarassa tuha haliautta de paharasu varAim // 56 // [dhAvati purataH pArzvayordhamati dRSTipathe saMtiSThate / navalatikAkarasya tava halikaputra he praharasva varAkIm // ] dhAvati purataH parito bhrAmyati tiSThati ca dRkpathepIyam / tava navalatAkarasya prahara varAkI nu halikasuta kAmam // 16 // Page #322 -------------------------------------------------------------------------- ________________ 5 zatakam ] sNskRtgaathaasptshtii| 237 mUle 'de'zabdaH saMbodhane / he halikasuta ! navalatikA kare gRhItavatastava iyaM purato dhAvati paritaH tava pArzvayordhamati, kiJca tADanabhayAna tirodadhAti pratyuta tava dRSTipathe tiSThatyapi / ata eva varAkI kAmaM prahara / tvatpremavazAtprahAramapi pratIcchantyA asyAstvadanugAyAstADanaM nocitamiti varAkIpadena dhvanyate / halikasutetyanena kaizorya sUcyate / kAmaM praharetyanena-iyaM tvayyanuraktA, asmAbhirapi cedamabhyUhitamidAnI yathecchaM prahareti sAkUtaM sUcyate / priyatamanAma pRcchadbhirnavapalAzAdilatayA yatra priyo jano hanyate sAkrIDA cUtalatiketi sarakhatIkaNThAbharaNe bhojH| yadvA-navalatAkujaM saMketasthAnaM tvaM gato na tviyamiti kRtAparAdhAmenAM prahareti sopahAsaM kuTTanIvacanamidamiti gnggaadhrH| nAyikA kaumArya evopabhuktavantaM kaJcana vilAsinaM patisadanepyabhisarantaM vIkSya tadttAntaM nijavayasyAya kazcinnidarzayati kArimamANandavaDaM bhAmijantaM bahUa shiaahiN| pecchai kumArijAro hAsummissehi~ acchIhiM // 57 // . [kRtrimamAnandapaTaM bhrAmyamANaM vadhvA sakhIbhiH / prekSate kumArIjAro hAsonmizrAbhyAmakSibhyAm // ] kRtrimamAnandapaTaM bhrAmitamabhito vdhuuvysyaabhiH| hAsonmizritanayanaM nirIkSate kila kumaarikaajaarH||57 // AnandapaTaH prathamaprathamaM vareNa saMgatAyA vadhvA vastram / prathamasaMgame lagnalohitaM vadhUvatraM vrsNbndhiniibhirmhilaabhilokessu pradaryata iti deza vizeSe AcAraH / tatazcajArasaMgamena pUrvameva dRSTazoNitatvAtsaMprati ayathArthatvAtkRtrimamAnandapaTaM vadhvAH rahasyabhuktAbhiH sakhIbhirabhito bhrAmyamANaM hAsonmizrAbhyAM nayanAbhyAM sa jAraH prekSata ityrthH| anyasya parAkramepi anyakRtiM prakhyApya anavasaraM saMbhramadarzanamiti jArasya hAsa ityAzayaH / 'kRtrimaM sarvamupahAsAspadaM bhavatIti nidarzayankazcitvasya vaidagdhyakhyApanAya sahacaramAha' ityavataraNam , 'AnandapaTaH prathamapuSpavatIvastram / prathamarajoda. rzane jAte tadanaM bndhubhilokessu pradaryata iti dezavizeSe AcAraH / jArasaMbandhadRSTazoNitAyA asthAnaM saMbhramadarzanena jArasya hAsaH' iti gaGgAdharakRtaM tadvivaraNaM ca / zizirasamaye adharoSNinA madhUcchiSTaM lApayantI taruNIM vIkSya kazcidAtmano vaidagdhyapradarzanAya sahacaramAha saNi saNi laliaGgalIa maaNavaDalAaNamiseNa / bandhei dhavalavaNavaTTa va vaNiAhare taruNI // 58 // [zanakaiH zanakairlalitAGgulyA madanapaTalApanamiSeNa / banAti dhavalavaNapaTTamiva vraNitAdhare taruNI // ] zanakaiH zanakailalitAGgalyA madanapaTalApanamiSeNa / vraNitAdhare hi taruNI dhavalavraNapaTTamiva nibadhnAti // 58 // Page #323 -------------------------------------------------------------------------- ________________ 238 kaavymaalaa| madanapaTo madhUcchiSTam tasya dravIkaraNasya vyAjena / dayitadaMzanena vraNite adhare // surate vastravimo kAdiSu subhRzaM vipratipadyamAnAM navInAM kAMcinnAyakapreritA sakhI zikSayati raiviramalajiAo appattaNiaMsaNAo~ sahasa vva / Dhakkanti piaamAliGgaNeNa jahaNaM kulavahUo // 59 // [ratitrirAmalajitA aprAptanivasanAH sahasaiva / __ AcchAdayanti priyatamAliGganena jaghanaM kulavadhvaH // ] suratavirAmavilakSA anAptavasanAzca shsaiv| AcchAdayanti jaghanaM priyatamaparirambhaNena kulavadhvaH // 59 // pUrva rasAviSTatayA ajAnantyopi suratavirAme lajitAH, tatazca sahasaiva na prApta nivasanaM yAbhistAH / AcchAdayantItyanena lajAtizayasUcakaM yena kenApi prakAreNa gopanaM vyjyte| atyugrasvabhAvaM bahAsaktamapi dayitaM vazIkRtavatyAH sapatnyAH saubhAgyaM kAcidanyApadezena sAsUyamAha pAaDiaM sohaggaM tambAe uaha goTThamanjhammi / duhavasahassa siGge akkhiuDaM kaNDuantIe // 60 // [prakaTitaM saubhAgyaM gavA pazyata goSThamadhye / duSTavRSabhasya zRGge akSipuTaM kaNDUyantyA // ] prakaTitamatisaubhAgyaM pazyata goSThe gavA hynyaa| duSTavRSabhasya zRGge kaNDUyantyA nayanapuTam // 60 // 'goSThe'padena nArImaNDalepi satyanayaiva vazIkRta iti saMsaktabahunArIkoyamiti dhvanyate / 'gavA anayA' ityanena 'uparito mugdhAyitayApi anayA etAdRzopi viSamazIloyaM vazIkRta iti sAkUtaM vyjyte| duSTavRSabhasyetyanena-navoDhAsaktatayA AtmAnaM parityaktavantaM nAyakaM prati asUyA vyjyte| atitIkSNe zRGge atisurakSaNIyasya nayanapuTasya kaNDUyanoktyA atirahasyapraviSTatayA snehAdhikyaM vyajyate / prAkRte 'tambA' gauH / 'kApi kasyAzcima bhAgyamanyApadezenAha' iti gnggaadhrH| kasyAzcitsuratarasalampaTatAM nAgarikaH sahacaramAha uha saMbhamavikkhittaM ramiavvaalehalAe~ asaIe / NavaraGgaaM kuDaGge dha va diNNaM aviNaassa // 61 // [pazya saMbhramavikSiptaM rantavyakalampaTayA asatyA / nabaraGgakaM kuje dhvajamiva dattamavinayasya // ] ratirasalampaTayA kila pazya kulaTayAtra saMbhramakSiptam / navaraGga nikuLe dhvajamiva dattaM hyavinayasya // 61 // Page #324 -------------------------------------------------------------------------- ________________ 5 zatakam ] sNskRtgaathaasptshtii| 239 kuJja saMketasthAne avinayasya dattaM dhvajamiva ratirasasaMbhrameNa zipraM navaraGgakaM kausumbhavastraM pazya / 'jArapralobhanAya dUtI kasyAzcidratalaMpaTatAmAha' iti gnggaadhrH| kasyAzcidanurAgAtizayaM prakAzya tadabhiyogAya nAyakaM tvarayantI vRddhA dUtI sApadezamAha hatthapphaMseNa jaraggavI vi palahai dohaaguNeNa / avaloaNapaDhuiri puttaa puNNehi~ pAvihisi // 62 // [hastasparzana jaradvyapi prasnauti dohadaguNena / avalokanaprasravanazIlA putraka puNyaiH prApsyasi // ] prasnauti jaragavyapi hastasparzana dohakaguNebhyaH / avalokapranavanIM putraka puNyairavApsyasi kvApi // 62 // dohakasya guNebhyaH dohakaguNahetuvazAt tasya hastasparzena jaratI gaurapi prasnutapayodharA bhavati / avalokanamAtreNa prasnavanazIlAM puNyaireva kutrApi prApsyasi / iyaM tava guNA'zravaNepi kevalamavalokanAdeva tvayyanuraktA'bhavaditi bhavadbhAgyavaibhavena khabhAvatonurAgiNI seyaM tvaritameva saMbhAvanIyeti vyajyate / 'putraka' ityAmantraNena-kRtabhUryanubhavA tvAM vizrambhavazAbodhayAmIti vizvasanIyatvaM dyotyate / guNebhya iti hetau tRtIyA / bahutvena hastamArdava-aGguSThaparvaniSpIDanapATavAdiguNabAhulyaM dyotyate / mUlAnusaraNAgrahe tu 'dohadaguNena' iti pATho bodhyH| mandaM calantI kAJcitsundarI vIkSya uktipratyuktikayA nAgariko saparihAsamAtmAbhilASaprakAzanamupakramAte masiNaM caGkammantI pae pae kuNai kIsa muhabhaGgam / NUNaM se mehaliA jahaNagaaM chivai Nahavantim // 63 // [mahaNaM cakramyamANA pade pade karoti kimiti mukhabhaGgam / nUnaM tasyA mekhalikA jaghanagatAM spRzati nakhapatim // ] masRNamapi caGgamantI pade pade kimiti vahati mukhabhaGgam / nUnaM mekhalikAsyA jaghanagatAM spRzati nakhapatim // 63 // . masRNamapi cakamantI mandamapi pAdanyAsaM kurvatI / caGgamantIti yaGlugantAcchatRpratyayaH / mukhabhaGgaM mukhavikAram / padyapUrvArdhamekasya praznaH, uttaraM tUttaram / mekhaliketi khalpArthe kan / tena ca tanumekhalAsparzepi jaghanagatanakharakSateSu pIDodayAtteSAM sAndratvamAItvaM ca sUcyate / tatazca-sabAhyopacAraM sakauzalotsAhaM ca muratamAsevamAnAyAste khalpa eva kAlotIta iti jJAtamasmAbhiH / kimevamasmAsvapi dayiSyasa ityabhilASaprakAzanaM caramaM vyaGgyam / Page #325 -------------------------------------------------------------------------- ________________ 240 kAvyamAlA | sapatnIcaraNalAkSAlAJchitakaraM dayitaM khaNDitA sAkUtamAha - saMvAhaNa surasatosieNa denteNa tuha kare lakkham / calaNeNa vikamAittacaria aNusikkhiaM tissA // 64 // [ saMvAhana sukharasatoSitena dadatA tava kare lAkSAm / caraNena vikramAdityacaritamanuzikSitaM tasyAH // ] dadatA saMvAhanasukharasasaMtuSTena taba kare lAkSAm / vikramanarendracaritaM caraNena hi zikSitaM tasyAH // 64 // tvatkRtasaMvAhanasya sukharasAt saMtuSTena ata eva tatparivarte tava kare nijaniSTAM lAkSAm ( alaktakam) dadatA saMkrAmayatA tasyAzcaraNena vikramAdityasya caritaM zikSitam / sapatnIpadasaMvAhanena tvatkare tasyA lAkSA saMkrAntA, tadidaM mayA jJAtamiti sAkUtaM sUcayati / vikramAdityopi 'saMvAhaNassa' saMbAdhanasya sukhAtsaMtuSTaH san bhRtyasya kare 'lakkhaM' lakSaM dadAti / bhRtyakartRkena zatrusaMbAdhanena tuSTo vikramAdityo bhRtyasya kare lakSaM samarpitavAniti taccarite zrUyate / prAkRte saMvAhaNaM saMbAdhanam lakkhaM lakSam / sukhottaraM rasapadasaMnivezena-layA tathA saMvAhanaM kRtaM yathA tatsukhena sparzAmodajanitastasya bhUyAnAnando jAtaH / evaM ca - sapatnImanonukUlAnuvartanena sAnurAgatvaM sUcitam / saMtuSTapadena saMvAhanasevAyAH pUrNatA sUcitA / ata eva prasAdasUcikA lAkSA puraskArarUpeNa prApteti sapatnyAH sAbhilASAnuvartanIyatvamAkSipyate / caraNena vikramanarendravadAcaritamityanena - ' tvaM tAM tathA sabhayamanuvartase yathA sA Atmani rAjavadupasevyatvamabhimanyate' ityAkSepo dhvanyate / evaM ca tvadanuvartanaM kurvatIM mAM vihAya tasyAH sabhayAnuvartanaM tvaM bahu manyase ata eva pAdasaMvAhanasevayA saMtoSya lAkSAnuraJjanamavApnoSIti sAkUtamu - pAlambho dhvanyate / anunayaM vinaiva parityaktamAnAM sakhIM zikSayituM mAnasya sukhakArakatAM kAcitsamarthayate-- pAapaDaNAe~ muddhe rahasabalAmoDicumbiavvANam / daMsaNametapasaNe cukkAsi suhANaM bahuANam // 65 // [ pAdapatanAnAM mugdhe rabhasabalAtkAracumbitavyAnAm / darzanamAtra prasanne bhraSTAsi sukhAnAM bahukAnAm // ] mugdhe padapatanAnAM rabhasabalAtkAracumbitavyAnAm / avalokamAtratuSTe ! bahulasukhAnAM hi vaJcitaiSAsi // 65 // dayitasyAvalokanamAtreNa prasanne he sugdhe ! anunayanimittAnAM pAdapatanAnAm, rabhasena ( vegena ) balAtkAreNa ca cumbanAnAm etadAdInAM bahulasukhAnAm eSA tvaM vaJci tAsi / paJcamyarthe SaSThI / pAdapatanAdibhyo bahubhyaH sukhebhyo bhraSTAsItyarthaH / eSA tvaM , Page #326 -------------------------------------------------------------------------- ________________ 5 zatakam ] saMskRtagAthAsaptazatI / 241 vaJcitAsItyetatpadena - pUrvaM dattazikSApi pratyakSaM tvamadhunA mAnaparityAgasya duSphalamanubhavasIti nijavaktavye balamabhisUcyate / mugdhe ityAmantraNena - svasukhamavadhIrayantI sAmpratamapi tvaM mugdhaivAsItyupAlambhaH sUcyate / sukhAnAmityAdau caturthyarthe SaSThIti tu gaGgAdharoktirvicAraNIyaiva / mAnavata sudatImanunayannAyaka Aha de aNu pasia ehiM puNo vi sulahAi~ rUsiavvAI / esA maacchi maalaJchaNuJjalA galai chaNarAI // 66 // [ he sutanu prasIdedAnIM punarapi sulabhAni roSitavyAni / eSA mRgAkSi mRgalAJchanojjvalA galati kSaNarAtriH // ] sutanu prasIda samprati punarapi sulabhAni roSitavyAni / utsavarajanI seyaM mRgAkSi mRgalAcchanojvalA galati // 66 // roSitavyAni roSAH / roSAH punarapi sahajameva kartuM zakyAH param akasmAdeva mRgalAJchanena ( candreNa ) ujvalA iyamanirvacanIyamanoharA kSaNarAtrirutsavarAtrirna punaH prApyetyAzayaH / vyatyetItyAdisthAne galatItyuktyA - hastagatApi nirarthakaM vyatigacchatIti vyajyate / tvaM mRgAkSIti mRgasaMbandhavazAnmRgalAJchanasyAnurodho'vazyaM paripAlya iti mRgAkSItyAmantraNena sUcyate / 'chaNarAI' iti mUlapadAGkAnurodhe tu 'kSaNarajanI bata saiSA' iti pAThyam / kutracit 'de suaNu' iti sthAne 'de suhaa' iti pAThaH / tatra pUrvArdhe nAyakam, uttarArdhe nAyikAM ceti anyonyagRhItamAnau dvAvapyAmantrya dUtI pratibodhayatIti vyAkhyeyam / granthAntaH patitAM gAthAkoSakArasya prazaMsAM naipuNyenAhaAvaNNAi~ kulAI do bia jANanti uSNaI um / gorIa hiaadaio ahavA sAlAhaNaNarindo // 67 // [ ApannAni kulAni dvAveva jAnIta unnateiM netum / gauryA hRdayadayito'thavA zAlivAhananarendraH // ] ApannAni kulAni dvAveva hi vidaturunnatiM netum / gauryAzva hRdayadayito'tha zAlivAhananarendrazca // 67 // 'AvaNNAI' iti prAkRtasya 'AparNAni ' ' ApannAni' ityubhayamapyarthaH / tatazca - aparNA pArvatI, tatsambandhIni kulAni unnatiM gamayituM gaurIdayito jAnAti / pannA ApadbhastAni kulAnyunnamayituM ca zAlivAhananarendro jAnAtItyarthaH / 'kAmArtAyAstasyAH pratIkAraM kartuM tvameva zakta ityanyApadezena dUtI kamapyAha iti gaGgAdharAvataraNam / evaMvidheSu padyeSu 'amRtaM prAkRtakAvyam' iti pratijJAvazAdvalena zRGgArArthakalpanamiti pUrvamuktameva mayA / saM. gA. 21 Page #327 -------------------------------------------------------------------------- ________________ 242 kaavymaalaa| bhISaNajanAvasthitAM kAJcidadhamA nAyikA kAmayamAnaM kaJcana nivartayantI dUtI anyApadezenAha NikaNDa durArohaM puttaa mA pADaliM samAruhasu / ArUDhaNivaDiA ke imIa Na kaA haAsAe // 68 // . [niSkANDadurArohAM putraka mA pATaliM samAroha / __ ArUDhanipatitAH ke anayA na kRtA hatAzayA // ] niSkANDadurArohAM putraka mA pATali samAroha / ArUDhanipatitAH ke na kRtA anayA hatAzayA hanta // 68 // kANDaM vRkSaskandho'vasarazca / tathA ca-skandharahitAm ata eva duHkhenArohaNIyAM pATalim (vRkSam ) mA Aroha / anayA bahavo janAH ArUDhA eva nipatitAH kRtA iti vAcyorthaH / bhISaNajanarakSitatvAd anavasarAm ata eva duHkhakarasamAgamAM tAM nAyikAM nAbhisara, anayA bahavo janA niSphalameva nindAbhAjanaM kRtA iti kAmukaM prati vyaGgyo'rthaH / putraketyAmantraNena khasya vizvasanIyatvaM vyjyte| hatAzayetyanenatvanmanorathAnuvartinyapyaham tasyA avasarAbhAvAt AzAM vihatAM bhAvayAmIti sUcyate / grAmanAyakavanitAsaktaH putro nivAryatAmiti dAkSiNyena sUcayantI kAcicvazrUmAha gAmaNidharammi attA eka via pADalA iha ggAme / bahupADalaM ca sIsaM diarassa Na sundaraM eam // 69 // [grAmaNigRhe zvazru ekaiva pATalA iha mAme / bahupATalaM ca zIrSa devarasya na sundarametat // ] ekaiva pATalAsmin grAme grAmaNigRhe kila zvazru / bahupATalaM ca zIrSa na sundaraM devarasyaitat // 69 // saMpUrNe'smingrAme grAmanAyakasya gRhe ekaiva pATalA (vRkSaH ) asti / devarasya mastakaM ca bahUni pATalApuSpANi yasmiMstAdRzamasti etatsundaraM netyarthaH / anurakayA grAmaNIgRhiNyA pATalApuSpANi dattAni, yAni tadvahumAnAdanena zIrSe mnndditaaniityaashyH| grAmaNIpadena-grAmasya sa nAyaka ityanupasarpaNIyAttadgRhAddurlabhAni tAni puSpANyupAyAntareNAlabhyAnIti sUcyate / tathA ca-cirairanumAya bhayApavAdajanakoyaM devarasya grAmaNIgRhAbhisAro niroddhavya iti zvazrU pratyabhivyajyate / kasyAzcitkaTAkSadAkSiNyaM sahajAnurAgaM ca saMprakAzya nAyakaM pralobhayantI dUtI sumadhuramAha aNNANa vi honti muhe pamhaladhavalAI dIhakasaNAI / NaaNAi~ sundarINaM taha vi hu daTuM Na jANanti / / 70 // Page #328 -------------------------------------------------------------------------- ________________ 5 zatakam ] sNskRtgaathaasptshtii| [bhanyAsAmapi bhavanti mukhe pakSmaladhavalAni dIrghakRSNAni / nayanAni sundarINAM tathApi khalu draSTuM na jAnanti // ] santi mukhe'nyAsAmapi pakSmaladhavalAni dIrghakRSNAni / nayanAni sundarINAm , tadapi draSTuM na jAnanti // 70 // ito'nyAsAmapi sundarINAM mukhe pakSmalatvAdiguNaviziSTAni nayanAni yadyapi santi tathApi tAni nayanAni darzanacAturya na jAnanti / iyameva kaTAkSavIkSaNe prglbhetyaashyH| sahajA api nayana guNA bhrUvilAsAdi vaidagdhyaM vinA viphalIbhUtA iti bhAvaH / kiJca draSTuM na jAnantItyanena-anyAH sundaryo dIrghAbhyAmapi nayanAbhyAM na samyak pazyanti, yA aguNajJeSu anyeSu janeSvanurajyanti / param matprastutA seyaM nAyikaiva draSTuM jAnAti, yA bhavantaM sakRd dRSTvaiva paricitavatI / tatazca-sahajasnehA seyaM nAyikA tvaritamanusartavyeti nAyakaM prtybhivyjyte| gAthAkoSanirmApakasya zAlivAhananarendrasya granthAntaHpatitAM stutimabhivyanaktihaMsehi~ va tuha raNajalaasamaabhaacaliavihalavakkhehi / parisesiapommAsehi~ mANasaM gammai riUhiM // 71 // hiMsairiva tava raNajaladasamayabhayacalitavihvalapakSaH / parizeSitapadmAzairmAnasaM gamyate ripubhiH // ] tava rnnjldsmybhyclvihvlpksskairnustriyte| parizeSitapadmAzairhasairiva mAnasaM ripubhiH // 71 // raNa eva jaladasamayastadbhayAccaJcalAH ata eva vihvalAH pakSAH sahAyAH yeSAM taiH| parizeSitA padmAyAH (lakSmyAH ) AzA yaiH| IdRzaiH ripubhihasairiva tava mAnasaM (manaH) anusriyate anuvRtyate / vijitAH zatravastvAM tvanmanonusAraM sevante ityAzayaH / haMsarapi-raNa-(stanita)-yuktAnAM jaladAnAM samaye bhayAccalA vihvalAH kampamAnAzva pakSAzchadA yeSAM taiH, parizeSitA padmAnAM kamalAnAm AzA yaiH (varSAsu kamalAnAM vilopAt ), IdRzaiH sadbhirmAnasasarovaramanugamyate / raNayuktA jaladAH raNajaladA iti madhyamapadalo. pisamAsaH / prAkRte tu raNajjaladA ityapyoM bhavati / haMsairivetyupamayA-vairiNopi tava zauryapratApAdvivazaM nirastakalmaSabuddhayastvAM sevante, kimanye suhRt-sUriprabhRtaya iti sarvopasevyatvena mahAprabhAvatvaM rAjJo vyajyate / "daNDayAtrodyatasya rAjJaH pratiSedhAya rAjastutivyAjena varSAkAlaM rAjJI varNayati' iti gaGgAdharaTIkAvataraNam / durgatepi dayite nitAntamanuraktAsau dhanavaibhavAdinA na sAdhyeti dUtI kasyAzcitsucaritamAha duggaagharammi ghariNI rakkhantI AulattaNaM pinno| pucchiadohalasaddhA puNo vi uaaM via kahei // 72 // Page #329 -------------------------------------------------------------------------- ________________ 244 kaavymaalaa| [durgatagRhe gRhiNI rakSantI AkulatvaM ptyuH| pRSTadohadazraddhA punarapyudakameva kathayati // ] durgatagehe gRhiNI rakSantI patyurAkulIbhAvam / api pRSTadohadeyaM kathayati punarapyudakameva // 72 // pRSTo dohadaH (garbhiNyavasthAsaMbandhI abhilASaH ) yasyAH IdRzIyaM gRhiNI patyuyAkulatvaM rakSantI satI punarapi prazne udakameva kathayati / durlabhavastuprArthanAyAM dInoso vyAkulo bhaviSyatIti vicArya vAraMvAraM pRSTApi udakameva prArthayate ityrthH| gRhiNIpadena-saiva gRhasya svAminI, tatazca gRhadAriyaM samyag vijAnAtIti sUcyate / durgatasya gRhiNItyanuktvA durgatagehe gRhiNItyanena-saMpUrNa gRhameva durgatigrastamityatizayo vyajyate / 'anAyAsasAdhyameva prArthanIyamiti sakhIM zikSayantI-kAcidAha' iti gnggaadhrH| grISmAparAhne snAtavatInAM yuvatInAM kAmijanamanohAriNI kAcitsuSameti nAgarikaH sahacaramAha AambaloaNANaM olaMsuapAaDorujahaNANam / avarahnamajirINaM kae Na kAmo vahai cAvam // 73 // [AtAmralocanAnAmAdrAMzukaprakaTorujaghanAnAm / aparAhnamajjanazIlAnAM kRte na kAmo vahati cApam // ] AtAmralocanAnAmA zukalakSitorujaghanAnAm / aparAlamajinInAM kRte na kAmo dhanurvahati // 73 // __ sadyaH snAnAd ISadaruNanayanAnAm , ArdrAzuke lakSitam (prakaTam ) UrujaghanaM yAsAM IdRzInAmaparAhnasnAnazIlAnAM mahilAnAM kRte kAmo dhanurna dhArayati / tAH svayameva kAminAM manaH kSobhayitumalam, na tadarthaM kAmacApasyApekSetyAzayaH / manjinIti tAcchIlye nniniH| tatazca-pratidinaM sAyAhne snAnaM yAsAM khabhAva ityuktyA svAbhAvikI zRGgAraruciH sUcyate / gaGgAdharastvatra vicitramevAha-'IdRgavasthAnAM yuvatInAM rakSaNArthameva kAmazcApaM vahati / anyathA nirarthakatvAttyaktameva syAditi bhAvaH' / soyamarthaH 'kRtena' iti tRtIyAntapAThe kathaMcitsaMgataH syAtparaM sarasvatIkaNThAbharaNAdiSu (5 paricchedaH) nAyaM pAThaH saMmanyate / yadi syAttadApi-'IdRgavasthAnAM yuvatInAM kRtena, evaMvidhayuvatInAmartha eva kAmo dhanurvahati / yadyevaMvidhA yuvatayo na bhaveyustarhi kAmisaMmohanasya viSayAbhAvAtkA nAma dhanudhUnanasyApekSetyAzayaH klpniiyH| vAravadhUnAM vyAmohakatAM varNayankopi vayasyamAha ke uvariA ke iha Na khaNDiA ke Na luttaguruvihavA / NaharAiM vesiNio gaNaNArehA uva vahanti // 74 // [ke urvaritAH ke iha na khaNDitAH ke na luptaguruvibhavAH / nakharANi vezyA gaNanArekhA iva vahanti // ] www.jainelibrary.brg: Page #330 -------------------------------------------------------------------------- ________________ saMskRtagAthAsaptazatI / urvaritAH ke, ke vA na khaNDitAH, ke na luptaguruvibhavAH / nakharANi vezayoSA gaNanArekhA iva vahanti // 74 // 5 zatakam ] ke urvaritAH vimohanAdavaziSTAH, anAkRSTA iti yAvat / ke vA na khaNDitAH keSAM vA vratakhaNDanaM na kRtamityarthaH / ke vA lupto gururvibhavaH ( dhanasaMpattiH ) yeSAmIdRzA na kRtA iti gaNanArekhA iva nakharANi kAmukadattanakhakSatAni vezyA dhArayantItyarthaH / yadvA-'NaharAI' nakharAjim / nakhakSatapaGkimityarthaH / kAmukadattanakhakSatapaGktivyAjena ke urvaritA ityAdigaNanA rekhA vahantIti bhAvaH / ke ke khaNDitAH, ke ke vA luptavibhavA ityAdividhimukhena gaNanAmakRtvA niSedhamukhena gaNanAyAstAtparyaM tu saMmohanasAmarthyAtizayAt vazIkRtAnAM kAminAM gaNanA tu vistAravazAdduH saMbhavA / gaNanAyAmapi vazIkRtasyaikasya kAmino gaNanArthamekasyA nakhakSatarekhAyA AvazyakatayA tAvannakhakSatarekhAnAmavakAza eva na syAt / ata eva avazIkRtAnAmeva gaNanArthaM rekhAkalpanamiti / tatazca cAturyopabhogyatayA dRzyamAnaviralanakhakSatatvAdviralA evaM tAsAM cakAtsurakSitA iti vyajyate / kiMvA sarvaM jagadeva vezyA vazIkartuM kAmayante, ata eva ye mohitAstadarthaM gaNanArekhAyA nAvazyakatA, kiM tu ye nAkRSTAsvadguNanamevAvazyakamiti tAsAM vazIkaraNAtizayaH sUcyate / nakhakSatAnAM gaNanIyatAvarNanena tAni spaSTaM dRzyanta iti sUcyate / tathA ca-stana-kapolAdInAM prakaTapradarzanena kAmimohanahetuko vezyA svabhAvo vyajyate / pravAsAdAgataM dayitaM prati nijAnubhUtaM virahaduHkhaM savaidagdhyamAvedayati kAcitviraheNa mandareNa va hiaaM duddhoahiM va mahiUNa / ummUliAi~ aba amhaM raaNAi~ va suhAI // 75 // [viraheNa mandareNeva hRdayaM dugdhodadhimiva mathitvA / unmUlitAni kaSTamasmAkaM ratnAnIva sukhAni // ] hRdayaM dugdhodadhimiva vimadhya viraheNa mandareNeva / unmUlitAni kaSTaM ratnAnIveha naH sukhAni kila // 75 // 245 dugdhodadhipadena hRdayasya nirmalatA sukharUparatnAnAmAkaratA cAbhivyajyate / udadhipadena gabhIratA ca sUcyate / tatazca sahanazIlatayaiva mama hRdayaM sarvAmapi vedanAM visoDhavaditi dhvanyate / mandaro yathA mUlaparyantaM pravizya samudraM mathitavA~stathA viraho mama hRdayAntastalamunmathitavAniti dyotyate / ratnAnIva atispRhaNIyAni naH sukhAni mUlAdutkhAtAnIti kaSTam / 'avvo' iti kaSTasUcakamavyayam / 'avvo saMbuddhiduHkhayo:' iti dezIkoSaH / anayA ca samudramathanopamayA - 'samudrAdyAni ratnAni nirgatAni na tAni punaH parAvRttAni, tathA tvadvirahe yAni sukhAnyantarhitAni na tAni punarlabhyAni, tatazca nA 'virahaduHkhamanubhAvanIyam' iti priyaM pratyabhivyajyate / Page #331 -------------------------------------------------------------------------- ________________ 246 - kaavymaalaa| priyatamasya sarvadA manonukUlameva kelau vartitavyamityupadizantI sakhI prati patyuvaidagthyamIp ca kAcidevamAha ujjuarae Na tUsai vakkammi vi AamaM viappei / ettha ahavAe~ mae pie piaM kaha~ Nu kAavam // 76 // . [Rjukarate na tuSyati vakre'pyAgamaM vikalpayati / / annAbhavyayA mayA priye priyaM kathaM nu kartavyam // ] ... Rjukaratepi na tuSyati vakrepi tadAgamaM vikalpayati / atra mayA vidhihatayA priye priyaM kathama kartavyam // 76 // Rjuke rate hAvabhAvAdirahite rate / vake hAvabhAvamaNitasItkRtadantakSatanakhakSatacumbanAsanavizeSAdiyukta / kuto'nayA zikSitamiti tAdRzaratasyAgamam (prAptim ) vikalpayati saMdihyati / atra etAdRze (ratividagdhe saMdehazIle ca) priyatame priyaM kathaM nAma kartavyam ? tatazca priyasya priyakaraNaviSaye ahameva abhavyeti bhaavH| Agamam' ityasya sthAne 'Azayam' iti kvacitpAThaH / tatra AzayaM svamanobhAvaM parivartayatIti tAtparya saMgamanIyaM syAt / nAyikAyA raticAturyadarzanena anyathAbhAvazaGkinaM nAyakaM prati sakhI kAcidAha bahuvihavilAsarasie surae mahilANa ko uvjjhaao| sikkhai asikkhiAi~ vi sano NehANubandheNa // 77 // [bahuvidhavilAsarasike surate mahilAnAM ka upAdhyAyaH / zikSyate azikSitAnyapi sarvaH snehAnubandhena] bahuvidhavilAsarasike surate kA zikSakosti mahilAnAm / snehAnubandhagandhAdazikSitAnyapi hi zikSate sarvaH // 77 // bahuvidheSu vilAseSu rasike surte| suratasyaiva vilAsarasiketi vizeSaNAt-suratameva nisargato nAnAvidhamadanavilAsAnAM rasAnuvartItyarthaH / tatazca etasya ka upAdhyAyo bhavet ? snehAnubandhasya gandhAdapi lezAdapi ( kiM punaH pUrNaprakarSAt ! ) sarvo janaH azikSitAnyapi kauzalAni zikSate / premavazAtsvayameva kAmakalAkauzalamanuvartata ityAzayaH / __nAyakasyAsAdhAraNasundaratAM saMsAdhya kAJcana nAyikAM tena saMghaTayitumicchantI dUtI arocayitumAha vaNNavasie viathasi sacaM via so tue Na sNbhvio| Na hu honti tammi diDhe sutthAvatthAi~ aGgAI // 78 // [varNavazite vikasthase satyameva sa tvayA na saMbhAvitaH / na khalu bhavanti tasmindRSTe svasthAvasthAnyaGgAni // ] Page #332 -------------------------------------------------------------------------- ________________ 5 zatakam ] saMskRtagAthAsaptazatI / varNavazite ! tvayA na sa saMbhAvita iha vikatthase satyam / na bhavanti vIkSite'smin svasthAvasthAni cAGgAni // 78 // varNo guNavarNanaM tanmAtreNa vazIkRte ! iti saMbodhanam / 'varNo dvijAdizuklA diyazoguNakathAdiSu' iti medinI / tvayA satyameva sa nAyako na saMbhAvito na dRSTaH / kevalaM vikatthase, 'mayA dRSTaH saH' ityAtmazlAghAM kuruSe / atropapattimAha-asminnAyake vIkSite sati vIkSituH aGgAni svasthAvasthAni na bhavanti, kintu vedakamparomAJcajRmbhAGgabhaGgAdibhAvAkulAni bhavanti / yadi tvaM tamadrakSyastarhi naivaM svasthatayA sthAtumazakSya iti tatsaundaryamahimA sUcyate / dRSTa ityarthe saMbhAvita ityuktyA 'tAdRzaguNazAlI darzanamA - treNa tu so'vazyaM satkartavya AsIt' iti nAyakasya guNAtizayo dhvanyate / 'sa tathA saundaryazAlI yathA tvaM tadvarNanamAtreNa vazIbhUtA jAtA, evaM ca nisargasundarastvaritameva so'nusartavyaH' iti nAyikAM pratyabhivyajyate / ratikauzalavazIkRto'haM na tvAM kadAcidapi hRdayAdavadhIrayituM pArayeyamiti cATUni kurvantaM nAyakaM prati puMsAM khArthapravaNatAM pramANayantI kAcinnidarzanavidhayAhaAsaNNaviAhadiNe ahiNavavahusaMgamassuamaNassa / paDhamaghariNIa suraaM varassa hiae Na saMThAi // 79 // [ AsanavivAhadine abhinavavadhUsaMgamotsukamanasaH / prathama gRhiNyAH surataM varasya hRdaye na saMtiSThate // ] AsannavivAhadine'bhinavavadhUsaMgamotkacittasya / prathama gRhiNyAH surataM varasya saMtiSThate na hRdi // 72 // 247 vivAhadine Asane satyeva / navavadhUsaMgamAyotkaNThitacittasya varasya hRdi na saMti-STate / abhinavaprApterAzAmAtreNaiva bahukAlamanubhUtamapi sukhaM puruSairvismaryate, kiM punastaprAptI satyAmityupAlammo dhvanyate / pUrvatra 'vadhU' padena, uttaratra 'gRhiNI' padena ca'aparicitazIlAyA navavadhvAH sukhAzAmAtrasya kRte anubhAvitasarvasaukhyAyAH saMpUrNa - gRhasya svAminyA api suSThukRtaM rataM vismaryate' ityupAlambhAtizayo dyotyate / 'saMtiSThate' iti 'sam' upasargeNa - 'yadi kadAcidaprAptanavasaMgamadazAyAM pariNayaprasaGgeNa pUrvapatnyAH kiJcitsmRtirapi bhavet paraM samyak sA hRdaye na tiSThati' iti sthairyAbhAvo dyotyate / 'abhinava viSayAnuraktaH pUrvAnubhUtamavadhIrayatIti nidarzayanko'pi vayasyamAha' iti gaGgAdharAvataraNam / doSadarzanepyatirAgAviSTaH kazviddhRdayasya dazAM vayasyaM pratyevamAha - jar3a lokaNindiaM jai amaGgalaM jai vimukamajjAam / pupphaidaMsaNaM tahavi deha hiaassa NivANam // 80 // Page #333 -------------------------------------------------------------------------- ________________ 248 kAvyamAlA | [ yadi lokaninditaM yadyamaGgalaM yadi vimuktamaryAdam | puSpavatIdarzanaM tathApi dadAti hRdayasya nirvANam // ] yadi lokaninditaM yadyamaGgalaM yadi vimuktamaryAdam / puSpavatIdarzanamiha dadAti hRdayasya nirvRtiM tadapi // 80 // yadi yadyapItyarthe / vimuktamaryAdam ullaGghitamaryAdaM sadAcAraviruddhamiti yAvat / 'atimadanAkrAntahRdayaH kopi doSaM jAnannapi rAgautkaTyAtpreyasyAH sahacarImAha' iti gaGgA dharaH / doSadarzanAdudvijantamapi rAgavazAdupasarantaM kAntaM hAvavatI kAcitpuSpavatI sopA jai Na chivasi pupphavaI purao tA kIsa vArio ThAsi / chattosi culaculantehi~ dhAviuNa amha hatthehiM // 81 // [ yadi na spRzasi puSpavatIM puratastatkimiti vAritastiSThasi / spRSTo'si culaculAyamAnaidhIvitvAsmAkaM hastaiH // ] lambhamAha spRzasi na yadi puSpavatIM tiSThasi tatkimiti vAritaH purataH / spRSTo'si naH karAbhyAM dhAvitvA culaculAyamAnAbhyAm // 81 // zAstramaryAdayA doSAzakI tvaM yadi puSpavatIM mAM na spRzasi tarhi mayA sparzAya nivAritaH saMmukhe kimiti tiSThasi / idAnIM culaculAyamAnAbhyAM tvatsparzotkaNThayA kaNDUyamAnAbhyAM naH karAbhyAmeSa tvaM dhAvitvA spRSTo'si / culaculetyutkaNThAtizayasUcakamanukaraNam / sarasvatIkaNThAbharaNAdiSu kvacit culaculAyamAnAbhyAmityasya spandamAnAbhyAmiti cchAyopalabhyate / paraM bhAvavyaJjanAnukUlA prAkRtazailI pAlanIyeti na tathehAnusRtam / nAyikAniSThaH soyaM hAva iti sarasvatIkaNThAbharaNam / 'rAgataH sahasA pravRttihetuzcittohAso helA / vacanavinyAsena sahitA helaiva hAvaH' iti tadvarNitaM lakSaNam / mugdhAyAH proSitapatikAyAH sakhI nAyakasamIpagAminaM pAnthaM prati nAyakArthaM sopAlambhaM saMdizati ujAgara akasAiaguruacchI mohamaNDaNa vilakkhA | laja lajAluiNI sA suhaa sahIhi~ vi varAI // 82 // [ ujjAgarakakaSAyitagurukAkSI moghamaNDanavilakSA / lajjate lajjAzIlA sA subhaga sakhIbhyo'pi varAkI // ] ujAgaraka kaSAyita gurukAkSI moghamaNDanavilakSA | sA lajjate varAkI subhaga sakhIbhyo'pi lajjAluH // 82 // ujjAgareNa (subhRzaM jAgaraNena ) kaSAyite guruke akSiNI yasyAH sA / tvadviraha Page #334 -------------------------------------------------------------------------- ________________ 5 zatakam ] saMskRtagAthA saptazatI / 249 gopanArthaM sakhInAmAgrahAddhAritenApi tvadviyogAnniSphalena maNDanena vilakSA sA / virahaduHkhAnumitasya tvatpraNayasya sphuTIbhAvAtsakhIbhyopi lajjate, kimutAnyebhyaH / maNDanAdinA yadyapi uparito bahutaraM gopayati paraM jAgaraNakaSAyitAbhyAM gurukAbhyAM netrAbhyAmetasyA virahaduHkhaM sphuTIkriyata iti svabhAvAdeva lajjAluH sA lajjAtikramAtsubhRzaM khidyata iti 'barAkI' padadyotitena dainyena virahAtizayaH sUcyate / subhagetyAmantraNena - saubhAgyagarvitastvamevamavasthAmapi na tAM saMbhAvayasIti nAyakaM prati tvarArthamupAlambhaH sUcyate / garbhabharAtklAmyantIM sakhImavalokya sakhI saparihAsamanyAM sakhImAha vi taha aigaruNa vi tammai hiae bhareNa ganbhassa / jaha viparIaNihuaNaM piammi sohA apAvantI // 83 // [ nApi tathAtigurukeNApi tAmyati hRdaye bhareNa garbhasya / yathA viparItanidhuvanaM priye snuSA aprAmuvatI // ] nApi tathA hRdi tAmyati garbhasya bhareNa bhUriguruNApi / viparItanidhuvanaM punaraprAmuvatI khuSA yathA dayite // 83 // yathA dayite tAmyati dayitaM prati khidyata ityarthaH / 'snuSA' padena navatAruNyaM zvazrUprabhRtibhirgarbhAvasthAyAM surakSitatvaM ca sUcyate / garbhiNIpIvarAdInAM viparItasuratasya niSiddhatvAditi bhAvaH / nAyikAnurAgaM prakAzya nAyakamutkaNThayantI dUtI sahajamAha agaNiajaNAvavAaM avahatthiaguruaNaM varAIe / tuha galiasaNAe tIe valiuNa ciraM ruNNam // 84 // [ agaNitajanApavAdamapahastitagurujanaM varAkyA / tava galitadarzanayA tayA valitvA ciraM ruditam // ] agaNitajanApavAdaM pahastitagurujanaM varAkyAdya / tava vigalitadarzanayA tayA valitvA ciraM ruditam // 84 // vigalitadarzanayA darzanAdviyuktayA / na gaNito janApavAdo yasyAm, apahastitAH avamAnitAH gurujanAzca yasyAM kriyAyAM yathA bhavati tatheti kriyAvizeSaNadvayam / valitvA parAvRttya / apahastita padena - premapratirodhAya balAnmadhyamApatantopi gurujanA hastAbhyAmapasAritA iti premAtizayaH poSyate / valitvA ruditamityanena - yAvattvadgamanasya dizi lagnAbhUddRSTistAvadAsIdAzvAsaH paraM mukhaparAvartane sopi gata iti duHkhAtizayaH sUcyate / varAkIpadena - jana-gurujana - saMdaMzapatitApi tvatpraNayavazIkRtA seyaM dInA kimiti nopagamyata iti dainyottejita utkaNThAtizayaH poSyate / Page #335 -------------------------------------------------------------------------- ________________ 250 kAvyamAlA | proSitapatikA tatsakhI vA lekhamukhena nAyakamAha - hiaaM hiae NihiaM cittAlihia va tuha muhe diTThI / AliGgaNarahiAI NavaraM khijjanti aGgAraM // 85 // [ hRdayaM hRdaye nihitaM citrAlikhiteva tava mukhe dRSTiH / AliGganarahitAni kevalaM kSIyante'GgAni // ] hRdayaM hRdaye nihitaM citrAlikhiteva tava mukhe dRSTiH / AliGganarahitAni hi kevalamaGgAni hIyante // 85 // hIyante kSINAni bhavanti / tava mukhe madRSTizcitralikhiteva nizcalA, sarvadA mama tava mukhaM bhramatItyAzayaH / mama hRdayaM tava hRdaye sthApitamityanena - ekIbhUtahRdayAyA mama virahavedanAM kiM na jAnAsi ? tatazca hRdayAbhijJastvaM virahavikalAM durbalAM mAM tvaritaM sAntvayeti dhvanyate / pratikSaNameva tvatsmaraNasyopasthApanena utkaNThAsaMvardhakaM hRdayaM dRSTizceti dvitayaM tu virahepi sarvadaivAkSuNNabalam, hRdaya-mukhAdyanukUlasamA - gamasaukhyAt / dehastu kSIyate / tathA cotkaNThopabRMhaNena zataguNasaMdhukSita viraha vedanaM kathaM me jIvitaM tiSThediti tvameva jAnIhIti gUDhamAkUtam / 'zarIraM kSAmaM syAdasati dayibrAliGganamukhe' ityAdayo bahvayaH sUktayo'syA gAthAyA upajIvantyarthamityalaM mArmikeSu / priyAnayanAya tvarayantI proSitapatikA marmAbhijJAM sakhImAha aaM vioataNuI dusaho virahANalo calaM jIam / appAhijau kiM sahi jANasi taM caiva jaM juttam // 86 // [ ahaM viyogatanvI duHsaho virahAnalazcalaM jIvam / abhidhIyatAM kiM sakhi jAnAsi tvameva yadyuktam // ] ahamiha viyogatanvI virahAgnirduHsahazcalo jIvaH / abhidhIyatAM nu sakhi kiM tvameva jAnAsi yadyuktam // 86 // viyogatanutayA zuSkAM virahAgniH subhRzaM dahatIti tanvIpadottaraM virahAgnipadanigumphanasyAkUtam / evaM jIvantyA eva zarIradAhe varAko jIva eva kathaM tiSThet, tasya vAyuvaJcalatvAt / evamavasthAyAM priyatamArtha kiM saMdizyatAmasminviSaye yad yuktaM tattvameva jAnAsi / athavA mayA kimucyatAm / saMprati yaducitaM tattvaM jAnAsi / yadi me jIvitaM kAmanIyaM tarhi priyatamaH samAneya ityAzayaH / anyAsaktatayA cirakAlAdanupasarantaM nAyakaM nAyikAyA virahaduHkhaM pratipAdayantI dUtI Aha-- tu virahuJjAgarao siviNe vi Na dei daMsaNasuhAI / vAheNa jahAloaNaviNoaNaM se haaM taM pi // 87 // Page #336 -------------------------------------------------------------------------- ________________ saMskRtagAthAsaptazatI / [ tava virahojAgarakaH svame'pi na dadAti darzanasukhAni / arepeNa yadAlokana vinodanaM tasthA hataM tadapi // ] tava virahojAgarakaH svapnepi dadAti darzanasukhaM no / bAppeNa yadavalokanavinodanaM tadapi bata hataM tasyAH 5 zatakam ] virahavA jAgaraNaM khanepi tatra darzanasukhaM na dadAti / mArge gacchatastava, gRhapRSThAdito yadavalokanarUpaM vinodanaM tadapi cintautkaNThyajanitena bASpeNa tasyA vihatam / vinodanapadena - saMprati virahasyaitAvatI viSamA vedanA yattasyAM tvadavalokanameva vinodanaM nAnyaH kazcitpratIkAra ityutkaNThAtizayaH sUcyate / ' kalahAntaritAyA virahaduHkhaM pratipAdayantI dUtI nAyakamAha' iti gaGgAdharaH / etAvacciraM yadi mAnasthitiH sAdhIyasI tarhi samyagevedam / 251 kupitaM dayitaM kimiti na prasAdayasIti vadantIM vayasyAM prati kAcitsAkUtamAhaaNNAvarAhakuvio jahataha kAleNa gammai pasAam / sattaNAva he kuviaM kaha~ taM pasAissam // 88 // [ anyAparAdhakupito yathAtathA kAlena gacchati prasAdam / dveSyatvAparAdhe kupitaM kathaM taM prasAdayiSyAmi // ] anyAparAdha kupitaH prasAdamayate yathA tathA samayAt / taM dveSyatAparAdhe prasAdayiSye kathaM kupitam // 88 // [ dRzyase priyANi jalpasi sadbhAvaH subhaga etAvAneva / pATayitvA hRdayaM kathaya ko darzayati kasya // ] 11 617 anyaH AjJollaGghanAdirUpo yo'parAdhastena kupitaH yathAkathaMcit samayAntare prasAdaM gacchati / dveSyatA sAhajiko dveSastadrUpeNa mamAparAdhena kupitaM tu taM kathaM prasAdayiSyAmi ? ahaM tasya sahajameSa dveSyAsmi, evamavasthAyAM kathaMkAramenaM prasAdayiSyAmItyarthaH / 'anuraktaM kAntaM kApi sopAlambhamAha' iti gaGgAdharAvataraNaM tu vicAraNIyameva / anurakasya tasya kopadveSayorasamanvayAt / kAntaM pratyevoktau tamiti parokSArthasyAsaMbandhAcca / bAhyopacAracAturyeNa anyanAyikAsakti gopayantaM kAntaM prati kAcitsopAlambhamAhadIsasi paNa jampasi sanbhAvo suhaa ettia bea / phAiUNa hiaaM sAhasa ko dAvae kassa // 89 // dRzyasa iha madhu jalpasi sadbhAvaH subhaga punariyAneva / hRdayaM hi pATayitvA kaH kasmai kathaya darzayati // 89 // iha dRzyase asmabhyaM darzanaM dadAsi priyaM jalpasi, etAvAneva tu snehaH / dRzyase ityanena - prayojanai kamitrasya te darzanadAnamapi mahAnupakAra ityAkSepaH, kevalaM darzanamAtraM Page #337 -------------------------------------------------------------------------- ________________ 252 kaavymaalaa| dadAsi, praNayopalabdhistu tvatto dUrApAstavetyupAlambho vA dhvanyate / madhurasya sthAne 'madhu' ityuktyA-vyAmohanArthamanRtaM mAdhuryAtizayaM pradarzayasi / spaSTaM tadakhAbhAvikamityAkSipyate / iyAneveti viparItalakSaNayA bAhyopacAramAtraM na sadbhAva iti sUcyate / hRdayaM tu vipATya ko darzayatItyanena 'bahista eva tvamatimadhurosi / hRdayaM tu na tvaM prakAzayituM samarthaH / tathA kRte tu kRtrimapraNayasya te hRdayadazA spaSTA bhavediti nibhRta upAlambho dhvanyate / subhagetyAmantraNena-saubhAgyadarpitastvam , ata eva kRtrimopacArairAkarSaNamicchasIti suucyte| khalpalAbhena dRpyatsu durjaneSu ghaTamAnAM sUktiM sumadhuramAha ua lahiuNa uttANiANaNA honti ke vi savisesam / rittA Namanti suiraM rahaghaDia va kApurisA // 90 // [udakaM labdhvA uttAnitAnanA bhavanti ke'pi savizeSam / riktA namanti suciraM rahaTTa (araghaTTa)ghaTikA iva kaapurussaaH||] udakaM labdhvA kecinitAntamuttAnitAnanAH santi / / riktA namanti suciraM rahaghaTikA iveha kaapurussaaH||90|| rahaTTo ghaTIyantraM tatsaMbandhinaH kSudA ghaTA iva tucchapuruSAH santi / udakaM labdhvA yathA ghaTikA UrdhvamukhA bhavanti tathA durjanA api khalpalAbha eva darpaNa mastakamunnamayanti, riktatAyAM ca namrA bhavanti / gaGgAdhareNa prAcInapadyamihopanyastam-"jIvanagrahaNe namrA gRhItvA punruntaaH| kiM kaniSThAH kimu jyeSThA ghaTIyantrasya durjanAH // " iti / 'kApyasthirasnehaM patimupAlabdhumanyApadezenAha' iti taTTIkAsthamavataraNam / kalAnidhikalAkalApena dhavalitaparyante digdigante priyatamasamAgamavaJcitA kRSNAbhisArikA sakhIM sakhedamAha