________________
भूमिका। क्षेत्रे भोजनानेत्रीं दृष्ट्वा भावनामत्तो हालिको हलादलदान्मोचयन् नाथमेव मुञ्चतिनवकर्मिपामरेण हि पश्य सपदि भक्तहारिकां वीक्ष्य ।
योक्त्रप्रग्रहमात्रे मोच्येऽप्यवहासिनी मुक्ता ।। ७।९२ वर्षासु कर्दमपूर्ण क्षेत्रे हलचालनश्रान्तः पामरो रात्रौ शेते, तत्पत्नी च मनोजाकुला खिद्यते
कर्दममग्नहलामोत्कर्षणशिथिलेऽथ निद्रिते पत्यौ।
अप्राप्तमोहनसुखा घनसमयं पामरी शपते ॥ ४॥२४ यस्मिन्दिने क्षेत्रकर्षणमारभ्यते स्म तद्दिने प्रथमं हलपूजाऽभवत् । सर्वेपि क्षेत्रेषु गच्छन्ति स्म । स्त्रियो हले आलेपनेन स्वस्तिकादि लिखन्ति । तस्मिन्नवसरे क्षेत्रान्तभाविनं प्रियसमागमं स्मरन्त्याः परसंसक्तायाः करौ कम्पेते
कार्पासवप्रकर्षणदिनमङ्गलमधिहलं प्रकुर्वत्याः।
हृदि धृतमनोरथायाः करावसत्या हि थरथरायते ॥२६५ नासीत्तासां सविधे साडम्बरा वेषभूषा। एता हि 'नवरङ्गकं' प्राप्यैव प्रसन्ना भवन्ति
हलिकस्नुषा हि लब्ध्वा नवनवरङ्गकमलभ्यलाभमिदम् । पश्यत न माति बृहतीष्वपि तन्वी ग्रामरथ्यासु ॥३॥४१ नीतानि निबिड०॥ ४॥२८
रतिरसलम्पटया० ॥ ५॥६१ एतेषां प्रेम केवलमिन्द्रियलालसारब्धमेव नाभूत् । आसीदेतत्स्वाभाविकम् । दयिताविरहाकुलः पामरोपि प्रियाशून्यं गृहं न प्रविविक्षति
निष्कर्मणोपि शून्यात्क्षेत्राद्वसर्ति न पामरो ब्रजति । मृतदयिताशून्यीकृतगृहदुःखं परिहरन् हन्त ॥ ६९
जायाशून्ये भवने० ॥ ४७३ निरुपाधिकप्रेमविषये कीङ् मधुरमुक्तं गाथाकारेणविपिनात्तृणमथ विपिनापानीयं सर्वतः स्वयंग्राह्यम् ।
हरिणानां हरिणीनां तथापि च प्रेम मरणान्तम् ॥ ३॥८७ . गृहकार्यविलीनतया अशृङ्गारितापि हलिकसुता लोकानां मनोहारिणीप्रेक्षन्तेऽनिमिषाक्षाः पथिका हलिकस्य पिष्टपाण्डुरिताम् ।
तनयां दुग्धसमुद्रोत्तरत्सुलक्ष्मीमिव सतृष्णाः ॥ ४८८ मुखनलिनच्छायायाम्. १२४
ग्रामनायकतनयो ग्रामयुवतीनां विलासलक्ष्यम् । स च जायानुरक्ततया नैतासामभिमुखो भवतीति तं प्रत्याक्रोश:-निष्कृप जीयाभीरुक० ३ १.३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org