bhaggapiasaMgamaM kettiaMva jolAjalaM Nahasarammi / candaarapaNAlaNijjharaNivahapaDantaM Na NihAi // 91 // [bhagnapriyasaMgama kiyadiva jyotsnAjalaM nabhaHsarasi / ___ candrakarapraNAlanirjharanivahapatanna nistiSThati // ] jyotsnAjalaM nu kiyadiva bhagnapriyasaMgama nabhaHsarasi / tiSThati na candrakiraNapraNAlanijharanivahanipatat // 91 // bhanno mAdRzInAM priyasaMgamo yena, IdRzaM jyotsnArUpaM jalaM gaganarUpe sarasi kiya. diva kiMparimANamasti ? aparimeyaM bhRtmstiityaashyH| yatazcandrakiraNA eva praNAlanijharanivahAstebhyo nipatat na tiSThati na samApyate / yadi jyotsnAjalaM samAptaM syAttarhi priyatamamabhisareyamityAzayaH / jale varSati yAtAyAtanirodhena yathA priyasaMgamo vihara Page #338 -------------------------------------------------------------------------- ________________ 5 zatakam ] saMskRtagAthAsaptazatI / nyate tathedAnImapi / tathA ca-jalAbhedarUpaNena jyotsnAyAH sAndratvasUcanAtparyantataH prakAzAtizayo dhvanyate / nAyakamutkaNThayituM nAyikAnurAgaM sUcayantI dUtI Aha sundarajuANajaNasaMkule vi tuha daMsaNaM vibhaggantI / raNa va bhramai diTTI varAiAe samubiggA / / 92 // [ sundarayuvajanasaMkule'pi tava darzanaM vimArgayantI / araNya iva bhramati dRSTirvarAkikAyAH samudvignA // ] sundaranavayuvajanasaMkulepi taba darzanaM vimArgantI / bhramati vipina iva dRSTirvarAkikAyAH samudvignA // 92 // sundarairnavayuvakajanaiH saMbhRtepi sthAne kevalaM tava darzanaM vAJchantI tasyA varAkyA dRSTiH araNya iva zUnya iva udvignA satI bhramati / tvAM vihAya anye sarvepi navayuvakAstasya dRSTau nopagacchanti, ata eva udvignA satI araNyamiva zUnyaM tatsthAnaM pazyatIlAzayaH / araNyapadena bhayajanakatvaM sUcyate / rUpazAlinopi navayuvAnastasyA dRSTau na rocante, tatazca tvadekamAtracittA sA nopekSaNIyeti vyajyate / varAkiketyatra kan dayanIyatvaM sUcayati / yadA tasyA dRSTistvadarzanArthaM vikalA bhramati tadA karuNA AyAtItyarthaH / athavA, evamekAntAnuraktacittApi sA tavopekSApAtramastIti sA dInaivetyAzayaH / tava darzanaM vimArgantItyanena tava darzanaM tatkRte anveSaNIyamiti durlabhatvaM dyotyate / bhramatItyanena - tvAmadRSTvApi sA na nizceSTA tiSThati, kintu tvaddarzanArthaM vikalA AhiNData ityanurAgAtizayo dhvanyate / 'aNuvviNNA' iti pAThe tvaddarzana kautukAt anudvinA, agaNita khedetyarthaH / 253 proSita patikAyA virahavaikalyaM tatpriyatamasamIpagAmine pAnthAya sakhI saMdizatiakoNA va sAsU ruAviA gaavaIa sohrAe / pAapaDaNoSNaAe dosu vi galiesu valaesu // 93 // [ atikopanApi zvazrU roditA gatapatikayA snuSayA / pAdapatanAvanatayA dvayorapi galitayorvalayayoH // ] atikopApi zvazrUrviroditA vyuSitakAntayA khuSayA / pAdapatanAvanatayA bhayorapi valayayoH patatoH // 93 // caraNavandanArthamavanatayA proSitapatikayA khuSayA, namanasamaye ubhayahastavidhRtayorvalayayoH nipatatoH satoH atikopanApi zvazrUH roditA / padavandanasamaye daurbalyAtizayAtsahajameva nipatantau valayAvapi varAkyA na parijJAtAviti dRSTvA niSThurAyA api zvazrvAH karuNAbhUdityAzayaH / valayayoriti dvivacanena 'daurbalyAdbahavo valayAstu karAdvigasaM. gA. 22 Page #339 -------------------------------------------------------------------------- ________________ 254 : kaavymaalaa| litA eva kintu saubhAgyacihnamiti kRtvA pratyekahaste ekaiko valayo rakSitaH-' iti daurbalyAtizayo vyajyate / roditetyanena-atikopApi sA kevalaM mArdavameva na gatA pratyuta vidrutahRdayApi jAteti snuSAyA dayanIyatvAtizayo vyajyate / tatazca-evaMvidhA sA dayanIyA jAtA yatsarvadA kopakuTilasyApi janasya manasi tAM vIkSya dayA jAtA, tatkiM dayitaMmanyo bhavAneva tAM mriyamANAmupekSiSyate? iti priyatamaM prati dhvanyate / pravAsodyataM dayitaM bahirgamanAnnivArayantI kAcidrISmAtapasya duHsahatAM varNayati rovanti cha araNNe duushrikirnnphNssNtttaa| aitArajhilliviruehiM pAavA gimhamajjhate // 94 // . [rudantIvAraNye duHshrvikirnnsprshsNtmaaH| __ atitArajhillIvirutaiH pAdapA grISmamadhyAhne // ] virudantIvAraNye duHsaharavirazmisaMtaptAH / atitArajhillivirutairmahIruho grISmamadhyAhne // 94 // sUryAtapasaMtApAdduHkhitA vRkSA api atitAraiH jhillInAM ('jhIMgura') zabdaiH rudanti iva / araNye ityanena araNyasthAnAmapi yadeyaM dazA tadA nAgarikasya te kA dazA syAditi suucyte| vRkSA rudantItyanena-acetanA api evamavasthAH saMjAtAH punazcetanAnAM tu bhRzameva bhayamiti vyjyte| kiJca gamanasamaye rudatAM darzanena azakunabhayAtpravAsarodhe tAtparya vyajyate / 'yadvA saMketavanopagataM lokAgamaM zaGkamAnaM kAntaM pratyabhisArikAyA iyamuktiH / nAyaM janacaraNasaMcaraNacalitapatradhvaniH, kiM tu jhillIdhvaniriti niHzaGkaramasveti bhAvaH' iti gnggaadhrH| saMketitasya tasya sarasaH kamalavanamahaM gatA, na tvaM tatra dRSTa iti nAyakaM zrAvayantI kAcitsakhImAha paDhamaNilINamahuramahulohallAliulabaddhajhaMkAram / ahimaarakiraNaNiurambacumbiaM dalai kamalavaNam // 95 // [prathamanilInamadhuramadhulubdhAlikulabaddhajhaMkAram / ___ ahimakarakiraNanikurambacumbitaM dalati kamalavanam // ] prathamanilInamadhuramadhulubdhAlikulonibaddhajhaGkAram / / ahimakarakiraNanikurAbhicumbitaM dalati kamalavanam // 95 // prathamaM nilInena madhuramadhulubdhena alikulena ut (uccaiH) nibaddho jhaGkAro yasmin tat, ahimakarasya sUryasya kiraNanikareNa abhicumbitaM sarvataH parAmRSTam / dalati vikasati / suptasya rAjJaH prabodhanAya vaitAlikasyedaM vacanamiti kecit / 'sAndhyo vidhiranuSThIyatAm , surabhayo mucyantAm , vikreyavastUni prasAryantAm , nAstIdAnIM pizAcAdi Page #340 -------------------------------------------------------------------------- ________________ 5 zatakam ] sNskRtgaathaasptshtii| 255 bhayam , pathika pratiSThasvetyAdi prastAvadezakAlAdibhedAtpunaranekavidho vyaGgyorthaH sahRdayaikhayamUhanIyaH' iti gaGgAdharaH / mAninyA mAnApanodanAya nAyakaM tvarayantI dUtI tasya sahacaramAha gottakkhalaNaM soUNa piaame ajja tIa khaNadiahe / vajjhamahisassa mAla va maNDaNaM uaha paDihAi // 96 // [gotraskhalanaM zrutvA priyatame adya tasyAH kSaNadivase / vadhyamahiSasya mAleva maNDanaM pazyata pratibhAti // ] preyasi gotraskhalanaM zrutvA kSaNavAsaredya bata tsyaaH| vadhyamahiSasya mAleva maNDanaM pazyatAbhAti // 96 // adya kSaNavAsare utsavadivase / preyasi priyatame priyatamasya mukhAditi yAvat / gotraskhalanaM zrutvA tasyA maNDanaM devyai upahAratvena kalpitasya mahiSasya mAleva pratIyate iti pazyata / balidAnAya niyamitasya mahiSasya kRtamapi maNDanam AsannamaraNatayA yathA na zobhate tathA tasyA apItyarthaH / preyaHpadena-tasyAstvametAvatpriyosi yattava mukhAdanyamahilAyA nAmApi zrutvA dveSavazAtsA maraNaM vyavasyatIti sUcyate / evaM caabhimAninI sA yAvanna mriyate tAvadeva tvaritamanunayeti priyatamaM pratyabhivyajyate / anubhAveSu nAyikAniSThaH soyaM sapatnI prati dveSa iti sarasvatIkaNThAbharaNam / kAcinijapriyatamAnayanAya sakhI tvarayitumAtmano viSamAM virahavedanAmAha mahamahai malaavAo attA vArei maM gharANentIm / akollaparimaleNa vi jo kkhu mao so mao vvea||97|| [mahamahAyate malayavAtaH zvazrUrvArayati mAM gRhAniryAntIm / aGkoTaparimalenApi yaH khalu mRtaH sa mRta evaM // ] madayati malayamarunmAM sthagayati bhavanAcca niyaMtI zvazrUH / aGkoTaparimalenApi yo mRtaH sa khalu mRta eva // 97 // malayamArutaH atisaurabhamudvamati, (mahamahAyate) ata eva mAmunmattAM karoti / zvazrUzca 'malayamArutoddIpitamadanA madanAzugavedanAvazAtseyaM durapaneyaM dazAntaraM yAsyati' iti vicArya mAM gRhAnirgacchantI nivArayati / param gRhapuSpitasya aGkoTapAdapasya parimalenApi yo mRtaH sopi mRta eva / gRhAdvahiranupasaraNepi aGkoTaparimaloddIpitamadanA yamasadanAtithirahaM bhaviSyAmItyAzayaH / 'aGkoTo gRhavATikAsu bAhulyena bhavatIti prasiddhiH' iti gaGgAdharaH / 'aGkoTe tu nikocakaH' itymrH| iha te praNayaprAptiprayatno viphala iti nAyakaM sUcayantI dUtI kayozciddampatyoH parasparapraNayamAha Page #341 -------------------------------------------------------------------------- ________________ 256 kaavymaalaa| muhapecchao paI se sA vi hu svisesdsnnummiaa| dovi kaatthA puhaI amahilapurisaM va maNNanti // 98 // [mukhaprekSakaH patistasyAH sApi khalu savizeSadarzanonmattA / dvAvapi kRtArthoM pRthivImamahilApuruSAmiva manyete // ] mukhavIkSakaH priyo'syA iyamapi svishessdrshnonmttaa| manyete dvAvapi bhuvamayuvatiyuvakAmiva kRtArthau // 98 // priyatamaH, asyAH ( bhavatA prakrAntaprasaGgAyAH) nAyikAyA mukhavIkSakaH, iyamapi viziSya priyasya darzanamAtreNa unmattA / etAvanmAtreNa kRtakRtyau dvAvapi pRthivIm amahilAm apuruSAM ca manyete / pRthivyAmiyamekaiva yuvatirnAnyeti priyaH, ayaM caika eva yuvaka iti eSA nAyikA manyata ityaashyH| parasparaM nirantaradarzanapraNayitayA dvAvapyanyatra dRSTimapi na kSipataH kiM punaranyaditi dvayoH premAtizayo dhvanyate / proSitapatikA kApi kasyAzcitkuzalapraznasyottaramAha--- khemaM kanto khemaM jo so khujambao gharadAre / tassa kila matthaAo ko vi aNattho samuppaNNo // 99 // [kSemaM kutaH kSemaM yo'sau kubjAmrako gRhadvAre / ____tasya kila mastakAtko'pyanarthaH samutpannaH // ] kSemaM kuha bhoH kSemaM yo'sau kubjAmrako gRhadvAre / tasya kila maulidezAtkazcidanarthaH samutpannaH // 99 // kSemaM kuha kvAsti ? anarthaH mukulo nirgata ityrthH| rasAlAnkusumayanvasantakAlaH prApta iti suucyte| kubjasyAmrasyApi iyaM dazA tarhi parito maJjaritarasAlapuJjapiJjaritadazadigantesminvasante virahiNyA me kSemaM durApAstameveti dhvnyte| pravAsArthamudyataM dayitaM prati nAyikAsakhI pravAsanirAsArtha prasaGgena kasyacitpravasato vRttAntamAha AucchaNavicchAaMjAAi muhaM NiacchamANeNa / pahieNa soaNialAvieNa gantuM via Na iTham // 100 // [ApRcchanavicchAyaM jAyAyA mukhaM nirIkSamANena / pathikena zokanigaDitena gantumeva neSTam // ] ApRcchanavicchAyaM jAyAyA mukhamavekSamANena / nirgantumeva neSTaM zokanigaDitena pathikena // 100 // ApRcchanena 'priye ! pravAsArthamanumatiM dehi' ityAdipraznena vicchAyaM mandazobham / ApRcchanamityatra vun / gRhAnnirgantumeva na vAJchitam / gRhAdanirgacchatopi dayitasya Page #342 -------------------------------------------------------------------------- ________________ 6 zatakam ] sNskRtgaathaasptshtii| 257 pathikapadanirdezena "sa hi nijamanasi pathigamanasya dRDhavicAraM kRtvA AtmanaH pathikatvaM nizcitavAnAsItparaM tatopi sa nivRttavAn" iti premAtizayo dhvanyate / nirgantumevetyevakAreNa 'gRhAnirgamanasyaivecchA na bhavati kiM punarbahukAlArtha dUradezagamanasyeti premAtizayo dyotyate / iSTamityanena icchAmAtramapi na bhavati kiM punargantumudyogasya katheti vyajyate / 'dayitAyAH' ityAyanuktvA 'jAyAyAH' iti padena 'sAmAnyato bhAryAmAtramabhimanyamAnopi pathikastasyA manaHkhedamanabhilaSanpravAsaM pariharati / bhavAMstu etAM hRdayadayitAM vyapadizannapi videzagamanArthamudyuGkte, aho praNayaH' iti saakuutmupaalbhyte| 'pravAsAvasaramadhigamya kasyAmapyabhiyokturjArasya nirAsArthaM dUtyAha' iti gnggaadhrH| zatakasamAptimAha rasiajaNahiaadaie kaivacchalapamuhasukaiNimmaie / sattasaammi samattaM paJcama~ gAhAsa eam // [rasikajanahRdayadayite kavivatsalapramukhasukavinirmite / saptazatake samAptaM paJcamaM gAthAzatakametat // ] rasikajanahRdayadayite kavivatsalakuzalasukavisaMracite / saptazatake samAptaM paJcamagAthAzatakametat // 101 // paJcamaM gAthAnAM zatakam / SaSThaM zatakam bhRzamutkaNThitApi janApavAdabhayAtpriyatamaM sphuTamavalokayitumapyapArayantI kAcidasatI nijavayasyAM sanirvedamAha sUIvehe musalaM vicchahamANeNa dddloenn| ekaggAme vi pio samaaM acchIhiM vi Na diho||1|| [sUcIvedhe musalaM nikSipatA dagdhalokena / ekanAme'pi priyaH samAbhyAmakSibhyAmapi na dRssttH||] sUcIvedhe musalaM nikSipatA dagdhalokena / priya ekagrAmepi hi pUritanayanaM na dRSTopi // 1 // sUcIvedhasya sUkSme sthAne musalaM nikSipatA, alpamapi dUSaNaM bahu kurvatetyarthaH / dagdhena lokena / asya lokasya kAraNena, hetau tRtIyA / ekagrAmepi vartamAnaH priyaH pUritanayanamapi yathA syAttathA na dRSTaH, spaSTamunmIlitAbhyAM nayanAbhyAmAtRpti na dRSTa ityarthaH / dagdha iti lokaM pratyasUyAsUcanAya / mUle 'samaam' ityasya samAbhyAM sarvAbhyAmityarthaH / Page #343 -------------------------------------------------------------------------- ________________ 258. , kaavymaalaa| pUrNonmIlitAbhyAM na dRSTa iti tattAtparyam / 'samaM sadRzi sarvasmin' iti koSaH / na dRSTopItyapinA lokadaurAtmyAddarzanamAtreNApyahaM vaJcitA, kutaH kila samAgamasya saubhAgyamiti lAlasA vyajyate / 'sUcIvedha' iti lokoktyalaGkAraH / anena ca-mudhaiva mAM kalaGkayan lokaH priyasamAgame bAdhakaH / tadvirahavikalAyA mama tu mahadadhairyamityutkaNThAvizayo dhvnyte| priyatame proSite me prANAnAmapi saMzaya eveti sUcayantI kAcidrodanAnnivArayantI nijasakhImAha ajaM pi tAva ekaM mA meM vArehi piasahi ruantim / kalliM uNa tammi gae jai Na muA tA Na rodissam // 2 // [adyApi tAvadekaM mA mAM vAraya priyasakhi rudatIm / ___ kalye punastasmingate yadi na mRtA tadA na rodiSyAmi // ] adyaiva tAvadekaM mA mAM priyasakhi nivAraye rudatIm / . kalye gate tu tasminna hi rodiSyAmi yadi na mRtA // 2 // mUle apiravadhAraNe / adyaiva, eka dinaM yAvat , rudatIM mAM mA nivArayeH / yadi na mRtA tadA na rodiSyAmItyanena tadgamane mama maraNamavazyaMbhAvi, tatazca rudatyA me nivAraNasyAvazyakataiva na bhaviSyatIti bhAvaH / 'yadi na mariSyAmi tadA na rodiSyAmi' iti 'mR'dhAtobhaviSyatpratyayasthalepi 'mRtA' iti bhUtakAlikaprayogeNa-'rodanAtpUrva me maraNaM bhUtakAlikaM bhaviSyati arthAt rodanaM pazcAdbhaviSyati ahaM tu tataH pUrvameva mriyeya' iti vyajyate / evaM ca-yadi me jIvitaM kAmanIyaM tarhi priyaH pravAsodyamAnnivAraNIya iti sakhIM prtybhivyjyte| bhojena tu sarasvatIkaNThAbharaNe 'jai Na marissaM Na rodissam' 'yadi na mariSyAmi na rodiSyAmi' iti pAThaH svIkRtaH / caturamahilA dAkSiNyenaiva gopanIyamapi vRttaM sUcayantIti nijasakhI zikSayantI kAcidAha ehi tti vAharantammi piaame uaha oNaamuhIe / viuNAveDiajahaNasthalAi lajANaaM hasiam // 3 // [ehIti vyAharati priyatame pshytaavntmukhyaa| dviguNAveSTitajaghanasthalayA lajjAvanataM hasitam // ] ehIti vyAharati preyasi bata pshytaavntmukhyaa| dviguNAveSTitajaghanasthalayA lajjAnataM hsitm||3|| dviguNam AhvAnasamaye zATakAJcalena punarapi AveSTitaM jaghanasthalaM yayA / lajjayA AnataM yathA syAttathA, ISadityarthaH / anyasamaye yathA hAsyaM bhavati tadapekSayApi, sasaM Page #344 -------------------------------------------------------------------------- ________________ 6 zatakam ] sNskRtgaathaasptshtii| 259 kocaM hAsyamiti yAvat / avanatamukhyA yad hasitaM tatpazyateti yojanA / jaghanasthalaveTanapUrvakaM salajjahasitena RtumatyahamasmIti vyajitamityAzayaH / kAmapi kAminI kAmayamAnaH kazcitkaTAkSacchaTAvarNanavyAjena svAbhilASaM prakAzayati mAresi kaM Na muddhe imeNa perantarattavisameNa / / bhulaAcAvaviNiggaatikkhaaraddhacchibhalleNa // 4 // [mArayasi kaM na mugdhe anena paryantaraktaviSameNa / - bhUlatAcApavinirgatatIkSNatarArdhAkSibhallena // ] mArayasi kaM na mugdhe hyanena paryantaraktaviSameNa / bhRkuTIcApavinirgatatIkSNatarArddhAkSibhallena // 4 // paryante koTau raktaM rudhiraM yasya tAdRzena ca viSameNa ceti bhallapakSe'rthaH / kaTAkSavikSepe arddhamIlitaM yadakSi tadeva bhallaH ( arddhacandrAkAro bANaH ) tena / 'mugdhe ! kaM vA na mArayasi' ityanena-atisaMyamazIlopi pravINopi ca te kaTAkSeNa vikSubdhahRdayo bhavati, tatopi tvaM mugdhA parigaNyasa iti sAkUtamupAlabhyate / vidhyasItyAdyanuktvA mArayasItyanena vedanAtizayo dhvanyate / anenetyanena aGgulyA nirdizya-pratyakSaM tvaM nihaMsi, tasya dRSTAntoham / tathApi tvaM mugdhetyAkUtam / sAdhAraNabANaH samaH (saralaH) bhavati, akSibANastu bANatvepi viSama iti viSamapadasUcito vizeSaH / kaTAkSabhallena mAritaM mAM saMgamasaMjIvanauSadhena saMjIvayeti tAM pratyAtmano'bhilASobhivyajyate / gaGgAdharaparigRhItaH 'rattantatikkha' iti pAThastu tIkSNArthapaunaruktyAdvicAraNIya evetyalam / nAyikAyAH praNayAtizayaM prakAzya upapatimutsAhayantI dUtI tadabhiyogArthamAha tuha daMsaNe saahnA sadaM soUNa NiggadA jaaii| tai volINe tAI pAi~ voDhaviA jAA // 5 // [tava darzane satRSNA zabdaM zrutvA nirgatA yAni / tvayi vyatikrAnte tAni padAni voDhavyA jAtA // ] tava darzane satRSNA zabdaM zrutvA vinirgatA yAni / tAni padAni hi jAtA voDhavyA tvayi viniryAte // 5 // tava darzanArtha sAbhilASA sA tava kaNTharavaM zrutvA yAni padAni gRhAdvinirgatA, tvayi darzanapathAtIte sati tAni padAni anyajanadvArA voDhavyA utthApanIyA jAtA / tvadvirahAnitAntadurbalA sA tvaddarzanotsAhena nijaklezamajAnatI kAnicitpadAni bahirAyAtA, paraM tvAmadRSTvA bhanmAzA sA parAvartanasamaye anyajanairvahanIyA'bhavadityarthaH / tAni padAnIsatyantasaMyoge dvitIyA / avalambanIyetyAdyanuktvA voDhavyetyanena gatajIvitA yathAnyaijanairvahanIyA bhavati tathA jAtA, tatazca tvaM tasyA jIvitasthAnIya iti dhvanyate / tathA ca-etAdRzImanurAgiNImetAM kimityupekSase, abhisara satvaramiti caramaM vyaGgyam / Page #345 -------------------------------------------------------------------------- ________________ 260 kaavymaalaa| kimevaM zarIrataH kSINAsIti rahasyabhuktayA mAtulAnyA pRSTA kAcidAha IsAmacchararahiehi~ NibiArehi~ mAmi acchIhiM / ehiM jaNo jaNammiva Niricchae kaha~ Na chijjAmo // 6 // [IrSyAmatsararahitAbhyAM nirvikArAbhyAM mAtulAnyakSibhyAm / ___ idAnIM jano janamiva nirIkSate kathaM na kSIyAmahe // ] IrSyAmatsararahitaM mAtuli dRgbhyAM vinirvikArAbhyAm / janamiva janodhunA naH pazyati hIyAmahe na katham // 6 // __ janaH (priyatamaH) naH asmAn janamiva niHsaMbandhaM sAdhAraNaM janamiva IrSyAmatsararahitaM yathA syAttathA bhrUbhaGgAdivikArarahitAbhyAM dRgbhyAM pazyati, tataH kathaM na kSIyAmahe / praNayasaMbandhe satyeva IrSyAmatsarAdikaM bhavati, tatazca IrSyAmatsarazUnyayA dRzA mAM nirvikAraM pazyataH priyatamasya praNayabhaGgaH spaSTaM prijnyaatH| tataH kathaM kSINA na bhavAmItyAzayaH / priyatamAya jana iti nirdezastu mAtulAnIsavidhe kolInyalajAM prakaTayitum / athavA-chandAnugAminImapi mAM sa yadi sAdhAraNadRSTyA pazyati tarhi vivazatayA mamApi sa niHsaMbandha ivesabhimAnamAviSkartuM vA / yatkiJcidapi duhituH saubhAgyasUcakamAlokya subhRzamabhinandati mAteti zikSayantIva kAcitsahRdayaM kaMcidAha vAuddhaasicaavihAviorudihraNa dantamaggeNa / vahumAA tosiJjai NihANakalasassa va muheNa // 7 // [vAtoddhatasicayavibhAvitoradRSTena dantamArgeNa / vadhUmAtA toSyate nidhAnakalazasyeva mukhena // ] dazanapathena hi vAtoddhatasicayAlakSitorudRSTena / tuSyati jananI vadhvA nidhAnakalazAnaneneva // 7 // vAtoddhate sicaye ( vastre) AlakSito ya UrustasmindRSTena dazanapathena dantakSatena / bhUmi khanan jano hyakasmAnnidhAnakalazasya mukhaM dRSTvA yathA hRSyati tathA tuSyatItyarthaH / duhiturvadhUtvavyapadezena tasyAH patisadane gatvA tannirIkSaNaM sUcyate / Urudeze dantanakhaghAtAdayaH kAmazAstrAnumatAH, tatazca jAmAtA kAmazAstranipuNo duhitari subhRzamanuraktazceti jJAtvA tanmAtuH paritoSa ityaashyH| AtmanaH praNayAtizayaM sUcayantI kAcitpriyatamaM prati sArvadikasnehAnuvRttyartha prArthayate hiaammi vasasi Na karesi maNNuaM taha vi Nehabhariehi / saGkijasi juaisuhAvagaliadhIrehi~ amhehiM // 8 // Page #346 -------------------------------------------------------------------------- ________________ saMskRtagAthAsaptazatI / [ hRdaye vasasi na karoSi manyuM tathApi snehabhRtAbhiH / zaGkayale yuvatisvabhAvagalitadhairyAbhirasmAbhiH // ] 6 zatakam ] hRdaye vasasi na kuruSe manyuM tadapIha rAgabharitAbhiH / yuvatisvabhAvavigalitadhairyAbhiH zAsesmAbhiH // 8 // hRdaye vasasi, tvAM sarvadaiva hRdi cintayAmi, subhRzaM me tvayi praNaya ityAzayaH / tvamapi saMprati anyopagamanAdinA mama manyuM zokaM notpAdayasi / athavA madupari krodhaM na karoSi / tathApyagre virakto bhaviSyasIti snehabharitAbhirasmAbhiH zakya se / snehaH pApazaGkIti kRtvA saMprati snehaM darzayatyapi tvayi agre tvaM viraMsyase iti saMzayo bhavatItyAzayaH / mama praNayastAvAnprarUDho yad bhaviSyatkAle praNaya pratidAne manAk truTizaGkayApi dhairyaM vigalati / evaM ca - matpraNayamanurudhya bhavatApi sarvadA praNayapareNa bhAvyamityabhivyajyate / kiM vA tvaM mama sarvadA hRdaye nivasasItyekAntapriyaH / kiM ca sapatnIsamAgamAdibhirmama krodhamapi na janayasi / tathApi yuvatisvabhAvavazAdadhIrAbhirasmAbhiH kSaNavilambepi 'anyatra tu na gato bhavet ?" iti kevalaM zaGkyase / ata eva zaGkAvazAskhasmAsu premasvabhAvoyamiti matvA na vimanAyitavyamityarthaH / asmAbhiriti bahuvacanena - mamaiva kevalaM na, api tu sarvAsAmevAnurAgiNInAM soyaM svabhAva iti praNayaM pratyAkUtamabhivyajyate / 261 AtmanaH praNayAtizayaM saMsUcya bhAryAparatantraM nijapriyatamaM sAkUtamupAlabhamAnA kAcid hRdayAmantraNavyAjenAha aNNaM pi kiM pi pAvihisi mUDha mA tamma dukkhametteNa / hiaa parAhI jaNaM magganta tuha kettiaM eam // 9 // [ anyadapi kimapi prApsyasi mUDha mA tAmya duHkhamAtreNa / hRdaya parAdhInajanaM mRgayamANa tava kiyanmAtramidam // ] anyadapi kiJcidApsyasi vimUDha mA tAmya duHkhamAtreNa / hRdaya parAdhInajanaM tava vimRgayamANa kiyadetat // 9 // he hRdaya ! sAMprataM viyogaduHkhamAtreNa mA dUyethAH / agre kiJcidanyadapi kathAzeSatAmapi prApsyasi / paratantraM janaM prArthayamAna he mUDha virahaduHkhamidaM tava kRte kiyat ? atinyUnamityarthaH / vimUDhetyAmantraNena - premavazAnnirbodhena mama hRdayena anyatra dattahRhaye jane praNayasamarpaNaM kRtamiti priyaM pratIrSyAbhivyajyate / hRdayasya nindAM kurvatyA nAyikayA nijabhAryAsaktasyopapaternindA sUciteti vyAja nindAlaGkRtiH / anayA ca- 'ahaM tvayi hRdayaM samarpya prANApagamepi praNayapAlanArthaM saMnaddhA / anyavazIkRto bhavAMstathApi me praNayaM na parijJAtavAn' iti nibhRtamupAlambho dhvanyate / kathA zeSatAdiparyAyairapi maraNasaMkIrtanamamaGgalatAM spRzatIti kiJcitpadenoktam / aho dAkSiNyaM gAthAgumphituH / Page #347 -------------------------------------------------------------------------- ________________ 262 kAvyamAlA | nirbharAnurAgiNyA mama praNayamanabhinandya viraktAyAmanyasyAmanuraktosIti nAyakamupAlabhamAnA kAcitsavaidagdhyamAha - sosi jIa paMsula ahiaaraM sA hu vallabhA tujjha / ia jANiUNa vi mae Na IsiaM daDapemmassa // 10 // [ dveSyo'si yasyAH pAMsula adhikataraM sA khalu vallabhA tava / iti jJAtvApi mayA na ISyitaM dagdhapremNaH // ] dveSyasi hanta yasyAH pAMsula sA vallabhA tavAbhyadhikam / iti vijJAyApi mayA dagdhapremNe na ceSyitaM jAtu // 10 // yA tvAM dveSTi sA me sapatnI tavAdhikataraM vallabhA iti premNaH asamIkSyakAritAM parijJAyApi mayA asmai premahatakAya IrSyA na kRtA / adUradarzi yaddhi prema dveSyepyAsaktiM sthApayati, anucitakAri taddhi prema mayA IyitavyamAsItparaM mayA IrSyA na kRtA / yatohaM tvayyAsaktA, ata eva mayedaM prema abhinanditameva na jAtucidIyita mityarthaH / athavA - dagdhapremNe premahatakasya nimittaM tubhyamIrSyA na kRtA / tvaM dveSakAriNyAM tasyAM raktosi, anuraktAyAmapi ca mayi viraktosi tathA ca dveSakArake eva jane tvamanurajyasIti tvannisarga jJAtvA tubhyamahamIrSyAmakariSyam paraM praNayaparavazA nedaM kartumazaknavamityAzayaH / 'pAMsula' ityanena - evamanucitakAritayA spaSTaM tvaM doSabhAgiti sUcyate / ahamanyAsaktahRdayepi tvayi bhRzamanurajyAmi / tvaM tu matprItipratidAnaM dUramAstAm, dveSiNIM tAmanuvartamAnaH svasya hitAhitamapi na paricinoSIti gUDha upAlambhobhivyajyate / gaGgAdhareNa tu prAkRte caturthyArthikAM SaSThIM saMskRtepi 'dagdhapremNaH' iti yathAsthitaM svIkRtya caturthIpaJcamyorarthA AkRSTA ityalam / anyanAyikAyA guNAdInprazaMsantaM kAntaM kAcitserNyamAha - " sA Ama suhaa guNarUasohirI Ama NigguNA a aham | bhaNa tIa jo Na sariso kiM so sanco jaNo marau // 11 // [ sA satyaM subhaga guNarUpazobhanazIlA satyaM nirguNA cAham / bhaNa tasyA yo na sadRzaH kiM sa sarvo jano triyatAm // ] guNarUpazobhinI sA satyaM subhagAsmi nirguNA satyam / bhaNa tasyA yo na samaH kiM sa hi sarvo jano mriyatAm // 11 // mUle 'Ama' iti IrSyAsahitAnumatau / saMskRte kAkA uccAryamANaM satyapadaM tadarthaM sAdhayati / he subhaga satyam ! sA bhavatpreyasI guNarUpazobhinI / satyam ! ahaM nirguNA / subhagetyAmantraNasahakAreNa yathA tvamAtmAnaM subhagaM manyase tathA tAmapi guNarUpazobhinIM mAM ca nirguNAM manyase, paraM vAstave rAgAndho bhavAn guNarUpAdikaM vivektumeva na jAnAti / Page #348 -------------------------------------------------------------------------- ________________ 6 zatakam ] sNkRtgaathaasptshtii| 263 sA hyadhamA / ahaM ca anyAsaktamapi bhavantaM nirantaramanuvartamAnA zIlasaundaryaguNAdibhiryuktA' iti dhvanyate / uttarArdhena-tasyA bAhyasaundaryAdibhistvaM tathA mugdhosi, yathA matsAMnidhyamapi nAbhinandasIti sakopopAlambho vyjyte| lajjAvyatikramanivAraNAya nijavadhUM zikSayantI kAcitpurandhrI putramuddizyAha santamasantaM dukkhaM suhaM ca jAo gharassa jANanti / tA puttaa mahilAo sesAauM jarA manussANam // 12 // [sadasaDhuHkhaM sukhaM ca yA gRhasya jAnanti / tAH putraka mahilAH zeSA jarA manuSyANAm // ] sadasaduHkhaM ca sukha gRhasya yA jAnate nUnam / tAH santi putra mahilAH zeSA hi jarA manuSyANAm // 12 // yA mahilA gRhasya gRhavartinAM janAnAm, kIrtikaram akIrtikaraM ca duHkhaM sukhaM ca jAnanti tA eva mahilA mahilApadavAcyAH, arthAt gRhiNIpadAdhikAriNyaH / anyAstu vayaHkSayakaratvAjarA eva / zarIrasaMbaddhA zanaiH zanaiH zarIrakSayakAriNyapi jarA yathA tyaktuM na zakyate tathA kulApakIrti vicArya yadyapi sApi tyaktuM na zakyate athApi pratikSaNaM nAzahetutvabuddhyAvadhIryata iti jarAtvarUpaNena dhvanyate / gRhasyetyanena-na kevala gRhapaterekasya dvayorvA sukhaduHkhAdivicAro gRhavadhUSvAyattaH, api tu saMpUrNajanAnAmiti bhArAtizayo dyotsate / 'durlabhAbhilASiNIM khagRhavay prati vairAgyajananArtha kopi putramAha' ityavataraNam / 'sadvidyamAnam / asadavidyamAnaM vastu' iti ca gaGgAdharakRtA vyAkhyA / mAnAlambane kulamahilAnAM caritraM zikSayantI vayaHprauDhA sakhI sakhImAha hasiehi~ uvAlambhA acuvacArehiM rUsiavvAI / aMsUhi maNDaNAI eso maggo sumahilANam // 13 // . [hasitairupAlambhA bhatyupacAraiH kheditavyAni / __ azrubhiH kalahA eSa mArgaH sumahilAnAm // ] hasitaizcopAlambhA atyupacAraizca roSitavyAni / azrulavaiH kila kalahA eSa hi mArgaH sumahilAnAm // 13||yaasaaN mahilAnAM hasitairupAlambhA bhavanti na rodanaiH / AvazyakatAto'dhikaiH kRtrimAdaraiH roSA bhavanti na gRhakAryavaimukhyena / azrUNAM lezaireva praNayakalahA bhavanti na vaagvitnnddyaa| lavapadena azrUNAM kaizcidvindubhireva tAH kalahaM sUcayanti, na nirantararodaneneti mUlApekSayAtizayo dyotyate / 'rUsiavvAI' iti sthAne 'khijiavvAI' iti pAThaM khIkRtya kheditavyAnIti vyAkhyAnaM gaGgAdharasya / __ lokApavAdazayaiva na saMlapitavAMste priyatamastanmA'nyathA zaGkIriti sAntvayantI dUtIM prati kAcitsapraNayaroSamAha- ... Page #349 -------------------------------------------------------------------------- ________________ 264 kAvyamAlA | ullAvo mA dijau loaviruddha tti NAma kAUNa | samuhApaDie ko uNa seM vi diTThi Na pADei // 14 // [ ullApo mA dIyatAM lokaviruddha iti nAma kRtvA / saMmukhApatite kaH punardeSye'pi dRSTiM na pAtayati // ] ullApo mA kriyatAM lokaviruddhoyamiti kRtvA / dRSTiM na pAtayati ko dveSyepi hi saMmukhApatite // 14 // ayamullApo lokaviruddha iti kRtvA vicArya / dveSyepi saMmukhApatite sati jano dRSTiM tu dadAtyevetyanena 'sa dveSyatAmapi mattaH pariharati, yataH sopyekaH parasparasaMbandhaH / tatazca - sa mayA saha kaMcidapi saMbandhameva na rakSati' iti upAlambhAtizayo dyotyate / mUlopAttaM pAdapUrakaM 'NAma' padamAdAya 'nAma kRtvA' 'nAmagrahaNapUrvakam' iti gaGgAdharakRtamarthAntaram / anAvazyakasyApi tasya yadyanurodhastarhi - 'lokaviruddhosti nAma kRtveti' iti paThitavyam / lokaviruddhosti iti kRtvA ullApo mA kriyatAM nAmeti tadyojanA / tasminnarthAntare ca nAma kRtvA nAmagrahaNapUrvakamiti ca saMgatiH / yadvA- 'parapuruSabhASaNaM lokaviruddhamiti mA kriyatAm, kathaM punastamadrAkSIrapi neti sAdhvIM prati kuhanyA iyamuktiriti kecit / priyatamAyAH praNayaM yathAvadanupalabhamAnaM kaMciddhanikaM prati svAdhInamInanayanaH kazcitsAbhimAnamAha-- sAhINapiaamo duggao vi maNNai kaatthamappANam / piarahio uNa puhaviM vi pAviuNa duggao cea / / 15 / / [ svAdhInapriyatamo durgato'pi manyate kRtArthamAtmAnam / priyarahitaH punaH pRthivImapi prApya durgata eva // ] svAdhInapriyadayito dInopi ca manyate kRtArtha kham / priyarahitaH punaravanImapi saMprApyAsti durgato hyeva // 15 // svAdhInA priyA dayitA yasya saH / priyarahitaH prANapriyeNa janena rahitaH / 'atikrAntasaMketasamayAM priyAM prati kopi sodvegamAha / yadvA - kimevaM kRzosIti pRSTasyecchAnurUpAM priyAmalabhamAnasya kasyacidiyamuktiH' iti gaGgAdharaH / hRdayAnukUlaM dayitamaprApya antareva nirmanatAstRptapraNayena nAnAvidhaM klezamanubhavantIM kAMcidrahasyAbhijJA sakhyAha kiM svasi kiM a soasi kiM kuppasi suaNu ekamekassa / pemmaM visaM va visamaM sAhasa ko rundhiuM taraha / / 16 / / Page #350 -------------------------------------------------------------------------- ________________ saMskRtagAthAsaptazatI / [ kiM rodiSi ca zocasi kiM kupyasi sutanu ekaikasmai / prema viSamiva viSamaM kathaya ko roddhuM zaknoti // ] 6 zatakam ] kiM rodiSi kiM zocasi kiM kupyasi sutanu caikaikam | viSamiva viSamaM prema hi roddhuM zaknoti kaH kathaya // 16 // ekaikaM pratyekajanaM prati / icchAnurUpaM dayitamanavApya asaphalapraNayA tvaM premavazAdduHkhitA bhavasItyasmAbhirakathanepi parijJAtam, taddRthA kopaM vA gopanAyAsaM vA mA kArSIriti bhAvaH / 'sutanu' iti saMbodhanena 'AtmanaH saundaryaM vRthaiva parigaNayantI tvaM subhRzaM paritapyase' iti dyotyate / raktena saha sarvAGge saMkrAnto viSavego durnirodhatayA yathA'cikitsyo bhavati tathA priyaprAptimAtrapratikArya : premApi prAyo'pratirodhyo bhavatItyAzayaH / kAJcana navInAmabhisArArthamuttejayantI vRddhadUtI nijAnubhUtasaukhyAnAmatikrAntatayA'punarlabhyatvamAha - 265 te a juANA tA gAmasaMpaA taM ca amha tAruNNam / akkhANaaM va loo kahehi amhe vi taM suNimo // 17 // [ te ca yuvAnastA grAmasaMpadastaccAsmAkaM tAruNyam / AkhyAnakamiva lokaH kathayati vayamapi tacchRNumaH // ] tA grAmasaMpadaste yuvakAstaccApi nazca tAruNyam / AkhyAnakasiva lokaH kathayati vayamapi ca tacchRNumaH // 17 // AkhyAnakamiva pUrvajAtamitihAsamiva lokaH kathayati, vayaM ca zRNumaH / asmAbhirasmattAruNye nAnAvidhavidagdhajanaiH saha yAH saukhyasaMpado'nubhUtAstAH asmAsu vartamAneSveva yugAntarajAtA iva saMjAtA ityAzayaH / evaM ca - anubhavazAlinyA meM kathanamanurudhya apunarlabhyAttAdRza vidagdhajana samAgamasukhAnna vaJcayAtmAnamiti nAyikAM pratyabhivyajyate / zapathadvArA nijapremapratItiM kArayitvA'nunIyamAnAyA nAyikAyAH saviSAdaM krodhavAdaM sakhI sakhImAha - vAhabhariagaNDAharAeN bhaNiaM vilakkhaha sirIe / aja vi kiM rUsijar3a savahAvatthaM gaaM pemmam // 18 // [ bASpauSabhRtagaNDAdharayA bhaNitaM vilakSahasanazIlayA / adyApi kiM rujyate zapathAvasthAM gataM prema // ] bASpaughabharitagaNDAdharayA bhaNitaM vilakSavihasitayA / adyApi ruSyate kiM zapathA'vasthAM gataM prema // 18 // bASpaughabharitaM gaNDAdharaM yasyAH, vilakSaM vihasitaM ca yasyAstayA bhaNitam - 'bhavataH prema saMprati zapathadvArA pratItiyogyaM jAtaM na punaH kAryarUpeNAnubhavanIyam / ata eve - saM. gA. 23 Page #351 -------------------------------------------------------------------------- ________________ kAvyamAlA / dAnI kiM roSeNa ?' satye premaNyeva mAnaH zobhata ityAzayaH / 'alIkadAkSiNyena tvaM prema sAdhayitumIhase, aho te naipuNyam' iti vilakSahasitasyAkUtam / anyAsaktyA dayitasya mandasnehatAM sUcayantI kAcitsakhI sanirvedamAha vaNNaaghaalippamuhiM jo maM aiAareNa cumbnto| ehiM so bhUsaNabhUsi pi alasAai chivanto // 19 // [varNa[kaghRtaliptamukhI yo mAmatyAdareNa cumban / idAnIM sa bhUSaNabhUSitAmapyalasAyate spRzan // ] varNaghRtaliptavadanAM yo mAmatyAdareNa cumbitavAn / bhUSaNavibhUSitAmapi sampratyalasAyate spRzannapi saH // 19 // puSpavatItvAvasthAyAM niyamAnurodhena sparzArtha niSidhyantImapi, varNaghRtena liptavadanatayA amanoharAmapi, mAM pUrvamatyAsakyA cumbitavAnapi so'yam-samprati maNDanena spaSTamabhivyaktAbhilASAmapi rucirazarIrAmapi mA spRzannapi saMkucati, kA punaH samAgamasya kathA / tathA ca-spaSTamasyA'nyasyAmAsaktiH saMjAtetyAzayaH / asyAH sahajasaundarya vIkSakha na punarvastrAdikamiti kAJcana saMyojayitumicchantI dUtI kAmukamAha NIlapaDapAuaGgI tti mA huNaM pariharijAsu / paDheMsuaM pi NaddhaM raammi avaNijai cea // 20 // [nIlapaTaprAvRtAGgIti mA khalvenAM parihara / paTTAMzukamapi naddhaM, rate'panIyata eva // ] nIlapaTasaMvRtAGgIti mA kilainAM pariharasva / paTTAMzukamapi naddhaM vyapanIyata eva sukhasurate // 20 // naddhaM parihitam / sukhe sukhajanake surate / yadA paTTavastramapi dUrIkriyate tadA asya dUrIkaraNe kA bAdheti bhAvaH / sahajo guNa eva strINAmupAdeyo na tvAhArya ityAzayaH / saMvRtAGgItyanena-nisargasundarANAmasyA aGgAnAM nIlapaTasyAvaraNamAtreNa pratArito mAsyAH samAgamasukhato vaJcito bhUriti sUcyate / sukheti vizeSaNena-yadi tvaM vAstave suratasaukhyaM vAJchasi tarhi tu paTaM prati dRSTiM na kariSyasyeva / atha yadi kevalaM rasikamAnitaiva tadA tu sukhAdvacita eva tvamiti vyajyate / atigrahilamAnAM mAninI mAnaparityAgArtha zikSayantI dUtI sAnunayamAha saccaM kalahe kalahe suraArambhA puNo NavA honti / mANo uNa mANaMsiNi garuo pemmaM viNAsei // 21 // Page #352 -------------------------------------------------------------------------- ________________ 6 zatakam ] sNskRtgaathaasptshtii| [satyaM kalahe kalahe suratArambhAH punarnavA bhavanti / mAnaH punarmanasvini gurukaH prema vinAzayati // ] satyaM kalahe kalahe suratArambhAH punarnavA bhAnti / mAnaH punarmanasvini gurukaH premeha nAzayati // 21 // kalahakRtavicchedottaraM surate navInatevAvirbhavatIti tatra rasavizeSo'nubhUyate / tathApi gurukaH atipahilo mAnaH iha premaiva nAzayati / premNi ca gate ko rasaH surateSviti samprati muJca mAnamityAzayaH / manakhinItyAmantraNena tvamevaikA apUrvA manakhinyutpanAsi, yA subhRzamanunayepi na mAnaM muJcasIti' bhUyAnupAlambho dhvanyate / anunayA'svIkArAtkupitavilakSeNa vallamenAvadhIritA kalahAntaritA janitAnutApaM dUtImAha mANummattAi mae akAraNaM kAraNaM kuNantIe / aiMsaNeNa pemmaM viNAsi poDhavAeNa // 22 // [mAnonmattayA mayA akAraNaM kAraNaM kurvatyA / adarzanena prema vinAzitaM prauDhavAdena // ] mAnonmadayA'ti mayA hyakAraNaM kAraNaM prkurvtyaa| premApyadarzanena vinAzitaM prauDhavAdena // 22 // mAnadhAraNArtham ati unmadayA atyutsAhayA, ata eva mAnasya na yatkAraNaM tadapi kAraNaM kurvatyA mayA anunayantaM dayitaM pratyanavalokanena, prauDhavAdena pratijJApUrvakaM pratyAkhyAnena ca premApi vinAzitam / 'mAnAvalambanena priyapraNayaM parIkSiSye' iti dhRtotsAhayA mayA mAnakAraNaM vinaiva tAvAnmAnaH kRto yatpriyo'nunayannapi nAvalokitaH / idAnI parAGmukhaH priyo mAM nAvalokayati, tatazca samprati priyasya darzanaM vinA sneha evApagata ityaashyH| kRtAparAdhatvepi cATUktibhiranunayantaM kAntaM kApi sarvadagdhyopAlambhamAha aNuUlaM via vottuM bahuvallaha vallahe vi vese vi / kuviaM a pasAeuM sikkhai loo tumAhitto // 23 // [anukUlameva vaktuM bahuvallabha vallabhe'pi dveSye'pi / kupitaM ca prasAdayituM zikSate loko yuSmattaH // ] dveSyapi vallabhepi ca bahuvallabha vaktumeva madhurANi / kupitaM cApyanunetuM yuSmattaH zikSate lokaH // 23 // bayo vallabhA yasya tatsambuddhau / bahuSu kRtapraNayopi tvaM kevalaM dAkSiNyenAnunetumicchasItyetadAkUtam / dveSyepi vallamepi ca jane madhurANyeva vaktuM tadvArA ca kupitaM loka Page #353 -------------------------------------------------------------------------- ________________ 268 kAvyamAlA 1 manunetuM jano bhavatsakAzAt zikSate / tava madhurasaMlApo hRdayabAhyo yatastvaM dveSvepi madhuraM lapasi / tatazcAlIkadAkSiNyena sphuTAparAdhopi tvaM kevalaM mAM pratArayasIti gUDho - pAlambho dhvanyate / pUrvaM darzitapraNayAtizayasyApi sAmprataM mandasnehasya dayitasyAkRtajJatAM sUcayantI kAcitsakhImAha lajA cattA sIlaM a khaNDiaM ajasaghosaNA diNNA / jassa karaNaM piasahi so cea jaNo jaNo jAo // 24 // [ lajjA tyaktA zIlaM ca khaNDitamayazoghoSaNA dattA / yasya kRtena ( kRte nanu ) priyasakhi sa eva jano jano jAtaH // ] lajjA tyaktA zIlaM khaNDitamayazovighoSaNA dattA / yasya kRtena priyasakhi sa eva saMprati jano jano jAtaH // 24 // yasya priyasya kRtena yasya priyasyArthe / ayazaso vighoSaNA DiNDimaravaH, DiNDima - tADanapUrvakaM sarvatra mayA apakIrtiH prasAriteti bhAvaH / sa eva janaH ( priyajanaH ) janaH udAsInajano jAtaH / sakhyAH zikSArthaM kAcitkulavadhUttamAha hasiaM adiTThadantaM bhamiamaNikanta dehalIdesam / diTThamaNukkhittamuhaM eso maggo kulavahUNam // 25 // [ hasitamadRSTadantaM bhramitamaniSkrAnta dehalI dezam / dRSTamanutkSiptamukhameSa mArgaH kulavadhUnAm // ] hasitamadarzitadazanaM bhramitamaniSkrAntadehalI dezam / dRSTamanutkSiptamukhaM mArgaH so'yaM kulavadhUnAm // 25 // na utkSiptam unnamitaM mukhaM yasmin IdRzaM dRSTam avalokanam / adRSTeti sthAne adazivetyuktayA - hAsya viSayepi hAsyodrekaM vazIkurvatyaste dantadarzanacApalaM na pra sUcyate-uktaM cAnyairapi - ' smitaM kulanatabhruvAmavara eva vizrAmyati' / na niSkrAntaH ullaGghanaviSayIbhUto dehalIdezo yasmin, dehalIto bahirna bhrAmyantItyarthaH / tattvatastu-na niSkrAntaH svasmAdviyukto dehalIdezo yasmin arthAt gRhajanA gRhadehalI tastiraskuryurIdRzaM tAsAM bhramaNaM na bhavatIti yAvat / mArga ityanena - rAjamArgavadanuGkanIyA niSkaNTakA tu seyameva rItiH, anyAH kAmaM pAMsulA vizikhAH zataM bhaveyuriti dhvanyate / vadhUpadena - pitRgRhe etadapekSayA kiJcitkhAtantryamabhivyajyate / niSparicchadatayA kaizcidanAdRtasya nAyakasya gauravaM sUcayantI dUtI zRNvantIM nAyikAmanukUlayitumanyApadezenAha Page #354 -------------------------------------------------------------------------- ________________ 269 6 zatakam ] sNskRtgaathaasptshtii| dhUlimailo vi paGkaGkio vi taNaraiadehabharaNo vi| taha vi gaindo garuattaNeNa DhakaM samubahai // 26 // [dhUlimalino'pi paGkAGkito'pi tRNaracitadehabharaNo'pi / tathApi gajendro gurukatvena DhakkAM samudvahati // ] dhUlimalinopi paGkAGkitopi tRNaracitadehabharaNopi / tadapi gajendro DhakkAM gurukatayA hyAtmano vahati // 26 // / tRNaiH kRtaM dehasya bharaNaM poSaNaM yena / bharaNapadena-udarapUraNamAtrasUcanena bhojyaprakAreSvaudarikavadabhinivezAbhAvo vyajyate / Atmano gurukatayA zarIrasya mahAparimANena DhakkA samaravAdyaM mahAvizAlaM yazaHpaTahaM vahati / gurukatayA Atmano gauraveNa (utkarSeNa ) svasya yazoDiNDimaM ghoSayatItyapyarthaH / evaM ca-niSparicchadopi soyamAsmana utkarSeNa sarvatra yazobhAjanamasti, tanmA'sya samAgame vizaGkethA iti nAyikA prati dyotyte| naisargikamahattvazAlinA saMkaTepi mAnasamunnatameva bhavatIti sakhI zikSayantI kAcitsubhaTapakSyAzcaureNa saha saMlApadRDhatAmAha karamari kIsa Na gammai ko gavo jeNa masiNagamaNAsi / adidantahasirIa jampiaM cora jANihisi // 27 // [bandi kimiti na gamyate ko garvo yena masRNagamanAsi / adRSTadantahasanazIlayA jalpitaM cora jJAsyasi // ] no bandi gamyate kiM ko garvo yena masRNagamanAsi / jalpitamadRSTadazanaM vihasantyA 'jJAsyase cora' // 27 // 'he bandi mama nirdezAnusAraM mayA saha kimiti na gamyate ? kiMnimitto garvo yena masRNagamanAsi bhandagamanAsi' iti caureNokte sati, adRSTadantaM yathA syAttathA hasantyA mandasmitaM kurvatyetyarthaH / adRSTadantaM hasanena-kulamaryAdA AtmAbhimAnazca sUcyate / mandasthAne masUNapadena cikkaNasthalavasthitvA sthitvA gamanaM sUcyate, tena vizvasanIyazauryasya dayitasyAgamanapratIkSA vyajyate / kathanasthAne jalpanoktyA-sAbhimAnoktiH sUcitA / corapadena-'vIrasya mama bharturanupasthitI mAM haratastava neyaM subhaTatA, api tu seyaM taskarataiva' iti taM prati tiraskAro dhvanyate / premaprAbalye sati RtukAlepi priyatamAyA viraho na zakyate soDhumiti sakhIM priyatamapraNayArthamuttejayantI kAcitkasyAzcidvRttamAha thoraMsuehi~ ruNNaM savattivaggeNa pupphavaiAe / bhuasiharaM paiNo pechiUNa siralaggatuppaliam // 28 // Page #355 -------------------------------------------------------------------------- ________________ kAvyamAlA / [sthUlAzrubhI ruditaM sapatnIvargeNa puSpavatyAH / bhujazikharaM patyuH prekSya zirolagnavarNaghRtaliptam // 1 ruditaM hi puSpavatyAH sapadi sptniibhirvirlairstraiH| bhujazikharaM kila patyuH prekSya zirolagnavarNaghRtaliptam // 28 // bhujasya zirasi uparibhAge skandha iti yAvat / lagnena varNaghRtena liptaM patyubhujazikharaM prekSya puSpavatyAH sapatnIbhiH aviralairazrubhiH ruditam / puSpavatImapi tAmasau na tyajatIti bhAvaH / skandhe ghRtalepena tanmukhamaMse nidhAya rAtrI suSvApeti nAyikA. lambanaH praNayAtizayo dyotyate / tadvArA ca sapatnInAmIAtizayaH 'aviralaiH' ityazruvizeSaNena sUcyate / 'tuppaM varNaghRtaM tena liptaM tuppaliam / kasyApyabhiyoganirAsArtha dUtI nAyikAyA RtukAle'pyanavasaramAha' iti gaGgAdharaTIkA / atirAgAviSTaH kopi rajakhalAmAha loo jUrai jUrau vaaNijaM hoi hou taM NAma / ehi Nimajasu pAse pupphavai Na ei me NiddA // 29 // [lokaH khidyate khidyatu vacanIyaM bhavati bhavatu tannAma / __ ehi nimaja pArzve puSpavati naiti me nidrA // ] lokastAmyati tAmyatu vacanIyaM bhavati bhavatu tannAma / ehi vinimaja pArzva nidrA me naiti puSpavati // 29 // lokaH sapanyAdiH tAmyati khidyate / vacanIyaM nindA / nAyikAyA ekaikA vipratipattiranUdya khaNDyate / pArzve vinimajeti sphuTatayA grAmyAyitoktyA nAyakasya kAmAkulatvaM vyajyate / priye! ityAdi parivarte puSpavatItyAmantraNena-vAraMvAra puSpavatItvaM kAraNIkurvANA tvamevaikA apUrvA puSpavatI asItyupAlambho'bhivyajyate / puruSaniSThaH soyaM hAva iti sa0 kaNThAbharaNam / 'rAgataH sahasA pravRttihetuzcittollAso helA / helaiva savacanavinyAso hAvaH' iti tallakSaNam / pUrvAnurAge lekhamukhena nAyikA nAyakamAha--- . jaM jaM pulaemi disaM purao lihia ba dIsase ttto| tuha paDimApaDivADi vahai va saalaM disAakkam // 30 // [yAM yAM pralokayAmi dizaM purato likhita eva dRzyase tatra / __ tava pratimAparipATI vahatIva sakalaM dizAcakram // ] yAM yAM pazyAmi dizaM tatra likhita iva vilokyase purtH| pratimAparipATI tava sakalaM vahatIva dikcakram // 30 // pratimAparipATI pratibimbaparamparAm / sarvatastvanmUrtimeva vilokyaamiityaashyH| 'likhita eva' iti gaGgAdharakRtA chaayaa| Page #356 -------------------------------------------------------------------------- ________________ 6 zatakam ] sNskRtgaathaasptshtii| 271 tiryaJcopi kasmAcana pUrva kaSTamanubhUya tatsadRzamanyamabhISTamapi padArthamupAdadato bibhyati / tadvirama tadupasaraNAditi nAyakaM zikSayantI dUtI sApadezamAha osarai dhuNai sAhaM khokkhAmuhalo puNo samullihai / jambUphalaM Na gelai bhamaro tti kaI paDhamaDako // 31 // [apasarati dhunoti zAkhA khokkhAmukharaH punaH smullikhti| jambUphalaM na gRhNAti bhramara iti kapiH prathamadaSTaH // ] apasarati dhuvati zAkhA khokkhAmukharaH punaH samullikhati / jambUphalaM na harati bhramara iti kapiH prathamadaSTaH // 31 // dhuvati kampayati / khokkhA iti vAnarANAM zabdastena gukharaH, tAM zAkhA punaH ulli. khati nakhairvilunAti / paraM bhramareNa prathamaM daSTaH kapistatsadRzaM jambUphalaM na harati gRhNAti / tirazcAmapi seyaM satarkatA, tvaM tu prathamamanubhUtabhUri nigrahopi kathaM punastAmeva kAmayase iti nAyakaM pratyabhivyajyate / 'khokkhA dhvanivizeSaH' iti gaGgAdharaH / punastamevArtha dRSTAntAntareNAha Na chivai hattheNa kaI kaNDUibhaeNa pattalaNiurcha / daralaeNmbiagocchakaikacchusacchahaM vANarIhattham // 32 // [na spRzati hastena kapiH kaNDUtibhayena patralanikuJja / IpallambitagucchakapikacchusadRzaM vAnarIhastam // ] na spRzati kareNa kapiH kaNDUtibhayena ptrlnikunyje| ISallambitakapikacchugucchasadRzaM hi vAnarIhastam // 32 // patrale bahulapatre nikuJja latAmadhyataH prasAritaM priyamapi vAnarIhastam , ISallambamAnaM kapikacchoH (koMcha iti bhASayA vyapadezyasya vanaspativizeSasya) gucchakamAzaGkhya kapiH kaNDUtibhayena na spRzatItyAzayaH / prAkRte pUrvanipAtasyAniyamAt kapikacchu. guccha sadRzamitisthAne 'gucchakapikacchusadRzam' iti jAtam / athavA ISallambito guccho yasyeti bahuvrIhirvAcyaH syAt / abhimatamapi mUDhaH pratikUlabudhyA pariharatItyanyApadezena kopi sahacaramAha' iti gnggaadhrH| abhisaraNArtha nAyakamuttejayantI dUtI nAyikAyA virahavikalatAmAha sarasA vi sUsai cia jANai dukkhAi~ muddhahiaA vi / rattA vi paNDura cia jAA varaI tuha vioe // 33 // [sarasApi zuSyatyeva jAnAti duHkhAni mugdhhRdyaapi| raktApi pANDuraiva jAtA varAkI tava viyoge // ] Page #357 -------------------------------------------------------------------------- ________________ 272 kAvyamAlA / . zuSyatyeva ca sarasApyavaiti duHkhAni mugdhahRdayApi / raktApi pANDuraiva hi jAtA virahe tava varAkI // 33 // sarasApi tvatpremaNi sAbhilASApi paritApAcchuSyati / tvatpremNA vyAmUDhahRdayApi virahajAni duHkhAni avaiti jAnAti / anuraktApi virahavedanayA pANDuravarNA jaataa| sarasAdipadAnAM zleSeNa ArdratAdyapItyarthaH / tatazca-Ardrasya kathaM zuSkatA, vyAmUDhasya (acetanasya) kathaM duHkhaparijJAnam , aruNavarNasya kathaM pANDuteti virodhaH / anena cAlakAreNa 'sukhasAdhanamapi sarva tvadvirahe tasyA duHkhasAdhanaM jAtam' iti vastu vyajyate / anubhavatIti sthAne jAnAtItyuktyA-tvayaiva virahaM pradAya duHkhAnAM paricayaH kAritaH, anyathA pUrva kIdRzAni duHkhAnIti parijJAnamapi nAsIditi pUrvamanubhUtasu. khAyAH sAmprataM navaduHkhAnubhavena vedanAtizayo dhvanyate / varAkIpadena ca-'viparItakAriNA daivena evaM vyApadyamAnA sA'vazyaM dayanIyA' iti tvaritopasarpaNaM caramaM dhvnyte| sIdhusevanenodriktamanmathatayA jarantamapyAliGgantI kAccana navayauvanAM zaradvarNanaprasalenopahasan sahRdayaH kazcitsahacaramAha Aruhai juNNa khujaaM vijaM uaha vallarI tusii| NIluppalaparimalavAsiassa saraassa so doso // 34 // [bhArohati jINaM kubjakamapi yatpazyata velanazIlA pusI / nIlotpalaparimalavAsitAyAH zaradaH sa doSaH // ] jIrNa kulakamapyArohati yatpazya vellinI pusii| zarado doSo nIlotpalaparimalavAsitAyAH saH // 34 // vellatIti vellinI veSTanazIlA trapusI ( 'AryA, tevarasI' iti khyAtA, karkaTIvizeSaH) yat zuSkaM vakraM vRkSamapyArohati, eSa phullanIlakamalasaurabhAyAH zarado vikAraH / prAkRte 'saraassa' ityasya 'zaradaH' 'sarakasya' ityubhayamapyarthaH / tatazca-'sarako'strI zrIdhupAne zIdhupAtrekSuzIdhunoH' iti medinIkoSAt-'vellinI veSTitAkhyAliGganazIlA trapusIva komalA navayauvanA vRddhaM nAyakaM bandhavizeSavazAd yadArohati, soyaM nAsyA doSaH, kintu kamalasaurabhayuktasya sarakasya ikSumadyasya ityarthAntaramapi dhvanyate / tathAca-navayauvanApi seyaM yajjarantamimamAliGgati tatra madhupAnameva kAraNa miti khasya marmAbhijJatA suhRdaM prati prakaTIkRtA / gaGgAdharastu-'kAmapi galitayauvanAM zIdhupAnena jAtamanmathavikArAM zaradvarNanacchalenopahasannAgarikaH sahacaramAha' iti prArambhe avataraNaM vidhAyApi, madhye-'karkaTyAH punarnavIkaraNaM jaratyAzca yuvatIkaraNaM vikAraH' iti vRddhAyAH kasyAzcitkAmavikArakathAM jagau / ante ca 'zaratkAle karkaTIlatA yadeva puraHsthitaM zuSkamAI vA saralaM vakra vA, tadevArohati, tathA lateva latA nAyikA vRddhaM vA taruNaM vA yadbhajate nAyamasyA doSaH, kintu ithumadyasyeti' punaryuvatyAH vRddhAzrayaNamAlapita , Page #358 -------------------------------------------------------------------------- ________________ 6 zatakam ] sNskRtgaathaasptshtii| 273 vAniti pUrvAparaviruddhaH saMdarbhaH / 'trapusI jIrNa kubjakamArohati' iti vAkyena spaSTa navayauvanAyA jIrNana saha kAmavikAraH pratIyata iti sudhIbhirvimRzyam / priyatamena sAkaM pUrva madhUtsavasukhamanubhUtavatI kAcitpriyavirahe tasyaivotsavasya kharUpaM vayasyAM pratyevamAha uppahapahAvihajaNo pavijimhiakalaalo pahaatUro / abbo so cea chaNo teNa viNA gAmaDAho va // 35 // [utpathapradhAvitajanaH praviz2ambhitakalakalaH mhttuuryH| duHkhaM sa eva kSaNastena vinA grAmadAha iva // ] utpathadhAvitamanujaH pravijRmbhitakalakalaH prhttuuryH| haMho kSaNaH sa eva hi tena vinA grAmadAha iva // 35 // utsavapramattatayA vahnibhayAcca utpathena dhAvitA janA yasmin / utsavakAlikagAnAdinA rakSArthamArtanAdena ca pravijRmbhitaH kalakalo yasmin / gAnasahakArAya vahninirvApaNArtha dUrasthajanAhvAnAya ca prahataH tUryo yasmin , IdRzaH kSaNo madhUtsavaH ( sAmpratiko holAmahotsavaH) tena vinA grAmadAha iva pratIyate / haMho iti duHkhAbhinaye / sa evetyanenatadvirahe sukhakaramapi sakalaM duHkhajanakamabhavat, haMho duHkham ! iti daivaparivRttiH sUcyate / 'grAmadAha'kIrtanena-sakalepi grAme azAntiriva pratIyata iti nAyikAyA. stanmayatA dhvanyate / holikAdahanotsave utsavamattAnAM janAnAM DhakAsahakArigItikalakalamukharo nirmaryAdaH soyamAnandotsavo grAmadAhe jAto visvarakolAhalAyito nAyikAyAH pratItobhavadityAzayaH / khalasamAgamaM vArayantI kAcitsakhImAha ullAvanteNa Na hoi kassa pAsahieNa ThaDDeNa / saGkA masANapAavalambiacoreNa va khaleNa // 36 // [ullApayamAnena na bhavati kasya pArthasthitena stabdhena / ___ zaGkA zmazAnapAdapalambitacoreNeva khalena // ] nollApayamAnena stabdhena ca pArzvagena kasya syAt ? / zaGkA khalena pitRvanatarulambitacorakeNeva // 36 // . na ullApayamAneneticchedaH / ullApayamAnena svArthAya vaJcanArtha bhASamANena ahaMkArAt stabdhena pArzvasthitena khalena, zmazAnapAdapalambitena kutsitena coreNeva, corAditi yAvat / kasya zaGkA na syAt, api tu sarvasya syAt / cauropi ullApayamAnaH drAvayan (abhibhavan ) prAkRtAnusAraM 'pAsahiH ' pAzasthitaH prANadaNDArtha vRkSe'valambya dattagalAzaH, prANavAyunirgamottaraM stabdhazca bhavati / hetau tRtIyA / ata eva bhayayogA Page #359 -------------------------------------------------------------------------- ________________ 274 kAvyamAlA / paJcamI na / anayA upamayA 'khalAtkevalaM bhayameva, na tu kAcitsiddhiH, ( yathA mRtacauradehAt )' iti tasya pariharaNIyatvaM dhvanyate / prAvRSi pravAsaM parihRtya priyatamAH pratinivartanta iti proSitapatikA priyasakhI prabodhayantI prauDhA kApi pitRSvasAraM pratyAha asamattaguruakaje ehiM pahie gharaM Niattante / NavapAuso piucchA hasai va kuDaaTTahAsehiM // 37 // [asamAptagurukakArye idAnIM pathike gRhaM pratinivartamAne / navaprAvRT pitRSvasaH hasatIva kuTajATTahAsaiH // ] asamAptagurukakArya samprati pathike gRhaM samAyAti / hasatIva navaprAvRTU pitRSvasaH kuTajahAsena // 37 // na samAptaM gurukamAvazyaka kArya yasya tasmin , samAyAti pratinivartamAne sati / 'macihnadarzanAdbhItaH priyAviraha soDhumazaknuvannakRtAvazyakakArya evaiSa gRhaM pratyAgataH' iti kuTajakusumavikAsarUpeNa aTTahAsena hasatIva / navaprAvRDiti navapadena-Arambha eva preyasIsamAgamotkaNThaH pratinivRtta iti prAvRSa uddIpakatvAtizayaH sUcyate / tathA ca-'gurukAryANyapi tyaktvA yadA pravAsinaH samAyAnti tarhi sAmAnyakAryagataH socirAtsamAyAsyati / mA uttAmya / Arambha eva soyaM prAvRSaH' iti navapadasahakAreNa sakhIM prati dhvnyte| gRhagamanAya pathikaM tvarayituM kAcitprAvRSi proSitabhartRkAyA vRttAntamupakramate daddaNa uNNamante mehe AmukajIviAsAe / pahiaghariNIa Dimbho oruNNamuhIa sacavio // 38 // [ dRSTvA unnamato meghaanaamuktjiivitaashyaa| pathikagRhiNyA Dimbho'varuditamukhyA dRSTaH // ] unnamato navameghAnvimuktanijajIvitAzayA dRSTvA / pathikagRhiNyA Dimbho viruditamukhyA hi saMdRSTaH // 38 // unnamataH zanaiH zanairujjambhamANAn meghAndRSTvA muktA nijajIvanasya AzA yayA etAdRzyA pathikagRhiNyA rudatyA satyA zizuravalokitaH / prAvRSi virahavedanayA mRtAyAM mayi alpavayaso'sya kA gatiH syAt ? ka imaM pAlayediti cintayeti bhAvaH / 'unnamataH' iti vartamAnArthakena zatrA 'vimukta'ti bhUtArthakena tena ca 'zanaiH zanairjaladAstu varddhanta eva, tathA cAgre na me jIvitaM bhavediti udayatsveva megheSu jIvanAzA tyaktA' iti duHkhAtizayaH sUcyate / 'gRhiNI'padena gRhabhArasaMcAlakatayA khasyAbhAve Dimbhasya nirAzrayatvaM dhvnyte| Page #360 -------------------------------------------------------------------------- ________________ 6 zatakam ] saMskRtagAthA saptazatI / kasyAzciciraproSitapatikAyAH sakhI tatkAntasavidhagAminaM pathikaM prati saMdizatiavihavalakkhaNacalaaM ThANaM Nento puNo puNo galiam / sahisatthocia mANaMsiNIa valaArao jAo / / 39 / / [ avidhavAlakSaNavalayaM sthAnaM nayanpunaH punargalitam / sakhIsArtha eva manasvinyA valayakArako jAtaH // ] sthAnamavidhavAlakSaNavalayaM vinayanpunaH punargalitam / balakArakaH sakhIgaNa eva hi jAto manakhinyAH // 39 // virahadaurbalyAd galitaM jIvatpatikAyA lakSaNabhUtaM valayaM punaH punaH svasthAnaM nayan, manakhinyAH sakhIgaNa eva viraha nirbalatAyAmapi balakArakaH AzvAsapradAnena baladAyako jAtaH / athavA 'valaArao' ityasya galitepi valaye punaH punarvalyadAnAd 'valayAkaraH' jAta ityarthaH / ' manakhinyAH' ityanena - sakhIgaNadattasamAzvAsanA sA kevalaM manobalAdeva sAmpratamAtmAnaM vArayati, iti sUcyate / gaGgAdharastu - 'kalahAntaritayA kopojjhitabhUSaNayApi na tyaktAni valayAnIti tasyAH sujJatAM virahakRzatAM ca sUcayantI sakhI tatkAntamAha' ityavataraNaM vidhAya 'valaArao' ityasya 'valayakArakaH valayaparidhApakaH' iti vyAkhyAmAha / virahiNIprasaGge paThitAyA asyAH kalahAntaritAviSayakatvaM tu svalpakAla eva etAvatkAryAdisAdhanopapattikAThinyena kaSTakalpanaprAyamiti manmatiH / varSAsu virahiNInAM vedanAtizayaM varNayankazcid gRhagamanAya pathikaM tvarayitumAhapahiavaha vivarantaragaliajalolle ghare aNollaM pi / uddesaM aviraavAhasalilaNivaNa ullei // 40 // [pathika vadhUrvivarAntaragalitajalAI gRhe'nArdramapi / uddezama viratabASpa salilanivahenArdrayati // ] pathikavadhUrvivarAntaragalitajalAI gRhe'pyanArdramaho / uddezamAIyati patada viratabAppAmbunivahena // 40 // jIrNasya tRNagRhacchadiSazchidrAntarAd galitena jalenA / anArdramapi uddezaM sthAnam anavarataM patatA bASpa salilenArdrayati / vivarAtpatatA jalena duHkhitA zuSke sthAne sthitvApi priyasmaraNotkaNThAvazAnnirantarapatadazrutayA tadapi sthAnamAI karotItyarthaH / 'vadhU' padena navayauvanAtvaM gurujanalajjAvazAd gRhAntaH sthitisApekSatvaM ca sUcitam | jIrNagRhavarNanAt - durvaddadAridryAkrAntApi tvatpremaikajIvanA nAdyApi mano'nyatra nayati, tattvaritamimAM saMbhAvayeti taddayitaM prati sUcyate / 275 kalahAntaritAyA dUtI tatkAntamanunayArtha protsAhayantI kulInaprazaMsAprasaGgenAha-- jIhAi kuNanti piaM bhavanti hiaammi NivbuI kAum / pIDiJjantA virasaM jaNanti ucchU kulINA a // 41 // Page #361 -------------------------------------------------------------------------- ________________ 276 kAvyamAlA / [jihvAyAM (pakSe-jihvayA) kurvanti priyaM bhavanti hRdaye nivRti kartum / pIkhyamAnA api rasaM janayantIkSavaH kulInAca] jihvAyAM kalayanti priyaM hRdi ca santi nivRti netum / janayanti pIDitA api rasamikSudhanAH kulInAzca // 41 // madhurarasatvAtpriyaMvadatvAcca jihvAyAM priyam AkhAdam , anukUlaM manorathaM ca kalayanti vadanti kurvanti ca / 'kala' kAmadhenuH / hRdaye nirvRtim USmajanitatApasya udvegasya ca prazamaM kartu santi bhavanti prabhavanti / pIjyamAnAH dantairniSpIDyamAnAH niSThurabhASaNena khedyamAnAzca ikSudhanAH (ghanAH ikSavaH) kulInAzca yathAkramaM rasaM madhuradravaM prItiM ca janayanti / 'jIhAi' iti prAkRtasya 'jihvAyAm' 'jihvayA' cetyubhayamapyarthaH / kulInapakSe jihvayA anyasya priyaM kurvantItyartho gaGgAdhareNa chAyAyAM kRtaH / 'anunetumAgataM priyavAdinaM kAntaM kalahAntaritA saparitoSamAha' iti tatrAvataraNam / cilairvinApi vasantAgamaH pratIyata eveti tadviSaye vipratipadyamAnAM zvazrU prati vive. kinI vadhUrAha dIsai Na cUamaulaM attA Na a vAi malaagandhavaho / pattaM vasantamAsaM sAhai ukkaNThiaM ceam // 42 // [dRzyate na cUtamukulaM zvazru na ca vAti malayagandhavahaH / prAptaM vasantamAsaM kathayatyutkaNThitaM cetH||] zvazru na ca cUtamukulaM vilokyate vAti na ca mlyvaatH| prAptaM vasantamAsaM kathayatyutkaNThitaM cetH||42|| bAyaizcihnarvinApi priyatamArthamutpannA utkaNThA vasantaM sUcayatIti bhAvaH // 'nAgataH samprati vasantaH, Azvasihi' iti sAntvayantIM sakhI prati vasantAgamaM sAdhayantI nAyikA Aha ambavaNe bhamaraulaM Na viNA kajjeNa UsuaM bhamai / katto jalaNeNa viNA dhUmassa sihAu dIsanti // 43 // [Amravane bhramarakulaM na vinA kAryeNotsukaM bhramati / kuto jvalanena vinA dhUmasya zikhA dRzyante // ] na vinA kAryeNotsukamAmravane bhramati madhupakulam / jvalanena vinA hi kuto dhUmasya zikhAH pradRzyante // 43 // madhupAnazIlaM madhupakulaM kusumaM vinA nAne bhramati / AmrAntaH kusumodgame jAte ca vasantaH samAgata eveti bhAvaH / vahvivyApyadhUmena yathA vahnestathA madhugandhalobhino madhupakulasya bhramaNena sahakAre kusumodgamasyAnumAnam , tena ca vsntsiddhirityaashyH| Page #362 -------------------------------------------------------------------------- ________________ 6 zatakam ] saMskRtagAthAsaptazatI / 277 ata eva bhramarapadApekSayA madhupapadamanukUlam / pItenAmrakusumena vahnaH, upari bhramatA zyAmena bhramarakulena ca udgacchantyA dhUmazikhAyAH sAmyamapi samucitamAsUcitaM granthakAreNa / tathA ca-jvalana iva sahakArakusumaM samprati mAM dahediti priyatamAhvAnArthameva yatanIyaM na mudhA''zvAsanArthamiti sakhIM prati dhanyate / madanotsave (holikotsave) suratalulitaveSAM kAMcana yoSAM bahumanyamAnaH kazcana vidagdhaH prasAdhanapakSapAtinaM sahacaramAha-~ daiakaraggahalulio dhammillo sIhumandhi vaaNam / maaNammi etti cia pasAhaNaM harai taruNINam // 44 // [dayitakaragrahalulito dhammillaH sIdhugandhitaM vadanam / ___ madane etAvadeva prasAdhanaM harati taruNInAm // ] dayitakaragrahalulito dhammillaH sIdhugandhitaM vadanam / etAvadeva madane prasAdhanaM harati taruNInAm // 44 // madanotsave etAvadeva taruNInAM maNDanaM kAminAM mano harati / athavA bhadane sati kAmodaye satItyarthaH / suratAnukUlametAvadeva maNDanaM manohAri, suratapratibandhakaiH kimanyairbhUSaNairiti bhAvaH / etAvadevetyevakAreNa adhAritairapi hArakeyUrAdibhirna prasAdhanatruTiH / dhAritairapi karNAvataMsanAsAbhUSaNAdibhizca viziSya suratopayogAbhAvAnna manoharaNamiti dhammilhAdyoreva asAdhAraNabhUSaNatetyatizayaH sUcyate / ata eva dRDhamAbaddho dhammillopi na tasminsamaye manohArI, pratyuta vilulitaprAyatayA nidhuvane grahaNasukaraH zithilabandhana eveti dayitakaragrahalulitavizeSaNena vyjyte| taruNInAmityanena-navAgatA bAlAH kAmamitaradbhari bhUSaNaM dhArayantu nAma, para suratarasikAnAM pramadAnAM tvidameva maNDanamityatizayaH sUcyate / maNDanAdisthAne prasAdhanapadena-idameva prasAdhanaM surate prakRTaM sAdhana miti niruktiH sUcyate / atra gaGgAdharastu-'madane iti nimittasaptamI vA / mdnnimittmityrthH|' iti vaackhyau| paraM yadi nimittasaptamIpadena 'nimittAtkarmayoge' ityapi saptamI budhyeta, tadyapi na gtiH| karmaNo yogAbhAvAt / astu| 'kimalakaraNena, zIghraM kAntamabhisara' iti dUtIvacanamiti kazcit / paramatra abhisArAtpUrvameva 'dayitakaragrahalulita' iti vizeSaNaM kaSTAtsaMgaccheta / madanotsave grAmayuvatyopi manohAriNyo bhavantIti tadutsavasyonmAdakatAM sAdhayankazcitsahacaramAha gAmataruNIauM hia haranti cheANa thnnhrilliio| maaNe kusumbhrjiaknyc[i]aahrnnmettaao|| 45 // [grAmataruNyo hRdayaM haranti vidagdhAnAM stanabhAravatyaH / madane kusumbharAgayuktaka kAbharaNamAtrAH // ] saM.gA. 24 Page #363 -------------------------------------------------------------------------- ________________ 278 kAvyamAlA | grAmataruNyo hRdayaM haranti dhanakucabharA vidagdhAnAm / madane kusumbharaJjitakaJculikA mAtramaNDanAH sapadi // 45 // ghanakucabharAH nibiDastanabhAravatyaH / prAkRte pUrvanipAtaniyamAbhAvAt 'kazukamAtrAbharaNAH' ityasya sthAne 'kaJcukAbharaNamAtrA:' iti prayuktam / vidagdhAnAmityanena - mArmikA eva sundarINAM lAvaNyaparIkSakAstaditare tu gatAnugatikA eveti vyajyate / kaJjalikA - mAtretyanena lAvaNye na maNDanApekSeti sUcyate / hRdayaM harantItyanena - ratnAbhUSaNAdibhinaitramAtramAhiyate na tattvajJAnAM mAnasamiti dyotyate / madanotsave etAdRzyo grAmataruNyopi hRdayahAriNyo bhavanti kiM punaralaGkRtAH paurasundarya iti tadutsavasya nisargato mAdakatA dhvanyate / trayodazyAM kAmadevapUjAmadanotsave seyamudAhRtA sa0 kaNThAbharaNe (5 pari.) 1 prathamameva pravAsArthaM prasthitasya navapravAsinaH priyAviprayogAtpravRttAM pIDAM prastuvan kazvitpravAsa pratiSedhArthamAha--- Aloanta disAo sasanta jambhanta ganta roanta / mucchanta paDanta khalanta pahia kiM te pauttheNa // 46 // [ AlokayandizaH zvasaJjumbhamANa gAyanrudan / mUrchanpatanskhalanpathika kiM te pravasitena // ] pazyandizaH zvasankila gAyanvirudaMzca jRmbhamANa muhuH / mUrcchanskhalanvinipatanpathika nu kiM te pravAsena // 46 // virahacakitatvAddizo'valokayan, preyasIsmaraNAcchsan, duHkhavinodAya gAyana, tadutkaNThAvazAtrudan, madanAyAsena muhurnRmbhamANa, priyatamaikAntacittatvAnmUrcchAdivikArAnprAvana he pathika te pravAsena kiM phalam ? yataH sAmpratameva te seyaM dazA, tarhi videzasthita kA te dazA bhAvinIti ko jAnIte / tasmAnnivartasveti bhAvaH / evaM ca pravAsaH priyaikAntacittAnAM duHkhAyaiveti sUcyate / sakhyA rahovRttamanusaMdhAtuM gatA kathametAvadvilambenAgatAsIti sakhyA pRSTA sakhI tAmAha-- dahUNa taruNasuraaM vivihavilAsehi~ karaNasohillam / dIo vi taggaamaNo gaaM pi tellaM Na lakkhei // 47 // [dRSTvA taruNasurataM vividhavilAsaiH karaNazobhitam / dIpo'pi tadvatamanA gatamapi tailaM na lakSayati // ] saMdRzya taruNasurataM vividhavilAsaizca karaNaparilasitam / dIpopi tadgatamanA gatamapi tailaM na lakSayati // 47 // Page #364 -------------------------------------------------------------------------- ________________ 6 zatakam ] saMskRtagAthA saptazatI / vividhavilA sairAliGganacumbanAdibhirupalakSitam / karaNairviparItottAnakatiryagutthitakAdyAsanabandhaiH kAmazAstrakathitaiH zobhitam / taruNI ca taruNazca taruNau tayoH surataM dRSTvA / pumAnastriyetyekazeSaH / gatamapi tailaM na lakSayatItyanena - suratotsave bhUyAnvilambo jAta iti vyajyate / dIpopItyapipadena acetano dIpopi yatra spRhayAluriva tadekatAno bhavati, tatra mAdRzo bhuktabhogo janaH kathaM kautukAdviramedata eva tadgatacittatayaH vilambo'bhavaditi bhAvaH / udbhaTasuratarasikAM kAmapi kAminImutkaNThayituM suratakAle pUrvAnubhUtAM kAminaH kAmazAstrakuzalatAmanyApadezena kAcidAha puNarucakarapphAlaNauhaataDullihaNavaDUNasaAI / jUhAhivassa mAe puNo vi jaha NammaA sahai // 48 // [ punarukta karAsphAlanobhayataTollikhanapIDanazatAni / yUthAdhipasya mAtaH punarapi yadi narmadA sahate // ] punarukta karAsphAlanataTadvayolikhanapIDanazatAni / yUthAdhipasya mAtaH punarapi yadi narmadA sahate // 48 // punaruktaM punaH punaryatkareNa guNDAdaNDena hastena cAsphAlanaM jalAdau pRSThAdau ca / tadvayasya kUladvayasya nitambadvayasya ca dantadvayenotkhananaM nakhairvilekhanaM ca / pIDanaM jalapUrasyAvarodhanaM nirbharAliGganaM ca etadAdInAM zatAni / yUthAdhipasya gajapuGgavasya goSThInAyakasya ca, arthAttatkRtAni karAsphAlanAdIni / narmadA nadI, narma suratasukhaM dadAtIti yogAtkAmakalAnukUlA nAyikA ca / yadi punarapi sahate, tadA tAnyupasthitAnItiH zeSaH / AzcaryasUcanArthaM mAtariti saMbodhanaM loke prasiddham / athavA - 'kAntasamIpaM gaccha' iti vadantIM sakhIM prati nAyikAyAH seyamuktiH / suratadurmadasya tasya stanataTanakhakSato rastADananirbharAliGganAdIni yadi saheya tarhi punarapi gaccheyamiti sAkUtaM tasyA uttaramiti bhAvaH / ullikhanamiti 'gAGkuTAdibhya' iti sUtre kuTasya AdiH kuTAdiriti samAsena likhadhAtorapi saMgrahAd guNaniSedhena / w pUrvasaMketitaM kArpAsI kSetramagatvA saMprati gRha eva svacchandamAgantavyamiti jAraM sUcayantI svayaMdUtikA sodvegamAha voDaNao viaNNo attA mattA paI vi aNNattho / phalihaM va moDiaM mahisaeNa ko tassa sAheu // 49 // [ duSTanako vipannaH zvazrUttA patirapyanyasthaH / kArpAsyapi bhagnA mahiSakeNa kastasya kathayatu // ] duSTanako vipannaH zvazrUttA patiH kilAnyasthaH / kArpAsyapi paribhagnA mahiSeNa hi vadatu kastasya // 49 // 279 Page #365 -------------------------------------------------------------------------- ________________ 280 kAvyamAlA / voDo duSTazchinnakarNoM vA / 'buDDhasuNao' iti pAThe vRddhazunaka ityarthaH / yaH zvA rAtrau gRharakSAmakarotsa vipanna iti tAtparyam / mattA unmaadroginnii| patipadena-kevalaM rakSaka eva saH, na me upabhoktA paraM sopi adya anyasthaH anyadezasthaH / mahiSeNa kArpAsI kAsakRSirbhamA iti tasya (patyuH) kaH kathayatu ? nAnyo gRhe puruSa iti / tataH svacchandamihAnandonubhUyatAmiti nAyakaM prati dyotyte|| __ madhuratareNopAyena mAninyA mAnamapanayataH kasyacidvidagdhasya rahasyaM pratyakSa pradarza yannAgarikaH sahacaramAha sakaaggaharahasuttANiANaNA piai piamuhaviiNNam / thoaM thoaM rososahaM va ua mANiNI mairam // 50 // [sakacanaharabhasottAnitAnanA pibati priyamukhavitIrNAm / stokaM stokaM roSauSadhamiva pazya mAninI madirAm // ] priyamukhadattAM sakacagraharabhasottAnitAnanA pibati / stokaM stokaM roSauSadhamiva madirAM nu mAninI, pazya // 50 // priyeNa sakacagrahaM rabhasena uttAnitam (UrvIkRtam) AnanaM yasyAH sA mAninI priyeNa khamukhena dattAM madirAM roSanivArakamauSadhamiva svokaM stokam ISadISatpibati iti pazya / kaTutikAsvAdamauSadhaM yathA khalpaM svalpaM pIyate tathA mAnavazAdatyanunayena kiJcitkiJcitpibatIti bhAvaH / janasaMcAravaJcitesmin grISmamadhyAhne nAyakamabhisareti sUcayantI dUtI nidAghatApasya duHsahatAM varNayati girasotto tti bhuaMgaM mahiso jIhai lihai sNttto| mahisassa kahnavattharajharo tti sappo piai lAlam // 51 // [girisrota iti bhujaMga mahiSo jihvayA leDhi saMtaptaH / mahiSasya kRSNaprastarajhara iti sarpaH pibati lAlAm // 1 girinirjhara iti bhujagaM saMtapto leDhi jihvayA mhissH| kRSNaprastarajhara iti sau mahiSasya pibati kila lAlAm // 51 // kRSNaprastarasya jharo niHsyandaH / kRSNe mahiSe kRSNapASANabhrAntiH / 'nAstittva. vicArakSamo bhavatIti madhyAhnavarNanacchalena pradarzayannAgarikaH sahacaramAha' iti gaGgAdharAvataraNam / zArikayA lokAnAM savidhe rahasyAkhyAnato vilakSIkRtA kApi kulavadhUrantaraGgA mAtulAnImAha paJjarasAri attA Na Nesi kiM ettha raiharAhinto / vIsambhajampiAI esA loANa paaDei // 52 // Page #366 -------------------------------------------------------------------------- ________________ 6 zatakam ] sNskRtgaathaasptshtii| 281 [paJjarazArI mAtulAni na nayasi kimatra ratigRhAt / visrambhajalpitAnyeSA lokAnAM prakaTayati // ] pArazArI mAtuli nApanayasi kiM nu ratigRhAdasmAt / visrambhajalpitAni prakaTayatIyaM hi lokAnAm // 52 // paJjarazArI paJjarabaddhAM zArikAm / kimiti nApasArayasi / visrambhajalpitAni ratisamayoditAni premavacanAni / lokAnAM lokebhyaH / athavA lokAnAM visrambhajalpitAni seyaM prakaTayatIti nibhRtaM vasya priyatamasya ca vacanAnAM sUcanA dattA / dantadhAvanAdyartha saMketitasya karaJjanikuJjasya pallavapuJjabhaJjakaM grAme bhikSAmaTantaM kaJcana dhArmikaM pallavabhaGgAdvAraNAya bhISayantI kAcitkulaTA Aha edahamette gAme Na paDai bhikkha tti kIsa maM bhaNasi / dhammia karaJjabhaJjaa jaM jIasi taM pi de bahuam // 53 // [etAvanmAne grAme na patati bhikSeti kimiti mAM bhaNasi / dhArmika karaJjabhaJjaka yajIvasi tadapi te bahukam // ] grAmepIyanmAtre na patati bhikSeti kimiti mAM bhaNasi / dhArmika karajabhaJjaka yajIvasi tadapi te bahukam // 53 // karaJjabhaJjanAgata dhArmika ! iyanmAtre grAme'pi bhikSA na patati na milati iti kiM bhaNasi / evaMsthitAvapi bhaikSyabhojanena yajjIvanayAtrAM nirvahasi tadapi bahu gaNayeti vAcyo'rthaH / karajabhaJjanAparAdhe dRSTepi yattvaM prANairna viyuktosi, tatte bahubhAgyamiti vyaGgyo'rthaH / tathA ca-yadi jIvituM kAmayase tarhi karaJjakuJjasya pallavapuJjabhaJjanAdvirameti taM prati suucyte| zleSacAturyeNAnurAgaM sUcayantI kAcitkRtaguDavetanamikSuyantravAhakamAha jantia gulaM vimaggasi Na a me icchAi vAhase jantam / aNarasia kiM Na ANasi Na raseNa viNA gulo hoi // 54 // [yAntrika guDaM vimArgayase na ca mamecchayA vAhayasi yantram / ___ arasika kiM na jAnAsi na rasena vinA guDo bhavati // ] yAntrika guDaM vimArgasi na vAhayasi yantramicchayA ca mama / / arasika jAnAsi na kiM na rasena vinA guDo bhavati // 54 // yAntrika yantrakarmakAraka ! vetanatvena niyamitaM guDaM vimArgasi anviSyasi vAJchasIti yAvat / ikSupIDanArthaM kRtaM yantraM (cI ) mamecchAnusAraM ca na cAlayasi / pakSAntare suratasAdhanaM yatram / rasaH ikSudravaH, anurAgazca / tathA ca-he arasika ikSudravavidhAnAnabhijJa ! kiM na jAnAsi yat rasena ikSudraveNa vinA guDo na bhavati notpadyate / pakSAntare ca-he arasika ! anurAgeNa vinA guDo na bhavati na prApyate ityrthH| mayyanurakto yAvanmamecchAnusAraM ratanirato na bhaviSyasi tAvanna te guDavetanaM dIyeteti bhAvaH / Page #367 -------------------------------------------------------------------------- ________________ 282 kaavymaalaa| sadyaHsnAtA zyAmAjI kAmayamAnaH kazcit zRNvantyAM tasyAM svasahacaramAha pattaNiamvapphaMsA hANuttiNNAe~ sAmalaGgIe / jalabinduehi~ cihurA ruanti bandhassa va bhaeNa // 55 // [prAptanitambasparzAH snAnottIrNAyAH zyAmalAjhyAH / jalabindukaizcikurA rudanti bandhasyeva bhayena // ] prAptanitambasparzAH zyAmAjhyAH snaansktaayaaH| bandhasyeva bhayena hi rudanti jalavindubhizcikurAH // 55 // snAnasamaye pRSThe lambamAnatayA sundarInibiDanitambasparzasukhamavAptavantaH kuntalAH snAnottaraM dhammilabandhanena tatsukhavilopazaGkayA prasravatsnAnasalilabinducchalena saMprati rudantIvetyarthaH / tathA ca-naiSAM bandhanaM bhavettatheme vAJchanti / arthAt mayi suratAsakA satI eteSAM punarapi vimuktatAsukhaM saMpAdayeti nigUDhAbhiprAyo vyjyte| grAmanikaTAvasthitavaTAntike sughaTAnya bhisArasukhAni viTAya sUcayantI ratirasalampaTA kulaTA vaTAnuvarNanamAha gAmaGgaNaNiaDiakalavakkha vaDa tujjha dUramaNulaggo / tittillapaDikkhakabhoio vi gAmo Na uviggo // 56 // [grAmAGgaNanigaDitakRSNapakSa vaTa tava dUramanulagnaH / dauHsAdhikapratIkSakabhogiko'pi grAmo nodvignaH // ] anulagnaste grAmAGgaNanigaDitakRSNapakSa vaTa dUram / do sAdhikapratIkSakabhogyapi na grAma udvignaH // 56 // grAmAGgaNe nigaDitaH baddhaH [svavaze kRtvA sarvadA sthApitaH] kRSNapakSaH [tatkAryabhUtaH andhakAraH] yena tatsaMbuddhau / etAdRza he vaTa ! tava dUramanulagnaH dUradUraparyantaM tvcchaayaamaashritH| dauHsAdhiko dvArapAlaH pratIkSakaH [grAmapatisavidhe nayanAya mArgAvekSakaH ] yasya tAdRzo bhogI bhogAsaktaH kAmukajano yasminnetAdRzopi grAmo nodvignaH / anupalakSitAbhisAratayA rAjabhayarahitatvAnna bhIti prApta ityarthaH / ayaM bhAvaH-he vaTa ! tava nibiDatamacchAyAyAM sarvadA kRSNapakSasyeva andhakAro bhavati / tatazca tvadAzraye abhisAraratAH kAmino nirbhayaM bhogAn bhuJjate / grAmAdhipate rakSakapuruSAstAn nigrahItuM pratIkSamANA eva tiSThanti paraM tvacchAyAndhakAre na tAn lakSayituM prabhavanti / ata eva tvadanulagnoyaM grAmo nodvijate iti / dauHsAdhikasya pratIkSakAH [idAnI dvArapAla AyAti, ayamAyAta iti bhayacakitaM dvArapAlamArgAvekSakAH] bhogino yasminnityapyarthaH saMbhavati / 'tittillo' dauHsAdhikaH / 'dauHsAdhiko dvArapAlaH' iti trikANDazeSaH / 'tantillapaDikharabhoio vi' iti pAThe tu 'cintAparapratikharabhogikopi' iti cchAyA / cintAyuktaH pratikharo'sahanaH bhogI grAmabhoktA adhikArI yasya IdRzo grAma ityarthaH / Page #368 -------------------------------------------------------------------------- ________________ 6 zatakam ] sNskRtgaathaasptshtii| tatazca sarvadA duSTadamanacintAyAM lagno'titIkSNazcAsya grAmasya bhoktA prabhurasti, tathApi tvatprasAdAdayaM grAmasthaH kulaTAjano nodvegaM praapnotiityaashyH| sapatnyA duzcaritaM patiM prati sApadezaM sUcayantI sapatnI sopAlambhamAha suppaM DaDDU caNaA Na bhajiA so juA aiknto| attA vi ghare kuviA bhUANa va vAio vaMso // 57 // [zUrpa dagdhaM caNakA na bhRSTAH sa yuvAtikrAntaH / zvazrUrapi gRhe kupitA bhUtAnAmiva vAdito vaMzaH // ] zUrpa dagdhaM caNakA na bharjitAH sa ca yuvaatigtH| zvazrUhepi kupitA bhUtAnAmiva hi vAdito vaMzaH // 57 // caNakAn bhajayantyA anayA anavadhAnena zUrpa dagdham , paraM caNakA na bharjitAH / yaM yuvAnaM draSTuM caNakabharjanakArya tyaktvA iyaM bahirnirgatA so'pyatikrAntaH / bhUtAnAM badhirANAmivAgre vaMzaH (veNuH ) vAditaH / badhirANAmagre vaMzIvAdana miva gRhakAryahAni saMpAdayantyA apyasyAH sarvaH prayAso viphalIbhUta ityAzayaH / gRhavastuhAni parapuruSaparyAlocanaprayAsaM ca gRhAdhiSThAtrI tvanmAtApi jJAtavatI, ata eva kupitAsti / tataH pazyAsyA duzcaritamiti patiM prati yuktyA sUcanA / salilanimagnaiH priyatamairimA nigUDhamupagUDhA ityAtmanaH pracchannaparijJAnapATavaM prakhyApayannAgarikaH sahacaraM prati kAminInAM jalakelimupavarNayati pisuNenti kAmiNINaM jalalukkapiAvaUhaNasuhellim / kaNDaiakavolupphullaNiJcalacchIi~ vaaNAI // 58 // [pizunayanti kAminInAM jalanilInapriyAvagUhanasukhakelim / kaNTa kitakapolotphullanizcalAkSINi vadanAni // ] zaMsanti kAminInAmambunilInapriyAGgasaGgasukham / pulakitakapolasaMphullanizcalAkSANi vadanAni // 58 // priyAgasparzena pulakitI kapolau yeSu tAni / tathA harSavizeSAdutphulle ( vikasite) stambhAkhyena sAttvikabhAvena nizcale ca akSiNI yeSu tAdRzAni kAminInAM vadanAni, ambuni nilInasya priyasyAGgasaGgena avagRhanena yatsukhaM tatsUcayanti / jalanilInapriyaparirambhaNena aGkuritakAmatayA kAminInAmiti vypdeshH| 'nidbhutamapyartha vidagdhA budhyante iti bodhayannAgarikaH sahacaramAha' iti gaGgAdharAvataraNam / 'nizcalAkSINi' iti pAThastu kadAcana lekhakapramAda eva bhavet / Page #369 -------------------------------------------------------------------------- ________________ 284 kaavymaalaa| . vanazobhAdarzanenotkaNThitacittAyAH priyasakhyA bhAvinI virahavedanAM saMsUcya prAvRSi pravAsaM cikIrSato nAyakasya gamanAdhyavasAyaM nivArayantI nAyikAsakhI Aha ahiNavapAusarasiesu sA~hai sAAiesu diahesu / rahasapasAriagIvANa Naci moravundANam // 59 // [abhinavaprAvRDrasiteSu zobhate zyAmAyiteSu divaseSu / rabhasaprasAritagrIvANAM nRtyaM mayUravRndAnAm // ] zyAmAyiteSvabhinavaprAvRDrasiteSu lasati divaseSu / nRtyaM rabhasonnAmitazirodharANAM mayUravRndAnAm // 59 // abhinavAni prAvRSo rasitAni (meghagarjitAni ) yeSu teSu / jaladharasthagitadinakaratayA zyAmAyiteSu zyAmA rajanI tatsadRzeSu divaseSu mayUravRndAnAM nRtyaM zobhate / virahiNAM kRte rajanI kilAnirvacanIyaduHkhadAyinI, iha tu divasA api rajanIyante / ata evaMvidhe ghanarasamaye samaye na gantavyamiti dhvanyate / navAni prAvRDrasitAnyAkarNya rabhasena meghAvalokanArtha mayUraiIvA unnAmyante, ata eva prasAritapadApekSayA unnAmiteti samyak / divaiva saMketasthAnasyAbhisArayogyatAM sUcayantyA dUtyA iyamuktiriti kazcit / 'vanamayUralasitaM saMketitalatAgRhamahaM gatA tvaM tu na gata iti jAraM zrAvayantI kulaTA varSAprazaMsAmAha' iti gaGgAdharAvataraNam / mahiSazAlAyAM suratAsaktA kAcitkAmino manovinodAya doSamapi guNIkurvatyAha mahisakkhandhavilaggaM gholai siGgAhaaM simisimantam / AhaavINAjhaMkArasaddamuhalaM masaavundam // 60 // [mahiSaskandhavilagnaM ghUrNate zRGgAhataM simasimAyamAnam / __ AhatavINAjhaMkArazabdamukharaM mazakavRndam // ] mahiSaskandhavilagnaM zRGgahataM simasimAyitaM bhramati / AhatavINAjhaGkRtizabdamukharitaM mazakavRndam // 60 // simasimetyanukaraNam / simasimeti zabdaM kurvadityarthaH / koNena AhatAyA vINAyA yo jhaMkArazabdastadvanmukharam / pUrva zRGge sthitiH, pazcAcchraGgatADanena simasimazabdaM kurvatAM bhramaNaM mazakAnAM khabhAvaH / anena khabhAvoktyalaMkAreNa 'vINAjhaGkAreNeva pramoditamanAstvaM suciraM ramakha' iti nAyakaM prati ciraramaNAbhilASo vyajyate / niSkuTakumudinIzobhAvarNanena priyatamAyA manaH pramodayan kazcidAha rehanti kumuadalaNicalaTThiA mattamahuaraNihAA / sasiaraNIsesapaNAsiassa gaNThi va timirassa // 61 // [rAjante kumudadalanizcalasthitA mttmdhukrnikaayaaH| zazikaraniHzeSapraNAzitasya granthaya iva timirasya // ] Page #370 -------------------------------------------------------------------------- ________________ 285 6 zatakam ] sNskRtgaathaasptshtii| rAjanti kumudadalanizcalasthitA mttmdhukrmikaayaaH| granthaya iva timirasya hi shshikrniHshessnaashitsyemaaH||61|| madhukarakhabhAvAnmadhupAnena mattAH ata eva madajanitastambhena nizcalaM sthitAH / zazikiraNainiHzeSaM samApitasya timirasya kutrakutracitpatitA imA granthaya iv| nizcalasthityA acetanAbhimranthibhiH sAmyam / 'kumudasarastIralatAgRhe candrodayaparyantamahaM sthitaH, tvaM tu na gateti kulaTAM zrAvayankazcidAha' iti gnggaadhrH| zAlikSetre ramamANA zAligopI kSetre zukapatanazaGkAM sUcayanyapi suratasatvaraM jAra* manyamanaskaM kartumAha uaha tarukoDarAo NikantaM puMsuvANa riJcholim / sarie jario va dumo pittaM ca salohiaM vamai // 62 // [pazyata tarukoTarAniSkrAntAM puMzukAnAM patim / zarada jvarita iva drumaH pittamiva salohitaM vamati // ] pati tarukoTarato niSkrAntAM pazya puMzukAnAM hi / zaradi Thumo jvarita iva salohitaM pittamiva vamati // 62 // . pittaM haritavarNa tasmin raktavarNa zoNitamapi militam , tathaiva haritavarNAH zukAsteSAM caJcavo galakaNThikAzcAruNA iti dvayoH sAmyam / ata eva puMzukAnAM (narazukAnAm) patimityuktam / ramamANasyopapaterbhayaM tvarAM cApanayantI durdinAbhisArikA durdinaM bahukAlAvasthAyIti talliGgAnyAha dhArAdhuvantamuhA lambiavakkhA NiuzciaggIvA / vaiveDhanesu kAA mUlAhiNNA vva dIsanti // 63 // [dhArAdhAvyamAnamukhA lambitapakSA nikuJcitagrIvAH / vRtiveSTaneSu kAkAH zUlAbhinnA iva dRzyante // ] dhArAvidhautavadanA lambitapakSA nikuJcitagrIvAH / vRtiveSTaneSu kAkAH zUlAbhinnA iva pradRzyante // 63 // UrdhvakRtamukhatvAt jaladhArAbhirdhAvyamAnaM mukhaM yeSAM te / pakSau prasArya grIvAM kubjatayAvakucya, kSetrANAM kaNTakavRtiSu kAkAstathA sthitAH santi yathA UrdhvamukhAste unnAmitazUlAgrAkAracaJcutvAt zUlena A ( samantAt ) bhinnA iva dRzyante / evaMrUpeNa kAkAnAM nirbhayamavasthityA durdinamapi ciramavasthAyIti jAraM pratyabhivyajyate / mAninI nAyikA yuktyA svasaMbhASaNAbhimukhIM kartuM nAyako'ntaraGgasuhRdamAha Na vi taha aNAlavantI hiaaM dUmei mANiNI ahiam / jaha dUraviambhiagaruarosamajjhatthabhaNiehiM / / 64 // Vain Education International Page #371 -------------------------------------------------------------------------- ________________ 286 kAvyamAlA | [ nApi tathAnAlapantI hRdayaM dunoti mAninyadhikam / yathA dUravijRmbhitagurukaropamadhyastha bhaNitaiH // ] na tathA nAlapantI mAninyadhikaM dunoti hRdayaM naH / dUravijRmbhitagurukaprakopamadhyasthabhASitairhi yathA // 64 // anAlapantI mAninI hRdayaM tathA na dunoti, yathA dUraM vijRmbhito gurukaH prakopo yeSu tAdRzaiH madhyastha bhaNitairudAsInavacanairdunoti / maunApekSayA taTasthapuruSavatpremazUnyairvacanairadhikaM duHkhaM bhavatIti bhAvaH / ' kalahAntaritAM sakhIM zikSayantI kAcidAha' iti gaGgAdharaH / udAsInavanniSThuraM na vAcyaH priyatama iti viSaye mAtRguptAcAryANAmudAhRtaM ca tena padyam ' niSThurANi na vaktavyo nAtikrodhaM ca darzayet / na vAkyairvAcya saMmizrairupAlabhyo manoramaH // ' iti / sphuTamiyaM mAninIpadAGkitA gAthA kalahAntaritAryA klezato'nveti / ata eva 'yatnApaneyamAnA dhIrA yatheti prasaGge, nirdhArita vizeSaprakAro vizeSavAn premA yathA' ityatra codAhRtA seyaM gAthA sa. kaNThAbharaNe ( 5 pari. ) / varSAsu duHkhaviprakarSAtpriyatamAsamAptimAzaGkamAnaM pAnthamAzvAsayanmArgamilitaH kazcitkAruNika Aha gandhaM agghAnta pakakalambAe~ vAhabhariaccha / Asasu pahiajuANaa variNimuhaM mA Na pecchihisi // 65 // [ gandhamAjighranpakkakadambAnAM bASpabhRtAkSa / Azvasihi pathikayuvan gRhiNImukhaM mA na prekSiSyase // ] paripakkakadamvAnA mAjivrangandhamazrubharitAkSa / Azvasihi mA na gRhiNImukhaM nirIkSiSyase 'yi pathikayuvan 65 ayi pathikayuvan ! Azvasihi / gRhiNImukhaM na nirIkSiSyase iti mA, kiMtu avazyaM nirIkSiSyase ityarthaH / pakkakadambAnAmityanena sAmprataM prAvRSaH pUrNaH prakarSaH, ata eva tadArambhAdeva duHkhamanubhavantI pratIkSaNaparA parAsurbhavet' ityanumAnaM sUcyate / Ajighranniti zatrA ISaghrANasya sAdhyatAyAmeva utkaNThodayena gRhiNI vinAzAnumAnena ca bASpodgamo jAta ityatizayoktiH / yuvannityanena - 'yauvanasulabhayA utkaNThayA kuNThitatvAdevaMbhayAkulosi, kintvanubhavinaH prauDhasya mamAzvAsane vizvasihi' iti vaktuH prauDhiH sUcyate / garjitazravaNenoddIptavirahatayA priyAvinAzamAzaGkamAnaH pathikaH payodamAha- gaja mahaM cia uvariM savatthAmeNa lohahiaassa / jalahara lambAlaiaM mAre mArehisi varAim || 66 // [ garja mamaivopari sarvasthAmnA lohahRdayasya / jaladhara lambAlakikAM mA re mArayiSyasi varAkIm // ] Page #372 -------------------------------------------------------------------------- ________________ 27 6 zatakam ] saMskRtagAthAsaptazatI / ayi garja mamaivopari sarvasthAnApi lohahRdayasya / jaladhara lambAlakikAM mA re tAM mArayiSyasi varAkIm // 66 // tAdRzI zirISamRdulAGgI virahahutavahe klezitavattvAllohavatkaThorahRdayasya mamaivopari sarvasthAnnApi sarvabalena garja / tAdRzaGkarahRdayohaM tvadgarjanaM soDhuM samarthaH, virahadurbaladehA sA mRdaGgI tu kathaM jIvediti bhAvaH / virahavedanAvarddhakatvAt 're' ityAkrozasaMbodhanam / lambAlakazobhinI tAM mA mArayiSyasi / lambAlakikAmityanena-'jaladhArakatvAtkRSNavarNastvam asyA api madhuramecakamAyataM ca kezakalApamAlokya IrSyAvazAdaniSTaM kuryAH' iti suucyte| virahakliSTatayA pUrvameva dayApAtraM sA / idAnIM tvattaduHkhA sA sutarAM dayanIyeti varAkIpadena lambAlakikAmiti kapratyayena ca dhvanyate / zAlikSetrasyAbhisArayogyatA sUcayituM kAcidanyApadezena hemantopakrama varNayati paGkamaileNa chIrekapAiNA diNNajANuvaDaNeNa / Anandijai halio putteNa va sAlichetteNa // 67 // [paGkamalinena kSIrai kapAyinA dattajAnupatanena / Anandyate hAlikaH putreNeva zAlikSetreNa // ] kSIraikapAyinA dattajAnupatanena paGkamalinena / putreNeva hi kSAlikSetreNAnandyate hlikH||67|| 'kSIraM taNDulArambhakaM jalaM dugdhaM ca / jAnu Uruparva, upacArAddhAnyanAlagranthizca / ' gnggaadhrH| dattaM jAnubhyAM patanaM yena, jAnudvArA kRtagamana ityarthaH putrapakSe / dattaM kRtaM jAnusthAnIyAnAM dhAnyanAlagranthInAM ( 'poTA') ArambhaNaM yena, tatazca-dhAnyanAlagranthInAmArambho yasmin jAtastAdRzamiti kSetrapakSe / anyasminnanuraktAM kAJcana sundarI khAnugAminI kartuM khalanindAvyAjena kazcitpUrvanAyakanindAmupakramate kaha me pariNaiAle khalasaGgo hohii ti cintanto / oNaamuho samUo ruvai va sAlI tusAreNa // 68 // [kathaM me pariNatikAle khalasaGgo bhaviSyatIti cintayan / avanatamukhaH sazUko roditIva zAlistuSAreNa // ] khalasaGgo me pariNatikAle kathamiva bhavediti dhyAyan / avanatamukhaH sazUkaH zAliH kila roditIva nIhAraiH // 68 // pariNatikAle pakvatAdazAyAM pakSAntare ca vayaHpariNAmakAle / khalasya dhAnyamardanasthAnasya (khalihAna), durjanasya ca saGgaH kathamiva na jAne kIdRzaduHkhAvaho bhavediti cintAM kurvan / paripAkagurutayA avanataM zIrSAgraM yasya saH, pakSAntare ca zokenAvanatavadanaH / zUkena dhAnyakaNTakena sahitaH pakSAntare ca kaNTakAyitena zokena sahitaH / Page #373 -------------------------------------------------------------------------- ________________ 288 kAvyamAlA / zAliH nIhAraiH tuSAravyAjena roditIva / acetanaH zAlirapi pariNAme khalasaGgena roditi tarhi anuraktahRdayAyAstava tu kA dazA syAditiM parihara tatsaGgam , anurajyakha mAdRze praNayini iti zRNvatI nAyikA prati dhvnyte| 'prAtarevAhaM saMketasthAnaM zAlikSetraM gatA, tvaM tu na gata iti jAraM zrAvayantI nIhArAbhisArikA zAlerapi khalasaMyogAdudvegamAha' iti gnggaadhrH| tvayA nidbhutamapi dayitasamAgamaciDhaM mayA parijJAtameveti kAMcinnavavadhUM zrAvayituM savyapadezaM pradoSaM varNayannAgarikaH sahacaramAha saMjhArAotthaio dIsai gaaNammi paDivaAcando / rattaduUlantario thaNaNahaleho va Navavahue // 69 // [saMdhyArAgAvasthagito dRzyate gagane prtipcndrH| raktadukUlAntaritaH stananakhalekha iva navavadhvAH // ] sandhyArAgasthagitaH pratipaJcandro hi dRzyate gagane / raktadukUlAntaritA stananakhalekheva navavadhvAH // 69 // sandhyArAgeNa kiJcidantaritaH pratipattithezcandraH, raktadukUlenAntaritA navavadhvAH stanagatanakhalekheva gagane dRzyate / navavadhUpadena lajjAvazAttasyA gopanaM sUcyate / 'abhisArasthAnagamanAya pradoSAbhisArikAM tvarayantI dUtI pradoSavarNanamAha' iti gnggaadhrH| ardhacandrAvalokanakutUhalAd gaganatalamAlokayantaM devaraM kApi saparihAsamAha ai diara kiM Na pecchasi AAsaM kiM muhA paloesi / jAAi bAhumUlammi addhaandANa parivADim // 70 // [ayi devara kiM na prekSase AkAzaM kiM mudhA pralokayasi / ___ jAyAyA bAhumUle'rdhacandrANAM paripATIm // ] kimayi na devara pazyasi kiM vAkAzaM mudhA pralokayasi / jAyAyA bhujamUle paripATImardhacandrANAm // 70 // ayi devara jAyAyA bhujamUle ardhacandrANAm (nakhakSatajanitAnAm ) paripATI paramparAM kiM na pazyasIti yojanA / vaidagdhyena gopanIyopi te priyatamAsamAgamaH sphuTamevaM prakAzIbhavatIti devaraM prati prihaasH| striyAH parihAse udAhRtA seyaM gAthA sa0 kaNThAbharaNe (5 pri0)| priyatamaM prati matsaMdezyamevaM vaktavyamiti priyasamIpagAminaM pAnthaM prati proSitabhartRkA kAcidAha vAAi kiM bhaNijau kettiamettaM va likkhae lehe / tuha virahe jaM dukkhaM tassa tumaM cea gahiattho // 71 // Page #374 -------------------------------------------------------------------------- ________________ 6 zatakam ] saMskRtagAthAsaptazatI / [ vAcayA kiM bhaNyatAM kiyanmAtraM vA likhyate lekhe / tava virahe yadduHkhaM tasya tvameva gRhItArthaH // ] kiM bhaNyatAM nu vAcA kiyadiva vA likhyate lekhe / tava virahe yadduHkhaM tvameva tasyAsi viditArthaH // 71 // duHkhAnAmasImatvAtkiM vaktavyaM kiyadvA lekhitavyamityarthaH / tava virahe yanmama duHkhaM tasya viditArthaH ( viditaH artho yena ) arthAt parijJAtA tvamevAsi / aharnizaM hRdaye sthitastvameva mama hRdayaduHkhaM jJAtuM prabhavasIti bhAvaH / athavA madvirahe tvayA yAvadduHkhamanubhUtaM tadanumAnena mamApi duHkhaM tvayA parijJAtavyamityAzayaH / 'jJAtA' ityAdyanuktvA 'viditArthaH' itipadena 'kimarthamidaM duHkhamityetasya tattvaM tvameva jAnAsi, arthAt tvatkAraNakamidaM duHkhaM tvaritamAgatena tvayaivApaneyam' iti dyotyate / kasyAzcitkezapAzaM sAbhilASaM nirvarNayankazcidvayasyaM prati prakAzaM prAha dAha aNaggaNo va dhUmaM mohaNapicchi va loadiDIe / jobaNaaM va muddhA vahai suandhaM ciurabhAram // 72 // [ madanAneriva dhUmaM mohanapicchikAmiva lokadRSTeH / yauvanadhvajamiva mugdhA vahati sugandhaM cikurabhAram // ] janadRSTeH saMmohanapicchImiva dhUmamiva ca madanAgneH / yauvanavijayadhvajamiva vahate mugdhA sugandhicikurabharam // 72 // lokAnAM dRSTeH saMmohanArthaM picchikAmiva / aindrajAlikopi picchikAbhramaNena lokAnAM dRSTermohaM karoti / madanAne dhUmaupamyena etaddhUmasahacArI madanavahnirvira he dagdhuM prabhavatIti nAyikAyA AkarSakatAtizayo dhvanyate / yasmiMstvamanuraktAsi tasya te dayitasya varNaya rUpamiti pRcchantIM sakhImanyA kAci rUaM sihaM cia se asesapurise NiattiaccheNa / vAle imIe ajampamANeNa vi muheNa // 73 // [ rUpaM ziSTameva tasyAzeSapuruSe nivartitAkSeNa / alpatApi mukhena // ] tadrUpamuktameva hi samastapuruSe nivartitAkSeNa / vASpANaitasyA ajalpatApi ca mukhena sakhi // 73 // 289 he sakhi tadatirikte azeSapuruSe, azeSapuruSAditi yAvat / nivartite nirutkaNThatayA parAvartite akSiNI yena / tatsmaraNotkaNThayA samprati bASpArmeNa etasyA mukhena ajapavApi tasya rUpamuktameva / anyapuruSanirapekSaM tadAsaktatvAttasya paramasaundaryaM kathitameveti saM. gA. 25 Page #375 -------------------------------------------------------------------------- ________________ 290 kaavymaalaa| bhAvaH / ajalpatApi kathitamiti virodhena 'asmatto rahasyagopanecchAyAmapi premapAravazyAneyaM prabhavatItyanurAgasaMvardhako nAyakaguNotkarSoM dhvnyte| manujAgamanasaMrambheNa khasthAnatyAgavazAdviruvanmakarandamattamadhukaratayA kamalavanametaskayozcitsaMketasthAnamiti khAbhijJatAM sUcayan sahRdayaH sahacaramAha rundAravindamandiramaarandANandiAlirijcholI / jhaNajhaNai kasaNamaNimehala va mahumAsalacchIe // 74 // [bRhdrvindmndirmkrndaannditaaliptiH|| jhaNajhaNAyate kRSNamaNimekhaleva madhumAsalakSmyAH // ] vikasadaravindamandiramakarandAnanditA milindaaliH| madhuramadhumAsalakSmyAH kRSNA maNimekhaleva ziJjAnA // 74 // vikasattayA bRhat yad aravindameva mandiraM tatra makarandenAnanditA ata eva guJjantI bhramarapatiH / zikSAnA jhaNjhaNitiravamukharA kRSNamaNighaTitatvAt kRSNA maNimekhaleva bhAtIti zeSaH / bhramarANAM zyAmatayA kRSNamaNInAM mekhaletyuktam / uddIpanavibhAvapratipAdanAtsaMketasthAnastutiparaM dUtyA idaM vacanamiti kecit / "priyeNa saha krIDArasAdaviditanizAvasAnAM sakhI prabodhayantI sakhI prabhAtavarNanamAha' iti gaGgAdharaH / yadIha 'jhaNajhaNAyate' ityAdiprAkRtagumphAnurodhastarhi 'kRSNamaNimekhaleva hi madhuzriyo jhaNajhaNAyate nUnam' iti pAThyam / kAmotkalikAkulaH kopi kAmukaH kAmapi kAminI kathayati kassa karo bahupuNNapphalekataruNo tuhaM visammihai / thaNapariNAhe mammahaNihANakalase va pAroho // 75 // [kasya karo bahupuNyaphalaikatarostava vizramiSyati / stanapariNAhe manmathanidhAnakalaza iva prarohaH // ] bahupuNyaphalaikataroH praroha iva kasya kila karo hanta / manmathanidhAnakalaze stanapariNAhe'tra vizramiSyati te / / 75 // bahUnAM puNyaphalAnAmekamAtrasya taroH praroha iva navapallava iva kasya janasya karaH manmathanidhikalazAyite tava stanapariNAhe vizramiSyati sthAna prApsyati / pariNAho vishaaltaa| vizAlastana iti yAvat , prAkRte pUrvanipAtAniyamAt / puruSakharusthAnIyaH, tasya karaH prarohasthAnIya ityaashyH| pallavo yathA kasmiMzcidRkSe utpadyApi yathA nidhikalaze zobhAzakunAtha sthApyate, tathA kasya vA sukRtinaH karo'tra sthAsyatItyAzayaH / kasyetyanena-sa puruSaH anirvacanIyaH sukRtIti sUcyate / hantetyanena-na me tAraksaubhAgyamiti khedAtizayaH suucyte| 'nidhAnakalaze' 'vizramiSyati' iti pAdAbhyAM-- Page #376 -------------------------------------------------------------------------- ________________ 6 zatakam ] saMkRtagAthAsaptazatI / 291 'dhanAnveSI karo yathA nidhikalaze gatvA dhanaviSaye'nyAnapekSitvAttatra sukhaM vizrAmyati, tathA anyatrAnyatra saMcalannapi sa karo vizAletra stane vizrAmaM lapsyate nAnyatra bhramiSyati, etatsadRzAnyastanAnupalambhAt' iti tadutkarSo dhvanyate / nidhAnakalazAyita iti sthA kalaza ityuktayA - kalaza sadRzAstu anyepi kuhacihnabhyeran paramayaM tu sAkSAtkAmanidhAnakalaza eveti tadutkarSo vyajyate / prAkRte tacchAyAyAM ca bahudUrAnvayAdaspaSTataraH zlokArthaH / iha tu na sa klezaH / 'nidhAnakalaza iva stanapariNAhe' iti ivapadaM kalazena sAkaM tu na yojyam, prarohapadasya tatsApekSatvAdaucityAcca / sarasvatIkaNThAbharaNe 'anUDhA kumArI yathA' ityudAhRtA seyaM gAthA / stanapariNAhazAlinyA api kumArItvaM yauvanavivAhavAdinAmanukUlaM syAt / lAbhalobhavanto vivikte'nusarantopi manobhilaSitAM vanitAM patijanitAtaGkazaGkayA kAmuka nAbhiyuJjate nApi ca parAvartante iti pradarzayansahRdayaH sahacaramAhacorA sabhaasata puNo puNo pesaanti diTThIo / ahirakkhiNihikalase va poDhavaiAthaNucchaGge // 76 // [ corAH sabhayasatRSNaM punaH punaH preSayanti dRSTIH / ahirakSitanidhikalaza iva prauDhapatikAstanotsaGge // ] corAH sabhayasatRSNaM punaH punaH preSayanti bata dRSTIH / prauDhapatikAstanesminnidhikalaza ivAhirakSite satatam // 76 // , paradhanahArakAzcorA yatnazatena guptasthAnamavAptA api ahinA rakSite nidhikalaze yathA sarpakAraNAtsabhAyAM nidhilobhAcca satRSNAM dRSTiM pAtayanti tathA paradArahArakA corAH praudraH zUraH patiryasyA evaMvidhAyA nAyikAyAH stane hanta sabhayasatRSNAM dRSTiM pAtayantItyarthaH / punaH punaH padena 'bhayamAzaGkaya dRSTiM nivartayanti punarlobhAkRSTAstato dRSTiM nayantI'ti cittAndolanaM sUcyate / 'dRSTIH' iti bahutvena - nibhRtaM prakAzaM tiryagAdinAnAprakArAH satRSNadarzanasya sUcyante / pazyantIti sthAne 'dRSTiM preSayanti' ityuktyA - icchA tu hastapreSaNasyaivAsIt paraM bhayavazAtsatRSNAM dRSTimeva pAravazyAtpreSayantIti laulyAtizayo dhvanyate / ahidRSTAntena - ahiryathA nidherupayogamakurvan kevalaM tadupari rakSAvahitastiSTati tathA 'pAtIti patiriti' kevalaM tadrakSAmAtravyagraH zUratayA balApacayazaGkayA svayaM bhogAdikaM na karotIti dhvanyate / satatamityanena - sarpo yathA nirantaraM tatrAvatiSThate tathAyamapi khalpamapyavasaraM na dadAtIti dhvanyate / asminniti sAbhilASamaGgulinirdezena svasyApyAkAGkSAsUcanAtstanasyAkarSakatAtizayo vyajyate / 'yo yacchalaH sa sApAyAdapi tasmAnmano nivartayituM na zaknotIti nidarzayannAgarikaH sahacaramAha' iti gaGgAdharaH / bhayAnurAgabhAvayoH saMkarasattAyAmapi upamAlaMkArasyaiva prAdhAnyamiti viSa seyamudAhRtA sa0 kaNThAbharaNe ( 5 pari. ) / , Page #377 -------------------------------------------------------------------------- ________________ 292 . kAvyamAlA / videzaM jigamiSantaM kAntaM prAvRDvarNanacchalena tato nivartayantI kAcidAha uvahai NavataNaGkuraromaJcapasAhiAI anggaaii| pAusalacchIa paoharohi~ paripellio vijho // 77 // [udvahati navatRNAGkuraromAJcaprasAdhitAnyaGgAni / prAvRDlakSmyAH payodharaiH pariprerito vindhyaH // ] aGgAni navatRNAGkararomAJcavimaNDitAni saMvahate / prAvRilakSmyAH pIvarapayodharaprerito vindhyaH // 77 // navatRNAGkurA eva romAJcastena maNDitAni / pIvarairmahadbhiH payodharairmeghaiH prerita uttejitH| anyopi kAmuko gRhalakSmyAH pIvarapayodharAbhyAM parispRSTo romAJcamAvahatIti payodharapadasAMnidhyAvanyate / ata eva 'payodharaiH preritaH' iti vyastabahuvacanAntamanuktvA samastaM prAyujyateti sahRdayaistAratamyaM parIkSyeta / romAJcayuktAnIti vaktavye romAJcavimaNDitAnItyuktyA-tasminsamaye rasikAnAM tadeva sarvamaNDanebhyotizayitaM maNDanamiti tadutkarSaH sUcyate / tathA ca 'asminsamaye acetano vindhyopi rasikacaryAmanurundhe, tarhi rasikamAnI bhavAneva kiM varSAsu vilAsavimukho bhaviSyati' iti pravAsapratiSedhazvaramaM vyaGgyam / bhojastu vindhyagatameva ratibhAvaM manvAnaH 'gauNeSu seyaM ratiriti' rasAbhAsaviSaye imAmudAjahAra (5 pri.)| kopi priyasuhRdaM prati priyatamAyAH prazaMsAmaparApadezenAha Ama bahalA vaNAlI muhalA jalaraGkuNo jalaM sisiram / aNNaNaINa vi revAi taha vi aNNe guNA ke vi // 78 // [satyaM bahalA vanAlI mukharA jalaraGkavo jalaM ziziram / anyanadInAmapi revAyAstathApyanye guNAH ke'pi // ] Am vahalA vipinAlI mukharA jalaraGkavo jalaM ziziram / anyanadInAmapi punaranye kecana guNAstu revAyAH // 78 // Am iti svIkAre / anyAsAM nadInAmapi-paryanta vistRtA vanapatinibiDA, jala. pakSiNo madhurazabdakarAH, jalaM zItamasti, iti khIkurmaH paraM revAyA gAmbhIryAdayaH kecana guNAH punaranye eva itaranadIvilakSaNA eva / atrArthazaktisamutthenAnuraNanena'anyAsAM mahilAnAmapi paryantatogavidhRtA zATIprabhRtivasanasAmagrI vipulA, (mukharajalaraGkupadena sUcitAH) nUpurAdayopi manoharaNAya sazabdAH, aGgasparzasukhamapi sutarAM nirvApakamasti, tathApi tasyA nAyikAyAH saubhAgyAdayo guNA anyanAyikAvilakSaNA eveti dhvanyamAno'rthaH pratIyate / nAyakaprarocanAya dUtyAH seyamuktiriti kecit / Page #378 -------------------------------------------------------------------------- ________________ 6 zatakam ] sNskRtgaathaasptshtii| 293 kopi kAmukaH kasyAzcitkucau sAkAsamAkalayankamapi suhRdaM kathayati eha imIaNiacchaha pariNaamAlUrasacchahe thaNae / tuGge sappurisamaNorahe va hiae amAante // 79 // [AgacchatAsyA nirIkSadhvaM pariNatamAlUrasadRzau stanau / _____ tuGgau satpuruSamanorathAviva hRdaye amAntau // ] pariNatamAlUrasamAvAgacchata pazyata stnaavsyaaH| uttuGgo hRdayepi ca satpuruSamanorathAvivAmAntau // 79 // pakvatayA pUrNapariNAhena mAlUreNa (bilvena ) sadRzau / hRdaye vakSasi vizAlatayA amAntau / puNyavatAM manorathA api unnatAH, hRdaye cetasi ca na mAnti, kintu bahiH prakaTIbhUya kAryarUpe pariNamanti / kiMvA-satpuruSANAmakalmaSatayA teSAM manorathAH suhRtsu prakaTIbhavanti / durjanAnAM tu vicArAzchadmaghaTitatayA hRdaya eva guptA bhavanti / prAkRte dvivacanabahuvacanayoraikyAdubhayatra vacanasAmyam / ata eva vacanabhedanibandhana upamAdoSo nAtreti bodhyam / saMskRte tUpameyayoH stanayoranurodhena upamAne manorathepi dvitvmaavshykmaaptitm| upalakSaNaM cedaM bahuvacanasya / Agacchata pazyatetyukiravasaroyamiti sUcanAya / hRdaye amAnasyoktyA 'sutarAmavaruddhopi mamaitadhaNaviSayako manorathaH sAmprataM vivazatayA sphuTIbhAvonmukhaH' iti suucyte| varSAsu virahavedanAmadhikatamAmAsUcayantI kApi kAntAnayanatvarArtha sakhImAha hatthAhatthi ahamahamiAi vAsAgamammi mehehim / avvo kiM pi rahassaM chaNNaM pi NahaGgaNaM galai // 80 // [hastAhasti ahamahamikayA varSAgame medhaiH / AzcaryaM kimapi rahasya channamapi nabhoGgaNaM galati // ] ahamahamikayA hastAhasti ca varSAgamedya kila meghaiH| haMho kimapi rahasyaM nabhoGgaNaM channamapi galati // 80 // ahaM pUrvamahaM pUrvamiti sparddhayA, hastena hastena ca pragRhya, parasparaM militarityarthaH / meghezchannamapi nabhoGgaNaM galati patati / yaddhi medhaiAptaM tatkathaMkAraM galati, ata eva haMho ityAzcarye, yadidaM kimapi rhsym| 'gilati' iti pAThe medhaiH sthagitamapi virahiNI mAM gilitumiva namo dhAvatItyarthaH syAt / / bahunArINAM vallabhatayA subhagAyitasya dayitasya anyanArIpravRttiM kimiti na vArayasIti vadantIM sakhI prati kAcidAha kettiamettaM hohii sohaggaM piaamassa bhamirassa / mahilAmaaNachuhAulakaDakkhavikkhevaghepantam // 81 // Page #379 -------------------------------------------------------------------------- ________________ 294 kAvyamAlA | [ kiyanmAnaM bhaviSyati saubhAgyaM priyatamasya bhramaNazIlasya / mahilA madanakSudhA kulakaTAkSa vikSepagRhyamANam // ] saubhAgyaM dayitasya bhramato bhavitA kiyanmAtram / mahilA smarakSudhAkulakaTAkSavikSepagRhyamANaM hi // 81 // bhramataH anyanArISu bhramaNazIlasya dayitasya / mahilAnAM madanalakSaNayA kSudhayA Akulena kaTAkSavikSepeNa gRhyamANaM vivazIkriyamANaM saubhAgyaM kiyanmAtraM bhavitA bhaviSyati / mahilA etasmin madanakSudhAkulatayaivA''sajyanti na satyapremNA / ayamapi ca tathA bhavanneva tadvazo jAtaH / evaMsthitau madanalakSaNakSudutkaNThAzAntau tAH kiyadAsaktA bhaveyuH ? kiyanmAtraM cAsya saubhAgyaM syAt ? asthAyi sarvamidamityarthaH / sarvametadanubhUya svayamasya matpraNayaparicayo bhavediti bhAvaH / ' kaTAkSadhvastadhairyasya svata evAsya cAJcalyaM yAsyati / kimasya priyAcaraNena' iti gaGgAdharaH / aspaSTamivedam ! dhvastadhairya eva caJcalo bhavatIti adhairyasya cAJcalyApagamaH katham / sarvadA paragRheSu nilIya paranArIvilAsalampaTaM nijadayitaM rAtrizeSe kukkuTarutena pratibudhya pratidinAbhyAsavazAtparavasatizaGkayA palAyanecchu kAcidAha--- NiadhaNiaM uvaUhasu kukkuDasana jhatti paDibuddha / paravasaivAsasaGkira Niae vi gharammi mA bhAsu // 82 // [ nijagRhiNImupagUhasva kukkuTazabdena jhaTiti pratibuddha / paravasativAsazaGkinnijake'pi gRhe mA bhaiSIH // ] nijagRhiNImupagUherjhaTiti pratibuddha kukkuTarutena / paravasativA sazaGkinnijakepi gRhe'tra mA bhaiSIH // 82 // upagUhaiH parirabhava | prArthanAyAM liG | paravasatau paragRhe yo vAsaH avasthAnaM taccha'Gkin ! mUle 'vaNiA' zabdaH svabhAryAvAcako dezI / gRhiNyA api svamukhena 'gRhi muhe:' iti kathanena - ' pratidinAbhyAsavazAttvaM sarvatra paranArImeva vilokayasi, kiM tvahaM na tathA / pazya mAm' iti priyavailakSyApAdanaM dhvanyate / kiMvA gRhiNIpadena tvatpratIkSayA zUnyagRhoSitAM tvadgRhAdhikAriNImapi tvaM sarvadA'vahelayasItyupAlambho dhvanyate / 'upagUhe:' ityuktyA - pratidinAbhyAsavazAttava dRSTau sarvadA paranAryeva vasati / ata eva darzanaM vihAya upagUhanena mAmabhijAnIhIti dayitavilakSIkaraNaM vyajyate / I pravAsaM gacchato dayitasya gamananirodhArthaM kApi duHzakunaM vA jaladakAlasya virahiduHsahatvaM vA sUcayituM nijasakhImAha kharapavaNara agalatthiagiriUDAva DaNabhiNNadehassa / dhukadhukara jIaM va vijuA kAlamehassa || 83 // -- Page #380 -------------------------------------------------------------------------- ________________ 6 zatakam ] sNskRtgaathaasptshtii| 295 [kharapavanarayagalahastitagirikUTApatanaminadehasya / dhukadhukAyate jIva iva vidyutkAlameghasya // ] kharamArutagalahastitagirikUTApatanabhinnadehasya / kAlajaladasya pazyata jIva iva hi dhukadhukAyate vidyut // 83 // kharamArutena pracaNDapavanena vegAd galahastitaH galahastaM pradAya preritaH, ata eva girikUTAd girizRGgAt Apatanena bhinnadeho vizIrNagAtro yaH kAlameghastasya jIva iva jIvitamiva (prANA iva) vidyut dhukadhukAyate dhukadhukazabdapUrvakaM kampate ityarthaH / atyuccasthAnAtpatitasya vizIrNadehasya janasya yathA hRdaye kampo bhavati tathAyaM vidyutkampa ityAzayaH / kAlaH shyaamH| pakSAntare ca yAtrAsamaye akIrtanIyanAmA mRtyuH| tathA caitannAmagrahaNena giripatana-dehavizaraNAdicarcA'maGgalena ca yAtrAyAH pratirodhAkUtaM dhvanyate / athavA 'yadi varSAsu virahaM me ApAdayasi tarhi mamApIyaM dazA bhAvinI' iti dayitaM prati vyajyate / dhukadhukAyate ityanukaraNaniSpanno nAmadhAtuH / 'durdinAbhisArikA kAntamanyamanaskaM kartumAha' iti gnggaadhrH|| aparayApi gAthayA tatsaMvAdinamevArthamAha- . mehamahisassa Najai uare suracAvakoDibhiNNassa / kandantassa saviaNaM antaM va palambae vijU // 84 // [ meghamahiSasya jJAyate udare suracApakoTibhinnasya / krandataH savedanamantramiva pralambate vidhut // ] meghamahiSasya manye hyudare suracApakoTibhinnasya / annamiva lambatesau savedanaM krandato vidyut // 84 // suracApasya ( indradhanuSaH) koTyA tIkSNakoNAgreNa udare bhinnasya pATitasya ata eva savedanaM krandato megharUpamahiSasya pATanAdvahirnirgatam annamiva seyaM vidyullambate iti manye / mUle tu 'atramiva lambate' iti jJAyate pratIyate ityarthaH / indradhanuSaH savidhe garjitaM kurvati zyAme meghe madhyagatA vidyuttathA pratIyate yathA dhanuSkoTyA pATi. tasya ata eva vedanAvazAdArtanAdaM muJcato mahiSasyodare antraM lambate ityaashyH|| pravAsArthamudyatAya dayitAya vasantasya virahidurantatAM dyotayantI kAcittadupakrama sUcayati NavapallavaM visaNNA pahiA pecchanti cUarukkhassa / kAmassa lohiuppaGgarAiaM hatthabhallaM va // 85 // [navapallavaM viSaNNAH pathikAH pazyanti cUtavRkSasya / kAmasya lohitasamUharAjitaM hastabhallamiva // ] Page #381 -------------------------------------------------------------------------- ________________ 296 kAvyamAlA / navapallavaM viSaNNAH pathikAH pazyanti.cUtavRkSasya / lohitasamUharAjitamudyatkAmasya hastabhallamiva // 85 // udyataH virahinipIDanAya sAmpratamujambhamANasya kAmasya lohitasamUharAjitaM raktabharAktaM hastavidhRtaM kuntamiva pazyanti / bhallAne hastapadaprayogeNa 'sa bhallaH kAmena sAmprataM haste dhRtaH' iti bhallasya bhedanakAryavyApRtatA dhvanyate / lohitasamUhena liptaM yuktamityAdyanuktvA 'rAjitam' iti kathanena kAmabhallasya lohitaliptatA zobheti virahivargArtha krUratAtizayo dhvanyate / viSaNNAH viSAdaM prAptavantaH pazyantItyatra bhUtakAlikena ktena saha vartamAnakAlikasya laTaH saMbandhAt 'virahibhISakazcatapallavaH pazcAdRSTau patati viSAdastu tataH pUrvamevArabdho bhavatItyatizayitaviSAdayotikA atizayoktiH sUcyate / tatazca-pathikatAM svIkurvatastavApi seyaM dazA'nupadabhAvinIti priyatamaM prati vyajyate / 'uppaGga' zabdaH samUhavAcako dezI / videzagamanAnAyakaM nivArayantI kAcinipuNanitambinI nijasakhImAha mahilANaM cia doso jeNa pavAsammi gaviA purisA / dotiNNi jAva Na maranti tA Na virahA samappanti // 86 // [mahilAnAmeva doSo yena pravAse garvitAH puruSAH / dve tisro yAvanna niyante tAvanna virahAH samApyante // ] doSoyaM mahilAnAM yaddhi pravasanti garvitAH purussaaH| virahAnto nahi tAvadvitrA yAvanniyante no // 86 // dvitrAH dve tisro vA proSitapatikA yAvanna mriyante tAvadvirahAnto virahasamApti - tyarthaH / priyAmaraNaM vilokyaiva ete pravAsaM tyakSyantIti bhAvaH / 'mahilA' 'puruSa'padopAdAnena 'mahyante tasmAnmahilAH' iti vinaya-sahanazIlatAdiguNabhAjanatayA AtmanaH pUjanIyatAguNaM rakSantyaH striyaH 'pura' agragamane itidhAtuniSpannAn ata eva agragAmi. tAgarvaNa avaliptAnpuruSAn zAlInatayA tAH sahante iti puruSAnpratyupAlambho dhvanyate / 'yAvanna mariSyanti tAvadvirahA na samApyante' iti bhaviSyatsthAne 'mriyante' iti vartamAnoktyA-tava virahe mama bharaNamadUrabhAvi vicArayeti dhvanyate / nAyikAsavidhamupagantuM nAyakaM tvarayantI dUtI Aha bAlaa de vacca lahuM marai varAI alaM vilambeNa / sA tujjha daMsaNeNa vi jIvejai Natthi saMdeho // 87 / / [bAlaka he vraja laghu mriyate varAkI alaM vilambena / sA tava darzanenApi jIviSyati nAsti saMdehaH // ] braja laghu bAla mriyate varAkikA'laM vilambena / niHsaMdehaM tava sA jIviSyati darzanenApi // 87 // Page #382 -------------------------------------------------------------------------- ________________ 6 zatakam sskRtgaathaasptshtii| 297 _ 'de' zabdaH sAnunayasaMbodhane / tasyAH premaparipAkAnabhijJatvAd he bAlaka ! laghu zIghraM vrj| tvayA parityaktatvAt zocanIyatayA varAkikA dInA sA mriyate / 'ka' pratyayena 'maraNasamayepi na tAM dayanIyAM pratyavekSase' iti kAruNyAtizayo dhvnyte| tavetyanena 'anyeSAM punaH pIyUSAdyauSadhapradAnenApi na jIviSyati' iti sUcyate / darzanenApItyapinA-AliGganacumbanAdharapAnAdInAM tu kiM vaktavyamiti suucyte| "mriyate' iti vartamAnatvoktyA-tvadAnayanArthamihAgamanasamaye sA jIvitAbhUdidAnImiyatA vilambana sA mriyamANAsti' iti vyajyate / 'mama tatsthAnaprApteH pUrvameva mRtAyAM tasyAM kiM phalaM gamaneneti' ceddhadaye saMdihyase, tadarthamAha-jIviSyatIti / yadi mRtApi bhavettadApi sA jIviSyati, kiM punarpiyamANeti bhAvaH / __ vinAzakAraNamapi mugdhatayA tvaM sukhahetuM manyase ityanyApadezena kopi nijasahacaraM zikSayati tammirapasariahuavahajAlAlipalIvie vaNAhoe / kiMsuavaNanti kaliUNa muddhahariNo Na Nikkamai // 88 // [tAmravarNaprasRtahutavahajvAlAvalipradIpite vnaabhoge| kiMzukavanamiti kalayitvA mugdhahariNo na niSkAmati // ] AtAmravisaradanalajvAlAvalidIpite vnaabhoge| kiMzukavanamiti matvA niSkAmati mugdhahariNo na // 88 // AtAmrA prasarantI yA analajvAlAvaliH (vahnizikhAzreNiH) tayA dIpite prajvalite vanaprAntare / atitAmrAbhirvahnizikhAbhirvyAptaM vanaM raktavarNaiH kiMzukavRkSairvalayitamiti matvA mugdhatayA hariNo vanAdbahirna gacchatIti bhAvaH / tathA cAtra svataHsaMbhavinA bhrAntimadalaGkAraNa 'paralalanAlampaTastvamantaHkopakaSAyitairapi bahiHpriyadarzanairjanaH parivRte tvatpreyasIsadane aniSTahetumapi tatsaMsarga sudhAsadRzaM manyamAno mohamugdhatayA na tadAvAsaM parityajasi' iti vastu vyjyte| zRNvantamupapatiM prati kAcidAtmanaH kAmakalAkauzalaM khyApayitumantaraGgasakhImAha NihuaNasippaM taha sAriAi ullAviraM mha gurupuro| jaha taM velaM mAe Na ANimo kattha vaccAmo // 89 // [nithuvanazilpaM tathA zArikayollapitamasmAkaM gurupurataH / yathA tAM velAM mAtanaM jAnImaH kutra prajAmaH // ] zArikayA gurupurato nidhuvanazilpaM tathA kilollapitam / tAM velAmayi mAtaryathA bajAmaH kuto na jaaniimH|| 89 // nidhuvanazilpaM suratavaicitryam / gurujanAnAM purataH agrtH| ullapitam arthamaparijJAyApi yathA dRSTaM zrutaM vA tathA jalpitamityarthaH / ayi mAtaH tAM velAM tasyAM velAyAm / Page #383 -------------------------------------------------------------------------- ________________ 298 kAvyamAlA / vrIDAvazAtkutra vrajAma iti yathA na jAnImaH / -hINamAtmAnaM nihotuM kasminsthAne gacchAma ityapi lajjAvazAla sphuritmbhuudityaashyH| tAM velAmityatyantasaMyoge dvitIyA / ayi mAtariti lokazailIsiddhamAntarikAnutApasUcakaM saMbodhanam / vikAsonmukhayauvanAyAM bAlAyAmanuraktacittaM dayitaM kAcidanyApadezenAha paJcaggapphulladalullasantamaarandapANalehalao / taM Natthi kundakaliAi jaMNa bhamaro mahai kAum // 9 // [prtygrotphulldlollsnmkrndpaanlubdhH| tamAsti kundakalikAyA yanna bhramaro vAnchati kartum // ] prtygrotphulldlollsnmrndaadhipaansNlubdhH| bhramaro vAJchati katu yanna hi tannAsti kundklikaayaaH||90|| pratyagramutphullAni dalAni yasyAH sA pratyagrotphulladalA, evaMvidhAyAH kundakalikAyAH ullasanmakarandasya adhikaM yathA tathA pAne lubdho bhramaro yatkartuM na vAJchati tannAsti / tAM parito bhramaNaM cATUni cumbanAdIni ca sarva kartumicchatItyarthaH / bhramarapadena 'kalikAyAM sAmprataM madhujananAbhAvAtkevalaM bhaviSyadAzayA sAbhilASaM bhramaNameva karoti' iti sUcyate / tena ca 'navayauvanavilAsenopacitAGgayA etasyA bAlAyA bhAvini samAgamasukhe baddhAzastvaM sAmprataM tasyAH samantAd bhramaNaM karoSi, parijJAtaM mayA te manorahasyam' iti priyaM pratyAkUtamabhivyajyate / asphuTayauvanAyAmapyetasyAM tvaM tathA mugdhosi yatsAMpratameva sarvamAtmamanorathaM pUrayitumutkaNThase / kevalamasmadAdisaMkocAdeva saMyata ivAsIti dayitaM prati gUDhopAlambhazcaramaM vyaGgyam / / navodgatayauvanAyAM sapatyAM samprati kAmijanalakSyatA jAteti seyopaalmbhN dayitAya sUcayituM kAcidanyApadezena mAtulI lakSyIkRtyAha so ko vi guNAisao Na ANimo mAmi kundliaae| acchIhiM cia pAuM ahilassai jeNa bhamarehim // 91 // [sa ko'pi guNAtizayo na jAnImo mAtulAni kundltikaayaaH| __ akSibhyAmeva pAtumabhilaSyate yena bhramaraiH // ] sa hi kopi guNAtizayo mAtuli jAne na kundalatikAyAH / harabhyAmeva nipAtuM bhramarairabhilaSyate yena // 91 / / etasyAM ka etAdRzo guNosti yena paritaH surakSitatayA savidhopasaraNAnavasarAtkevalaM nayanAbhyAmeva rasikakAmukairiyamamivIkSyate / tathA ca 'seyaM bahukAmukAnAmadhunaiva lakSyabhUtA jAtA, agre tu na jAne kiM bhAvi' iti nAyakaM prati bhramarairiti bahuvacanena IrSyAbIjaM nibhRtamupakSipyate / athavA-'ahaM tu tAdRzaM guNamasyA na jAne, tathApi svamaharnizamenAmanavasare kevalaM nayanAbhyAmeva vilokayasi / koyamasthAne saMrambhaH' iti Page #384 -------------------------------------------------------------------------- ________________ 6 zatakam ] sNskRtgaathaasptshtii| 299 sapatnIpraNayinaM dayitaM pratyupAlambho vyjyte| kiMvA-navodgatayauvanAyAH kasyAzcitsaubhAgyaM sUcayitumiyamanyApadezenoktiH / tathA ca-'latikA' iti kapratyayena kaizoryArambhasaMbhinnAyAmasyAM bAlAyAM sa kopyanirvacanIyo guNotkarSosti yadvazena rasikairavazatayA kevalaM dagbhyAmeva sAbhilASAtizayamIkSyate, IkSaNasyApyalAme IkSitumiSyate vaa| arthAt etasyA AlokanamAtrepi rasikAnAM tAdRzI utkaNTheti / 'iyaM nipAtumiSyate' ityanena 'anyAsAM latAnAM puSpaM mukhadvArA pIyate / iyaM tu lataiva akSidvArA pIyate' ityanyApekSayotkarSoM dhnyte| nAyakamutkaNThayantI dUtI kasyAzcitsaundaryAtizayamAha eka cia rUaguNaM gAmaNidhUA samubahai / aNimisaNaaNo saalo jIe devIkao gAmo // 92 // [ekaiva rUpaguNaM grAmaNIduhitA samudvahati / ___ animiSanayanaH sakalo yayA devIkRto grAmaH // ] ekaiva hi rUpaguNaM grAmaNiduhitA samudvahati / animiSanayanaH sakalo yayA hi devIkRto graamH||92|| ekA saiva grAmanAyakasya duhitA tAdRzaM saurUpyaguNaM dhArayati yayA animiSanayanatayA sakalopi grAmo devatvaM niitH| na nimiSatIsanimiSam , animiSaM nayanaM yasya sH| rUpakautukollamacittatayA sakalopi grAmastho janastAM tathA pazyati yathA na kasyApi nayanayonimeSopi bhavatIti bhAvaH / sakala iti padena-'siddho vA amaro vA ekasya dvayorvA khamAhAtmyena devatvaM kuryAt , iyaM tu sakalasya grAmajanasya' ityutkarSoM vanyate / ekaivetyevakAreNa 'sA advitIyA rUpavatI, tatazca tvaritameva tatprAptaye yatakha' iti nAyakapralobhanaM dhvnyte| cATUktibhiH priyatamA prasAdayankazcidadharapAnalAlasA savaidagdhyamAha maNNe AsAo cia Na pAvio piaamAhararasassa / tiasehi~ jeNa raaNAarAhi amaaM samuddhariam // 93 // [manye AsvAda eva na prAptaH priyatamAdhararasasya / tridazairyena ravAkarAdamRtaM samuddhRtam // ] AsvAda eva manye na prAptaH priyatamAdhararasasya / hanta samuddhRtamamRtaM tridazai ratnAkarAyena // 93 // 'ratnAkara'padena-ratnAni yasmAdAvirbhUtAni tasmAtsAgarAt tridazaiH (yauvanamAtradazAjuSTaiH sadA yuvabhiH) devairuddhRtamamRtamapi tadane vRthetyutkarSo dhvnyte| 'hanta' padena'amRtoddharaNaklezasteSAmasthAne' iti tAn prati khedo dhvanyate / evetyanena-yadyAkhAdaH Page #385 -------------------------------------------------------------------------- ________________ kaavymaalaa| prApto'bhaviSyattarhi amRtoddharaNaklezaM nAkariSyanniti suucyte| athavA eva' iti aperrthe| ISatsvAdopi na prApta ityrthH| pUrvamatidarzitapraNayaM pazcAccAnyAsaktatayA durlabhadarzanaM nAyakaM nibhRtamupAlandhuM svapraNayAtizayaM sUcayantI kAcidanyApadezenAha AaNNAaDDiaNisiabhallamammAhaAi hariNIe / aiMsaNo pio hohii tti valiuM ciraM diho // 94 // [AkarNAkRSTanizitabhallamarmAhatayA hariNyA / adarzanaH priyo bhaviSyatIti valitvA ciraM dRSTaH // ] aakrnnaakRssttnishitbhllkmrmaahthrinnyaa| bhavitA hyadarzanaH priya iti nu valitvA ciraM dRSTaH // 94 // AkarNamAkRSTena nizitena bhallakena (bANavizeSeNa ) marmaNi AhatayA hrinnyaa| priyaH agre adarzanaH [na vidyate darzanaM yasya / darzanAgocaraH] bhavitA bhaviSyati iti kRtvA / valitvA kandharAM parAvartya lAlasotkaNThAbhyAM ciraM dRSTaH / bANaviddhA maraNonmukhApi priyapraNayaM na vyasmArSIditi bhAvaH / bhavitetyanadyatanArthakabhaviSyatA 'adya yadyapi dRggocarosti tathApi ito adarzano bhaviSyati' iti viSAdAtizayaH sUcyate / valitvetyanena-'mRtyukaSTapatitayApi saMmukhalAbhAvepi yatnapUrvakamapi priyo dRSTaH' iti praNayAtizayo vyjyte| hariNyetyanena-tiyagyonigatAnAmapi strINAM pazya praNayamiti zRNvantaM nAyakaM prati yoSitAM puruSAtizAyI praNayobhivyajyate / tathA ca-'durvacanavizikhaimarmAhatApyahaM yatnazadarzanArthamutkaNThitA tvatpraNayamevamanupAlayAmi / bhavAMstu tathA nirmAho yadarzanamAtramapi na dadAti' ityupAlambhasaMbhRtaM caramaM vynggym| 'prANAtyayaheturapi na tathA vyathayati yathA priyaviraha ityanyApadezena snehazikSArtha kopi priyamAha' iti gaGgAdharaH / gAthAratnakoSanirmAtuH sAtavAhananarendrasya zaurya kIrtayitumekAM gAthAmAha tatstotA kaviH visamahiapikkekambadaMsaNe tujjha sattupariNIe / ko ko Na patthio pahiANaM Dimbhe ruantammi // 95 / / [viSama sthitapakkaikAmradarzane tava zatrugRhiNyA / kaH ko na prArthitaH pathikAnAM Dimbhe rudati // ] viSamasthitapakkaikAmradarzane te tu shtrugehinyaa| pathikAnAM kaH ko vA na vA'rthito rudati Dimbhe hi // 95 // . viSame grahaNArthamArohaNAdinAtidurgame laghutamaviTapAna sthitasya pakkasyaikasyAmraphalasya darzane sati / tatprAptyarthaM kSudhite Dimbhe bAlake rudati sati pathikAnAM madhye ko vA ko vA na prArthitaH, api tu sarva eva prArthitaH / 'eka' padena-ekamAmraphalamapi sutarAM Page #386 -------------------------------------------------------------------------- ________________ 6 zatakam ] sNskRtgaathaasptshtii| 301 durlabhamabhUditi zatrudurdazayA rAjazauryotkarSoM dhvanyate / 'Dimbha' padena-bAlasya svalpavayaskatayA haThabAhulyaM kSudhAturatvaM ca sUcyate / kaH ko vetyanena-aprArthanIyopi prArthita iti dainyAtizayo dhvanyate / pathikAnAmityanena-mArgagAminAmasaMbandhinAmapi sA dayanIyA jAteti dAridyAtizayaH sUcyate / ukta iti sthAne arthita ityanena-atidInatApradarzanapurassaraM tatpAtayituM yAcita iti dyotyate / zatrugehinyeti gRhiNIpadena-'yA gRhiNI akAryazatairapi sAmAnyadInasyApi bhartavyA smRtyAdAvuktA, sApi tvatkopavazAdvairinarendrarevaM kadarthitA' iti varNyasya rAjJo mahAprabhAvatvaM dhvanyate / gaGgAdhareNa la. litairakSarairasyAzayo'varNyata-tvadAgamanazaGkAsaMjAtavepathuskhalitacaraNasaMcAramazeSaparivAra vihAya bAlakamAdAya tava zatruvilAsinI mahAraNyaM prAvizat / tatra ca ghanaghanAyamAnaghanacchadacchAyatarunikaranirAkRtadinakarakarotkarazyAmAyite varmani gacchantI kSutpIDitasya bAlakasyAkanditamAkarNya nipuNatara nirIkSamANA viSamazAkhAntargatamekamAmraphalamadrAkSIt / tatpAtanArtha ca pAnthAnayAcateti' / yauvana-vaidagdhyAdibhirvilobhanIyayA mAlAkArastriyA leSabhaNitibhirabhimukhIkRtaH kazcidrasikaH zRNvantyAM tasyAM sAbhilASaM nijasahacaramAha mAlArI laliulluliabAhumUlehi~ trunnhiaaaii| ullUrai sajuriAI kusumAI dAventI // 96 // [mAlAkArI lalitollalitabAhumUlAbhyAM taruNahRdayAni / ullunAti sadyo'valUnAni kusumAni darzayantI // ] yuvahRdayAni lunAti hi lalitollalitoccabAhumUlAbhyAm / kusumAni darzayantI sadyolUnAni mAlinI seyam // 96 // sadyasroTitAni kusumAni darzayantI seyaM mAlinI, lalitAbhyAM sundarAbhyAm ullalitAm uddhRtAbhyAM vizAlAbhyAmiti yAvat / uccAbhyAM ca bAhumUlAbhyAm (stanAbhyAm) yUnAM hRdayAni lunAti vyAkulayatItyarthaH / 'ullalitAbhyAM caJcalAbhyAM bAhumUlAbhyAmupalakSitA' iti gaGgAdharaH / 'sadyolUnAni kusumAni darzayantI hRdayAni lunAti' ityubhayatra lavanasAdRzyena 'yathA mayA kusumAni lUnAni tathA yuvahRdayAnyapi lavituM sama ham' iti hRdayAnAM kusumasamAnatvaM vyaGgyam / tatazca 'tvayA kAnicidrasikahRdayAni pUrvataH pATitAni, yeSAM sadyaskatayA vilambopi na jAtaH, AIvedanAnIti yAvat / kAnicicca asmAdRzAM hRdayAni sAmprataM lunAsi, bahutaruNahRdayanikRntakatvAdaho te naiSThuryam' iti sAbhilASa AkSepo dhvnyte| kiJca mAlinI mAlAkArItipadena-'puSpamAlAnAM nirmANArthaM yathA tvaM pUrvameva lavanaklezaM visoDhavanti kusumAni sUcyA viddhavA punaH sUtraprotAni karoSi tathA yUnAmasmAdRzAM hRdayAni sAMprataM lunAsi (vyAkulIkRtya vazIkaroSi) pazcAcca niSThurahRdayatvAdvirahavedanArUpayA sUcyA viddhAni kariSyasi, aho nirdayatvam' ityupAlambho dhvanyate / saM. gA. 26 Page #387 -------------------------------------------------------------------------- ________________ 302 kaavymaalaa| navayuvatyA vyAdhastriyAH stanodgamaM sAbhilASaM varNayankazcitsahacaramAha majjho pio kuaNDo pallijuANA svttiio| jaha jaha vaDDanti thaNA taha taha chijanti paJca vAhIe // 17 // [madhyaH priyaH kuTumbaM pallIyuvAnaH sapatyaH / yathA yathA vardhate stanau tathA tathA kSIyante paJca vyAdhyAH // ] madhyaH priyaH kuTumbaM pallIyuvakAH sapattyazca / kSIyante paJca tathA, vyAdhagRhiNyAH stanau yathaidhete // 97 // vyAdhagRhiNyAH khanau yathA yathA vRddhiM gacchatastathA tathA madhyaH kaTiH (yauvanavikAsAt )kSIyate / priyaH (yauvanoddIptakAmatayA satatasuratadaurbalyAt ) kssiiyte| kuTumbaM gRhakartuLadhasya navayauvanAyAmasyAmAsaktatayA apratyavekSaNAt kSIyate / tasyAH pahayAH (bhillAvAsasya) yuvakAH tadutkaNThayA kSIyante / sapanyastu Iya'yA kiMvA navayauvanAyAmasyAmAsaktatayA patikRtapraNayAbhAvAt kSIyante / navayauvanAyAmapi gRhiNIpadenanavayauvanavazAttathAsakosyAH priyatamo yathA gRhakartRtvaM prAyastasyAmeva tiSThatIti stanotkarSAtizayo dhvnyte| ____ 'ayaM hi mAlinIkucamAlUrAvalokanalAlasayaiva bhramati, nAsya kAryamanyaditi nijasya parAbhiprAyavedanavaidagdhyaM sUcayanAgarikaH kazcitsahRdayamAha mAlArIe vellahalabAhumUlAvaloaNasaaho / aliaMpi bhamai kusumagghapucchiro paMsulajuANo // 98 // [mAlAkAryAH sundrbaahumuulaavloknstRssnnH| ___ alIkamapi bhramati kusumAghapraznazIlaH pAMsulayuvA // ] mAlAkAryAH sundarabhujamUlavilokane satRSNoyam / pAMsulayuvA hyalIkaM kusumArghavipRcchako bhramati // 98 // pAMsulaH prstriilmpttH| kusumAghasya kusumamUlyasya pRcchakaH san alIkaM bhramati / vellahala iti sundarArthavAcako deshii| 'yo yadabhilASukaH sa chalenApi khakAryaM sAdhayatIti nidarzayankopi sahacaramAha' iti gnggaadhrH| pUrvasaMjAtasuratasaMketasthAnAdikaM vismRtavantaM 'kasteham ?' iti vadantaM nAyakaM kApi sopAlambhamAha akaaNNua ghaNavaNNaM ghaNavaNNantariataraNiaraNiaram / jai re re vANIraM revANIraM pi No bharasi // 99 // [bhakRtajJa ghanavarNa ghanaparNAntaritataraNikaranikaram / yadi re re vAnIraM revAnIramapi na sarasi // ] Page #388 -------------------------------------------------------------------------- ________________ saMskRtagAthAsaptazatI / akRtajJaka ghanavarNa ghanaparNAntaritataraNikaranikaram / yadi re re vAnIraM revAnIraM smarasyapi na // 99 // kRtaM na jAnAtItyakRtajJaH kRtopakAra vismartA, tatsaMbodhanam / tataH kutsArthe kan / ghanavarNaM meghazyAmam / ghanairnibiDaiH pallavairantarita AcchAditastaraNikaranikaraH sUryarazmisamUho yena, evaMvidhaM vAnIraM vetasakuSaM yadi na smarasi mA smara tAvat / paraM revAyA narmadAyA nIraM jalamapi na smarasi ? iti kAkuH / tattu avazyaM smartavyamityarthaH / re re iti sAkSepaM saMbodhanArtham / uddIptamadanAM grAmaNIsutAM vaidyavyAjenopagantumayamavasara iti kAmukaM zrAvayantI dUtI grAmaNIsutAyAH pIDayA nijakhedaM pradarzayati mandaM pi Na ANai haliaNandaNo iha hi DaDUgAmammi / gahavaisuA vivajjai avejjae kassa sAhAmo // 100 // [ mandamapi na jAnAti halikanandana iha hi dagdhagrAme / gRhapatisutA vipadyate'vaidyake kasya kathayAmaH // ] mandamapi halikanandana iha dagdhagrAmake na jAnAti / nirvaidyekaM brUmo gRhapatitanayA vipadyate cAdya // 100 // nirvaidye vaidyarahite, ata eva dagdhagrAmake nindanIyesmin grAmahatake / atisaMtApapIDitA gRhapatitanayA grAmanAyakasya sutA adya vipadyate / ilikanandano gRhajAmAtA tatpatizca mandamapi khalpamapi na jAnAti, ajJa ityarthaH / idAnIM kaM brUmaH kasmai kathayAmItyarthaH / halikanandanapadena 'tatpatistu halikasya putro hAlikaH pazukalpa eva / ata eva dvitIyaprAmAdAgato vaidyo bhUtvA madanataptAyAstasyAH sAdhIyasIM cikitsAM kuru' iti kAmukaM prati vyajyate / gRhapatitanayApadena - ' gRhe tasyAH pracuraM prabhutvam, ata eva cikitsamAnasya te na kasminnapi kArye bAdhA bhavet' iti sUcyate / 'kApi gRhapatisutAhalika sutAnurAgaM virahavaidhuryaM ca pratipAdayantI halikasutopAlambhapurassaramAha' iti gaGgAdharaH / 'halika putranimittamamandapaJcabANabANaprahArajarjaritahRdayA grAmaNIsutA: vipadyate / halikaputrazca pazukalpaH / ataH kasmai kathayAmItyarthaH' iti taTTIkA / zatakasamAptimAha 6 zatakam ] - rasiajaNa hiaadaie kaivacchalapamuhasukaiNimmaie / satasamma samattaM saGkaM gAhAsahaM eam // [ rasikajanahRdayadayite kavivatsalapramukha sukavinirmite / saptazatake samAptaM SaSThaM gAthAzatakametat // ] rasikajanahRdayayite kavivatsala kuzalasukavipariracite / saptazatake samAptaM SaSThaM gAthAzatakametat // 101 // 303 Page #389 -------------------------------------------------------------------------- ________________ 304 kaavymaalaa| saptamaM zatakam pazudampatyorapyevamanyonyapraNayo bhavati, na punastaveti mandapraNayaM nAyakamupAlabhamAnA nAyikAsakhI sAkUtamanyApadezenAha ekkakkamaparirakSaNapahArasa~muhe kuraGgamihuNammi / vAheNa maNNuvialantavAhadhoaMdhaNuM mukkam // 1 // [anyonyaparirakSaNaprahArasaMmukhe kuraGgamithune / vyAdhena manyuvigaladvASpadhautaM dhanurmuktam // ] anyonyarakSaNAya prahArasaMmukhakuraGgamithune hi| vyAdhena manyuvigaladvASpavidhItaM dhanurmuktam // 1 // paraspararakSaNanimittaM prahArasaMmukhe kuraGgamithune, manyunA kAruNyena vigalan yo bASpastena vidhautaM dhanurvyAdhena tyaktam / 'manyudainye Rtau krudhi' iti haimaH / ayaM bhAvaHvyAdhena mRgadvandvaM prati prahArAya yadA dhanuSi bANaH saMdhAtumAhitastadA parasparasya rakSaNArtha mRgadvandve paryAyeNa lakSyasaMmukhe sati [yadA mRge prahArAya sandhAnaM kRtaM tadA tadrakSaNanimittaM mRgI prahArasya saMmukhaM sthitAbhUt , yadA svayaM saMmukhamAgatAyAM mRgyAM lakSya baddhaM tadA tadrakSaNArtha mRgaH prahArasya saMmukhamavAtiSThata iti ] evamanyonyAnurAgamavalokyotpannakAruNyena vyAdhena dhanureva tyaktamiti / Ardramiti sthAne vidhautamityanena-kAruNyajanitenAzruNA tatsiktameva na kintu pazuvadhapApapaGkilaM taddhanusta dine kSAlitakalmaSatayA pavitramivAbhUt iti dhvanyate / muktamiti padena taddinAdAramya pazuvadhapAtakitamapi saMsAre tatkarmato muktiM gatamabhUditi dhanuSa utkarSaH sUcyate / 'nAyakamupAlabdhuM dUtI Aha' iti gnggaadhrH| nAyikAyA virahavikalatAM pradarya mandasnehaM nAyakaM tadupagamAya tvarayantI dUtI AhatA suhaa vilamba khaNaM bhaNAmi kI vi kaeNa alamaha vA / aviAriakajjArambhaAriNI marau Na bhaNissam // 2 // [tatsubhaga vilambasva kSaNaM bhaNAmi kasyA api kRtenAlamatha vA / __ avicAritakAryArambhakAriNI mriyatAM na bhaNiSyAmi // ] subhaga vilambasva manAg bhaNAmi kasyAzcidarthamalamathavA / na bhaNiSyAmyavicAritakAryasamArambhakAriNI mriyatAm // 2 // kSaNaM vilambasva tiSThetyarthaH / kasyAzcidarthamahaM bhaNAmi, mama svArthaH kazcinna / svArthI tu kadAcana mRSApi bhASeta, paramahaM tu dvitIyasyAH kRte vadAmyata eva tatrAvazyaM pratyayaH kartavya iti bhAvaH / athavA alam , na bhaNiyAmItyarthaH / avicAritakAryArambhiNI Page #390 -------------------------------------------------------------------------- ________________ 7 zatakam ] sNskRtgaathaasptshtii| sA ( yasyAH kRte ahaM vaktumicchAmi ) mriyatAm , ahaM tatkRte kimapi na bhaNiSyAmi / tiSTheti sthAne 'vilambakha' ityuktyA 'anyAsaktasya te sAmpratamapi tatkopabhayena zIghragamanamAvazyakam , paraM paraprANarakSaNapuNyArtha kSaNaM vilambameva sahakha' iti gUDhamAkSepo dhvanyate / vicAraNAtkhayamuktasyApi pratiSedharUpeNa prathamAkSepAlaGkAreNa-'tvAdRzasya asthirapraNayasya praNayapariNAmamavicAryaiva yayA tubhyamAtmA samarpitaH, tasyA bharaNameva pariNAme bhAvi / tato mriyamANAyAH kRte ko vA tavopakArabhAraM gRhNIyAt' iti asthirasnehatopAlambho dhvanyate / subhagetyAmantraNena-'bayastvayyanuraktAH, ata eva nijasauMndaryamUlakasaubhAgyenaiva tava soyaM garvaH' iti vyajyate / satyaM premANamaparicinvatA tvayA saha praNayaM kurvatyAstasyAH kAmaM na bhavetpazcAttApaH, paraM mAdRzAnAM tvavazyamasti / tatazcedAnIM strIvadhapAtakabhayAdeva tvaritaM tadantike gantavyamiti caramaM vyaGgyam / __ pUrva baddhapraNayena halikasutena saMprati pratiruddhapremavyavahArA kAcittasyAnyatrAnurAga sUcayantI sej sakhImAha bhoiNidiNNapaheNaacakkhiadussikkhio hliautto| ettAhe aNNapaheNaANa chIolla deI // 3 // [bhoginIdattapraheNakAsvAdanaduHzikSito hlikputrH| idAnImanyapraheNakAnAM chI iti vacanaM dadAti // ] navabhoginIpradattapraheNakAvAdalampaTo hydhunaa| anyapraheNakAnAM halikasutazchIti vahati vcH||3|| navInayA bhoginyA grAmavyApArikastriyA dattAnAM praheNakAnAM modakAdivAyanakAnAmAsvAde lampaTo lolupaH (duHzikSitaH) halikaputraH anyapraheNakAnAM kRte idAnIM 'chI' iti vaco vahati dadAti / 'chI' iti sanAsAsaMkocaM nindAnukaraNaM loke prasiddham / 'praheNakaM vAyanakam' iti hArAbalI / 'lAhiNA' iti jayapurabhASA / halikasutapadena-'hAlikaprAyoyaM navInatayA lobhanIyAyAM bhoginyAmanuraktatvena garviSThaH sAmpratamanuraktAsvapyasmAdRzISu virajyati' iti sUcyate / vyApArikapatnIparamapi 'bhoginI' padamanuraNanavidhayA-sA bhogalampaTeti tasyAM bhogarasikoyamanuraktaH' iti sUcayati / 'pUrvamasmAkhanuraktatayA tvaM yatkiJcidapyasmaddattaM vastu bahvamanyathAH / bhoginIlampaTastvaM na tAdRzaH' iti adhunApadasahakAreNa dhvanyate / 'chIvollaam' ityasya chIvollaNaM mukhavikAra ityartha iti kulavAladevaH / etadanusAraM 'halikasutazchIti saMkucati nAsAm' iti pAThaH sAdhIyAn syAt / vane viharantIM preyasI prAtarambhojazobhAvarNanena ramayankazcinnAgarika Aha paJcUsamaUhAvaliparimalaNasamUsasantavattANam / kamalANa raaNivirame jialoasirI mahammahai // 4 // Page #391 -------------------------------------------------------------------------- ________________ kaavymaalaa| [pratyUSamayUkhAvaliparimalanasamuccasatpatrANAm / kamalAnAM rajanivirAme jitalokazrImahamahAyate // ] pratyUSamayUkhAvaliparimalanasamuccasahalapuTAnAm / jitalokazrI rajanIviratau kila mahamahAyate'bjAnAm // 4 // pratyUSe yA ( Adityasya ) mayUkhAvaliH tasyAH parimalanena saMbandhena prasphuTatpatrapuTAnAm abjAnAm / jitAH lokAH yayA etAdRzI zrIH, vazIkRtaloketi yAvat / rajanIvirAme mahamahAyate saurameNa sarvatra vyApnotItyarthaH / 'jialoasirI' ityasya jIvalokazrIH (jIvaloke yA zobhA) iti vaarthH| atisaurabhasya 'mahaka' iti vyapadezo hindIbhASAyAmapi prasiddhaH / 'paJcaha' zabda AdityavAcako dezIti kazcit / 'ajJAtarajanivirAmAM krIDAprasakA sakhI prabodhayituM kApi prabhAtaM varNayati' iti gnggaadhrH| IrSyAlUnAM sapatnInAM madhye nAyikAyAH saubhAgyaM vyAjena sUcayantI kAcitprauDhA sakhI saparihAsamAha vAuvelliasAuli thaesu phuDadantamaNDalaM jahaNam / caDuAroM paI mA hu putti jaNahAsi kuNasu // 5 // [vAtodvellitavastre sthagaya sphuTadantamaNDalaM jaghanam / caTukArakaM pati mA khalu putri janahAsyaM kuru // ] vAtodvellitavastre sthagaya sphuTadantamaNDalaM jaghanam / caTukArakaM priyaM mA janaparihAsyaM kalaya putri // 5 // vAtena udvelitavastre udvartitAdhovasane ! 'sAulIti' vastravAcako dezI / sthagaya AcchAdaya / janaparihAsyaM janairupahasanIyaM mA kalaya mA kuru / cATuparaste priyatamaH premAtizayAjaghane yaccumbanadazanAdikaM karoti tasya sarvAgre prakaTanena saM parihAsAspadaM mA kurvityAzayaH / 'bhavatIH saMbhogamAtrepi pariharati priyatamaH / imAM tu kevalaM cATubuddhyaiva evaM vidheSvapi sthAneSu cumbati, kiM punarmanasijonmAdamattaH' iti sapatnIH ati vyjyte| nAdhunA seyaM pUrvavadvilAsapareti kAmukajanAnsUcayantI dUtI Aha vIsatthahasiaparisakkiANa paDhamaM jalaJjalI dinnnno| pacchA bahUa gahio kuDambabhAro Nimajanto // 6 // [vistabdhahasitaparikramANAM prathamaM jalAJjalidattaH / pazcAdvadhvA gRhItaH kuTumbabhAro nimajan // ] datto vistrandhahasitaparikramANAM jalAJjaliH prathamam / pazcAdvadhvA majan kaTumbamAro gRhIto hi // 6 // Page #392 -------------------------------------------------------------------------- ________________ 7 zatakam ] saMskRtagAthA saptazatI / 307 parikramaH savilAsaM caGkramaNam / prAkRte 'parisakkiam' parikramaNam / majjan avanatiM gacchan / kuTumbabhArAnurodhAdvisrabdhaha sitAdirUpaM cAJcalyaM parityajya sAmprataM sA prauDhacaryAmanuvartata ityarthaH / ' vadhvA' iti padena zvazrU prabhRtigurujaneSu vartamAneSvapi kuTu-mbasyAvanatiM vIkSya saiva samprati gRhasya kartrI jAteti nAtra yuSmAkamavakAza iti kAmijanAnpratyabhivyajyate / jalAJjalipadena - dattajalAJjalirmRtapuruSo yathA na punardRSTigocaro bhavati tathA savibhramahAsAdayo vilAsA na punarbhAvina iti sUcyate / parihAsavyAjena nAyikAyAH saundaryaM sUcayantI sakhI Aha gammihisi tassa pAsa sundari mA turaa vaDDau miaGko / duddhe duddhaM mia candiAi ko pecchai muhaM de // 7 // [ gamiSyasi tasya pArzva sundari mA tvarasva vardhatAM mRgAGkaH / dugdhe dugdhamiva candrikAyAM kaH prekSate mukhaM te // ] yAsyasi tasya samIpe sundari mottAmya vardhatAM candraH / kaH prekSate mukhaM te jyotsnAyAM dugdhamiva dugdhe // 7 // mA uttAmya, vilambena mA khidyakha / mA tvarakheti yAvat / dugdhe mizritaM dugdhaM yathA na pRthak paricIyate tathA tava mukhaM candrikAtaH pRthak na paricIyata ityarthaH / vardhatAM candra ityanena gaganamadhyamalaMkurvataH pUrNacandrasya candrikAnukAriNI te mukhakAntiriti dyotyate / atra hi vAcyenopamAmIlita saMkareNa candrikAvadavadAtasya nAyikA mukhasya saundaryAtizayaH 'sundari' iti saMbodhana sahakArAtsutarAM sUcyate / abhisArikAviSaye seyamudAhRtA gAthA sa0 kaNThAbharaNe / grAmaNItanayaM prati pravardhamAnaM khAnurAgaM sUcayantI kAcitsamAnazIlAM mAtulAnI mAha - katy jai jraraha jUrau NAma mAmi paraloavasaNio loo / taha va balA gAmaNiNandaNassa vaaNe valai diTThI // 8 // [ yadi khidyate khidyatAM nAma mAtulAni paralokavyasaniko lokaH / tathApi balADAmaNInandanasya vadane valate dRSTiH // ] paralokavyasanijano mAtuli yadi tAmyatIha tAmyatu saH vadane dRSTirvalate tadapi balAd grAmaNI sUnoH // 8 // grAmaNIsUnorvadane dRSTirbalAt valate, avarudhyamAnApi itastataH paribhramya vivazA patatItyarthaH / ' vyasani' padena - vyasanI yathA lAbhAlAbhAvavicAryaiva rAgAndhastatrAsajyavi tathA parasparakaTAkSanirIkSaNA caihalaukika sukhalAbhamanirIkSyaiva paralokArthaM mudhA vyaproyaM lokaH, tathA ca paralokAnapekSaiva me tasminnAsaktiriti dhvanyate / Page #393 -------------------------------------------------------------------------- ________________ 308 kaavymaalaa| nAyikAyAH praNayAtizayaM pratipAdayantI dUtI nAyakaM pratyAha gehaM va vittarahiaMNijjharakuharaM va salilamuNNa viam / gohaNarahi goha va tIa vaaNaM tuha vioe // 9 // [gRhamiva vittarahitaM nirjharakuharamiva salilazUnyam / godhanarahitaM goSThamiva tasyA vadanaM tava viyoge // ] gRhamiva vittavirahitaM nirjharakuharaM ca salilazUnyamiva / tadvadanaM tava virahe godhanarahitaM hi goSThamiva // 9 // astIti zeSaH / ata eva na zobhata iti bhaavH| tadvadanaM tasyAH (nAyikAyAH) vadanam / 'kuhara' padena-jalapravAhAbhAve nirjharAvakAzaH kevalaM bhayAnako garta eveti sUcyate / tathAca-gRhAdiSu yathA vittAyeva sarvasvam / vittAdInAmabhAve teSAM gRhatvAdikameva na sidhyati / tathA tvameva tasyAH sarvakhamiti praNayAtizayo dhvanyate / lajjAparatantratayaiva sA nijamanobhAvaM na prakAzayituM prabhavati, na punaranurAgAbhAveneti nAyakamutkaNThayantI dUtI Aha tuha daMsaNeNa jaNio imIa lajAulAi aNurAo / duggaamaNoraho via hiaa cia jAi pariNAmam // 10 // [tava darzanena janito'syA lajAlukAyA anurAgaH / durgatamanoratha iva hRdaya eva yAti pariNAmam // ] lajAloresasyA hyanurAgo darzanena tava jnitH| durgatasumanoratha iva yAti hRdaya eva pariNAmam // 10 // daridrasya (su) uttamopi manoratho dhanAbhAvAdyathA hRdaya eva avasAnaM gacchati tathA tava darzanena janito lajjAparavazAyA etasyA anurAgo hRdaya eva pUrNatAM prApnoti, lajjAvazAttaM bahirna prakaTayatItyarthaH / tava darzanena janita utpAditaH / pUrvamasyA hRdi tvadviSayakonurAgo nAsIt , sA tvAM yathaiva dRSTavatI tathaiva tvadarzanena so'nurAga utpAditaH / evaM ca-tvaddarzanamAtreNaiva sA yadA tvayyanuraktahRdayA'bhavattadA tvatsamAgamasukhasya tu kA katheti nAyakaprotsAhanaM dhvanyate / avartamAnatayA parokSAyA api nAyikAyAH kRte 'tasyAH' ityanupAdAya 'etasyA' iti kathanena-dRDhAnurAgA sA hRdayena sadaiva tvAmanuvartamAnAstItyata eva 'tvayA saha pratyakSamivopasthitAM tAM pazyAmi' iti tadanurAgAtizayo dhvanitaH / durgatamanorathopamayA-durgatadazAM gatasya 'evaM cedbhavettarhi evamahaM kuryAm' ityAzayA sutarA hRdayaparitoSakamabhilASamAtraM yathA bhavati tathaiva lajjAlorasyAstvatsamAgamAdyAzAjanakatayA sutarAmAntarasantoSako'nurAgo hRdaya eva saMcaratIti samAgamotkaNThAtizayo dhvanyate / daridrapadasthAne 'durgata'padena-yaH pUrva dhanikopi daivAt (duH) duSTAM dazAM gataH, sa pUrvamanubhUtavaibhavotkarSatayA uccAnabhilASAnkaroti, . Page #394 -------------------------------------------------------------------------- ________________ 7 zatakam ] sNkRtgaathaasptshtii| 309 dhanAbhAvAca te hRdaya eva vilIyante, iti pUrvAnubhUtavibhavAnandasya tasya duHkhAtizayo dhvanyate / daridrasya tu tAvadunnatA vicArA eva nodbhavanti, ata eva na tasya tadvaiphalyaduHkhamityAkUtam / tatazca-'evamanurAgotkaNThitahRdayAmapi kulInatayA lajjAlumimAM kiM na bahu manyase' iti nAyakaprotsAhanaM dhvnyte| kimevaM kRzAsIti pravAsAdAgatya sahAsaM pRcchantamanyAnuraktaM kAntaM prati virahavedanAkliSTahRdayAyA nAyikAyA gUDhamanyusUcakaM vacanacAturya kAcitsahacarImAha jaM taNuAai sA tuha karaNa kiM jeNa pucchasi hsnto| aha gimhe maha paaI evvaM bhaNiUNa oruNNA // 11 // [yA tanUyate sA tava kRtena kiM yena pRcchasi hasan / asau grISme mama prakRtiriti bhaNitvAvaruditA // ] yatpRcchasi vihasanmAM tanUyate yA kRte nu kiM te saa?| 'prakRtirasau me grISme' hanta bhaNitvaivamavaruditA // 11 // yA strI durbalA bhavati sA kiM nu tava kRte tvanimittam ? yanmAM daurbalyakAraNaM sahAsaM pRcchasi / yA strI durbalA bhavati sA mannimittameveti tava hRdaye'bhimAnaH, para nedaM tathyamiti bhAvaH / tarhi kathaM kRzatA, tatrAha-yadiyaM kRzatA asau grISme mama svabhAva ityevaM bhaNitvA avaruroda / nAyakavirahanimittasyApi kAryasyaivamapalApena 'jAnannapi tvaM kautukAdiva niHklezaM pratyuta sahAsaM mAM pRcchasi, tarhi kiM te tatkathanena' iti gUDhakopobhivyajyate / 'tanUyate' ityAcArArthakakyA -'tvaM khayaM kapaTIti manasi manyase yad vAstave tathA asatyapi matpremapradarzanArtham uparitaH kRzeva Acarati iti, paramidaM daurbalyameva tvatkAraNakaM nAsti yasyAbhinaya Avazyako bhavet' iti gUDhakopopAlambho vyajyate / 'yA durbalA bhavati sA kiM sarvApi tvannimittam' iti kathanena 'bahvISu tava praNayaH, ata eva tvadvirahe tAsAM daurbalyena tvayA mamApi daurbalyaM tvatkAraNakamevAnumitamevaM ca bahutra vibhakapraNayatvAdeva niranukrozatayA sAmpratamapi sahAsyosi' iti gUDhopAlambho dhvanyate / bhaNitvA na tu saMbhASya, tathA ca rUkSakathanena kopo vyajyate / virahavedanAsahanena pratIkSaNautsukyamarSaNena ca tanUkRtazarIrA pUrvameva kliSTahRdayAbhUt , idAnImevaMvidhapraznena uditasya kopasya subhRzaM gopanepi sa duHkhAvego na sahyo'bhavaditi balAdrodanamudabhavaditi nAyikAyA hRdayamArdavamabhivyajyate / evvam' padasya 'iti' gaGgAdharakRtA chAyA tu vicchAyaiva / 'aha' iti 'asau' arthe dezI / avizrAntaM priyaparirambhamabhilaSantI nitAntaM praNayapathamanuyAntaM kAntaM pratyanyApadeza vidhayAha vaNNakamarahiassa vi esa guNo Navari cittakammasma / NimisaM pi jaMNa muJcai pio jaNo gADhamuvaUDho // 12 // Page #395 -------------------------------------------------------------------------- ________________ 310 kaavymaalaa| . [varNakramarahitasyApyeSa guNaH kevalaM citrakarmaNaH / nimiSamapi yanna muJcati priyo jano gADhamupagUDhaH // ] varNakramarahitasyApyeSa guNazcitrakarmaNo hyeva / muJcati na nimiSamapi yatpriyo jano gADhamupagUDhaH // 12 // haritapItAdivarNavinyAsarahitasyApi, arthAt, ravinyAsamakRtvA kevalaM masIrekhAmirevotkIrNasyApi / citrakarmaNa eva Alekhyasyaiva kevalamayaM guNo yat priyayA gADhamupagUDhaH priyaH priyAM nimeSamAtramapi na muJcati / citre likhitaH priyayopagUDhaH priyaH priyAM kSaNamapi na muJcatItyAzayaH / priyo na muJcatItyuktyA-ahaM tu manasA na muJcAmyaiva paraM bhavAnapi mAM na muJcediti mamAbhilASa iti sArvadikagADhapraNayArtha prArthanamabhivyajyate / citrakarmaNa eva guNastavanena-ayamabhilASazcitrakarmaNaiva pUraNIyo na bhUtvA pratyakSamapi pariNato bhavediti priyaM prati gUDhamAkUtamabhivyajyate / 'yadvA varNakramo guNavizuddhiparamparA tadrahitasya / citrasya vicitrasya karmaNaH / dharmAdharmAdirUpasyetyarthaH / AtmA dharmAdharmAdikaM kSaNamapi na munyctiityrthH| kecittu brAhmaNAdivarNakramarahitasyApi 'cittaammaNo' cittajanmano manmathasvAyaM kopi guNo yena priyaH priyAM kSaNamapi na tyajatItyartha iti vyAcakSate" iti pUrvArdhe aspaSTaprAyA gnggaadhrttiikaa| dAkSiNyenopabhogyAM navoDhAM kazcidavidagdho ramayatItyanyApadezavidhayA nijasahacarI kAcidAha avihattasaMdhibandhaM pddhmrsunbheapaannlohillo| ujveliuMNa ANaha khaNDai kaliAmuhaM bhamaro // 13 // [avibhaktasaMdhibandhaM prathamarasodbhedapAnalubdhaH / udvellituM na jAnAti khaNDayati kalikAmukhaM bhramaraH // ] avibhaktasandhivandhaM prathamarasodbhedapAnalobhiSThaH / noTellayituM bodhati bhanakti kalikAmukhaM bhramaraH // 13 // sarvaprathamo yo rasodbhedo makarandodgamastatpAne atilubdho bhramaraH / na vibhaktaH patrikANAM sandhibandho yasminnIdRzaM kusumakalikAyA mukham udvellayituM vikAsayituM tu na jAnAti kintu tadbhanakti sarabhasapravRttyA tatkhaNDayatItyarthaH / vikAsAbhAvAtpatrikANAmapi ('pa~khaDI') yatra sandhivibhAgo na jAtastAdRzaM kalikAmukhaM rasapAnalAlasAvyagro madhupaH kadarthayatItyarthaH / rasapAnalobhiSTha iti vaktavye rasoddhadapAnalobhiSTha ityuktyAprathamaprathamaM yo rasodbhedastatsamaya eva rasapAne lubdhaH, arthAt udbhidyamAnAvasthAyAmeva rasapAne lobhastathA ca rasasya sadyaskatayA lobhanIyatAtizayo vyajyate / anena ca kalikAmadhupavRttAntena-'antaHsandhInAM yatra vibhAgo na jAtastAdRzaM navoDhanAyikAyA gopyamaGgaM ratyanukUlatAyAmabhimukhIkartuM tu na jAnAti kintu prathamaratilAlasAndhaH Page #396 -------------------------------------------------------------------------- ________________ 7 zatakam ] sNskRtgaathaasptshtii| 311 kevalaM pIDayatIti nAyakavRttAnto vyajyate / vikAsayituM na jAnAtItyuktyA-'rati vidagdhAH navoDhAM bAlAmapi vaidagdhyopAyairaparikhedaratiyogyAM vidadhate' iti nAyakavaidagdhyaM sUcyate / 'udvellituM vikAsayitum' iti gaGgAdharaH / calanArthakasyANijantasya kevala 'vela' dhAtorayamartho durupapAda eva / viparItaratAbhilASukaH kazcitpriyatamAmutsAhayannAha daravevirorujualAsu mauliacchIsu luliacihurAsu / purisAirIsu kAmo piAsu sajAuho vasai // 14 // [ISadvepanazIlolyugalAsu mukulitAkSISu lulitacikurAsu / puruSAyitazIlAsu kAmaH priyAsu sajjAyudho vasati // ] daravepanoruyugalAsu mukulitAkSISu lulitacikurAsu / puruSAyitAsu kAmaH priyAsu sajAyudho vasati // 14 // Uruyuga eva sakalabharasamarpaNAt-daravepanam ISatkampanazIlam UruyugaM yAsAM tAsu / vepanamityatra nandyAditvAyuH / sajjAyudhapadena-mohana-vazIkaraNAdikAmazarANAM yatphalaM tadanupadameva bhavatIti sUcyate / tiSThati-viharatItyAdyanupAdAya 'vasati' padenagRhabuddhyA nirvizaGkamavyabhicaritaM cAvasthitiya'jyate / 'priyA' ityuktyA 'evaM vidharataiH priyatamasya hRdi sutarAM prItirbhavati, tathA ca tvaM yadi matprItiM kAmayase tarhi svIkuru matprArthanAmityAtmAbhilASo dhvanyate / puruSAyitasyodAharaNe parigRhIteyaM gAthA sa0 kaNThAbharaNe (5 pri.)| __'mama sukhAnukUlaM nAcarasi' ityAdyanyanAyikAsakatayA pade pade upAlabhamAnaM priyatamaM prati kArcitsAkUtamAha jaM jaM te Na suhAai taM taM Na karemi jaM mamAattam / aha cia jaM Na suhAmi suhaa taM kiM mamAattam // 15 // [yadyatte na sukhAyate tattanna karomi yanmamAyattam / ___ ahameva yanna sukhAye subhaga tatkiM mamAyattam // ] yadyatte na hi sukhayati tattanna karomi yanmamAyattam / sukhayAmi yadahameva na subhaga nu tatki mamAyattam // 15 // ahameva yat yadi na sukhayAmi sukhamutpAdayAmi he subhaga! tatkiM nu mamAdhInam ? api tu netyarthaH / subhagelyAmantraNena 'anyanAyikAprItimupalabhya saubhAgyagarvitasya te sampratyahameva cakSuHzUlAyitA' ityupAlambho dhvanyate / mamA'nadhInamityuktyA-saMprati nAhaM tava prItikAriNI, tatopi daivaparatantrA duHkhaM jIvAmIti gUDhakopobhivyajyate / darzanAdiSu lajjAparatatrAmapi mAM kathAlApaste sukhayatIti nAyakaM samutsAhayantI kAcillajAkhabhAvamAha Page #397 -------------------------------------------------------------------------- ________________ kaavymaalaa| vAvAravisaMvA saalAvaavANa kuNai haalajjA / savaNANa uNo gurusaMNihe vi Na NiruJjhai Nioam // 16 // [vyApAravisaMvAdaM sakalAvayavAnAM karoti hatalajA / zravaNayoH punargurusaMnidhAvapi na niruNaddhi niyogam // ] vyApAravisaMvAdaM sakalAGgAnAM karoti htljjaa| gurupuratopi zravasoH punarniyogaM na niruNaddhi // 16 // hateyaM lajjA netrAdisakalAvayavAnAM vyApAravighAtaM karoti / kintu gurujanAnAM saMnidhAvapi zravasoH karNayorniyogaM vyApAraM na niruNaddhi / gurujanAnAM lajjAvazAdbhavantaM vilokayitumapArayantyapi tvatkathAzravaNe sAbhilASA tisstthaamiityaashyH| tvadanuraktAyAH pazya me hArdikaM praNayam' iti nAyakaM prati protsAhanamabhivyajyate / 'khadAsaktatayA netrAdivyApAraH sarva eva visaMvAdaM prAptaH / kevalaM zvazurAdisaMnidhAvapi tvatkathAzravaNe zravaNau vyApArayatIti nAyakaM prati dUtIvacanamidamiti kazcit / dayitasamAgamanimittamatitamAmAzvAsitA virahavedanAvyathitA proSitabhartRkA kAcisakhIH pratyAha kiM bhaNaha maM sahIo mA mara dIsihai so jiantIe / kajAlAo eso siNehamaggo uNa Na hoi // 17 // [kiM bhaNatha mAM sakhyo mA mriyasva drakSyate sa jIvantyA / kAryAlApa eSa snehamArgaH punarna bhavati // ] kiM bhaNatha mAM nu sakhyo mriyasva mA drakSyate sa jiivntyaa| kAryAlApaH soyaM bhavati punaH snehamAgAna // 17 // bhavatInAmAzvAsanayA dayitaviraheSi yadidaM duHkhadavadagdhaM jIvanamatinIyate soya kevalaM kAryaparyAlocanasya panthAH / ahilaH snehastu kArya na paryAlocayatIti bhAvaH / tathA ca-snehamArgavimukhAmapi kAryadRSTyA jIvitaM dhArayantIM khArthinIM dhiG mAmityAtmAvadhI. raNayA dayitAlambano ratiprakarSaH pradyotyate / jIvantyA eva drakSyate anena-'maraNaparyantamapi dayitasyaivaikAntabhAvanayA maraNottaraM lokAntare janmAntare vA tu so'vazyaM tvayA draSTumiSTa eva paraM 'mottAmya, AgataprAyate preyAn , jIvantI eva taM drakSyasi' iti janmajanmAntarAnuvartI dRDhaH snehobhivyajyate / 'drakSyate' ityanena virahottaraM gRhAgamane saMgamAdi na vAJchitvA darzanamAtralAlasayA priyapremAtizayaH prkaashyte|| ___ dRDhapraNayAmapi preyasImabahumanyamAnaM nAyakamupAlabhamAnA nAyikAsakhI sAkUtama. nyApadezenAha ekallamao diTThIa maia taha pulaio saahnAe / piajAassa jaha dhaNuM paDi vAhassa hatthAo // 18 // Page #398 -------------------------------------------------------------------------- ________________ 7 zatakam ] sNskRtgaathaasptshtii| [ekAkI mRgo dRSTyA mRgyA tathA pralokitaH stRssnnyaa| ... priyajAyasya yathA dhanuH patitaM vyAdhasya hastAt // ] ekAkimRgo mRgyA tathA hi dRSTaH satRSNayA dRssttyaa| priyajAnervinipatitaM vyAdhasya dhanuryathA hastAt // 18 // ekAkI svavirahitaH / priyajAneH priyA jAyA yasya tAdRzasya vyAdhasya hastAt / ayaM bhAvaH-mRgamithunaM jighAMsato vyAdhasya bANalakSyIbhUtayA mRgyA khamaraNabhayamapyavigaNayya mRgastathA premapUrNayA satRSNayA dRSTyA vilokito yathA svapraNayinI smarato vyAdhasya hastAddhanuH svayameva dayAvazAnipatitam / maraNasamayepi svacintAmakRtvA priyatamaikacittAH striyo bhavantyaho strIjAtedRDhapraNayateti mRgIvilokanena vajAyAsmaraNAt vyAdhasya snehadayodayo jAta iti bhAvaH / atipAmaro hiMsropi vyAdhaH strINAM praNayaparicayaM prApya preyasI bahu manyate, na punarnAgaraMmanyopi tvaM tatheti nAyakaM pratyupAlambho vyajyate / 'mandasnehaM niSkaruNaM ca nAyakamupAlandhumanyApadezena kAcidAha' iti gaGgAdharaH / mRgyAzcakSurnibhAlanenAtmIyapriyAvilocanamanusmarato vyAdhasya hastAtkaruNayA dhanuH ptitmityrthH|' iti taTTIkA / svakhAminyAH saundaryAtizayaM sUcayantI dUtI calavRttaM nAyakamanyApadezenopAlabhamAnA sAkUtamAha NaliNIsu bhamasi parimalasi sattalaM mAlaI pi No muasi / taralattaNaM tuha aho mahuara jai pADalA harai // 19 // [nalinISu bhramasi parimRdgAsi saptalA mAlatImapi no muJcasi / taralatvaM tavAho madhukara yadi pATalA harati // ] bhramasi nalinISu mRdgAsi saptalAM mAlatIM na muJcasi ytuu| taralatvaM tava madhukara haMho yadi pATalA harati // 19 // 'saptalA navamAlikA' ityamaraH / asati lAme kAsAMcinmaNDale bhramasyeva, satyavasare kAMcinmaya si, kAMcicca vacanAdinaiva saMbadhnAsi, etattava cAzcalyaM yadi sA satyaM pATalavarNA ( atizayitasaundaryA) tIvazyaM harediti bhAvaH / nAnAnAyikAsu bhramaNazIlastvaM naikatra tRpyasi, aho te calavRttatvamiti 'haMho' padasahakAreNa dhvanyate / paraM sarvAtizAyinI matkhAminI tvAM vazIkariSyatIti nAyikAguNAtizayaH sUcyate / bhramasi mRgAsIti laTpratyayena-pUrvAnuvRttAM cayA~ sAMpratamapi na tyajasi, pratyakSamidAnImapyati seti vyjyte| kaJcalikAJcalAtkiJcidavalokyamAnaM kasyAzcitkucayugalamAlokya sAbhilASaH kazcit zRNvantyAM tasyAM sahacaraM prati saparihAsamAha saM. gA. 27 Page #399 -------------------------------------------------------------------------- ________________ kaavymaalaa| doanggulakvaalapinnddhsvisesnniilknyciaa| dAvei thaNatthalavaNNi va taruNI juajaNANam // 20 // [vyaGgulakakapATakapinaddhasavizeSanIlaka kikaa| darzayati stanasthalavarNikAmiva taruNI yuvajanebhyaH // ] ghddlllitkpaattkpinddhsvishessniilknyclikaa| stanadezavarNikAmiva taruNI paridarzayati yuvjnemyH|| 20 // ghyaGgulaparimitaM lalitaM kapATakaM yasyAM tathAvidhA pinaddhA nIlA kaculikA yayA saa| kapATavatpArzvadvayadarzakaM yatkaJcalikAbandhanasya sandhimadhyasthale rikta sthalaM bhavati tatkapATakamityucyate / tathA ca tatra stanaikadezadarzanAtstanayorvarNikAmiva darzayatItyutprekSyate / kasyacidvastunaH parIkSArthaM yadvastvekadezapradarzanaM tadvarNiketyucyate / 'bAnagI' iti bhASA / anayA cotprekSayA 'varNikAM pradarzya vaNig yathA grAhakAnanukUlayati, tathA tvamapi yuvakAnutkaNThayasi, tatazca tvaM prAhakAnveSiNI bhramasIti' tAM prati parihAso dhvanyate / 'mAmevAnugRhANa' ityAtmAbhilASazcaramaM vyaGgyam / 'kAmukajanapralobhanAya dUtI nAyikAyAH stanau varNayatIti' gaGgAdharAvataraNam / 'kapATakena pinaddho nIlakaJcako yasyAH sA' ityAdi tttttiikaa| kasyAzcitproSitapatikAyA dazAM tatkAntasamIpagAmI pAntho varNayati rakkhei puttoM matthaeNa occhoa paDicchantI / aMsuhi~ pahiaghariNI ollijantaM Na lakkhei // 21 // [rakSati putrakaM mastakena paTalaprAntodakaM prtiicchntii| __ azrubhiH pathikagRhiNI ArdIbhavantaM na lakSayati // ] rakSati putraM zirasA paTalaprAntodakaM pratIcchantI / ArdIbhavantamazrubhiratha pathikavadhUna lakSayati // 21 // 'occhoaam' chadiHprAntajalavAcako dezI / chadiH prAntapracutaM varSAjalaM nijazirasA pratIcchantI sahamAnA pathikavadhUH putraM rakSati / priyasmaraNotkaNThAjanitairazrubhirAIbhavantaM tu taM na lakSayati / svayaM varSAjalasahanena nijazarIroparyayatnAnnAyakavirahavedanAtizayo vyajyate / azrubhirAIbhavantaM na lakSayatItyanena-aGkAropitaputrA prAvRDAgamanodvelitacittatayA nirantaraM priyatamameva dhyAyantI sarvamanyadvismaratIti tasyA ekatAnatAtizayo vyajyate / 'tvadanudhyAnaparAmenAM tvaritamupagaccha' iti taddayitaM prati caramaM vyaGgyam / 'pratIkAropi kvacidapakArAya bhavatIti nidarzayankazcitsakhAyamAha' iti gnggaadhrH| . saMketitasya sarastIrasya pathikAkrAntatayA saMketAntarameva saMprati saMpradhAraNIyamiti jAraM zrAvayantI kApi zaradvarNanavyAjenAha Page #400 -------------------------------------------------------------------------- ________________ 7 zatakam ] sNskRtgaathaasptshtii| sarae sarammi pahiA jalAI kndodRsurhigndhaaii| dhavalacchAi~ saahnA pianti daiANa va muhAI // 22 // [zaradi sarasi pathikA jalAni nIlotpalasurabhigandhIni / dhavalAcchAni satRSNAH pibanti dayitAnAmiva mukhAni // ] zaradi sarasIha pathikA jalAni nIlAlasurabhigandhIni / dhavalAcchAni satRSNAH pibanti dayitAmukhAnIva // 22 // iha sarasi / 'kandorTa' nIlotpalam / tatsaMparkAd prANatarpaNagandhAni, dhavalAni ca tAni khacchAni ca jalAni / satRSNAH sapipAsAH pathikAH / nIlAbjavat surabhigandhIni, 'dhavalAcchAi~' dhavalAkSANi (dhavalanayanAni) dayitAnAM mukhAnIva satRSNAH salAlasAH pibanti / dayitAmukhasamAnaguNAni jalAni pibantaH pathikAH pravAse sudurlabhaM dayitAmukhapAnamadhyasyanti, ata eva teSAM tatsamaye satRSNatA ( sAbhilASatA) bhavatIti bhaavH| kardamabhayAnAyikAM nAbhisarantaM nAyakaM prati mArgasya sulabhatAM pratipAdayantI dUtI tatprarocanAya nAyikAyAH praNayAtizayaM vyaGgyavidhayA prAha abbhantarasarasAo uvari pvaaabddhpngkaao| caGkammantammi jaNe samussasanti va racchAo // 23 // [abhyantarasarasA upari pravAtabaddhapaGkAH / caGkamamANe jane samucchrasantIva rthyaaH||] apyabhyantarasarasAH pravAtaparivaddhakardamA upari / cakramamANe loke samuccasantIva kila rthyaaH||23|| abhyantare sarasA api, upari pravAtena prakRSTavAtena parito baddho dRDhaghanIbhUtaH kardamo yAsu tAH rathyAH / loke jane yAtAyAtaM kurvati sati samuccasantIva / antarAItvepi uparitaH pravAtena vizuSkabaddhapaGkAsu rathyAsu lokAnAM padabhArairekatra niSpIDitA-bhUbhAgatayA aparatrodbhinneSu randhreSu ya USmA nissarati tatrocchAsasyotprekSA / atra samAsoktividhayA 'pravAtaprAyagurujanabhayenopari rUkSatvepi abhyantare sAnurAgA me khAminI bhavadarthamutkaNThitA AhvAnAya mAM saMpreSya sAmpratamucchrasiti, kimityenAmavilambitaM nopagacchasi' iti nAyakaM pratyabhivyajyate / 'cakramamANe' iti prAktanaTIkAkR. tAmanurodhAdeva / anupasargAdapi yaGlugantAtkramerAtmanepade vicAra ev| piSTakakaNAvakIrNo kasyAzcitkucau kAmayamAnaH kazcitkAmukaH sahacaraM prati sakautu. kamevaM varNayati Page #401 -------------------------------------------------------------------------- ________________ 316 .. kaavymaalaa| muhapuNDarIachAAi saMThiA uaha rAahaMse v| chaNapiTThakuTTaNucchaliadhUlidhavale thaNe vahai // 24 // mukhapuNDarIkacchAyAyAM saMsthitau pazyata rAjahaMsAviva / kSaNapiSTakuTTanocchalitadhUlidhavalau stanau vahati // ] mukhanalinacchAyAyAM haMsAviva saMsthitau nirIkSadhvam / kSaNapiSTakuTTanoddhatadhUlidhavalitau stanau vahati // 24 // kSaNe utsavadivase piSTasya godhUmAdicUrNasya kuTanenocchalitayA dhUlyA dhavalau stanau, mukhakamalacchAyAyAM sthitau haMsAviva vahatIti nirIkSadhvam / divasAntare tu karmakarAdibhirevaMvidhakAryANi kriyante paramadyotsavakAryabAhulyAdidaM khayaM kartavyamabhUditi 'kSaNa, padena sUcyate / saMsthitAviti 'sam' upasargeNa-chAyAyAM samyak sukhapUrvakaM pRSThaparAvatitakandharaM pakSapuTAvacchAditamukhatayA vizrabdhamavasthitiH sUcyate / ata eva vartulayoH khanayoH sAmyam / haMsAvivetyupamayA-evaMvidhayoha~sayoryathA grahaNe saukarya tathAnayorapItyAtmAbhilASo vyjyte|| 'anayorAntarikonurAgo mayA viditaH' iti svavaidagdhyaM prathayannAgarikaH kayozcitparasparAvalokanaM varNayati taha teNavi sA diTThA tI vi taha tassa pesiA ditttthii| jaha doNha vi samaaM cia NivyuttaraAI jAAI // 25 // [tathA tenApi sA dRSTA tayApi tathA tasmai preSitA dRSTiH / ___ yathA dvAvapi samameva nivRttaratau jAtau // 1 tena tathA sA dRSTA tayApi dRk preSitA tathA tasmai / dvAvapi samameva yathA nivRttaratau nu saMjAtau // 25 // samameva ekakAlameva / nirvRttaratau pUritaratasukhau jAtI / ivArthamiva sUcayan 'nuH' / zRNvati jAre svasyAbhisArarasikatAM sUcayantI kAcitkulaTA grISmartumevamabhinandati vAuliAparisosaNa kuDaGgapattalaNasulahasaMkea / sohaggakaNaakasavaTTa gimha mA kaha vi jhinjihisi // 26 // [svalpakhAtikAparizoSaNa nikuJjapatrakaraNa sulabhasaMketa / saubhAgyakanakakaSapaTTa grISma mA kathamapi kSINo bhaviSyasi // ] laghuvApikAvizoSaNa nikuJjadalakaraNa sulabhasaMketa / saubhAgyakanakanikaSa kSeSyasi he grISma kathamapi mA // 26 // ladhuvApikAnAM vizoSaka ! nikuJjeSu patrANAmutpAdaka! ata eva sulabhasaMketa ! ata eva kAraNAtsaubhAgyarUpasya kanakasya parIkSAyai nikaSapadRsthAnIya he grISma ! kathamapi Page #402 -------------------------------------------------------------------------- ________________ 7 zatakam ] saMskRtagAthAsaptazatI / 317 mA kSINo bhaviSyasi / suvarNasya parIkSA yathA nikaSapASANe bhavati tathA lokAnAM saubhAgyasya parIkSA grISme bhavati / saMketasaukaryasAdhakepi grISme yasyA na suratasukhasamupalabdhistarhi na tasyAH saubhAgyamiti bhAvaH / evaM ca suratasukhalolyamAtmano dhvanyate / 'vAuliA' zabdaH svalpakhAtikAyAM dezI / 'svalpakhAtikAnAM parizoSaNena nikuJjAnA patrasaMpattyA ca sulabhaH saMketo yatra sa tatheti grISmasaMbodhanamiti' pUrvArdhamekaM padaM bhanvAno gaGgAdharabhaTTaH / kAyaklezaparIkSaNakapaTena kuTilai; klezyamAnaM guNinaM nijaguNajJatayA protsAhayantI kAcidanyApadezenAha dussikkhiaraaNaparikkhaehiM ghiTTosi patthare tAvA / jA tilamattaM vasi maragaa kA tujjha mullakahA // 27 // [duHzikSitaratnaparIkSakaighRSTo'si prastare tAvat / yAvattilamAtraM vartase marakata kA tava mUlyakathA // ] marakata ratnaparIkSakapAzairvRSTosi prastare tAvat / kA tava mUlyakathA kila tilamAtraM vartase yAvat // 27 // ratnaparIkSakapAzaiH atattva durvidagdhaizca ratnaparIkSakaMmanyaiH / yApye pAzap / yAvattvaM tilamAtramapyasi tAvattavAsmingrAme ko vA mUlyaM nirdhArayituM samartha iti bhAvaH / tathA ca ete na te guNAn jAnate, ahaM tu tava guNAnparicIya subhRzamanuraktAsmi' iti guNinaM prati dyotyate / 'durjanasaMsargAdudvignaM guNazAlinaM vidagdhA kApyanyApadezena pravRttipATavArthamAha' iti gaGgAdharaH / prAmanAyakasUnoH zaurya pradarya parAkramaikapakSapAtinI kAJcinmAninImanukUlayantI dUtI Aha jaha cintei pariaNo AsaGkai jaha a tassa pddivkkho| bAleNa vi gAmaNiNandaNeNa taha rakkhiA pallI // 28 // [yathA cintayati parijana AzaGkate yathA ca tasya prtipkssH| bAlenApi grAmaNInandanena tathA rakSitA pallI // ] cintati yathA parijanastatpratipakSo vizaGkate ca ythaa| grAmaNisutena guptA bAlenApi hi tathA pallI // 28 // prabaleSvetAvatsu pratipakSeSu kathamanena bAlena rakSA kartavyeti snehavazaH parijanazcintayati / iditkaraNAdvaikalpiko Nic / 'nAyamasmAnkadAcidAkramya paribhavet' iti pratipakSo vizeSeNa zaGkate / guptA rakSitA / bAlyepyasyaitAdRzaM zauryamAsIdidAnI pUrNayauvane tu kiM vaktavyamiti nAyikA pratyabhivyajyate / bhUtakAlikaghaTanAyAmapi 'cintati zaGkate' iti vartamAnaprayogastu 'sA ghaTanA mannayanayoridAnImapi vartamAneva' iti Page #403 -------------------------------------------------------------------------- ________________ kAvyamAlA 1 pratyakSadraSTurnijavizvasanIyatA pradarzanArtham / 'pallInivAsinyA vilAsinyA dUtI pallIbhaGgazaGkayAnAgacchantaM tatkAntaM tatsamIpagamanAyotsAhayitumAha' iti gaGgAdharAvataraNam / 'kathamanena bAlena rakSA kartavyeti parijanazcintayati / bAloyamasmAbhirgrAhya iti pratipakSazcintayatItyarthaH ' iti taTTIkA / bhayaM koDe kurvataH 'AzaGkate' padasya soyamartho vicArya eva // zRNvatISvanyAsu vyAdharamaNISu nijasaubhAgyakhyApanAya priyatamasya parAkramaM pratyAve dayantI vyAvavadhUzcitramRgacarma pRcchantaM pathikaM pratyAha aNNesu pahia pucchasu vAhaaputte pusiacammAI | ahaM vAhajuANo hariNesu dhaNuM Na NAmei // 29 // [ anyeSu pathika pRccha vyAdhakaputreSu pRSatacarmANi / asmAkaM vyAdhayuvA hariNeSu dhanurna nAmayati // ] 318 anyeSu pathika pRccha vyAdhakaputreSu pRSatacarmANi / asmAkaM vyAdhayuvA hariNeSu dhanurna nAmayati // 29 // durbalAnAM hariNakAnAM carmotpATanadvArA ye jIvikAmarjayanti te vyAdhA api vIravyAdhApekSayA kutsitAH, ata eva vyAdhakAstatputreSu / tatputreSvityuktyA - pitRdvArA kIrtanIyatvAttepi nottamA iti avahelA sUcyate / pRSataH zvetabinduyuktazcitramRgaH 'cItala'. iti bhASayA khyAtaH / he vaNigityAdisthAne - pathiketyAmantraNena kevalaM carmavANijyameva na tavoddezyam api tu pathilaGghanamapi te kartavyameva, ata eva anyavyAdhakuTumba - praznArthaM mArgavartisthAnAntaragamanepi na te kleza iti dhvanyate / vyAdhayuvetyanena - sarve - Svapi vyAdheSu zUratAzrayatayA ayameva ekamAtro yuveti bahumAno dhvanyate / 'na nAmayatI' tyuktayA - bANadvArA hananena jIvikopArjanasya kA kathA, nijadhanurapi na tadabhimukhI - karotIti audAryAtizayo vyajyate / hariNeSviti jAtikIrtanena - ' tvaM tu pRSatAnAmeva kathAM pRcchasi paraM svarNamaya eva kiM na bhavedayaM tu hariNasAmAnyameva dayanIyaM manyata iti manakhitAtizayo vyajyate / anyeSviti - ' evaM vidhAstucchAH kepyanya eva vyAdhA bhaveyuH, nAyam' iti gUDhAbhimAnasUcikA loko kizailI / pRcchetyuktyA 'mRgacarmakrayaNasya tu kA kathA tatpraznopi nAtra vAJchitaH, sopyanyatraiva karaNIyaH' iti tATasthyAtizayaH sUcyate / asmAkamityuktyA - 'samagravyAdhajAterabhimAnasthAnamekamAtraH soyaM yuvA ca asmatsaMbandhI, kiM vA madadhInaH' ityAtmanaH saubhAgyaM zRNvatIranyavyAdharamaNIH prati dhvanyate / 'vyAdhakaputreSu' iti dhvanidarzakopyayaM pATho gaGgAdharAnurodhAt / 'vAhakuDumbesuM' iti pustakAntaraprasiddha prAkRtapAThAnusArI ' vyAdhakuTumbeSu' iti tu bandhAnuguNaH / nijasutasya satatamAsaJjanakarI khuSAmasUyantI vyAdhamAtA bandhujanamAha Page #404 -------------------------------------------------------------------------- ________________ saMskRtagAthAsaptazatI / avahuve puto me ekkakaNDavinivAI | taha sohrAi pulaio jaha kaNDakaraNDaaM vahaha // 30 // [ gajavadhUvaidhavyakaraH putro me ekakANDavinipAtI / tathA khuSayA pralokito yathA kANDasamUhaM vahati // ] gajava dhuvaidhavyakaraH putro me hokakANDavinipAtI / khuSayA tathekSitaH kila kANDakaraNDaM yathA vahati // 30 // ekaM kANDaM bANaM vinipAtayati kSipati tacchIla:, ( tato'pi ) gajavadhUnAM vaidhavyakArakaH, gajAnAM nihantetyarthaH / 'gajavadhu' iti 'iko havo'Dyo' iti hakhaH / lakSyaM prati ekamAtra eva bANo vimoktavya iti zauryasvabhAvazAlI matputroyamekenaiva bANena pUrva mattamAtaGgAnijaghAna / saMprati strIprasaktastathA jAto yathA bANasamUhaM vahannapi na tasmai karmaNe prabhurityAzayaH / ' gajanihantA' iti vaktavye gajavadhUvaidhavyakara ityuktyA 'ye gajapuGgavA anyagajotpAdane samarthAH yeSAM hanane ca bahvayaH kariNyo vaidhavyameva dhArayanti na punaranyopasarpaNe vAJchA bhavati, tAdRzAn yUthapatIn yUthasya saMmukha eva hatavAn' iti zauryotkarSo dhvanyate / kANDasaMdhAyIti sthAne 'vinipAtI' iti kathanena ' tAdRzastasyAbhyAsa AsIdyathA saMdhAnasya kA kathA helayA zaraM pAtayannapi gajAn hatavAn' iti tadatizayo vyajyate / vinipAtIti tAcchIlyArthakaNininA ekamAtrakANDatyAgastasya svabhAva AsIditi zauryAtizayaH sUcyate / 'putro me' iti me padaprayogeNa 'IdRzIyaM zUro matputraH' iti mamApi tatkRtobhimAna AsIditi dhvanyate / 'IkSitaH ' ityanena 'vazIkAriNyA dRSTyA tathA dRSTo yathA darzanAdArabhyaiva tatprasaktiM na parityajati iti dRSTermohakatAtizayo dhvanyate / vahatItyanena bANasamUhaM bhArarUpeNa kevalaM vahatyeva na tu tena kiJcitkartuM samartha ityavahelA sUcyate / samUhasthAne karaNDapadenApi 'saMpUrNA bANadhAnImeva vannapi niSphala eva' iti putraM pratyasUyA dhvanyate / samaraM vijitya gRhAgatasya zastranirbhinnasya manakhino bharturnijamAnabhaGgasya kathAzravagAdapi mAnavazAnmRtyurbhavedityAzaGkamAnA grAmanAyakamahiSI tannivAraNAya pallIvAsilokAnpratyAha 7 zatakam ] viJjhAruhaNAlAvaM pallI mA kuNau gAmaNI sasai / paJcajivio jai kaha vi suNai tA jIviaM muaha // 31 // [ vindhyArohaNAlApaM pallI mA karotu grAmaNIH zvasiti / pratyujjIvito yadi kathamapi zRNoti tajIvitaM muJcati // ] pallI vindhyArohaM mA lapatu grAmaNIH zvasiti / ujjIvitotha kathamapi zRNoti yadi jIvitaM tadA tyajati // 31 // pallI pallInivAsijano dasyubhayAdvindhyArohaNasya kathAM na karotu / yato'dhunApi 319 Page #405 -------------------------------------------------------------------------- ________________ 320 kaavymaalaa| grAmanAyakaH zvasiti / 'yAvacchvAsAstAvadAzA' iti kathanAnusAramasmin jIvati lokAnAM bhayameva kuta iti bhAvaH / paraM kathaJcitpratyujjIvitaH pratyAgataprANo yadi vindhyArohaNakathAM zRNoti tadA khAzritajanapalAyanazravaNena janitamAnabhaGgosau avazyaM jIvitaM tyajati / 'pallI' padena 'samagropi pallIvAsI jano'sya rakSaNIya' iti sUcyate / zvasitItyanena 'yAvadekopi zvAsastAvatpallIrakSaNamayamAtmanaH kartavyaM manyate' iti kartavyaniSThA vyajyate / jIvitaM tyajediti saMbhAvanArthakaliGaH sthAne laTprayogeNa 'jIvitatyAgasya saMbhAvanaiva nAsti pratyuta mAnabhaGge sati jIvitatyAgo nizcitaM vartamAna evaM' iti manakhitAtizayo dhvanyate / snigdho jano nijasnehino hitamanusaMdhAya maraNadazAyAmapi bhadramevopadizatIti nidarzayan kazcitsahacaramAha apyAhei maranto puttaM pallIvaI paatteNa / maha NAmeNa jaha tumaM Na lajase taha karejAsu // 32 // [zikSayati mriyamANaH putraM pallIpatiH prayatnena / mama nAmnA yathA tvaM na lajase tathA kariSyasi // ] zikSayati niyamANaH putraM pallIpatiH prayatnena / mama nAmnA na yathA tvaM vilajase suta kariSyaseGga tathA // 32 // evaMvidhapratApazAlina evaMvidho nirguNaH putra iti piturnAmagrahaNasya putrapakSe lajA.. hetutvam / athavA amukasya putroyamiti pitRnAmnA nirguNa eva vyapadizyate pUjyate ceti nAmno lajjAhetutvam / matputra iti prasiddhyan yathA na lajjito bhavasi tathA kAryANi krissysiityrthH| AtmaguNaiH prasiddhena tvayA nijavaMzamaryAdocitAnyeva kAryANi kAryANIti tAtparyam / aGga iti saMbodhane / 'apyAheI' ityasya zikSayati saMdizatIti vaarthH| priyaprANAH pativratAH praNayaparipAkenaiva pretamapi priyatamaM pratyujjIvya punaH prApnuvanti tatpraNayapramodaM kiM punastasminproSite iti viraha vihvalAM kAMcig2aDhayantI kAcidAha aNumaraNapatthiAe paJcAgaajIvie piaamammi / vehavamaNDaNaM kulavahUa sohaggaaMjAam // 33 // [anumaraNaprasthitAyAH pratyAgatajIvite priytme| vaidhavyamaNDanaM kulavadhvAH saubhAgyakaM jAtam // ] anumaraNanirgatAyAH pratyAgatajIvitetha tadayite / vaidhavyamaNDanaM kulavadhvAH saubhAgyakaM jAtam // 33 // anumaraNArtha nirgatAyAH prasthitAyAH saubhAgyakaM saubhAgyarUpaM jAtam , saubhAgyamaNDanaM jAtamiti yAvat / karuNAnantare anubhavArthoyaM saMbhoga ityudAhRteyaM gAthA sa0 kaNThA Page #406 -------------------------------------------------------------------------- ________________ 7 zatakam ] saMskRtagAthAsaptazatI / .321 bharaNe / 'anukUle vidhAvamaGgalAnyapi maGgalAni bhavantIti nidarzayankazcidAha' iti gaGgAdharaH / adhare daMzacihnamavalokya parastrIsaGgazaGkayA pazukalpAnAM pAmarINAmapi niraparAdhepi patyau praNayavazAdIrSyA bhavati / tatastu mahAkulInAyAH prakAmagrahilapraNayAyA manasvinyAstasyAH pratyakSaprekSitavyalI ke tvayi tu kiM vAcyam / ataH padapraNAmenaivainAM prasAdaya / na punaH kAlaharaNaM zreyase ityanunayaparAGmukhaM nAyakaM prati dUtyAha - mahumacchiAi daTThe dahUNa muhaM piassa sUNoTTham | IsAI pulindI rukkhacchAaM gaA aNNam // 34 // [ madhumakSikayA daSTaM dRSTvA mukhaM priyasyocchUnoSTham / IrSyAluH pulindI vRkSacchAyAM gatAnyAm // ] daSTaM madhumakSikA mukhamucchranoSThamaikSya dayitasya / anyAM vRkSacchAyAM gatA pulindI kilerSyAluH // 34 // A - IkSya, dRSTvA / dayitasya na tu patyuH / yasyA hi priyatame'tyantaM praNayo bhavati tasyA eva anyAbhiSaGgazaGkayApi praNayakopo bhavati / tatazca tvayi dRDhAnurAgAmimAM kimityupekSase / praNayavatImimAM sabahumAnamanunayasveti priyaM pratyabhivyajyate / yA saha kRtakalahA tvatsamAgamapratIkSayA nirjane sA tiSThatIti jAraM prati dUtyA iyamutiriti kazcit / svayaM dUtikA pathikaM sUcayantI sakhImAha ghaNNA vasanti NIsaGkamohaNe bahalapattalavaimmi / vAandolaNaoNaviaveNugahaNe giriggAme // 35 // [ dhanyA vasanti niHzaGkamohane bahalapatralavRtau / vAtAndolanAvanAmitaveNugahane girigrAme // ] dhanyA vasanti niHzaGkamohane bahalapatralAvaraNe / vAtAndolana vinamitaveNuvigahane girigrAme // 35 // : bahalairnibiDaiH patralairbahulapatrayuktaiH (vRkSaiH ) AvaraNaM veSTanaM yatra / vAtAndolanena vinamitairveNubhirgahane saMbAdhe / ata eva niHzaGkaM mohanaM surataM yatra tathAbhUte girigrAme ( parvatopari niviSTe grAme ) dhanyA vasanti / yadi tvamabhinandanIyabhAgyosi tarhi vRkSAvaraNaveSTite aparilakSaNIya sucirasurata saukhye smin grAme mayA saha vihareti pAnthaM pratyabhivyajyate / 'girigrAmaprazaMsAcchalenAsatI jAraM prati svacchandAbhisAraspRhAmAha' iti gaGgAdharaH / darzitazobhAviprakarSAsu varSAsu girigrAmANAM ramaNIyatAtizayaM pratipAdayantI kAci teSu ramaNAya ramaNAyejitaM dadAti Page #407 -------------------------------------------------------------------------- ________________ 322 kAvyamAlA | pappullaghaNakalambA giddhoasilAalA muamorA / pasarantojjharamuhalA osAhante giriggAmA // 36 // [ protphullaghanakadambA nidhatazilAtalA muditamayUrAH / prasarannirjharamukharA utsAhayanti girigrAmAH // ] protphullaghana kadambA nirdhauta zilAH pramattake ki kulAH / utsAhayanti niryanirjharamukharA girigrAmAH // 36 // prathamavizeSaNena saMbhogasyoddIpanavibhAvaH, dvitIyena suratasAmayikaM zayanasthalam, tRtIyena anyamanaskatAsaMpAdanena sucirasuratasaukaryaM saMbhogAnantaraM vinodasaMbhAro vA, caturthena svanitaziJjitamaNitAdinihnavasaukaryaM ca sUcyate / tatazca kAmijanamanoharAyAmasyAM prAvRSi girigrAmeSu sarvavidhaM ramaNasaukaryamiti svairamabhisArasteSvastu, iti priyatamaM pratyabhivyajyate / nIrasApi sA kAmakalAkovidasya tasya suratopacAracAturyacaryayA saMprati samadhikaM sarasAntarA sahRdayahRdayAvarjikA ca jAteti nAyakasya dAkSiNyaM khyApayantI dUtI kAcitkAminIjanamanoraJjanArthaMmanyApadezenAha-- taha parimaliA goveNa teNa hatthaM pi jA Na ollei / sa cia gheNU ehiM pecchasu kuDadohiNI jAo // 37 // [ tathA parimalitA gopena tena hastamapi yA nArdrayati / saiva dhenuridAnIM prekSadhvaM kuTadohinI jAtA // ] nArdrayati hastamapi yA gopena tathA tu tena parimalitA / saiva hi dhenuridAnIM pazyata kuTadohinI jAtA // 37 // yA dhenurdohanasamaye khadugdhena dogdhurhastamapi nArdrayavi dhArAyAstu kA kathA, nipuNena tena gopena tathA parimalitA stanapRSThAdiparAmarzena tena prakAreNa parAmRSTA yathA saiva dhenuridAnIM dugdhaghaTapUrikA jAteti pazyata / ghaTaparimitaM dugdhaM dadAtIti bhAvaH / kuTo ghaTaH / vyaJjanayA ca kAmakalAcatureNa nAyakena karihastAdivinyAsena tena prakAreNa parAmRSTA yathA pUrvaM kiJcidapyadravantI sA samprati bahutaraM smarajalaM kSaratItyarthaH / ratidAkSiNyadIkSitena tena saha baddhapraNayA bhavatyopi taccAturyaparicayaM prApsyatheti zRNvatIH pratyabhivyajyate / sarvAtizAyi kasyAzcitsaubhAgyaM sUcayantI sakhI saparihAsamanyApadezenAhadhavala jia tuha kae dhavalassa kae jianti giTThIo / jia tambe amha vi jIvieNa goTTaM tumAattam // 38 // Page #408 -------------------------------------------------------------------------- ________________ saMskRtagAthAsaptazatI / [ dhavalo jIvati tava kRte dhavalasya kRte jIvanti gRSTayaH / jIva he gauH asmAkamapi jIvitena goSThaM tvadAyattam // ] 7 zatakam ] dhavalo jIvati tubhyaM dhavalAya ca gRSTayopi jIvanti / gaurjIva jIvitena hi goSTamidaM nastvadAyattam // 38 // dhavalo vRSazreSThaH tubhyaM tvadarthaM tvAM sukhayituM tvatkRte ityarthaH, jIvati / dhavalArthaM ca gRSTaya ekavAraM prasUtA goyuvatyo jIvanti / ato he gaustvaM jIva / yato jIvitena ( bhavajjIvitena hetunA ) naH idaM goSThaM tvadAyattaM tvadadhInam tava jIvanenaiva sarvamidaM goSThaM jIvatItyarthaH / ekavAramAtraM prasUtAnAm agre ca prasavayogyAnAM yuvatInAM gavAM prasavAdikaM sarvamavarudhyata ityatizayaM dyotayituM gRSTipadam / sukhaM tiSThatItyAdisthAne jIvatIti kathanena - jIvita- sthitireva tvadadhInA kA kathA sukhAderityatizayo vyajyate / tambA gauH / 'dhavalA gavi vRSazreSThe pumAn' iti, 'atha gRSTiH sakRtprasUtagavi' iti ca medinI / tvAmavalambyaiva sarvoyaM parikaraH pracalatIti parihAsavidhayA nAyikAM pratyabhivyajyate / , pathi gacchannapi pAnthaH priyApraNayaparavazo nijapriyatamAvayavasamAnatAM yatra kutracidavalokayaMstatsmaraNotkaNThAvazAdvivazaM tatrAsajyate / bhavAMstu anuvartanaparAmapImAmupekSamANaH khedayatIti gUDhamupAlabhamAnA sakhI nAyakaM pratyAha 323 agghAi chivaha cumbai Thevai hiaamhi jaNiaromaJco / jAAkavolasarisaM pecchai pahio mahuapuSkam // 39 // [ Ajighrati spRzati cumbati sthApayati hRdaye janitaromAJcaH / jAyakapolasadRzaM pazyata pathiko madhUkapuSpam // ] spRzati vijighrati cumbati hRdaye nidadhAti janitaromAJcaH / pathiko madhUkapuSpaM pazyata jAyAkapolasamam // 39 // pathiko jAyAkapolasamaM madhUkapuSpaM spRzatItyAdi pazyata / jAyAkapolasAmyaM dRSTvA sotkaNThaH pUrvaM spRzati, tato vardhitAbhilASastajighrati, tato vijRmbhitapUrva vAsana - mbati, tatonusmRtapriyAvirahaH saviSAdautsukyaM praNayavazAdurasi nidadhAtIti kramazo bhAvavijRmbhitiH sUcitA / tatazca - tatsAmyamAtreNa pathiko madhUkapuSpaM bahu manyate mandAnurAgastvaM tu samakSopasthitAmapyupekSase iti priyaM pratyupAlambho dhvanyate / 'yo yasya priyastasya tadavayavAnukAriNi prItirbhavatIti nidarzayankopi sahacaramAha ' -iti gaGgAdharaH / antaHkuTilAM tAM mudhaivAnukUlAmiva manvAno moghamevopasevase iti nAyakaM kasyAvana sakAzAnnivartayituM dUtI anyApadezenAha Page #409 -------------------------------------------------------------------------- ________________ 324 kaavymaalaa| ua ollijjai mohaM bhuaMgakittIa kaDaalaggAi / ojjharadhArAsaddhAlueNa sIsaM vaNagaeNa // 40 // [pazyAkriyate moghaM bhujaGgakRttau kaTakalamAyAm / nijharadhArAzraddhAlukena zIrSa vanagajena // ] pazya mudhArdIkriyate bhujaGgakRttau hi kaTakalagnAyAm / nirjharadhArAzraddhAlukena zIrSa vanagajena // 40 // pracaNDAtapataptena vanagajena girinitambalagnAyAM bhujaGgakRttau (sarpakaJcuke ) nijharadhArApratItimatA satA nijazIrSa mudhaiva nirarthakamevAkriyate, ArdIkaraNamabhinIyate ityarthaH / bhujaGgakRttipadena-bhayaGkarajanasambandhinI sA nopasarpaNe sukhAvahA' iti jAraM prati sUcyate / vanagajenetyanena-adAkSiNyAdeva tAM moghamanuvartasa iti vyajyate / tatazcaanAgarika iva tvaM niSThuraparijanAyAstasyAH sakAzAnmudhaiva rasaprAptimAzAsse iti nAyaka pratyabhivyajyate / 'appijaI' iti pAThe 'argyate' ityarthaH / jArasyAnyamanaskatAsaMpAdanArthaM madhyAhnAbhisArikAyAH seyamuktirvA / 'nAstittvavicArakSamo bhavatIti darzayankopi madhyAhnavarNanamAha' iti gaGgAdharAvataraNam / guNavatyAmapi pUrvanAyikAyAmaparituSya guNAntaralAlasayA nAyikAntaragAminaM nAyakaM sopAlambhaM zikSayantI kAcidanyApadezavidhayAha kamalaM muanta mahuara pikakaitthANa gandhaloheNa / AlekkhalaDDaaM pAmaro va chiviUNa jANihisi // 41 // [kamalaM muJcanmadhukara pakkakapitthAnAM gandhalobhena / AlekhyalaDDukaM pAmara iva spRSTvA jJAsyasi // ] kamalaM muzcanmadhukara pakkakapitthAnugandhalobhena / pAmara iva vijJAsyasi saMspRzyAlekhyalaDDakaM prtH||41|| apratibuddhaH pAmaro yathA citrasthaM modakAdikamAlokya tatprApyAzayA manasi modamAno hastasthitaM bhakSyamasaMtoSAtparityajya tallipsayA gataH spRSTvA tatsvarUpamavagatya pazcAdanutapyate evaM tvamapi nIrasasya karkazasparzasya kapitthasya gandhamAtrAdAkRSTacetAH saMmukhopanataM kamalaM muJcan sparzasamanantarameva dvayoranayorantaraM parijJAyAnutApaM prApsyasIti bhaavH| madhu saMcinvAnastvaM pASANaprAyesminpravartasa ityaho te AtmAnurUpA pravRttiriti gUDhopAlambho madhukaretyAmantraNena dhvanyate / pakketi vizeSaNena-paripAkakA. likaH soyaM gandhaH sAmpratika eva, nAgrataH sthAyIti vaiguNyaM suucyte| tathA ca-pUrNayauvanavazAdeva tasyAH seyamasthAyinI lobhanIyatA, na sahajeti nAyakaM prtybhivyjyte| anugandhetyanupadena-sauyaM gandhopyanugatamAtro na sahaja iti suucyte| AlekhyalaDDake Page #410 -------------------------------------------------------------------------- ________________ 7 zatakam ] saMskRtagAthAsaptazatI / 325 tyanena - uparita eva darzanIya saundaryA sA nAntarguNavatIti moghAyAmAzAyAM kiM tAmaGkagatAmupekSasa iti dhvanyate / pariNayaprasaGgAtpUrvameva prodbhUtapraNayAyA asyAH sAMpratamasmin yUni pragADhaprItezcihnAni pratyakSaM prAdurbhavantIti parijJAnapATavaM prathayankazcitsahacaramAha gijante maGgalagAiAhi~ varagottadiSNaaNNAe / souM va Niggao uaha hontavahuAi romaco // 42 // [ gIyamAne maGgalagAyikAbhirvaragotradattakarNAyAH / zrotumiva nirgataH pazyata bhaviSyadvadhUkAyA romAJcaH // ] mAGgalyagAyikAbhigate varagotradattakarNAyAH / zrotumiva nirgataH kila romAJcaH pazya bhAvinavavadhvAH // 42 // maGgalameva mAGgalyam / vivAhamaGgalagAyikAbhirgIte sati varasya gotre nAmani dattakarNAyA bhAvinyAH navavadhvAH romAJcaH zrotumiva nirgataH kileti pazya / dattakarNeti padena - nAmazravaNe dattAvadhAnatayA patiprItiparicayaH prakhyAyate / romAJcaH zrotumiva nirgata ityutprekSayA - tasyA romaromApi guNazravaNalAlasamiti pragADhA prItirdhvanyate / bhaviSyadvadhvA ityuktyA ( uhyate iti vadhUH ) iti paribhASitaM vadhUtvaM saMprati na jAtaM tatopIdRzI prItistarhyagratastu kiM vAcyamityatizayo dyotyate / 'kApyAsanna vivAhAyAH sakhIjanaM saparihAsamAha' iti gaGgAdharAvataraNam / 'maGgalagIteSu kimiti seyaM saMkuciteva tiSThatIti' viditavyabhicArAyAH kasyAzcana vivAhAvasare sanibhRtaparihAsamAlapitaH kazcitsahRdayaH 'pUrvatanasaMketavetasanikuJjalokanena manasyevamutprekSamANA saMkucatIti' tadutprekSAM nijasuhRdaM pratyanuvadati - maNNe AaNNantA AsaNNaviAhamaGgaluggAim / tehi~ juANehiM samaM hasanti maM veasakuDaGgA // 43 // [ manye AkarNayanta AsannavivAhamaGgalodgItam / tairyubhiH samaM hasanti mAM vetasanikuJjaH // ] manye zRNvanto muDurAsannavivAhamaGgalodgItam / tairnavayuvabhiH sAkaM hasanti mAM vetasanikuJjaH // 43 // yaiH samaM suratasukhamanubhUtaM taiH sAkamityarthaH / svayaM samanubhUtasaMgamasaukhyAste yuvAnastu saMprati saMjAyamAnaM vivAhamAlokya manasi hasantyeva paraM taiH sAkaM sAkSirUpeNa te saMketa vetasA api pANDurapuSpavikAsa vyAjena mAM hasantIti bhAvaH / 'AsannavivAhA vyabhicArazIlA kAcitpuSpitaM saMketa vetasa nikuJja mAlokyotprekSate' iti gaGgAdharaH / aciravRttavivAhayoreva vadhUvarayoH pazya kIdRzI prItiriti parihAsa saMkathAsu nAyikAsakhI sakhIH pratyAha saM. gA. 28 Page #411 -------------------------------------------------------------------------- ________________ 326 kAvyamAlA | uagaacautthi maGgalahonta vioasavisesalaggehiM / tIa varassa a seaMsuehi~ ruNNaM va hatthehiM // 44 // [ upagatacaturthI maGgalabhaviSyadviyoga savizeSalagnAbhyAm / tasyA varasya ca svedAzrubhI ruditamiva hastAbhyAm // ] sapadi caturthImaGgalabhAvivirahabhaya vizeSalagnAbhyAm / svedAzrubhI ruditamiva varasya tasyAzca hastAbhyAm // 44 // sapadi zIghramAgAmini caturthImaGgale bhAvino virahasya bhayAt vizeSato lagnAbhyAM saMghaTitAbhyAM varasya tasyAzca [ nAyikAyAH ] hastAbhyAM svedarUpANyazrUNi vimucya ruditamivetyarthaH / bhaye upasthite jano rakSaNapratyAzayeva snigdhaM janaM gADhamAliGgati / evaM ca viyogabhayAnnibiDamAzliSTayoH karayoH parasparaM snehAtizayo dhvanyate / vivAhoyaM pANipIDanamityAkhyAyate, tatazrAvayoreva mithograhaNena saMjAtavyapadezaM vaivAhikamidaM samAgamasukhaM hantAcirAdeva virahaduHkhe pariNaMsyata iti lajjAkhedayoH kAraNAt [ anyAGgeSu tiSThatsvapi ] hasata iti hastau iti paribhASitAbhyAmapi istAmyAM ruditamityAzayaH / mithaH karayojane svedarUpa sAttvikodayAtparasparaM gADhAnurAgaH pratIyate / vivAhottaraM caturthI homam (nAgavallIm ) kRtvA jAmAtA svagRhaM gacchati / punaryAvadvirAgamanaM dvayorviraho bhavatIti lokavyavahAraH / navavadhUsaMgamasyA laukika sukhakaratvaM pratipAdayankazcitsahacaramAha a dihiM i muhaM Na a chiviuM dei NAlavai kiM pi / taha vi hu kiM pi rahassaM NavabahusaGgo pio hoi // 45 // [ na ca dRSTiM nayati mukhaM na ca spraSTuM dadAti nAlapati kimapi / tathApi khalu kimapi rahasyaM navavadhUsaGgaH priyo bhavati // ] na ca dRSTiM nayati mukhaM spraSTuM na dadAti nAlapati kimapi / tadapi ca kimapi rahasyaM priyo bhavati navavadhUsaGgaH // 45 // na pazyatIti sthAne 'mukhaM prati dRSTiM na nayati' ityuktyA - 'bhUmau itastato vA preryamANatAyAM svavazAyA api dRSTerupari adhikArasattvepi bhayasaMkocAdikAraNAttAM na nayatIti' kazcana vicitraH sAdhvasAtizayo dyotyate / tathApi ca navavadhUsaGgaH priyo bhavatIti kimapi ( anirvacanIyam ) rahasyamiti bhAvaH / priyatvahetordarzanasparzanAderabhAvepi priyatvarUpaM kAryamiti vibhAvanA / 'vibhAvanA vinApi syAtkAraNaM kAryajanma cet ' iti lakSaNAt / kimapi rahasyamityasyAvimarze tu navavadhUsaGgaH priyo bhavatItyatra 'sA navavadhUriti tatsaGgaH priyo bhavati' tathA ca priyatAyAM navatvaM kAraNamiti kAvyaliGgopi buddhistho bhavati / navoDhabAlAyA vAmyena kupitaM nAyakaM prasAdayituM kAcitprauDhA navavadhvAH svabhAvamAha Page #412 -------------------------------------------------------------------------- ________________ 7 zatakam ] sNskRtgaathaasptshtii| 327 aliapasuttavalantammi Navavare NavavahUa vevnto| saMvelliorusaMjamiavatthagaNThiM gao hattho // 46 // [alIkaprasusavalamAne navavare navavadhvA vepamAnaH / saMveSTitorusaMyamitavastragranthi gato hastaH // ] kRtakaprasuptavivalati navavadhvA navavarepi kmpyutH| saMveSTitoruniyamitavastragranthi gato hastaH // 46 // navavare kRtakaprasupte alIkameva prasupte, ata eva vivalati sAmpratamapi sparzAdAvanukUlA jAtA na vetyutkaNThayA vadhU prati kiJcitparAvartamAnepi sati, bhayena kampamAno navavadhvA hastaH saMveSTitAbhyAmUrubhyAM niyamitasya sudRDhasaMvRtasya vastrasya granthi nIviM prati gtH| varasya kiJcinmAtraparAvartanepi nIvimasau nAvalaMsayediti-tasyA bhayaM bhavatIti bhAvaH / kRtakakhApena-'vizrabdhadazAyAM kimiyamAceSTate' iti parijJAnAbhilASaH, 'anunaya vinayau kRtvA dainyena prasuptakhinne mayi sAmprataM kadAcidanumatA syAt' ityutkaNThA vA suucyte| navavarepi tasyA etAvadbhayaM bhavati kiM punaH prauDhe preyasIti navavare iti padena dhvanyate / evaM ca khabhAva evAyaM bAlAnAM na punarayaM kopaH, tasmAdvisambhaNapUrvakaM dhairyeNa pravartitavyaM na punaH kopeneti nAyakaM pratyabhivyajyate / visrambhaNapUrvakameva navavadhvAM pravartitavyamiti nAyakaM zikSayantI kAcitprauDhA balavi. ceSTayA kopitAyAH kasyAzcidavasthAmAha pucchijjantI Na bhaNai gahiA papphurai cumbiA ruai / tuhnikA NavavahuA kaAvarAheNa uvaUDhA // 47 // [pRcchayamAnA na bhaNati gRhItA prasphurati cumbitA roditi / tUSNIkA navavadhUH kRtAparAdhenopagUDhA // ] na hi bhaNati pRcchayamAnA sphurati gRhItA ca cumbitA roditi| tUSNIkAminavavadhUrupagUDhA kila kRtAparAdhena // 47 // hastAdiSu gRhItA prasphurati, hastAdikaM sarabhasamavahelya dUre vicalati / kRtAparAdhatAyAM visrambhaNamakRtvA balAtpravRttau hi saMlApAdiSu vAmaiva sA bhavatIti bhAvaH / kiMvA bhayasaMkocAdivazAdanicchantyAM tasyAM hastagrahaNAdikamevAparAdhaH / ata eva kRtatAdRzAparAdhena tena pRcchayamAnA na bhaNatItyAdi / athavA-pRcchayamAnA na bhaNati gRhItA sphurati ityAdi navoDhAyAH khAbhAvikaceSTAmavalokya kRtAparAdhena nipuNanAyakena tUSNIkA navavadhUrupagUDhA / tathA ca saMmatimapratIkSya svabhAvataralA navavadhUlAdupabhoktavyeti nAyakaM prati prauDhA dUtI zikSayatIti saMdarbho bodhyH| 'vitraMbhaNAnabhijJena kAntena kopitAyAH kasyAzcidavasthA kApi sakhImAha' iti gaGgAdharAvataraNam / Page #413 -------------------------------------------------------------------------- ________________ 128 kAvyamAlA | yasminyUni seyaM baddhabhAvA, guNamugdhatayA punaH punastasyaiva kathAH kurvatIranya yuvatI - rAlokya manasI kaSAyitA kAncinmAtRbhaginImAha - tatto cia honti kahA viasanti tahiM tahiM samapyanti / kiM maNNe mAucchA ekajuANo imo gAmo // 48 // [ tata eva bhavanti kathA vikasanti tatra tatra samApyante / kiM manye mAtRSvasaH ekayuvako'yaM grAmaH // ] tata eva bhavanti kathA vikasanti ca tatra tatra pUryante / api manye mAtRSvasarekayuvAyaM kimu grAmaH // 48 // tatastasmAdeva yuvakAtkathA bhavanti / tamavalambyaiva kathAnAmArambha ityarthaH / tatra vikasanti vRddhiM prApnuvanti / tatraiva ca samApyante / tatazca he mAtRSvasaH ! eko yuvA yasminnIdRzoyaM grAma iti kimahaM manye ? kimanyaH kazcana yuvA nAsti yadekasya tasyaiva kathAmukharo loka iti bhAvaH / tasyaiva kathA bhavantItisthAne 'tasmAdeva kathA bhavanti' ityanena 'parasparaM kathopakathanasyArambhastaM viSayIkRtyaiva bhavati, itaH pUrvaM tu na tAsu saMlApa iti ' tadguNamugdhatAtizayo vyajyate / vikasantIti puSpadharmatAkathanena ' tadviSayIkaraNaM vinA kathA mukulitA eva tiSThanti taM varNyaM kRtvA tu tAsAM guNasaurabhaprasAraH' ityatizayo dhvanyate / 'punaH punaH kasyacitkathAH kurvatI kAmapyupahasantI kApi mAtRbhaginImAha ' iti gaGgAdharaH / guNAnuraktA kAcitpriyavacanAnAM manovazIkAritAmantaraGgasakhIM pratyAha jANi vaaNANi amhe vi jampio tAi~ jampai jaNo vi / tAI cia teNa pajampiAI hiaaM suhAventi // 49 // [ yAni vacanAni vayamapi jalpAmastAni jalpati jano'pi / tAnyeva tena prajalpitAni hRdayaM sukhayanti // ] vacanAni yAni vayamapi jalpAmastAni jalpati janopi tena prajalpitAni tu hRdayaM sukhayanti tAnyeva // 49 // janopItyanena - kevalamasmAkameva vacanAni sAmAnyAni na, asmadbahumAnabhAjanamanyopi janasvAdRzAnyeva saMlapatIti sarvajanavacanApekSayA priyavacanAnAmutkarSaH sUcyate / tAnyeva vacanAni tena prajalpitAni tu hRdayahArINItyanena - zabdasaMnivezaH sa eva bhavati paraM tatsaMbandhitvena priyatayA teSAM hRdayAkarSakatvaM bhavatIti priyaM prati hArdikonurAgo vyajyate / kRtakalahatayA patyuH parAGmukhIM nAyikAM jArasamAgamAyotsAhayantI dUtI prasaGgAnu gatamAha savAareNa maggaha piaM jaNaM jai suheNa vo kaJjam / jaM jassa hiaadaiaM taM Na suhaM jaM tahiM Natthi // 50 // + Page #414 -------------------------------------------------------------------------- ________________ 7 zatakam ] sNskRtgaathaasptshtii| 329 [sAdareNa mRgayadhvaM priyaM janaM yadi sukhena vaH kAryam / yadyasya hRdayadayitaM tana sukhaM yattana nAsti // ] sarvAdareNa mArgata janaM priyaM yadi sukhena vaH kAryam / yo yasya hRdayadayitastanna sukhaM tatra yannAsti // 50 // mArgata anviSyata / tathA ca sahasA prApterabhAve, sayatnamanveSaNenApi priyajanaH premNA sNgntvyH| vayaM yatra praNayI Agacchati kiM tatra vaktavyamiti samadhikaprotsAhanaM vyajyate / sarvAdareNetyanena-yadi guNAbhimAnI sa upekSeta tayapi nAnAvidhairAdarAnugamanaiH sa prasAdanIyaH / yadi ca priyajanaH svayamevAdaraM kartumudyataH subahu saubhAgyaM tatreti jArakRtAdaraH sUcyate / yadi sukhena kAryamityanena-'yadyapi te patirastyeva paraM hRdayAnanukUlatayA na tatsamAgamena sukhamiti' patyurupajApo dhvanyate / yatsukhaM tatra (hRdayadayite) na bhavedIdRzaM sukhameva nAsti, api tu sarva sukhaM tatropalabhyata ityarthaH / tanna sukhamityanenayaddhi sukhamiti sarvajanairanubhUtaM tattu sarvamapi labhyeta, yacca yacca na prApyeta tat tatsukhapadavAcyameva netyAkUtam / 'vaH' iti bahutvena 'tvAmeva prarocanAvidhayA nedaM kathayAmi, api tu sAmAnyatayA sarvAneva sukhalipsUn kathayAmItyapakSapAto dhvnyte| prAkRte liGgAderaniyamAt yo yasya hRdayadayita iti puMsthAne 'jaM jassa hiaadaiaM' iti klIvaM prAyojIti bodhyam / gaGgAdharabhramAnusAraM yathAsthitaM napuMsakameva cekriyeta tarhi-yavastu yatsukhaM vA yasya hRdayadayitamiti gatiravalambyA bhavet / parra pUrvArddha priyajanasya spaSTaM nirdezena dayitapadavArasyAbhAvena ca seyamagatirevetyalam / __akRtaprasAdhanaiva kathamupasthitAsIti kAntamupagatAM duhitaraM prati krudhyantIM vezyAmAtarai vacanacAturyeNa kAmukaH khayamAha dIsanto didvisuo cintijantoM maNavallaho attaa| ullAvantoM suisuho pio jaNo NicaramaNijo // 51 // [dRzyamAno dRSTisukhazcintyamAno manovallabhaH zvazru / ullapyamAnaH zrutisukhaH priyo jano nityaramaNIyaH // ] dRSTisukha IkSyamANo vicintyamAno manoramaH zvazru / zrutisukha udIryamANaH priyo jano nityrmnniiyH||51|| dRzyamAnaH priyajano dRSTeH sukhakArakaH / udIryamANaH saMkathAsu kIrtyamAnaH / sarvAva. sthAkhapi sarvadaiva sukhakAraka ityarthaH / priyajanasya IkSaNaM cintanaM kIrtanaM ca sukhamiti kathanasaukaryepi IkSyamANaH priya ityAdinA IkSaNacintanAdikaM tatsaMbandhitayaiva sukhakArakamataH sa khayameva sukhasvarUpostItyatizayo vyajyate / evaM ca-hRdayatonurajyato mama kRte kiM vA prasAdhaneneti savaidagdhyaM svapraNayaH prakAzyate / 'tathaivAparagAthAmAha' iti nikabhratA gaGgAdhareNa nAyikotsAhanArthA dUtyuktirapi seyaM khIkRtA, paramatra 'zvazru' ityAma* traNaM na sNbdhyte| Page #415 -------------------------------------------------------------------------- ________________ kAvyamAlA | niHzeSitadhanatvAtpUrvaM dattArddhacandrastataH punarupArjitadhanatve duhitRsnehamupadarzya kuTTanyAnunIyamAno bhujaGgaH pUrvadurvacanAni sAkUtamabhidhvanayansopAlambhapratyAkhyAnamAtmanindAvyapadezenAha 330 ___________ ThANabhaTThA parigaliapINaA uNNaIa paricattA / amhe uNa Therapaohara va uare cia NimaNNA // 52 // [ sthAnabhraSTAH parigalitapInatvA unnatyA parityaktAH / vayaM punaH sthavirApayodharA ivodara eva niSaNNAH // ] unnatyA saMtyaktAH sthAnabhraSTAzva galitapIvaratAH / sthavirApayodharAviva vayaM niSaNNA udara eva // 52 // unnatyA tuGgatvena pakSe utkarSeNa / sthAnabhraSTA bhujamUlarUpAt sthAnataH patitAH, pakSe svasvarUpocitapadatacyutAH / udara eva niSaNNAH udaropari lambamAnAH, pakSe udarabhara - gAyaiva jIvantaH / saMtyaktAH sthAnabhraSTA ityAdivizeSaNAnAM payodharAvityanena saha vacana - vipariNAmenAnvayaH / upamAyAM vacanasAmyAgrahe tu vyakti bahutvAtpayodharabahutvamavalambya ' sthavirApayodharAH' ityeva paThanIyam / tathA ca - ' - 'unnatapuruSA evAsmAdRzInAM vyavahArocitAH' ityAdi bhavatyA pUrvamuktatvAt nirdhanatayaiva avanatAH padabhraSTAca vayaM na yuSmAkamanurUpAH, kimasmAbhiriti sotprAsaM pratyAkhyAnamabhivyajyate / anabhirucitau sthavirApayodharau yathA na kenacidupagamyau tathA kSINadhanA vayamapi niHsAryA eva, kimasmAbhiryuSmAkaM prayojanamiti nigUDhopAlambhazca dhvanyate / vayamiti bahutvena 'ahameva kim, asmatsadRzA bahavopi bhavAdRzIbhiravadhIritA yuSmatsvarUpaM paricAyitAzca' iti kuTTanIM prati sAkUtaM vyajyate / vAgvaidagdhyamaNDitA kAcitkhaNDitA prAtarAyAntaM kAntaM dinakaranamaskAravyapadezenopAlabhate paccUsAgaa raJjitadeha piAloa loaNANanda | aNNattakhaviasavara habhRsaNa diNavaha Namo de // 53 // [ pratyUSAgata raktadeha priyAloka locanAnanda | anyatrakSapitazarvarIka nabhobhUSaNa dinapate namaste // ] pratyUSAgata raJjitadeha priyAlokalocanAnanda | sannakhamaNDanaka namo divasapate 'nyatranItarajanIka // 53 // pratyUSe prAtaHkAle Agato dvIpAntarAt, pakSe sapatnIbhavanAt / raJjitadehaH udayasamaye aruNamaNDalaH pakSe sapatnIsaMkrAntAlakakAdinA raktazarIraH, sapalyAmanuraktamUrtirvA / priyaH AlokaH prakAzo'valokanaM vA yasya saH / locanayorAnandakharUpa pakSe priyAlokalocanAnandetyekaM padam / priyAlokasya anyamahilAjanasya locanayorAnando yasmAtsaH / sa Page #416 -------------------------------------------------------------------------- ________________ 7 zatakam ] sNskRtgaathaasptshtii| nijasyAbhAve'vasannaM zUnyaM yatkham AkAzaM tasya maNDanakharUpa ! nabhobhUSaNetyarthaH / pakSe sat uttamaM sapatnIdattanakhAnyeva maNDanaM yasya tatsaMbuddhau / sapatnIdattanakhakSatAdyaGkitetyarthaH / anyatra anyadvIpe nItA rajanI yena, pakSe anyasyA gRhe nItA rajanI yena / divasapate hai sUrya te nmH| vidagdhAyA nAyikAyA vAcyaH sUryarUporthaH, paraM zabdazaktimUlAnuraNanavidhayA anuraktazarIrAdarthasyApi pratIte yakarUporthopi pratIyate / tatazca sUryaprasaGge nAyakamanukIrtayantyAH pramattatvaM mA prasATIditi dvayorupamAnopameyabhAvo vyaGgyatvena klpyte| evaM ca sUryo yathA dUrata eva praNamyate na nikaTamupagamyate tathA tvamapi dUrata eva vandanIyosIti nAyakaM pratyupAlambhazcaramaM vyaGgyam / nAyakapakSe 'divasapate' ityAmantraNena-tvaM me divasakAlArthameva patirasi / rAtrau tu sapatnISu patnItvaM kalayasIti gUDhopAlambhaH sUcyate / patipadenApi-'vaM bhojanavastrAbhyAM matpAlanameva khakartavyaM manyase' itsAkSepo dyotyte| priyAloketipadena-yatra rAtrayo nIyante tA eva te priyAH, ahaM tu te cakSuHzulamiti sapatnI pratyasUyA vyajyate / loke hi yaM prati dUrasaMbandho vA saMbandhavicchedo vA sUcayitumiSyate tatra 'tvaM saMprati praNamyosi' iti vakroktividhayA procyate / tathA cAtrApi praNAmena 'pratyahavyalIkazatairanubhUtabhUrivedanAhaM sAmprataM tvatto dUrameva tiSTAsAmi, dhanyastvaM me khAmI' iti gUDhakopobhivyajyate / khaNDitAyA udAharaNe gRhItA seyaM gAthA sa. kaNThAbharaNe / pravRttizaithilyamavalokya 'kiM garbhavatI bhavatIti kAntena jijJAsitA kAcidAhavivarIasuraalehala pucchasi maha kIsa gabbhasaMbhUim / oatte kumbhamuhe jalalavakaNiA vi kiM ThAi // 54 / / [viparItasuratalampaTa pRcchasi mama kimiti garbhasaMbhUtim / apavRtte kumbhamukhe jalalavakaNikApi kiM tiSThati // ] viparItasuratalampaTa pRcchasi mama kimiti garbhasaMbhUtim / apavRtte kumbhamukhe jalalavakaNikApi tiSThati kim // 54 // apavRtte adhomukhIkRte / kaNikApItyanena-jalalezasya kA kathA, kaNopi na tiSThati / tathA ca-retobindorapyasaMbandhe garbhagandha eva kIdRgiti sUcyate / saMbhUtipadaprayogeNa evaM sthitau saMbhavopi nAstIti gUDhamAkUtaM vyjyte| abhirucitepi dayite atidUrasaMbandhAnurodhenApravartamAnAM nAyikA protsAhayantI dUtI prasaGgAnuSaGgeNAha accAsaNNa vivAhe samaM jasoAi taruNagovIhiM / vaDDante mahumahaNe saMbandhA Nihuvijanti // 55 // - [atyAsannavivAhe samaM yazodayA taruNagopIbhiH / - vardhamAne madhumathane saMbandhA niyante // ] Page #417 -------------------------------------------------------------------------- ________________ 332 kAvyamAlA | atyAsannavivAhe pravarddhamAne tu taruNagopIbhiH / madhumathane saMbandhA nihUyante yazodayA sAkam // 55 // pravarddhamAne vayovRddhiM gacchati madhumathane atyAsanno vivAho yasyaivaMbhUte sati taruNa gopIbhiH yazodayA saha ye saMbandhAste nihUyante / nikaTasaMbandhAbhAve vivAhasaMbandho niSpratibandhaM syAditi bhAvaH / taruNapadena - vivAhayogyatA kRSNena saha praNayasaMbandhazca sUcyate / tathA ca - vivAhasaMbandhArthamapyevaMvidhAH saMbandhA yadi nAnurudhyante tarhi kimatraiSAM pratibandhakatAgandhopIti nAyikAM pratyabhivyajyate / atyAsannetyatipadena - atitvaritaM cikIrSyamANe vivAhe, ekatra vivAhapratibandhakasaMbandhe'dhigate'nyatra sa saMbandhaH sthirIkRto bhavediti sUcyate / 'kAmArtAH khAjanyamapyapalapantIti nidarzayankazcidAha' ityaspaSTArthamiva gaGgAdharAvataraNam / dayitaviSaye bhagnamanorathatayA nirvedamupagatA kAcitsakhedaM vidhimupAlabhatejaM jaM Alihai maNo AsAvaTTIhi~ hiaaphalaammi | taM taM bAlo va vihI NihuaM hasiUNa pamhusai // 56 // [ yadyadAlikhati mana AzAvartikAbhirhRdayaphalake / tattadvAla iva vidhirnibhRtaM hasitvA proJchati // ] hRdayapaTe kila yadyanmana AzAvartikAbhirAlikhati / tatproJchati nibhRtaM bAlaka iva vidhirasau vihasan // 56 // manaH ( kartRpadam ) / AzAvartikAbhiH AzArUpAbhistUlakAbhiryadyat Alikhati / manasi nAnAvidhA AzAH kurvatyahaM yadyat nizcinomi vidhistatsarvamatarkitameva lumpatIti bhAvaH / AzAvartikAbhiriti bahuvacanena - citrakaro nAnAvidharaGgArthaM nAnAvidhAstUlikA yathA vyavaharati tathAhamapi vividhA AzA hRdi dhArayAmIti dhvanyate / vihasanprojchatIti khelAmupayAtasya bAlakasya svabhAvacitraNam / evaM ca - bAlako yathAparasya lAbhAlAbhAvavicArayanneva paTalikhitaM proJchati, sA cAsya naisargikakrIDeti parivarNyate, tathaiva vidhirapi me sarvamanucintitaM manorathajAtaM krIDayevApamASTati dyotyate / vihasannityanena - mama sarvanAzaM parijAnannapi vidhirnirduHkhameva pravartata iti niSThuratA dhvanyate / nibhRtamityanena - mamAparijJAtameva sarvaM kAryaM viphalaM bhavatIti sahasA nairAzyaM sUcyate / proJchatipadenaAlekhyasya hastenApamArjanepi virUpA api tadgatA raGgarekhA yathA pratIyanta eva tathA manorathavaiphalyepi teSAM smRtirmAM bhRzamudvyathayatIti duHkhasmRtirabhivyajyate / bAlaka ivetyupamayA khelAvilagnabAlakaddaTho yathA durnivArastathedaM vidhivilasitamiti vivazatA dhvnyte| asAviti - samakSameva me, manmanorathAnapahantIti duHkhakAraNatA dyotyate / mano yad ( A ) ISadeva likhatItyanena - AzAparamparAyA hRdaye sthAnadAnamAtra eva tvaritameva me nairAzyaM bhavatIti vyajyate / Page #418 -------------------------------------------------------------------------- ________________ 7 zatakam ] sNkRtgaathaasptshtii| 333 sapATavopAlambhapaNDitA kAcitkhaNDitA prAtarupagataM dayitaM candravyapadezenAha aNuhutto karaphaMso saalaalApuNNa puNNadiahammi / vIAsaGgakisaGgaa ehiM tuha vandimo calaNe // 57 // [anubhUtaH karasparzaH sakalakalApUrNa puurnndivse| dvitIyAsaGgakRzAGga idAnIM tava vandAmahe caraNau // ] anubhUtaH pUrNadine sakalakalApUrNa tava krsprshH| vandAmahe dvitIyAsaGgakRzAGgAdhunA caraNau // 57 // SoDazakalAbhiH pUrNa (ayi candra), pUrNadine tava kalAbhiH pUrNe pUrNimAdivase tava kirnnsprsho'nubhuutH| dvitIyAsaGgena dvitIyAtitheH saMbandhena kRzazarIra! idAnIM vandanIyacaraNosi / vyaGgyavidhayA tu dayitamAha-catuHSaSTikalAbhiH pUrNa pUrNadine tava saGgasaukhyapUrNe dine / athavA prAkRte 'puNNadiahammi' ityasya puNyadivasa ityrthH| tatazvamatpuNyodayadine athavA zobhane dine tava hastasparzo'nubhUtaH / idAnI dvitIyasyAH matto'. parasyAH sapanyAH saGgena kRzAGga ! tava caraNau vandAmahe, idAnIM tvaM caraNayoH praNamya eva na tu savidhamupagamya ityrthH| dUrata eva namaskaraNIyosIti bhaavH| kopataH pratyAkhyAne prasiddhA kila crnnvndnoktiH| sakalakalApUrNati sAsUyoktyA-tvaM sakalazAvyakalAbhiH pUrNosi / evaM ca bhAgyairabhinandanIye puNyepi divase tava karasparza evaM asmatkRte bhUribhAgyamabhUt / dvitIyAbhiH sAkaM tu saGgopi bhavati, yasyAdhikyena kAryamapyabhavat / aho dhanyosi ?' itIyA vyajyate / kiJca-sa kila kazcana puNyo divasa AsIdyatra te karasparzaH (vivAhAvasare prathamaprathamaM pANigrahaH) mayAnubhUtaH / idAnImanyAsaGgakRzAGgAttvatto dUraparisthitireva sAdhIyasI / evaM ca-'pANigRhItImapi mAM pariklezya anyAsu zarIrazoSayitrISu nirbharaM ramase' ityAkSepo dhvnyte| athavAasmAbhirasmatpuNyodayadine tava karagrahaNamAtramanubhUtam / idAnIM vAstave yA te sahadharmiNI (bhAryA), tasyaH saGgena tvaM kRzAGgo dRzyasa eveti kopavaiparIsaM vyajyate / 'dvitIyA sahadharmiNI' ityamaraH / aprastutena candravRttAntena priyatamaceSTAsUcanAdaprastutaprazaMsA / anayA ca-'bhAgyodayasUcake zobhane dine tava karasparzo yo mayA'nubhUtaH, [bhUtakAlikana so'nubhavakAlo vyatItaH] idAnIM tava caraNayoH prnnaamH| arthAtsapatnIAgnidAhApekSayA tvatto dUraparisthitireva sukhAvahA' ityupAlambho vyajyata ityalaMkAreNa vstudhvniH| 'khaNDitA kApyanyApadezena kAntaM sacamatkAramAha' ityavataraNam / 'atra samAsoktyalaGkAreNa candrakAntayorupamAnopameyabhAvo vyaGgyaH' ityupasaMhArazva gnggaadhrttiikaayaam| priyatamagamane hRdayadRDhIkaraNArthamuktA dRDhAnuraktA nAyikA sakhImAha dUrantarie vi pie kaha vi NiattAi~ majjha nnannaa| hiaaM uNa teNa samaM aja vi aNivAriaM bhamai // 58 // Page #419 -------------------------------------------------------------------------- ________________ 334 kAvyamAlA | [ dUrAntarite'pi priye kathamapi nivartite mama nayane / hRdayaM punastena samamadyApyanivAritaM bhramati // ] dUrAntarite dayite kathamapi nayane nivartite tu mayA / hRdayaM tena samaM punaradyApyanivAritaM bhramati // 58 // dayite dUrAntaraM gate sati, dUraM gatvA vRkSAdibhirantarite tirohite sati vA / mayA nayane kathamapi nivartite atikaSTena parAvartite / nivartite iti NicA - 'te khecchayA na nivRtte, api tu mayA balAtparAvartite' iti praNayAtizayo dyotyate / anivAritaM mama niyantraNAmavadhIrya balAtpravRttam / bhramatItyanena --yatra yatra sa gacchati tatra tatraiva yAtIti priyavazyatvaM sUcyate / athavA -- anivAritamityanena 'lokalajjAbhayena nayane mayA nivArite, paraM hRdayaM na nivAritam, yato hRdayamasmai samarpitam / ' evaM ca 'avazIbhUtahRdayA kathaM dhairyamupayAmi' iti khapAratantryaM sakhIM pratyabhivyajyate / ' dUrAntarite'pi' iti mUlagatasya 'api' zabdasya vizeSato na svArasyamiti tadupekSA / tasyaivAgrahe tu 'dayite dUrAntaritepi mayA kathamapi nivartite nayane' iti pAThyam | 'virahotkaNThitA dUtImAha' iti gaGgAdharAvataraNam // dayitavilokanAdeva zithilitamAnAM nAyikAmAlokya mAnaM zikSayantI sakhI sapraNayopAlambhamAha tassa kahAkaNTaie saddAaNNaNasamosariakove / samuhAloaNakampiri uvaUDhA kiM pavajihisi / / 59 / / [ tasya kathAkaNTakite zabdAkarNana samapasRtakope / saMmukhAlokanakampanazIle upagUDhA kiM prapatsyase // ] tasya kathAkaNTakite zabdazravaNena samapasRtakope / saMmukhavIkSaNavepini kibhUpagUDhA prapatsyase nUnam // 59 // priyasya kathAmAtreNa prasaGgotthApanamAtreNa romAJcite ! priyasya zabdazravaNena apagatakope ! priyasya saMmukhAlokanena kampanazIle ! priyeNa upagUDhA tvaM kimu prapatsyase ? priyaprasaGgenaiva yadA te romAJcavepathumukhAH sAttvikabhAvA bhavanti, yena hi kopApagamaH spaSTaM pratIyate tarhi priyeNa parirabdhA tu na jAne tvaM kiM kariSyasIti bhAvaH / aGgavi. zeSamanirdizya sarvazarIre romAJzcottyA priyapraNayAtizayaH sUcyate, ata eva zabdamAtrAt 'sam' samyagrUpeNa apasRtakopA tvaM bhavasIti jAne / yadA tu te kRtrimakopaH svayamevApasarati tadA priyamabhimukhamAgatamAlokya te kampodgamo bhavatItyapyahaM vedmi / evaM ca - evaM priyapraNayAnugatA tvaM mAnAvalambanamRSottyA kimityasmAnmudhA vyAmohasItyupAlambho nAyikAM prati dhvanyate / 'mAnaM kartumasamarthAM nAyikAM prati dUtI sapraNayakopamAha' iti gaGgAdharaH / Page #420 -------------------------------------------------------------------------- ________________ 7 zatakam ] sNskRtgaathaasptshtii| 335 sAyaMsamayasaMnidhAnena priyAbhisaraNasAmIpyaM sUcayantI sakhI saMmukhamavasthitAM nAyikA savaidagdhyamAha bhrnnmianniilsaahggkhliaclnnddhvihuavkkhuddaa| tarusiharesu vihaMgA kaha kaha vi lahanti saMThANam // 60 // [bharanamitanIlazAkhAgraskhalitacaraNArdhavidhutapakSapuTAH / taruzikhareSu vihaMgAH kathaM kathamapi labhante saMsthAnam // ] bharanamitanIlazAkhApracalitacaraNArddha vidhutpkssputtaaH| taruzikhareSu vihaGgAH saMsthAnaM hanta kathamapi labhante // 60 // svazarIrabhareNa namitAt nIlazAkhAgrabhAgAt calitaM skhalitaM caraNArddha yeSAm , ata eva vidhutau pakSapuTau yaiste iti bahuvrIyuttaraM krmdhaaryH| nIletyanena-zAkhAnAmAItayA snigdhatvaM sUcyate, ata eva pakSiNAM padaskhalanamiti bhAvaH / sAyaMsamaye taruSu rAtrisaMsthAnaM lipsanto ( dUrata uDDIyAgatAH) vihagAH saMmukhamupalabdheSu laghuzAkhAgreSu pUrva sthAtumicchanti, tAni ca teSAM bharato'vanamanti / ata eva ISadavasthApitaM teSAmagratanaM caraNArddha snigdhebhyaH zAkhAgrebhyo viskhalati / tatazca patantaste pakSapuTaM vidhuvantaH punastatra tiSThanti, iti rAtrinivAsaM cikIrSatAM pakSiNAM svabhAvaH / anayA ca svabhAvoktyAsaMdhyAsamayaH saMjAtastadiha sajjaya temisaraNasamAlambhanAnIti nAyikA prati sakhyA satvarasaMnAhaH saMsUcyate / 'dUtI abhisArikAM tvarayitumAha' iti gnggaadhrH| suratarasamattatayA nirvizaGkasaMkocaM ramitavatI kAcinnAyakamanasi bhAvi bhAvAntara nivArayituM ratAvasAne samabhidhatte aharamahupANadhArilliAi jaM ca ramio si savisesam / asai alajiri bahusikkhiri tti mA NAha maNNuhisi // 6 // [adharamadhupAnalAlasayA yacca ramito'si savizeSam / ___ asatI alajjAzIlA bahuzikSiteti mA nAtha maMsthAH // ] savizeSaM ramitosi hi yddhrmdhupaanlaalsyaa| bahuzikSitA vilajA hyasatIti tu nAtha mA mNsthaaH||1|| suratakarmaNi bahuzikSitA, alajjAzIlA vigatalajjA, ata eveyamasatI iti mayi mA vicAraM sthApayerityarthaH / zikSA hyaparato labhyate / tatazca bahubhirbahu zikSiteyam , athavA asyA bahI zikSA saMjAtetyubhayathApyarthe, surate savizeSapravRttyA asatItvabhramo bhavati / ata eva nedaM mantavyamiti sa bhramo nivAryate / nAtheti saMbodhanena-saMprati tvameva mevalambana miti tvatsanAthAyAM niSkapaTasamarpitahRdayAyAM mayi tavApyakIrtikaro nAyaM bhramaH samucita iti praNayanivedanamamivyajyate / 'asatI prazaMsatA kenApi saMgatA kAcidasatI tamAha' iti gaGgAdharaH / asatI (anyagAminI), nirlajjA bahuzikSitA bhavatIti hRdi mA sthirIkuryAH' iti ca taTTIkAtAtparyam / Page #421 -------------------------------------------------------------------------- ________________ kAvyamAlA / ___ durvijJeyamasatIcaritramityAtmano lokarahasyaveditvamabhivyaJjayanAgarikaH sahacaramAha khANeNa a pANeNa a taha gahio maNDalo aDaaNAe / jaha jAraM ahiNandaI bhukai gharasAmie ente // 62 // [khAdanena ca pAnena ca tathA gRhIto mnnddlo'styaa| yathA jAramabhinandati bhukkati gRhasvAminyeti // ] pAnena bhojanena ca tathA gRhIto hi mnnddlo'styaa| jAraM yathAbhinandati bukati gRhabhari tvayati // 62 // maNDalaH kukkurastathA gRhIto vazIkRtaH / gRhIta iti padena hastagatatAsUcanAdekAntavazIkRtatayA anyAnanukUlatAbhAvo dhvanyate / aminandati sapucchadhUnanaM padaloThanAdinA tUSNIM tatsvAgataM karotItyarthaH / anena-nibhRtaM jArasya gRhAntaH pravezo dhvanyate / gRhakhAmini gRhamAgacchati sati bukkati zabdaM karoti / tathA ca tacchabdasUcanayA ramamANasya jArasya nihnave saukarya sUcyate / khAmipadaparivarte gRhasvAmipadaprayogeNa 'yasmin gRhe bhojana-saMvezanAdikaM labhate tasyAdhikAriNaM jAnanapi bukkatIti vizeSazikSitatvaM dyotyate / 'maNDalaM paridhau kuSThe deze dvAdazarAjasu / klIbetha nivahe bimbe triSu puMsi tu kukkure // ' iti medinI / 'asatIrakSaNasya duHzakatAmasatIpatiM zrAvayantI kAcidAha' iti gaGgAdharAvataraNam / taTTIkAyAM 'bhukate' / "eti' [ Agacchati sati] iti tu vyAkaraNaviruddhameva / satatasuratAsaktAnAM durnivArA daurbalyadazeti dayitAya darzayantI dUradarzinI kAcivyAdhavRttAntaM nidarzayati kaNDanteNa akaNDaM pallImajjhammi viaDakoaNDam / paimaraNAhi~ vi ahiaM vAheNa ruAviA attA // 63 // [kaNDUyatA akANDe pallImadhye vikaTakodaNDam / patimaraNAdapyadhikaM vyAdhena roditA zvazrUH // ] kaNDUyatA hyakANDe pallImadhye svavikaTakodaNDam / patimaraNAdapyadhikaM vyAdhena hi roditA mAtA // 63 // khasya vikaTaM sthUladRDhatvAddurAkarSam / kaNDUyatA kiJcittakSaNena tnuukurvtaa| patimaraNasya zokavedanAyAM yAvadarodattatopyadhikaM roditetyarthaH / patyuH zauryayazaHprakhyApanAyAmayaM putra evAvalambanamAsIt / adya pAramparika dhanustakSatA tena patyuryazaHzarIramapi samApitamiti patyurapekSayApi tatkIrteAdhakuTumbinISu svasya samadhikagauravAvahatvAnmaraNato'pyadhika duHkhmityaashyH| akANDe tkssnnsyaa'nvsre| tatazca azakatvAdevAnena dhanuH sUkSmIkRtamiti dyotyate / kaNDUyanena nakhAdidvArA tvaktakSaNaM lakSyate / tathAca-tvaktakSaNenApi Page #422 -------------------------------------------------------------------------- ________________ 7 zatakam ] saMskRtagAthAsaptazatI / 337 sA zauryAvamAnaM manyata iti tasyA manasvitAtizayo vyajyate / kaNDUyateti zatrA - kaNDUyanavyApAramasamApitavatyeva putre tasyAstAvaduHkhamiti tadatizayaH sUcyate / pallImadhya ityanena - sarveSAM vyAkulAnAM samakSa eva soyamavamAno'bhUditi vedanAtizayaH / khapadena pAramparikaM svatvaM sUcyate / tatazca - tAdRzadhanustakSaNena pArampariko kIrtiravalopiteti duHkhAtizayo yotyate / ' nAyikAntarAnuraktajAmAtRdarzanena khaduhitaramanuzocanta vyAdhazvazrUM dRSTvA kAcidAha' iti gaGgAdharaH / attApadasya suprasiddhaM zvazvarthaM matvA seyaM vyAkhyA / attApadasya mAtrarthopi prAkRte / durbalasya jAmAturapakIrlA patimaraNAdadhikaM duHkhamuta vaMzadharasya putrasyeti tAratamyaM sahRdayaiH parIkSyam / kimiti rodiSIti sakhyA pRSTA kAcidAha - amhe ujjuasIlA pio vi piasahi viAraparioso / hu aNNA kA vigaI vAhohA kaha~ pusiJjantu // 64 // [ vayaM RjukazIlAH priyo'pi priyasakhi vikAraparitoSaH / na khalvanyA kApi gatirbASpaudhAH kathaM proJchyantAm // ] vayamati saralanisargAH priyasakhi dayito vikAraparitoSaH / na hyanyA kApi gatiH proJchyantAM kathamivAsraughAH // 64 // vayaM kila saralakhabhAvAH, hAvabhAvAdikaM kimapi na jAnImaH / dayitastu vikAreSu hAvabhAvAdiSu paritoSo yasya tAdRzaH / tatazca hAvabhAvanipuNAbhirmahilAbhirhRta hRdayoyaM tAkhevAdhikamanurajyet / ata eva priyavirahazaGkayA rudyata iti bhAvaH / vayamiti bahutvena - ahaM mama sakhyAdiparijanazcApi sarvaH saralakhabhAva iti sUcyate / hAvAdInAM vikArapadavyapadezena - kula mahilAnAmArjavameva svabhAvaH, hAvabhAvastvakhAbhAvikatayA vikAra eva me bhAtIti tatrAruciH sUcyate / vayaM yathA svasvabhAvabhUtamArjavaM na tyajAmastathA priyopi hAvabhAvapriyatAM na tyaktumicchet, tatazcAnyonyAnurAgArthaM na kApyanyA gatiriti bhAvaH / asraughA bASpasamUhAH kathaM procchyantAm apanIyantAm / asaughA iti bahutvena bhUyAn vASpa nicaya iti duHkhabahutvaM dhvanyate / kathamityanena - nijaprakRtimatyajan priyaH saralAyAM mayi saMprati nAnurajyati, agrepi tathA bhaviSyan na dRzyata iti cintayA santatamazruvisaraH pravahati, kiyatprocchyatAmiti tadatizayo vyajyate // sudRDhamanurakAyAmapi mayi na tvamanurajyasIti savaidagdhyamupAlabhamAnA kAcinnA yakamAha dhavala si jai vi sundara taha vi tue majjha raJjiaM hiaam / abharie vi hiae suhaa Nihitto Na ratto si / / 65 / / [ dhavalossi yadyapi sundara tathApi tvayA mama raJjitaM hRdayam / rAgabhRte'pi hRdaye subhaga nihito na rakto'si // ] saM. gA. 29 Page #423 -------------------------------------------------------------------------- ________________ 338 kAvyamAlA | dhavalosi yadapi sundara tadapi tu mama raJjitaM hRdayam / rAgabhRtepi ca hRdaye subhaga vinihito na raktosi // 65 // dhavalaH zubhraH zreSThazca / raJjitaM zoNIkRtam anuraktIkRtaM ca / rAgeNa zoNinA zoNaraGgeNa vA bhRte, pakSe anurAgeNa pUrNe / na raktosi na lohitosi, pakSe nAnurakosi / pUrvArddha dhavalenApi raktIkaraNaM viruddhamiti virodhaH / uttarArddha-raGgabhRte hRdaye tiSThatopi rakkatvAbhAvAdatadguNaH / 'saMgatAnyaguNAnaGgIkAramAhuratadguNam' ityappayadIkSitaH / AbhyAmalaMkArAbhyAm 'tvayyaddamanuraktA, paraM tvaM pUrvatonuraktAyA mamAnurAgaM dRSTvApi anurodhavazatopi nAnurakosi' iti vastu vyajyate / 'bhRte' ityanena - rAgeNa upariparyantaM pUrNa me hRdayamityatizayo dyotyate / vinihita ityanena tvaM mayA svecchayA hRdaye sthApitosIti prakRtyaiva hRdayAkarSaNajo rAgo dhvanyate / evaM ca - pUrvArddha sundaretyAmantraNena, uttarArddhe subhageti ca saMbodhanena, prathamadarzana eva tava hRdayAdInyavicArya saundaryamAtramugdhAhaM tvayyanuraktAbhUvam / 'madupekSAyAmapi aho kiyadiyamanuraktA' iti svasaubhAgyadRtastvaM tu nAdhunApyanurAjyasIti gUDha upAlambho vyajyate / pUrvamanuraJjitasya pazcAdavadhIritasya kasyacitpraNayinaH pUrvAkRSTadhana vaibhavenojvalanepathyAM kAJcana guNahInAM nAyikAmanusarantaM kAminivahamavalokya nijaguNotkarSasUcanena vazayantI kAcitsvapraNayinaM pratyanyApadezenAha caJcupuDAhaavialiasahaAraraseNa sitadehassa / kIrassa maggalaggaM gandhandhaM bhamai bhamaraulam // 66 // [ caJcupudAhata vigalitasahakArarasena siktadehasya | kIrasya mArgalagnaM gandhAndhaM bhramati bhramarakulam // ] cakSupudAhatavigalita sahakArarasena siktadehasya | kIrasya mArgalagnaM bhramarakulaM bhramati gandhAndham // 66 // caJcupuTena AhataH ataeva vigalitaH prasruto yaH sahakArastadrasena / niranurodhasya kIrasya kIrtanena - svArthavazAyA nAsyAzcakSuH prItiH, ata evAnayA pUrvapraNayI parityakta iti helA sUcyate / sahakAre caJcupuDhAhatetyAdi vizeSaNena - chalabalaprayogairanayA pUrvapraNayI paribhUtastatopi sujanena tena azeSaM maNDanAdikameva vitIrNamiti tatsaujanyaM nAyikAyAzca duHzIlatvaM sUcyate / gandhAndhamityanena - kAmAndhatayA guNaparicayazUnyam, bhramaretyanena - svabhAvata eva kAminISu bhramaNazIlamiti nAsya guNaparijJAnapATavamityavajJA vyajyate / tathA ca- 'asthirapraNayAM bahireva darzanIyAmimAM lokA mudhaivAnusaranti / niranurodhA neyamevaMsaMmAnocitA / abhinandanIyaguNAyA mama praNayaparicayamagratastvamanubhavipyasi' iti zRNvantaM kAntaM pratyabhivyajyate / rAtrinivAsaM prArthayamAnamudbhinnamadanAGkuraM pathikaM prati proSitapatikA svayaM dUtikA sAkUtamAha Page #424 -------------------------------------------------------------------------- ________________ 7 zatakam ] sNskRtgaathaasptshtii| ettha Nimajai attA ettha ahaM ettha pariaNo salo| panthia rattIandhaa mA maha~ saaNe Nimanjihisi // 67 // [atra nimajati zvazrUratrAhamatra parijanaH sakalaH / pathika rAtryandha[ka] mA mama zayane nimalayasi // ] zvazrUratra nimajatyatrAhaM cAtra parijanaH sklH| rAjyandha pathika mA mA zayanIye nau nimaMkSyasi hi // 67 // atra atreti triH pRthakpRthak trayANAM sthAna nirdezArtham / nimajjati niHspandaM shete| nimajjatipadena-'zvazrUH savidhe vartamAneti bhItirmanasi naaneyaa| iyaM hi zithilarajukAyAM khaTvAyAM jarattaratvena niHspandaM paripatati / ata eva maJcarUpakUpanimanAyA nAsyA bhayam' iti zaGkArAhityaM vyajyate / 'ahaM' padena saha 'svapimi' ityAdikhApabodhakapadAnuktyAmanmathonmAthamayI sotkaNThAhaM na rAtrau nidrAM lame, ata eva pratIkSiNI sthAsyAmItyutkaNThAtizayo dhvanyate / 'atra sakalaH parijanaH' iti pRthakpRthak sthAnamiGgitena nirdizya 'sakala'padena te sarve saha saMvizantazciraM khavaryavArtA vinodena cirakAlottaraM zayAnA na kathaMcidapyamavargasya vArtAmapi rAtrI pratyayantIti sUcyate / vAstave tu 'ettha ahaM diahae paloehi' iti pAThaH / tatazca 'atrAhaM divasake pralokaya bhoH' ityanena-'tvaM rAvyandhaH' ata eva 'kaH kutra zete' iti divase samyak pralokaya' iti pathikaM prati sUcyate / tathA ca-'madanazarazIrNahRdayastvamityahaM jAne, paraM pAmaro divasako'yam (kutsAyAM kn)| asmacchreyaHpratikUlatvAtkutsitoyamityarthaH / na ca rAtriM yAvadadhIreNa bhAvyam / yato'. traivAham, tatpralokaya / nAnyato gacchAmi / tadanyonyavadanAvalokana vinodena divasahata. kamimamavivAhayAvaH' iti dyotyate / AgatamAtrAyAM ca rAtrAvandhIbhUto madIyAyAM zayyAyAM mA shlikssH| api tu nibhRtanibhRtametya dattAvadhAnanikaTakaNTakanidrAnveSaNapUrvakaM mama zayanIye nilIno bhaviSyasi [iti 'nimaMkSyasi' padadyotyam ] / 'pathika! rAtryandha !' iti saMbodhanadvayaM rahasyagopanAya / yataH pathikatvena zramavazAtsthAnavismaraNasaMbhavaH / rAtryandhatvena zayyAyAM patanaprasaGgasaMbhavaH / anyathA 'AvayoH zayyAyAM mA nimaMkSyasi' ityaprasaktaniSedhena rahasyabhaGgApatteH / evaM ca rAtryandhatAvyAjazikSaNena-kadAcidaivavazAnnikaTakaMTakaprabodhepi nAtmano doSaH pratIto bhavedityAkUtam / tathA ca-'saMprati gRhe zvazrUrahaM ceti dvAveva / zvazrUzca jarattaratvena niHspandA badhirA ca maJcarUpakUpe nikAmaM nimajjati / gRhe bahirjanasaMcArastu nAstyeva / ato rAtryandhatAvyAjabhUmikAmavalambya niHzaI mamaiva zayyAyAM nibhRtaM nilIno bhava' iti vaktRboddhavyayovaiziSTyAdabhivyajyate / 'maha~' ityAvayorityarthe nipAtaH, na tu mametyarthe / AtmamAtra nirdezena rahasyabhaGgApatteH / ata eva Aloka'locane' 'maha~ Na majihisi' iti pAThaM matvA 'maha~Na' iti nipAto. 'nekArthavRttiH atrAvayorarthe na tu 'mameti' ityuktam / evaM kAvyaprakAzaTIkAkRdbhirapi Page #425 -------------------------------------------------------------------------- ________________ 340 kaavymaalaa| 'mahaM iti nipAta Avayorarthe na tu mameti' iti spaSTamuktam / evaM sati gaGgAdharasvIkRtacchAyAyAM mameti pAThaH prAmAdika evetyalam / virahavedanAyA viSamatvaM vyaJjayantI virahiNI vayasyAmAha pariosasundarAI suraesu lahanti jAi~ sokkhaaii| tAI cia uNa virahe khAuggiNNAi~ kIranti // 68 // [paritoSasundarANi surateSu labhante yAni saukhyAni / __ tAnyeva punarvirahe khAditodgIrNAni kurvanti // ] paritoSasundarANi hi vibhrati surateSu yAni saukhyAni / virahe tAnyeva punarbhuktodgIrNAni kurvanti // 68 // surateSu sarvavidhaparitoSeNa sundarANi abhinandanIyAni yAni saukhyAni mahilAH bibhrati dhArayanti labhante iti yAvat / tAH mahilAH virahe tAnyeva sukhAni pUrva bhuktAni pazcAdudgIrNAni kurvanti / saMyogavelAyAM bhuktAni (pUrvamanubhUtAni) tAnyeva sukhAni virahe udgIrNAni bhavantItyarthaH / tathA ca nemAni virahaduHkhAni kiMtu pUrva bhuktAni sukhAnyevodgIrNAni etadrUpeNa pariNatAnItyapahatyalaMkAro vyaGgyaH / ' iti gaGgAdharaH / paritoSasundarANIti sukhavizeSaNena-atyabhirucitatayA samAgamasamaye sAbhilASaM bahuni sukhAnyanubhavanti kAminyaH, tatazca virahe tAnyeva bahuduHkhAtmakAni bhavantIti pIDAtizayahetutvaM vyajyate / udgiraNasamaye yathA udarasthamanyadapi sarva bhuktaM bahirbhavati tathA suratasukhAtiriktAnyanyAnyapi sukhAni sarvANi duHkhAtmakAni bhavantItyudgIrNapadena dyotyte| pInonnatapayodharAyAH kasyAzciddhArazobhAvarNanavyAjena nijAbhilASaM sAkUtaM sUca. yankazcidAha maggaM cia alahanto hAro pINuNNaANa thaNaANam / uviggo bhamai ure jamuNANaipheNapuJjo va // 69 // [mArgamivAlabhamAno hAraH pInonnatayoH stanayoH / udvigno bhramatyurasi yamunAnadIphenapuJja iva // ] mArgamivAlabhamAno hAraH pInonnatastanayoH / bhrAmyatyurasi vicalito yamunAyAH phenapuJja iva // 69 // vicalitaH udvignaH, itastato luThanniti yAvat / gaNDazailayormadhyagato yamunAphenapunaH prasaraNamArgamalabhamAno yathetastato bhrAmyati tathA pInonnatayoH stanayormArgamaprApya caJcalaH san hArastava vakSasi viluThatItyarthaH / mArgasyAprAptau pInatvamunnatatvaM ca hetuH / caJcalatayA bhramaNe ca maargsyaapraaptihetuH| tava tathA pInau payodharau yathA hArasyApi nAvakAzaH / ata eva sa udvignaH sanitastato bhrmtiityaashyH| yamunAphenasAdRzyena Page #426 -------------------------------------------------------------------------- ________________ 7 zatakam ] sNskRtgaathaasptshtii| hAre kiJcit zyAmatA sUcitA / tatazca-stanamukhazyAmatayA hAropi tatpraticchAyayA zyAmAyita iti vyjyte| tathA ca-stanamukhazyAmatayA lakSitasattvAdhAnA tvaM saMprati nopabhogayogyeti tava pInonnatastanAvakAzamalabhamAno'hamudvigno manasi khidya iti nAyikA prati manobhilASo dhvnyte| zizunApi ekAkinA sacivasUnunA rAjapuruSagoSThImadhitiSTatA tena kiyAnvA paritaH prabhAvaH prasArita iti kazcidanyApadezavidhayAha ekkeNa vi vaDavIaGkureNa saalavaNarAimajjhammi / taha teNa kao appA jaha sesadumA tale tassa // 70 // [ekenApi vaTabIjAkureNa sakalavanarAjimadhye / tathA tena kRta AtmA yathA zeSagumAstale tasya // ] - sakalavanarAjimadhye hyapi vaTavIjAkureNa caikena / tena tathA kRta AtmA yathA hi zeSadmAstale tasya // 70 // vaTabIjAGkureNa ekenApi satA tathA AtmA kRto yathA zeSAstaditare drumAstasya tale'bhavan / uttugatayA vistRtatayA ca sarve vRkSA nIcIbhUtA abhavannityarthaH / tathA ca-ekAkinApi tena pratidvandvimaNDale tathonnatirAsAditA yathA sarvepi vipakSAH paribhUtA ivAbhavanniti vyajyate / vaTAGkuretyeva vaktavye vaTabIjAGkureNetyanena-mayA bIjAdudbhavanakuro dRSTastena ca kramAdevamucchrAyaH saMpAdita iti sUcyate / tatazca sAmpratameva labdhajanmanA zizunA tathotkarSaH saMpAdita iti tvritonntiotyte| zeSA drumA nIcI. bhUtA ityasya sthAne tale'bhavannityuktyA-ekasya vRkSasya tale yathAnye vRkSA na yathAvadupacayamupagacchanti tathA etadabhibhUtAnAM puruSANAmunnatireva nA'bhavat, tasya paribhavastu kuta ityatizayo vyajyate / 'mUDhenApi taruNA utkarSAya ceSTitaM tvaM punarmahAvaMzaprabhavaH kathaM na yatasa iti nirudyogaM kazcitpratyupadezo vyaGgyaH' iti kazcit / 'rAjasaMnidhau tiSThatA tena mama mitreNa kiM saMpAditamiti pRSTaH kazcidAha' iti gnggaadhrH| aGkurapadasya khArasyamatrAnveSaNIyameva / guNavanto na bahudhA dhanavantopi bhavantIti savaidagdhyamupapAdayankazciddAridyaM saMbodhyAha je je guNiNo je je acAiNo je viddddddvinnnnaannaa| dAridda re viakkhaNa tANa tumaM sANurAo si // 71 // [ye ye guNino ye ye ca tyAgino ye vidagdhavijJAnAH / dAridrya re vicakSaNa teSAM tvaM sAnurAgamasi // ] ye ye guNino ye ye ca dAnino ye vidgdhvijnyaanaaH| dAriya re vicakSaNa teSAM tvaM sAnurAgamasi // 71 // Page #427 -------------------------------------------------------------------------- ________________ 342 kAvyamAlA / __ guNinaH dAna-vaidagdhya-vaiduSyebhyo'nyepi guNA yeSAm te: vidagdhaM nipuNaM vijJAnaM yeSAma, vijJAne nipuNA iti yAvat / anena teSAM sarvatomukhaM vaidagdhyamityatizayo dhvanyate / athavA vidagdhAzca vijJAnAzceti dvndvH| vidagdhAzcaturAH, vijJAnA viziSTaM jJAnaM yeSAm / viziSTA vidvAMsa ityrthH| vicakSaNa ctur| nirguNAnvihAya guNiSvanurajyasIti spaSTaM te cAturyamiti bhAvaH / tAn pIDayasIti vaktavye sAnurAgamasItyuktyA-anurakto yathA kaMcitpuruSamAzrayannapi premavazAnna pIDayati, tathA tvaM teSAM taM klezaM notpAdayasi yena te virajyeyuriti sUcyate / tathA ca-guNino dAridyepi prasannA eva tiSThanti, nAtmAvasAda gacchantIti manasvitAtizayo dhvanyate / athavA-premika iva naitAnparityajasIti satatasAhacarya suucyte| vicakSaNeti subhagaM saMbodhya, re' iti nIcasaMbodhanena vAstavenAdhamamapi tvaM guNijanAnurAgavazAdUradarzitayA prazasyamivAsIti nindAprazaMsayoH sAMkarya suucyte| nAyikAmutkaNThayituM dUtI nAyikAyA mukhacandrazobhAmevamupavarNayati jai kottio si sundara saalatihIcandadaMsaNasuhANam / tA masiNaM moijjantakaJcuaMpekkhasu muhaM se // 72 // [yadi kautukiko'si sundara sakalatithicandradarzanasukhAnAm / tanmasRNaM mocyamAnaka kaM prekSasva mukhaM tasyAH // ] sundara yadi kautukitosi sakalatithicandradarzanasukhAnAm / tanmocyamAnakaJcakamIkSakha mukhaM msRnnmsyaaH||72|| dvitIyAdisakalatithiSu yAni candradarzanasya sukhAni teSAM yadi tvaM kautukavAnasi tarhi masRNaM mandaM yathA syAttathA, zanaiH zanairiti yAvat / mocyamAnaM visRjyamAnaM kaJcukavastraM 'kuratI' iti khyAtaM yasmAt IdRzam asyAH (nAyikAyAH) mukhaM vIkSakha / parasparAzliSTo kRtamaNDalAyitabAhulatikaM pratilomakrameNa kaJcukAvatAraNasamaye mukhamaNDalAkramazaH kaJcakAvaraNApasaraNena cibukAdibhAgasya kramakrameNa darzanaM bhavati / ante ca saMpUrNamapi mukhamaNDalamapagatAvaraNaM bhavati / evaMkrameNa dRSTacibukAdiparyantabhAgasya mukhasya RmikAvasthAsu dvitIyAditi thiSUditasya candrasya sAmyaM kalpitamityAzayaH / sundaretyAmantraNena-tvaM tu saundaryAbhimAnaM vahasyeva paraM pazya tasyAH saundaryamityAkUtam / athavA-yathA tvaM sundarosi tathaiva tvattopyatizayitasaundaryA sApyastIti pazya te saubhAgyamiti prarocanAbhivyajyate / 'kopi sAbhilASaH kasyAzcinmukhacandraM varNayati' iti gnggaadhrH| __ grISmAvasAne'pyanAgato dayitaH saMprati pratipathamujjRmbhitapayaHprakarSAsu varSAsu kathamAgacchediti bhayavihvalA kAcitsamAzvAsayantIM sakhI pratyAha samavisamaNivisesA samantao mandamandasaMcArA / airA hohinti pahA maNorahANaM pi dullaGghA // 73 // Page #428 -------------------------------------------------------------------------- ________________ 7 zatakam ] saMskRtagAthAsaptazatI / [samaviSamanirvizeSAH samantato mndmndsNcaaraaH| acirAdbhaviSyanti panthAno manorathAnAmapi durlacyAH // ] samaviSamanirvizeSAH samantato mndmndsNcaaraaH| acirAnmanorathAnAmapi durlayA bhavanti panthAnaH // 73 // haritatRNAcchannatayA jalapUrNatayA vA alkssitocaavcsthlaaH| ata eva vA picchilatayA vA mandamandaM saMcaraNaM yeSu tAdRzAH, mArgA manorathAnAmapi durgamA acirAdeva bhavanti bhaviSyanti / prAvRDiyaM prakrAntA, ata eva mArge gatAgatamatizIghrameva ruddhaM syAditi zaighyAtizayasUcanAya bhaviSyantIti sthale bhavantItyuktam / 'vartamAnasAmIpye vartamAnavadveti laTU / panthAna iti bahutvena prAmAgamanasya sarvepi mArgA ruddhA bhaveyuriti sUcyate / lokA mArgalaGghanasya manorathamapi na kariSyanti kiM punastadArambhamiti, vAJchannapi priyatamo vivazatayA nAgantuM zaknuyAditi bhAvaH / 'saMketasthalAntarAbhAvena mArgAsannakuJjAdau dattasaMketA kAMcitprati, varSA vinA janasaMcArajuSTaM tatsthalaM na saMprati saMketayogyaM satyAM varSAyAM tathA syAditi' sUcayantyAH sakhyA vA seyamuktiH / vaMzakuJja priyaM saMbhujya parAvRttAyAH putravadhvAH ziroccale kujalamAni vaMzapatrANi dRSTvA tadaparAdhasaMsUcanena sAkUtamupahasantyAM zvazvAM putravadhUrapi sAparAdhAM tAM samucitamuttaramAha aidIharAi~ bahue sIse dIsanti vNsvttaaii| bhaNie bhaNAmi attA tumhANa vi paNDurA puTThI // 74 // [atidIrghANi vadhvAH zIrSe dRzyante vaMzapatrANi / / bhaNite bhaNAmi zvazru yuSmAkamapi pANDuraM pRSTham // ] atidIrghANi hi vadhvA dRzyante zirasi vaMzapatrANi / zvazru bhaNite bhaNAmaH pRSThaM yuSmAkamapi pANDu // 74 // atidIrghANItyAdi bhaNite ettkthnsyottre| he zvazru vayamapi bhaNAmaH 'yuSmAkamapi pRSThaM pANDuram' iti / nirAstaraNabhUmau kRtasaMbhogAyAkhavApi pRSThe taccidraM sphuTamaGkitamiti kiM maamevophssiityaashyH| yuSmAkamiti zvazrU pratyAdarakRtaM bahutvam / bhaNAma iti khasminnAdarasUcakena bahuvacanena tu-'kiM macchidrANyuddhATayasi / ahamapi te sarva rahasyaM vedmi' ityAtmano'bhimAno dhvanyate / atidIrghANIti vizeSaNena-pavanoDInAnyetAni lagmAnItyuttarAvakAzasthaganaM dhvanyate / atidIrghANAM teSAM pavanairahAryatvAt / attA iti zvabhUsaMbodhane deshii| 'puTThI' iti pRSThazabdasya prAkRte strItvaM prasiDyanuzAsanAt / nAyikAyA mAnaM vilokya viraktA seti bhrameNa virajyamAnaM nAyakaM bodhayituM vRddhA dUtIdamAha Page #429 -------------------------------------------------------------------------- ________________ 344 'kAvyamAlA | atthakarusaNaM khaNapasijaNaM aliavathaNaNibbandho / ummaccharasaMtAvo puttaa paavI siNehassa // 75 // [ AkasmikazeSakaraNaM kSaNaprasAdanamalIkavacananirbandhaH / unmatsarasaMtApaH putraka padavI snehasya // ] ayAkasmikaroSaH kSaNaprasAdo hyalIkanirbandhaH / unmatsarasaMtApaH putra snehasya padavIyam // 75 // attthakketi Akasmike adbhute vA dezI / akasmAdeva roSakaraNaM kSaNa evaM prasAdaH ( aparasya prasAdanaM svayaM prasadanaM ca ) mudhaiva nirbandhaH AgrahaH / athavA alIkavacaneSu alIkavacanairvA AgrahaH / sapatnyAdiSu mAtsaryahetukaH saMtApaH / iyaM snehasya padavI mArgaH / 'unmacchareti bahule' iti gaGgAdharaH / tanmate - bahulaH saMtApa ityarthaH / 'unmUrcchanasaMtApaH' iti pAThaM khIkRtya 'unmUrcchanaM pratikUlavAcA prakopanam' iti gaGgAdharatoSi prAcInA TIkA / putretyAmantraNena - tvaM snehapAtramiti bahnanubhavAhaM hitaM tavopadizAmIti vyajyate / evaM ca - seyamanurAgAtizayavazAdeva tvayi nAnAvidhAnmAnamArgAnavalambate / nAtra viraktergandhopIti snehAtizayazAlinyAmetasyAM premavidagdhacaryayaiva vyavahartavyamiti dUtyAzvaramaM vyaGgyam / janasaMkule sthale nibhRtamanyonyAlokane saMpannepi kaTAkSAdimavikSipantIM nAyikAmananurakteti saMdihAnaM nAyakaM protsAhayantI dUtI savaidagdhyamAha- piJjara kaNNaJjalihiM jaNaravamiliaM vi tujjha saMlAvam / duddhaM jaNasaMmiliaM sA bAlA rAahaMsi ca / / 76 / / [ pibati karNAJjalibhirjanaravamilitamapi tava saMlApam / dugdhaM jalasaMmilitaM sA bAlA rAjahaMsIva // ] karNAJjalibhirnipibati janaravamilitamapi hi tava saMlApam / dugdhaM jalasaMmilitaM sA bAlA rAjahaMsIva // 76 // 'atra pibatIti kartrarthe pIyata iti karmapratyayaH / prAkRte liGgavacanamatantramityAdyanuzAsanAt / athavA sA bAlA rAjahaMsIveti prathamA tayA rAjahaMsyeveti tRtIyArthe / tathA ca pIyate iti yathAzrutameva vyAkhyem / ' iti gaGgAdharaTIkA / vastutastu 'pijjai' pIyate ityatra kartrarthaH pID pAne dhAtuH / saMlApaM pibatItyasya sAtizayaM zRNotIti lakSyam, tena ca premAtizayo vyajyate / jalasaMmilitaM dugdhamivetyanena - anyeSAM vacanAnAmapekSayA tvadvacane kiyad gauravamiti protsAhanaM dhvanyate / rAjahaMsIvetyupamayAhaMsI yathA nIrakSIraviveke paramacaturA tathA kolAhalamilitasyApi bhavadvacasaH premA'tizayavazAttvadanyavacovaijAtyaM sphuTamavagacchantI sA paramavidagdhA, anyairasaMparkAdvizuddhA, uttamatayA'vizaya kAmanIyA ceti dhvanyate / bAletyanena - bhavantaM dRSTvApi jana Page #430 -------------------------------------------------------------------------- ________________ 7 zatakam ] saMskRtagAthAsaptazatI / 345 saMmardavazAtsaMkucantI sA naisargika maugdhyavazAnna kaTAkSAdidvArA tvadAkarSaNayatnaM kRtavatIti nAyikAyA nirupAdhikaH premAbhivyajyate / aJjalipadena - atizayapipAsitasya ceSTAM saMsUcya nAyakavacaH zravaNe subhRzotkaNThA dhvanyate / evaM ca tvaddarzanArthaM pUrvata eva paramamutkaNThitA sA kolAhalamilitamapi bhavatkaNTharavamAkarNya bhavadbhAvanAnimIlitanayanaM dattakarNatayA pulakitasarvAGgI nizcalanizceSTamavatastha iti subhRzamanuraktA sA nAnyathA saMdegdhavyeti dUtyAbhivyajyate / priyatamasya guNagaNamanurAgavazAtpunaH punardUtImabhipRcchantIM nAyikAM prati kAcitsakhI sAkUtamAha ai ujjue Na laJjasi pucchiJjantI piassa cariAI / sabaGgasurahiNo maruvaassa kiM kusumariddhI (dIrgha) hiM // 77 // [ ayi Rjuke na lajjase pRcchantI priyasya caritAni / sarvAGgasurabhermaruvakasya kiM kusumarddhibhiH // ] Rjukeyi lajjase no priyasya caritAni pRcchantI / kusumasamRddhimiriha kiM sarvAGgasurabhitasya marubakasya // 77 // 'piNDItako marubakaH prasthapuSpaH phaNijjhakaH' ityamaraH / 'maruA' iti khyAtaH / patra - zAkhAdiSu sarvatra surabhitasya marubakasya saurabhanimittAya puSpaM yathA nAdhikakAmanIyaM tathA sahajasaundarya sauSThavAdiguNagaNAlaMkRtasya tasya kiMvA guNAntarapRcchAvyApAreNeti bhAvaH / ayi Rjuke ityanena - Rjukatayaiva tvaM punaH punaH pRcchasi tathA ca RjukA tvaM dUtIsamudIriteSu guNeSu niHsaMzayaM vizvasihi / kRtaM praznAyAsairiti sakhyAbhivyajyate / , sahajasnigdhalohitau hastau vilagnadhAturAgAviti vibhrameNa vAraM vAraM prakSAlayantIM mugdhA nAyikAM nivArayituM dUtI Aha muddhe apatti antI pavAlaaGkura avaNNalohiae / giddha adhAurAe kIsa sahatthe puNo dhuasi // 78 // [ mugdhe'pratyayantI pravAlAGkuravarNalohitau / nidhatadhAturAga kimiti svahastau punardhAvayasi // ] apratiyatI prabAlAGkurarucirasnigdhalohitau mugdhe / nidhatadhAturAgau kimiti mudhA dhAvayasi hastau // 78 // pravAlAGkuravat rucirau snigdhau lohitau ca svahastau nirdhautadhAturAgau apratiyatI ( pratyayamakurvANA ) na vizvasatI tvaM mudhA kimiti prakSAlayasi / pravAlasyApi navInokura iti snigdhatvalauhityAtizayaH sUcyate / nAyikAyA mugdhatvaM taddhastAdiSu sAhajika - rAgavattvaM ca saMsUcya taTasthaM nAyakamutkaNThayantyA dUtyAH sakhyA vA seyamuktiH / Page #431 -------------------------------------------------------------------------- ________________ 346 kaavymaalaa| niHzeSitadhanatvepi parisaramatyajato bhujaGgAn zaradghanavarNanavyAjena nindantI vezyAsakhI tAM prati sAkUtamAha ua sindhavapavaasacchahAI dhuatUlapuJjasarisAI / sohanti suaNu mukkoaAI sarae siabbhAiM // 79 // [pazya saindhavaparvatasadRkSANi dhutatUlapuJjasadRzAni / zobhante sutanu muktodakAni zaradi sitAbhrANi // ] saindhavaparvatatulyAni pazya dhutatUlaputsadRzAni / muktodakAni sutano zaradi sitAbhrANi zobhante // 79 // parvatasAdRzyena-kaThoratvaM jaDatvaM ca, saindhavetyanena drutadravazAlitayA asthiramanaskatvaM ca sUcyate / tUlasAdRzyena-svAbhAvikaM lAdhavam , dhutetyanena bahuzastiraskRtatvaM ca dyotyate / abhrapadena atyuccairapi riktairmedhairyathA na phalasiddhistathA kolInyAdimahinA unnatairapi nirdhanairjanaiH kiM naH phalamiti sUcyate / zobhanta iti sAkUtoktiH / niHzeSitadhanA ime na bhAntIti vyaGgyorthaH / muktodakapadena-samApitadhanatvaM tu sphuTameva / tathA ca sutanu ityAmantraNena-saMprati navayauvane khAbhAvikasaundaryazAlinI tvaM niHzeSitadhanatayA'smadAdInAmanabhipreteSu bhujaGgeSveteSu bAhyasauSThavamAtramAlokya na prasakA bhaviSyasIti sakhyA dhvanyate / 'suaNa' iti pAThe tu sujaneti pathikasaMbuddhiH / tathA ca prAvRSTUparisamAhyA mArgANAM yAtrAkSamatayA sAmprataM dezAntaragamanena dravyAdikamarjanIyam , na nizceSTatayA sthAtavyamiti hitacintakaH kazcittaM prati bhajhyA sUcayatIti tAtparyArthaH / 'varSAgamanena duHkhitAM nAyikA zaratkAlopagamena sa zIghramAyAsyatIti samAzvAsayantI sakhIdamAha' iti gnggaadhrH| tvAM sukhayituM satatamanuvartamAnAmapi matsakhIM kuzalapraznAdinApyasaMbhAvayan hanta hanta khArthamAtrapravaNastvaM sarvathA parAGmukhosIti nAyakamupAlabhamAnA nAyikAsakhI anyApadezavidhayAha Aucchanti sirehi~ vivaliehi~ ua khaMDiehi~ nnijntaa| Nippacchimavaliapaloiehi~ mahisA kuDaGgAI / / 80 // . [ApRcchanti zirobhirvivalitaiH pazya [khaGgikaiH] nIyamAnAH / niHpazcimavalitapralokitairmahiSAH kulAn // ] pazya zirobhirvalitaiH kauTakikairnIyamAnA hi / ApRcchante kuAni:pazcimavalitavIkSaNairmahiSAH // 8 // valitaiH pRSThato'valokanArtha parAvartitaiH zirobhiH ( upalakSitAH) 'khaDi(Ti)ehiM' kauTakikaiH pazuhiMsAjIvaiH 'khaTIka' iti bhASA / nIyamAnA mahiSA niHpazcimAni 1 'khaTiehiM' iti syAt / Page #432 -------------------------------------------------------------------------- ________________ 7 zatakam ] sNkRtgaathaasptshtii| 347 antimAni valitAni parAvartitAni ca yAni vIkSaNAni avalokanAni taiH (tadvArA) kuJAn ApRcchante gamanAnumatipraznaM kurvantItyarthaH / pazuSu nikRSTA mahiSA api yeSu kuJjaSu nirbharanidAghamadhyAhne nibiDacchAyAmupalabhya sukhamAsAditavantastepi teSAM kuJjAnAM viyogavelAyAM duHkhamanubhavanti / ata eva viSAdanIravaM punaH punaH parAvRttya pazyanti / rasikaMmanyastvaM tu tatopyadhamosi, yattAM niSkaruNamevamavamanyase iti sakhyA dhvnyte| kauTakikainIyamAnA ityanena-hiMsAthai balAdAkRSTAH paravazA api te kRtajJatAM na vyasmAghurbhavAMstu svatantropi na to praznamAtreNApi saMmAnitavAniti gUDhamupAlabhyate / 'saMketasthAnakuJjAnAM mahiSasAMnidhyena durAsadatvAvidyantaM nAyakaM khidyantI vA nAyikA protsAhayantI kAcidAha' ityavataraNaM vidhAya-'khaDiehiM' ityasya 'khanikaiH' iti adattakoSatayA aspaSTeva gaGgAdharakRtA chAyA / kintu 'khaTiehiM tatrocitaH pATho yasyArthaH pshuhiNsaajiivii| mahiSApagamena kujA idAnIM nirAbAdhasaMketasthAnatAmupagatA iti tattAtparyam / ApRcchantIti tacchAyAprayogastu 'AGi nupracchayoH' ityanavamarzanamUlako vicchAya eva / maNDitAkhakhilAsu mahilAsu dAridyakRtena bhaNDanAbhAvena viSIdantIM kAJcana sundarI samAzvAsayantI kAcid jJAtipurandhrI Aha pusau muhaM tA putti a vAhoaraNaM visesaramaNijam / mA eaM cia muhamaNDaNaM tti so kAhii puNo vi // 81 // [projchasva mukhaM tatputri ca (putrike) bASpopakaraNaM vizeSaramaNIyam / ___ mA idameva mukhamaNDanamiti kariSyasi punarapi // ] proJchAyi putri vadanaM vizeSaramaNIyamazrumaNDanakam / idameva hi mukhamaNDanamiti mA punarapi kariSyasi prasabham // 8 // ayi putri! azru eva maNDanaM maNDanopakaraNaM yasya tathAtvepi vizeSaramaNIyaM vadanaM proJcha mAya / kiMvA, vadanaM proJcha / sahajasundaryAstava azru eva maNDanaM vizeSaramaNIyaM bhavati / param , idameva mukhamaNDanamiti matvA punarapi nedaM kariSyasi, netaH paraM roditvymityrthH| tathA ca naisargikasaundaryamaNDanamaNDitAyAstava yatkiJcidapi maNDanAyitaM bhavati / pazya, vadanavidhuvicchuritAstava bASpabindavopi rAmaNIyakameva saMpAda. yanti, tataH kiMvA phalaM moghena maNDanAntareNetyAzayaH / putrItyanena-vAtsalyabhAjanatayA tvaM hitamupadizyase na pratAryasa ityabhivyajyate / 'nijadAriyeNAzru vimuJcantI nAyikAM samAzvAsayantI dUtI Aha' iti gaGgAdharaH / daridreyaM maNDanamicchati, tathA ca maNDanAdidAne dhaninAM sukhasAdhyeti taTasthaM prati sUcayantyA dUtyA vA uktiH| gaGgAdharacchAyAyAM proJchasvetyAtmanepadaprayogastu vicAraNIya eva / mArge kardamabhayAdamisAre saMkucatornAyikAnAyakayoH prabodhArtha dUtI Aha majjhe paaNuapaGka avahovAsesu sANacikkhillam / gAmassa sIsasImantaaM va racchAmuhaM jAam / / 82 // Page #433 -------------------------------------------------------------------------- ________________ 348 kaavymaalaa| [madhye pratanu[ka]paGkamubhayoH pArzvayoH iyAnakardamam / grAmasya zIrSasImantamiva rathyAmukhaM jAtam // ] . madhye pratanukapakaM ghubhayoH saMzyAnakardama tttyoH| grAmasya zIrSasImantakamiva rathyAmukhaM jAtam // 82 // madhyabhAge pratanukaH svalpaH paGko yasmin / tathA ubhayostaTayoH (pArzvayoH) saMzyAnakardamaM zuSkapaGkam / rathyAmukhaM grAmasya zIrSagataM sImantakamiva bhAgadvaya vibhaktaH kezapAza iva jAtam / rathyobhayapArzvayoH zuSkakardamatvAt divasadRSTena mArgaNa rAtrAvAgantavyamiti dUtyAstAtparyam / 'pratanu svalpaM kaM jalaM yasminnetAdRzaH paGko yatra tAdRzam' iti gnggaadhrH| ciravirahottaraM preyasIprAptau durdamA bhavati vilambajanitA tatsamAgamotkaNTheti svasya sahRdayatAM sUcayannAgarikaH sahacaramAha avarahlAgaajAmAuassa viuNei mohaNukkaNTham / bahuAi gharapaloharamajaNapisuNo valaasaddo // 83 // [aparAlAgatajAmAturdviguNayati mohanotkaNThAm / vadhvA gRhapazcAdbhAgamajanapizuno valayazabdaH // ] jAmAturdviguNayate'parAlasamitasya mohanotkaNThAm / gRhapRSThabhAgamajanapizuno vadhvA vlyshbdH||83 // aparAhe samitasya samAgatasya jAmAtuH mohanotkaNThAM suratotkaNThAm / gRhasya pRSThabhAga eva yanmajanam aGgasaMmArjanaM zayanaM vA tatsUcakaH / aparAhnasamitetyanena-divase zvazrUprabhRtisAMnidhyAdrAtrAveva samAgamasaukaryamiti tAvatkAlaM pratIkSaNenotkaNThAtizayaH possyte| dviguNayatItyanena-ciravirahAtsamAgamotkaNThA tvAsIdeva paraM cirakAlAddhRdayadezamadhitiSThantyAH preyasyA majanakAlikavivasanAGgabhAvanayA sA bhRzamujjRmbhata iti dhvanyate / gRhapRSThabhAgetyanena-atisamIpa eva sA vijanagatA tiSThatItyutkaNThA sNv_te| pizunetyanena zabdazaktyanuraNanavazAt-karNejapo yathA vaiguNyasUcanayA saha hRdi klezamapyutpAdayati tathA valayazabdopi yathAkathaMcidavaruddhotkaNThasya mAnasasya vedanAM janayatIti sUcyate / valayAnAM zabdaH suratasAmayikaM valayazabdaM nAyakahRdi smArayati / ataeva mohanasyaivotkaNThA dviguNIbhUtetyAzayaH / 'kAcana nAyikA pitRgRhe sthitA kvacidAsatA / tadbhartari samAgate vyAkulacittaM nAyakaM samAdadhatI dUtyAha' iti gaGgAdharAvataraNam / 'dinasattve jAmAtA zvazvAdisAMnidhyena pazcAdgRhe na gmissyti| sA tu dinazeSa eva tatra svapiti / tvayA tatra gantavyaM tatra sA sulabheti' tattAtparyam / jAmAturmohanotkaNThAdviguNIkaraNasya vArasyaM nAtra bhAti / dviguNIkRtamohanotkaNThasya patyuH purastAdeva tAdRzavarNanamaramaNIyaM ceti mnmtiH| Page #434 -------------------------------------------------------------------------- ________________ 7 zatakam ] saMskRtagAthAsaptazatI / 349 " 'tvaM bhIrurasi yattasyAH patyuvaratADambaraM dRSTvA bhayAkulatvAnna tAmabhisarasi' iti sabhartsanaM kaJcidutte jayantI dUtI anyApadezavidhayAha- jujjhacaveDAmoDiajaJjarakaNNassa juNNamallassa / kacchAbandho ca bhIrumallahiaaM samukkhaNai // 84 // [ yuddhacapeTAmoTitajarjarakarNasya jIrNamallasya / kakSAbandha eva bhIrumalahRdayaM samutkhanati // ] yuddhacapeTAmoTitajarjarakarNasya jIrNamallasya / kakSAbandhanameva hi samutkhanati bhIrumalahRdayAni // 84 // mallayuddhakAlikacapeTAbhiH AmoTito Amarditau, ata eva nIraktasaMcAratvAtpiNDIkRtaprAyau karNau yasya tAdRzasya vRddhamalasya kakSAbandhanameva mallakacchabandhanameva anyeSA~ bhIrumalAnAM hRdayAni samutkhanati vidrAvayati / jarjarakarNatvAdinA dRDhamalatAmanuminvantaH kacchabandhanATopaM dRSTvA 'na jAne agre kIdRgbalaM kauzalaM ca darzayet' iti bhAvayanto bhItA bhavantItyAzayaH / paridhAnIyasyAdhovastrasya pRSThato nihitAJcalaM kakSA - 'paridhAnAdbahiHkakSA nibaddhA hyAsurI bhavet' iti yogiyAjJavalkyaH / hRdayAnIti bahuvacanena - bahavopi mallAbhAsAstato'titarAM bibhyatIti sUcyate / tathA ca jIrNetyanena - pUrvaM tatpatiH zUraH samarthazcAsIt / saMprati vArdhakyena kSINazaktirata eva bAhyADambaraM dRSTvA tato na bhetavyam / vRddhatayA tasyA eva nAsau rocate / tatazca taruNe balazAlini ca tvayi balAvalubdhA sA'vazyamanuraktA bhavet / ato bhIrutAmapahAya nirbhayaM tatrAbhiyoktavyamiti nAyakaM prati dUtyAbhivyajyate / 'ArabhaTIdarzanenaiva bhIravaH sutarAM palAyante, ato bhIrutA na kartavyeti kazcitkaMcidbodhayati' iti gaGgAdharaH / - sahajasaundaryazAlinI guNagaNamaNDitA ca kAcinmalapatnI priyatamApamAnitApi na * lajjitA, pratyuta prasAdamevApa / tAM bhedayantI dUtyAha - ANataM teNa tumaM paiNo pahaeNa paDahasaNa | malli Na laJjasi Naccasi dohagge pAaDijante // 85 // [ AjJaptaM tena svAM patyA prahatena paTahazabdena / malli na lajjase nRtyasi daurbhAgye prakaTIkriyamANe // ] AjJaptaM tena tvAM patyA prahatena paTahazabdena / daurbhAgye prakaTIkriyamANe nRtyasi na lajase malli // 85 // patyA bhartrA prahRtena paTahazabdena tADitasya paTahasya zabdenetyarthaH / tvAM prati yad daurbhAgyamAjJaptaM tasmindaurbhAgye prakaTIkriyamANepi na lajjase pratyuta nRtyasi / DiNDima - ghoSapUrvakaM sarvatra tava daurbhAgyaM tena prasedhitaM tathApi tvaM na lajjasa ityarthaH / tenetyanena -- pUrvamapi zatadhA kRtAparAdhatvepi yena tvamevAspamAnitA, sa hi prasiddhaste patiriti sUcyate / ata eva sa rakSAmAtrakartA patireva na tu priyatama iti patipadena dhvanyate / saM. gA. 30 . Page #435 -------------------------------------------------------------------------- ________________ 350 kAvyamAlA / nRtyasItyanena - evamavamAnepi yaditastato viceSTase tatte nRtyamiveti gUDhamAkSepo dhvanyate / mallItyAmantraNamapi sAkUtam - evamapamAnepi matrapatnIti khyAtiM vahantI tvaM dhanyAsIti / AjJaptamityanena daurbhAgyamapi tena kevalaM na sampAditameva, kiM tu tadapi rAjJeva tubhyaM sagarvamAjJaptam / tatazca - evaM satatavyalIkakAriNaM rUpaguNAnabhijJamapahAya anyatra kiM nAnurajyasIti dUtyAbhivyajyate / 'kAcana sahajasundarI priyatamApamAnitApi na lajjitA daurbhAgyasya cirakAlAnavasthAyitvena harSitaiveti tAM bodhayantI sakhyAha' iti gaGgAdharaH / evamaparAdhepi tvaM prasanneti tvaM kSamAvatyasIti tattAtparyam / athavA - patyurviraktApi prasanneti svasaundaryagarvitA seyaM sukhasAdhyeti taTasthaM kAmukaM prati dUtyAH pralobhanoktiH / cATuzatairnAnApralobhanaizca pUrvaM vazIkRtavatIM tataH svalpakAla eva virodhavazAdapavAdaM pracArayantIM dUrtI prati tiraskAraM sUcayantI kAcitsakhImAha - mA vaccaha vIsambhaM imANa bahucADukammaNiuNANam / NivattiakaJjaparammuhANaM suNaANa va khalANam // 86 // [ mA vrajata visrambhameSAM bahucATukarmanipuNAnAm / nirvartitakArya parAGmukhAnAM zunakAnAmiva khalAnAm // ] mA visrambhamamISAM vrajata bahulacATukarmanipuNAnAm / pizunAnAM hi zunAmiva nirvartitakAryavimukhAnAm // 86 // nirvartite kArye vimukhAnAm amISAM khalAnAM vizvAsaM mA vrajata / 'khalasya vAGmA - "ryamAtreNa vizvAso na vidheya iti kazcidA helavataraNa pUrvikA 'khala khabhAvoktiriyam' 'iti' gaGgAdharaTIkA / grAmAntaraM gacchantImapi bahubhiH kAmibhiranusriyamANAM kAJcidasatImAlokya kApi saparihAsamAha - aNNaggAmapautthA kaTTantI maNDalANaM riJcholim / akkhaNDi sohaggA varisasaaM jiau me suNiA // 87 // [ anyagrAmaprasthitA karSayantI maNDalAnAM patim / akhaNDitasaubhAgyA varSazataM jIvatu me zunI // ] paGkimiha maNDalAnAM karSantI grAmamanyamupayAntI / avikhaNDitasaubhAgyA varSazataM jIvatu zunI me // 87 // maNDalAnAM kukkurANAM patiM karSantI AtmanA saha nayantI / evamevAkSuNNasaubhAgyA / ciraM jIvatviti zunIsAmyasUcitA tiraskAragarbhA parihAsoktiH / riJcholIvi paGktivAcako dezI / pUrvamanAsaktApi kAciddevareNa cATuzatairnAnApralobhanaizca vazIkRtA / tataH khalpa eva kAle vimukhIbhavantaM taM sakopopAlambhamidamAha - Page #436 -------------------------------------------------------------------------- ________________ saMskRtagAthAsaptazatI / saccaM sAhasa deara taha taha caDaAraeNa suNaena / NivattiakajjaparammuhattaNaM sikkhiaM katto // 88 // [ satyaM kathaya devara tathA tathA cATukArakeNa zunakena / i nirvartitakArya parAGmukhatvaM zikSitaM kasmAt // ] satyamudIraya devara tathA tathA cATukArakeNa zunA / nirvartitakAryaparAGmukhatvamiha zikSitaM kasmAt // 88 // tathA tatheti pUrvakRtanAnAvidhacATuprakAraM prati saMketaH / kasmAdityanena - evaMvidhaH svArthI mama tu praznaviSayIbhUta eva, na mayA dRSTa iti nindAtizayaH sUcyate / nIcasya sArameyasyeva te tadidaM duzceSTitamanucitamiti bhAvaH / ' tathA ca tvatta evedaM tena zikSitamiti matkhatvaM sarvathA heyamiti' bhAvaM gaGgAdhara Aha / grAmotthaprabhUtadhAnyalAbhepi dhanasaMgrahArthaM zaradi jigamiSantaM grAmaNItanayaM pravAsAdvArayantI tatpatnI sAkUtamAha- 7 zatakam ] NippaNNasarasariddhI sacchandaM gAi pAmaro sarae / daliaNavasAlitaNDuladhavalamiaGkAsu rAIsu // 89 // [ niSpannasasya RddhiH svacchandaM gAyati pAmaraH zaradi / dalitanavazAlitaNDuladhavalamRgAGkAsu rAtriSu // ] niSpannasasya saMpad gAyati zaradIha pAmaraH svairam / dalitanavazAlitaNDuladhavalamRgAGkAsu rajanISu // 89 // niSpannA sasyasamRddhiryasya tAdRzaH pAmaraH kRSIvalopi, iha asyAM zaradi kaNDitanavazAlitaNDulavad dhavalo mRgAGko yAsu etAdRzISu rAtriSu niSpratibandhaM gAyati / upArjitaniSpAditetyAdyanuktvA niSpannetyuktyA - daivavazAdeva sasyaniSpattirjAteti tasyA asthiratvaM sUcyate / tathA ca - asthirAM svalpAmapi sasyasaMpattimupalabhya adhamaH kRSikAropi meduramRgAGkamarIcibhirmanujamano mAdayantISvAsu zaradyAminISu nikhilAM viDambanAmavadhIrya saMmodamanubhavati / prabhUtavaibhavaH paramavidagdhopi ca bhavAMstu virahavedanAjanakatayA saMtatamazAntikarIM klezabahulAM pravAsicaryAmadhunaivAvalambitumicchatItya ho bhAgyavaibhavamiti nigUDhamabhivyajyate / zAlInAM paripAke prasannacetasaH pAmarasya hRdi taNDulA evAharnizamAvartanta iti svAbhAvikatayA tatsAmyamevopanibaddham / tasyA gRhennAdisamRddhyA rAtrau ca taspatirgAyatItyanena tatpatisAMnidhyena candrikAzobhitvena ca rAtreraya sAna sukhasAdhyeti kAcitkaMcidbodhayati' athavA 'zaratkAle zAlInAM pAke hAlikaH svagRhe tiSThatiM, tadapAke tadrakSArthaM svayaM kSetrAdau tiSThatIti halikavadhUH zaratkAlAtiriktakAle sulabheti kazcitkaMcidbodhayati' iti gaGgAdharaH / 1 paGkAGkitapAdacihnAnumAnena kSetramidaM zAligopyAH saMketasthalamAsIditi sAdhanAtkhamArmikatAM khyApayannAgarikaH sahacaramAha 351 Page #437 -------------------------------------------------------------------------- ________________ 352 kAvyamAlA / alihijai paGkaale halAlicalaNeNa kalamagovIe / keArasoarumbhaNasahia komalo calaNo // 90 // [bhAlikhyate paratale halAlicalanena klmgopyaaH| kedArasrotovarodhatiryak (yaza) sthitaH komalacaraNaH // ] ayi kedArasrotovarodhatiyasthitaH klmgopyaaH| mRducaraNaH paGkatale hyAlikhyata iha halAlicalanena // 90 // . ayIti sahacaraM prati saMbodhanam / kedArasrotasA avarodhanavazAt tiryasthitaH / kSetre jalasaMcArArtha nimnAni jalasrotAMsi kriyante / tatronnatarekhAyAstAvadAyAmAbhAvAt unnatabhAge nihitaH kalamagopyAzcaraNo jalasrotovarodhavazAttiryasthita eva bhavati / tAdRzaH kalamagopyAH paGke pUrvatoGkitaH komalazcaraNaH paGkatale halAleH halarekhAyAzcalanena karSaNena Alikhyate kRSyate / pUrvavatsare kSetragataprAvRTpakazoSe zAligopyAvaraNo'. ngkitH| varSAntare karSaNasamaye sa hi caraNapratibimbo nAgareNa dRSTaH / taM caraNaM dRSTvA 'tadidaM zAlirakSikAyAH saMketasthAnam' iti nijasuhRdaM pratyupapAdayati / tathA ca-aiSamopi kSetrasmin kalamotpattimArabhya tatpAkaparyantaM zAligopI pAnthAdInAM sulabhA syAditi tatprApyAzA sahacaraM prati sUcyate / 'varSAkAle pUrvavatsarIyakalamagopIpadAGkitakSetrakarSaNaM dRSTvA kazcitpAntha Aha' iti gaGgAdharaH / 'taMsaTia' ityasya 'tryaMzasthitaH tryaMzena bhAgatrayeNa sthitaH, asaMpUrNa iti yAvat / ' ityartha gaGgAdhara Aha / 'yadA pUrvavatsare kSetramadhyasthitajalasya zoSa ArabdhastadA kalamagopyAH zAlipAkena saMketasya lAbhAvarodhena duHkhopacaye saMpUrNazcaraNo na paGkamadhye pratibimbitaH' iti tattAtparyam / para "NihAlasaparighummirataMsavalantaddhatAraAloA / (2048)' ityAdiSu 'taMsa' padasya tiryagartha svayameva svIkurvatastasya 'vyaza' ityarthakalpanamAkarSaNamAtramityalam / / ____ zAlikSetrarakSikAM vIkSya sAbhilASaM nijasuhRdaM prati zRNvatyo tasyAM kopi sahRdayaH savaidagdhyaparihAsamAha diahe diahe sUsai saMkeaabhaGgavaDDiAsaGkA / AvaNDuroNaamuhI kalameNa samaM kalamagovI // 91 // [divase divase zuSyati saMketakabhaGgavardhitAzaGkA / / ApANDurAvanatamukhI kalamena samaM kalamagopI // ] divase divase zuSyati saMketakabhaGgavarddhitAzaGkA / ApANDurAnatamukhI kalamena samaM kalamagopI // 91 // kalamaH zAlI paripAkena pANDuH pUrNatAgauravAdAnatamukhazca san yathA yathA divase divase zuSyati, tathA tathA zAlikSetrazoSeNa saMketasthalApagamacintayA AnatamukhI bhAvisaMbhogavirahazaGkayA pANDurbhavantI kalamagopI pratidinaM zuSyati / athavA ApANDuraM ca AnataM ca mukhaM yasyAH setyrthH| saMketasthAnAlAbhAdaprAptasamAgamaH sa mayi mandapraNayaH kadAcana na bhavedityAzaGkAyA hetuH| athavA saMketakabhaGgasya varddhitA AzaGkA Page #438 -------------------------------------------------------------------------- ________________ 7 zatakam ] sNskRtgaathaasptshtii| yasyAH setyarthaH / kalamena samamiti sahotyA-yadi tvamenAM vAJchasi tarhi kalamapAkAtpUrvameva saMbhogasAbhilASA seyaM sukhasAdhyeti sAbhilASaM vasuhRdaM pratyabhivyajyate / zAlirakSikA prati tu-tava pANDumukhatAyAH zoSasya ca kAraNamavagataM mayA / tadetAM cintAmapahAya matsuhRdamabhilaSantamanugRhNISveti saparihAsamabhisUcyate / 'iGgitAdibhirapyanavagamyaH pracchannoyaM premaprakAraH' iti sarakhatI kaNThAbharaNam / / bhaktahAriNIM dRSTvA vicalitacetaso halavAhanAsaktasya pAmarasya caritaM pratyakSavIkSakaH / kazcitsahacaramAha NavakammieNa haapAmareNa daLUNa paauhaariio| mottabe jottaapaggahammi avahAsiNI mukA // 92 // [navakarmiNA pazya pAmareNa dRSTvA bhaktahArikAm / moktavye yokrapragrahe'vahAsinI muktA // ] navakarmipAmareNa hi pazya sapadi bhaktahArikAM vIkSya / . yoRpragrahamAtre mocye'pyavahAsinI muktA // 92 // navakarmiNA anabhyastahalacAlanakarmaNA pAmareNa sundarI bhaktahArikAM (bhojanAnejIm ) dRSTvA kSubhitacittatayA yokrasya 'jota' iti khyAtasya vRSakaNThAvasattasya carmapaTTasya pragrahamAtre bandhanamAtre moktavyepi avahAsinI 'nAtha' iti khyAtA nAsArajjurmukteti tvaM pazya / bhojanArtha vizramiSyatA pAmareNa haladhurAvayovRSayoryokabandhanamocanasthAne bhaktahArikA prati jAtavyAsaGgatayA balIvardayo sArajurmukteti bhAvaH / navakarmIti padenaanabhyastakarmatayA halakarmaNi svAbhAvikaH saMbhramastu pUrvata evAsIt, punarbhaktahAriNIhRtacittatayA jAyamAno mohAtizayo na niroDhuM zakyobhavaditi sUcyate / pAuhArI bhaktahArIti dezI / 'pANihArIo' iti pAThe paaniiyhaarikaamityrthH| 'yokarUpe pragrahe moktavye avahAsinI muktA' iti gaGgAdharaH / naizatuhinabhaGgena yoyaM haritadIrgho mArgastilakSetre vIkSyate sa hi suratarasikayA kayAcidabhisArikayA kRta ityAtmano mArmikatAM prathayan nAgarikaH sahacaramAha dadNa hariadIhaM gose NaijUrae halio / asaIrahassamaggaM tusAradhavale tilacchette // 93 // [dRSTvA haritadIrgha prAta tikhadyate halikaH / asatIrahasthamAgaM tuSAradhavale tilakSetre // ] dRSTvApi haritadIrgha pratyUSe nAtikhidyate halikaH / asatIrahasyamArga tuSAradhavale tilakSetre // 93 // maizatuSAreNa dhavalIbhUte tilakSetre haritaM dIrgha ca / asatyAH rahasyasya cauryasuratasya mArga dRSTvApi hAliko nAtikhidyate / asatIgamanamArgasya haritatayA haritatilAnAmakSatatvamAlokya nijahAnerabhAvAddhalikasya nAtikheda ityarthaH / mamaiva kSetre sundarI kAci Page #439 -------------------------------------------------------------------------- ________________ kaavymaalaa| tyAmareNopabhujyate, sApi sukRtakAryocite'tipratyUSa eveti svalpaH khedastvabhUdeveti atipadena sUcyate / naizatuSAramArjanottaraM punastanmArge tuSArasyA'pAtAt pratyUSa eva suratasaMghaTanAbhUdityanumIyate / sunibiDitaphala-patra-zAkhatayA uparita Acchannatvepi tale sumasRNatilaprakANDamAtra sattayA nibhRtasuratasya pUrNAvakAza iti tilakSetrAdiSu saMketake kAminInAM sabahumAnaprasiddhiriti kaNThAbharaNAdimatamuktameva pUrvam / 'NaijUrae' ityasya sthAne 'saNDhANa jUrae' iti pAThe 'vRSabhAnprati khidyate' nindtiityrthH| haritadIrgha mArga dRSTvA-vRSabhA eva kSetre praviSTA iti ttkhedaabhipraayH| soyaM vAcyamaryAdayA / vRSabhapadena suratavarSaNazIlakAmijanAbhiprAye tu 'udrikA duSTAH kAmina eva matkSene nibhRtaM pravizya ramante' iti dhvanimaryAdayA tAnprati krodho'bhivyjyte| parijRmbhitapaJcazaraprabhAvAyAM prAvRSi prANapriyApraNayaparavazAH pathikA viprakRSTamapi "panthAnamaparigaNitapathipIDAH kSipramevApakAmantIti pravINaH kazcinijasahacaramAha saMkellio va Nijjai khaNDaM khaNDaM kao va pIo cha / vAsAgamammi maggo gharahuttasuheNa pahieNa // 94 // [saMkocita iva nIyate khaNDaM khaNDaM kRta iva pIta iva / varSAgame mArgo gRhabhaviSyatsukhena pathikena // ] saMkocita iva khaNDaM khaNDaM kRta iva ca pIta iva pnthaaH| pathikena nIyate kila gRhabhAvisukhena navadhanAgamane // 94 // gRhe bhAvi bhaviSyatsukhaM yasya IdRzena, bhAvi gRhasukhaM smrtetyrthH| pathikena saMkocita iva saMkSiptIkRta itra, khaNDazaH karaNenaikadezIkRta iva, pIta iva utkaNThAtizayAtsahasaiva samApita iva, mArgo nIyate ullngghyte| bhavane bhAvipriyatamAsamAgamasukhasmaraNAtsotkaNThena pathikena sudIrghopi mArgaH saMprati satvaraM samApyata iti bhAvaH / utprekSAtrayeNottarottaraM tvarAtizayo dyotyate / niravazeSo mArgaH saMkSipyata iti saMkocanosprekSaNena sUcyate / khaNDazaHkaraNena mArgasyaikadeza eva sthApyate, avaziSTo lopyata iti pratyAyyate / pIta ivetyanena tu-'tathA satvaramullaGghayati yathA dravadravyaM kazcitsahajameva galAdadhaHkaroti' iti bhUyAstvarAtizayo vyjyte| 'AgAmisukhamuddizya pathikena mArgaklezamagaNayitvA tvarayA gRhaM prati gamyata iti nAyako yathA duHkhaM na prApnoti tathA nAyikayA vidhAtumucitamiti' utkSiptAkSaramaryAdaM gaGgAdharavyAkhyAnam / paranindayaiva nandadbhiH khalairdurvacana vizikhaimarmaNi tADyamAnA kAcitsanirvedaM sakhImAha dhaNNA bahirA andhA te cia jIanti mANuse loe / Na suNaMti pisuNavaaNaM khalANaM RddhiM Na pekkhanti // 95 / / [dhanyA badhirA andhAsta eva jIvanti mAnuSe loke / na zRNvanti pizunavacanaM khalAnAmRddhiM na prekSante // ] Page #440 -------------------------------------------------------------------------- ________________ 7 zatakam ] saMskRtagAthAsaptazatI / " badhirAndhAH kila dhanyAsta eva jIvanti mAnuSe loke / zRNvanti na pizunavacaH pazyanti na ye ca khalasamRddhimapi // 95 // badhirAzca andhAzca / jIvanamatra saphalajIvanarUpe'rthAntare saMkramitam / tathAcateSAmevAsmiloke jIvanaM saphalam pade pade durjanavacanairmarmakhabhihanyamAnAyA na mametyAtmAnaM prati nirvedo dhvanyate / mAnuSe loka ityanena - martyaloke teSAmeva jIvanaM prazastraM nAnyeSAm, anyeSu divyalokAdiSu tu durjanavacanazravaNAnavasarAtsiddhaiva samabhinandyajIvanateti yuktyA divyajanasAmyaM sUcyate / guNadarzanena AndhyabAdhiryadoSayorapi sAbhilASatApradarzanAdanujJAlaMkRtiH -- ' doSasyAbhyarthanAnujJA tatraiva guNadarzanAt / iti pIyUSavarSa: / anayA ca - pizunajanavacanasUcisaMcayairanavaratavidhyamAnazravaNa-hRdayatayA durbharaM jIvantyA me jIvanamandhabadhirAdivikalajanApekSayApi garhaNIyamiti nindakAn pratyasUyAsahakRtaH svAtmani nirvedAtizayo dhvanyate / 'kAciduttamA durjanasya kasyacidupacayaM pazyantI sakhI saMnidhau paritapyate / ' iti kulabAladevaTIkA / gaGgAdharaTIkA tu gAthApaJcakahInaivopalabdhA / nikaTanivAsini nAyake nirbharanibaddhapraNayA kAcitpremapratiSedhArthaM punaH punaH priyasakhIbhiH procyamAnA tAH prati sAsUyamAha ehi vArei jaNo taiA mUillao va gao / jAhe visaM va jAaM savaGgapaholiraM pemma // 96 // [ idAnIM vArayati janastadA mUlakaH kutrApi vA gataH ( AsIt ) / yadA viSamiva jAtaM sarvAGgaghUrNitaM prema // ] adhunA vArayati janaH kutra tadA mUka eSo'gAt / viSamiva viSamaM hi yadA jAtaM sarvAGgaghUrNitaM prema // 96 // 'mUilao mUka:' iti dhanapAlakRtaH 'pAialacchI' koSaH / idAnIM tu janaH premato nivArayati, paraM tadA mUkaH kiJcidapyabruvan eSa janaH kutra agAt gato'bhUt ? yadA hi duSpratIkAryaM viSamiva prema sarvAGgaghUrNitaM sarvAGgeSu vyAptaM jAtam / idAnIM nivAraNena kiM vA phalamiti bhAvaH / raktasaMcAreNa saha sarvasminvapuSi vyApte viSe tatpratIkAro yathA duHzakastathA sarvAGgavyAptasya tatpraNayasya saMprati nivAraNamazakyamevetyAzayaH / sarvAGgaghUrNitamityanena - yuSmatkathAnugamane vivazaM me praNayasAtkRtaM sarvAGgamiti vivazatA vyajyate / sakhIjanaM prati 'janaH' iti taTasthatA nirdezena yaH kila priyatamena saha saMjAtAM praNayapravRttiM purA prekSamANopyapratiSidhyan saMprati vArayati, manmanovedanAmavijAnan sa hi sakhIjanopi ni:saMbandhaH sAmAnyajana eveti taM pratyasUyA prakAzyate / mUkapadenavacanoccAraNe'tyantamazakkatA sUcyate / kiJca - 'tadA mUkaH kathaM jAtaH' ityasau lokoktizailI / 'mUilao' ityasya 'mUlakaH' iti vicchAyAM chAyAM prakalpya arthasaMgatau mUkIbhavan kulabAladevastUpekSya eva / 'asadRzyAM kasyAMcidAsaktaH kazciduttama eva sakhyA cAryamANaH sAsUyaM tameva vadati' iti tadaGgIkRtamavataraNam / 355 Page #441 -------------------------------------------------------------------------- ________________ 356 kAvyamAlA | kasyAzcidanurAgAtizayaM pratipAdya nAyakamutkaNThayantI dUtI savaidagdhyopAlambhamAha - kaha taMpi tui Na NAaM jaha sA AsandiANa bahuANam / kAUNa uccavaciaM tuha daMsaNalehalA paDiA // 97 // [ kathaM tadapi tvayA na jJAtaM yathA sA AsandikAnAM bahUnAm / kRtvA uccAvacikAM tava darzanalAlasA patitA // ] kiM te tadapi na viditaM hyAsandInAM yathA bahUnAM sA / uccAvacikAM kRtvA tava darzanalAlasA patitA // 97 // tavaM darzanalAlasA sA bahUnAm AsandInAm / uccAvacikAm ekasyA upari ekAM vinyasya unnatAmArohaNIM kRtvA patitA / kiM tvayA tadapi na jJAtam ? Asyate'syAmiti vetrAsanamAsandIvyamaraTIkA / kSudrakhaGghA 'pIThikA' iti medinI / tvaddarzanArthamutujhe jAlavAtAyane prAptumaprabhavantI seyaM bahubhiH pIThikAbhirniHzreyaNIM vidhAya tasyA uccAvacatvAtpapAta, etAvAMstvayyasyA anurAga ityAzayaH / uccAvacapadena - sApi viSamA, yathAvanna nirmiteti darzananimittena saMbhrameNAnurAgAtizayaH sUcyate / evaM ca bhavadavalokanotsavamattA nijanipAtamapyavigaNayantI seyamevaM tvayyanuraktA / bhavAMstu tatpramodanaM dUramAstAM tasyA vipattimapi na parijAnAti, aho te praNayaparipATIti nAyakaM pratyupAlambho dhvanyate / 'kasyAzcitsakhI sakhyA anurAgAtizayaM nAyakaviSaye sUcayantI nAyakAgre kathayati' ityaprauDhamavataraNaM kulabAladevasya / ramamANaM kaJcidviTaM zrAvayansahRdayaH kazcinnijasahacaraM prati saparihAsamAha - corANa kAmuANa a pAmarapahiANa kukkuDo vaai / re ra maha vaha vAhayaha ettha taNuAae raaNI // 98 // [ caurAnkAmukAMzca pAmarapadhikAMzca kukkuTo vadati / re ramata vahata vAhayata atra tanvI bhavati rajanI // ] caurAnkAmukalokAnpAmarapadhikAMzca kukkuTo vadati / tanvI bhavati nizeyaM vahatA''ramatA'tra vAhayata // 98 // tanvI bhavati, svalpAvaziSyata ityarthaH / Avazyakatvepi mUle caurAnityAdInAM vahatetyAdibhiH saha yathAyogamanvayaH, iha tu yathAsaMkhyam / alaMkArazca saH / coritavastUni nayateti caurAna, A ( samantAt bADhamiti yAvat ) ramadhvamiti kAmukalokAnU, balIvarddan bhArazakaTaM vAhayateti mArgagAminaH pAmarAn prati, vadatItyarthaH / 'rAtrizeSe kukuTaH zabdaM karotIti kukkuTAnAM khAbhAvikaM rUpam / tacchrutvA tasya prayojanamutprekSya vivRNoti kazcit' ityaprauDhamiva kulabAladevaH / ramaheti prAkRtavatsaMskRtepi ramatetyeva kulabAlakRtA chAyA tu cyutasaMskRtireva / praNayakopAminayAya parasparamabhASamANAvapi mithaH kaTAkSavinimaya eva yugapadvihasitavantau 'kRtrimakopatayA tvameva pUrvamahasIH' iti ca mitho vivadamAnau nAyikAnAyako bIkSya sakhI sakhImAha - : Page #442 -------------------------------------------------------------------------- ________________ saMskRtagAthAsaptazatI / aNNoSNakaDakkhantarapesiamelINadiTThipasarANam / do cia maNNe kaabhaNDaNAi~ samahaM pahasiAI // 99 // [ anyonyakaTAkSAntarapreSita militadRSTiprasarau / 7 zatakam ] dvAvapi manye kRtakalahau samakaM prahasitau // ] anyonyakaTAkSAntarasaMpreSita militadRkprasarau / " aaaaat kila manye dvAvapi sahasA samaM hasitau // 99 // anyonyakaTAkSAntare saMpreSitaH militazca dRkprasaro yayorIdRzau kRtakalahau dvAvapi manye samaM yugapat hasitau / kopaprazamepi 'ayaM pUrvamanunayet iyaM pUrvamanunayet' iti kevalaM prathamAnunayaM pratIkSamANayoranayoH kopazAntyuttara mautsukyasyodayAtparaspara kaTAkSavinimaye sati samakAlameva hAso jAto na pUrvapazcAdbhAveneti bhAvaH / kaTAkSAntare dRSTipreSaNasyAyamAzayo yat 'prazAntakopatAyAmapyadhunA kiM vyavasyati, anunayAya kiyAmvilambaH' iti mithaH parijJAnAya dvAvapi parasparaM prati muhurdRSTiM nikSipataH / param autsukyaM me na prakaTIbhavedityabhisandhinA spaSTamadRSTvA netraprAntena nibhRtaM vilokayata iti / dvAvapi ca parasparamevamanusaMghitsAvazAnmithaH kaTAkSeNa dRSTiM nikSipataH / ata eva dvayorhakprasaro milati / tatazca parasparaM militanayanau dvAvapi parasparasya hRdayadazAM parijJAtavantAviti sahasA dvayoreva yugapat hAsaH samabhavadityAzayaH / evaM ca - parasparaM nayanayoga eva vihasitavatoryuvayoH kopadRDhatA samyagasmAbhiH parijJAtA ! kiM mudhA gopayathaH iti nAyakI prati parihAsaH sakhyA vyajyate / 'bhaNDaNa' zabda: prAkRte kalahavizeSavAcakaH / 'melI didvipasarANam' ityasya 'militadRSTiprasarau' iti chAyAkaraNaM prAktanaTIkAnurodhena / 'melitadRSTiprasarayoH ( anayoH madhye ) kRtakalahau dvAvapi manye samaM prahasitau' ityeva yadyartho'bhaviSyanna kAcidarthakSatirityalam / nitAntamanuraktAmapi nAyikAM dhIramAnitayA yathAvadananuvartamAnaM nAyaka nAyikAcchandAnuvartinaM kartuM nAyikAsakhI haranamaskAravyapadezena savaidagdhyopAlambhamAhasaMjhAgahiajalaJjalipaDimA saMkantagorimuhakamalam / aliaM citra phurioTTaM vialiamantaM haraM Namaha // 100 // [ saMdhyAgRhItajalAJjalipratimA saMkrAnta gaurI mukhakamalam / alIkameva sphuritoSThaM vigalitamantraM haraM namata // ] sandhyopAttajalAJjalibimbitagaurI mukhAmburuham / sphuritAdharaM mudhaiva hi vigalitamantraM haraM namata // 100 // 357 sandhyopAsanArthaM gRhIte jalAjalau pratibimbitam [ pratimayA pratibimbarUpeNa saMkAntam ] gaurImukhakamalaM yasya tam / ata eva - preyasImukhAvalokanAdujjRmbhitabhAvAntaratayA vigalito mantro ( mantrajapaH ) yasya, tathApi pramAdagopanAya mudhaiva sphuritAdhara saMcaladoSTapuDhaM haraM praNamata / vismRtAdisthAne vigalitapada nivezena- balAdupasthApitoSi Page #443 -------------------------------------------------------------------------- ________________ 358 kAvyamAlA / mantraH preyasImukhadarzanAjAtabhAvAntaratayA svayaM viskhalatIti bhAvaprAbalyaM sUcyate / tathAca-carAcaranAyako bhagavAnbhUtabhAvanopi priyApremAnuvRttyA tanmukhapratibimbamAtramapyavalokya prazamapradhAne saMdhyopAsanasamayepi tadgatacitto bhavati, kiM vA priyAM pramodayituM tAdRza iva bhavati / tvaM tu rasamayepi samaye satatamanuvartamAnAmapi preyasI na yathAvadanurajayasi / aho te rasikateti nAyakaM pratyupAlambhobhivyajyate / tvatpremava. zaMvadAmenAM dhIropi tvaM sarvasamayepi rasikatayaiva satatamanuvartasveti caramaM vyaGgyam / 'samAptau haranamaskArarUpaM maGgalamAcarati' iti gaGgAdharaH / 'harasyApi gaurImukhakamalapra. tibimbaM dRSTvA sandhyArUpanityakarmAGgamantralopo bhavati kiM punarasmadAdelokasya priyAsAM. nidhye vyAkulacittateti sarvathA strIsaGgaH pariharaNIyaH' iti tAtparyArthakalpanaM tu gaGgAdharasya gAthAkArahRdayapratikUlameva / 'amizra pAuakavvam' iti padyena khArabdhasya prAkRtakAvyasya kAmatattvanirbharatAM pratijJAya upasaMhAre sarvathA tadunmUlanasya suspaSTaM viruddhatvAt / 'sarvathA strIsaGgaH pariharaNIyaH' ityanena-AlambananirAsAt zRGgAraH suspaSTamunmUlita eva / tasmAt prazamAnuguNacittenApi sA zikSA granthAntarato'vaseyA, na gAthAsaptazatItaH / kAntAsaMmitatayopadezastu madhye madhye khayaM granthakAreNaiva sUcita iti granthakAroddezyaviphalanamanucitamevetyalamante virasavivAdena / anayA gAthayA pUrvoktadhvani sphuTayan zivasya sAyaMsandhyopAsanavarNanena granthasamAptimapi sUcayati gAthAkAraH / 'pasuvaiNo rosAruNe' tyAdinA prAtaHsandhyAvarNanAdArambhaH sUcitaH / ante tu teneva krameNa sAyaMsandhyAvarNanAtsamAptiH sUcitetyalaM mArmikeSu / upasaMharati ia sirihAlaviraie pAuakavammi sattasae / sattamasaaM samattaM gAhANa sahAvaramaNijam // 101 // [iti zrIhAlaviracite prAkRtakAvye saptazate / saptamazataM samAptaM gAthAnAM svabhAvaramaNIyam // ] narapAlahAlaracite prAkRtakAvye'tra saptazate / saptamazataM samAptaM gAthAnAM vai svabhAvaramaNIyam // 101 // saptazate saptazatIrUpe prAkRtakAvye / 'hAla iti rAjJaH zAlivAhanasya saMjJAntaram iti gnggaadhrH| gaGgAdharakRtaTIkAmanu TIkA nirmitA seyam / atha lakSitA truTI kApyaghaTIha stoka vistAraH // * // iti zrIjayapuramahArAjAdhirAjasaMmAnitatailaGgabhaTAnvavAyasaMbhUta-devarSibhaTTazrI. ___ mathurAnAthazAstrisAhityAcAryanirmitA saMskRtagAthAsaptazatITIkA vyaGgyasarvakaSA smaaptaa| Page #444 -------------------------------------------------------------------------- ________________ saMskRtagAdhAnibandhuH paricayaH / tailaGgapuGgavAnAmAGgirasAyAsya gautametisatpravaraH / devavaGkaho vaMzo bhUpAlapUjito jayati // 1 // tasminnariparibhAvI vAvIjIdIkSitAttRtIyobhUt / zrImAnmaNDalanAmA sampatsaubhAgyabhAgyanidhiH // 2 // bAndhavadezana rezo gurave yasmai prayAgakRtadhAmne / grAmAndevarSimukhAn zataM vyatArItsasaMmAnam // 3 // tasmin vaMze zrImAn zrIkRSNaH kavikalAnidhirjAtaH / budhasiMha bundibharturnikaTAdyo'nIyatA 'mbarezenaM // 4 // 'sukavi' 'kalAnidhi' birudo'laMkArakalAnidheH kRte pradade / jayapurapuranirmAtrA jayasiMhenAmbarAvanIbhartrA // 5 // 'vANI' 'bhArata' virudastattanayo dvArakAnAthaH / mAdhavasiMhamahIndrAdeSa kavIndrAdhipo yayau mAnam // 6 // zrImatpRthvIsiMhAtpratApabhUpAcca labdha'vANi' virudasya / brajabhASAmayakavitA yasya sukavitAnavaM sUte // 7 // tattanayo vrajapAlaH pratApabhUpAlamAnanIyo yaH / navasaMgItagranthaM vidhAya samiyAya bhUrisaMmAnam // 8 // tattanayAnAM jyeSTho maNDanamiva maNDano babhUva vidAm / kavitA toSinarendrA bhUrigajendrAndaduryasmai // 9 // yo rAjanItikuzalo vipulonnAheSu rAjasu prasitaH / jayasiMhabhUmi bharturlabhe grAmAdisaMmAnam // 10 // prajJAcakSurlakSmaNa bhaTTobhUttatsutaH sudakSatamaH / rAmanarendrAdundIbharturyo'vindata grAmam // 11 // janitaH zrImalakSmInAthasuta- dvArakAnAthaiH / mathurAnAthaH soyaM dattakapautro'bhavattasya // 12 // yena hi 'jayapura vaibhava'matha kila 'sAhityavaibhavaM' sRjatA / 'kavitAnikuJja' mahitA navachandobandharItirAkalitA // 13 // 1 AmberAdhIzena zrIjayasiMhabhUpAlena / 2 etannAmA grantho jayasiMhAjJayA nirmitaH / ayaM hi kAvyaprakAzAdivat sAhityasya vrajabhASAmaya bhAkaragranthaH / etatparicayaH 'sAhityavaibhave' draSTavyaH / 3 kavitAbhimAninAM sukavInAM tAnavaM kRzatAm / 4 'kavitA nikuJjasya' bhAgadvayamidaM bambaI nirNayasAgare mudritam / prathame jayapurarAjavaMzavarNanapUrva tadrAjyasya sacitraM varNanamanye ca bahavo viSayAH, dvitIye kavitta-savaiyAdi hindIchandobhiH Rtu - navarasa - anyokti - samIkSA-nIti- urdUprabhRtisarvabhASAcchando- vartamAna bhArata- vihArisaptazatIprabhRtayo nAnAviSayAH santi / 'mathurAnAthazAstrI resiDensIroDa jayapura ' taH prApyamidaM pustakam / Page #445 -------------------------------------------------------------------------- ________________ 360 kaavymaalaa| jayapurarAjyasyAkhilasaMskRtazikSA nirIkSaNaM dadhatA / mAnamahIpacchAyAmadhivasatA maJjunAthaparanAmnA // 14 // gaganamuninandacandrapramite vikramamahIpatervarSe / saptazatIyaM kalitA saMmilitA TIkayA prtH|| 15 // gAthAsaptazatIyaM praakRtlokopbhogysaubhaagyaa| amaragirA saMbandhAtsaMskRtajanatopayoginI jAtA // 16 // nibhRtaniSevyamamRtamayamupavanamidamAryarasikAnAm / nAvazyakapravezAH sabhyAH kSAmyantu tatsadayam // 17 // upasaMhAraH devaryupAhvabhaTTazrImathurAnAthazarmanirmitiSu / seyaM saMskRtagAthAsaptazatI pUrtimavatIrNA // 18 // 1 'suparavAijhara saMskRtapAThazAlAjAta jayapurasTeTa' / 2 prAkRtabhASAnurAgibhimogyApi amarabhAratIsagAtsaMskRtabhASijanatAyA upayoginI jaataa| kiJca prAkRtalokaiH sAdhAraNajanairupaH bhogyApi saMskRtasaMsargAtsaMskArasaMskRtAnAM nAgarikANAmupayoginI jaattypyrthH| saMskRtasya apUrvotkarSadAyakatvaM vyjyte| 3 ye AryA darzana-prabhRtigabhIragrantheSu satataM prasitAste manovi. nodAya tadidaM nibhRtopavanamAsevante / ata eva arasikahRdayatayA navInasabhyatAnurodhAdvA yeSAmetatsaptazatIgateSvartheSu na pravezo'bhavatteSAmetatpravezasyAvazyakatApi na / yataH kila AyarasikAnAmamRtapradatvena atyantamiSTatamaM tadidaM nibhRtam' (Private) upavanamasti / evaM sati sabhyatAnurodhAt apravezaniyama-(No admition )-bAdhyA: sabhyetibirudavAhinaste kRpA vidhAya kSamA vidheyaasurityrthH| Page #446 -------------------------------------------------------------------------- ________________ For Private & Personal use only