SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ भूमिका । ५३ गाथासप्तशत्यां यथा किल तिलक्षेत्राणि कार्पासकेदाराः शालिवप्राश्च कामिनोः संकेतस्थलान्यावर्णितानि, एकस्य धान्यक्षेत्रस्य परिपाके संकेतभङ्गशङ्कया कामिनोर्विषादश्च यथोपनिबद्ध: 'किं रोदिषि नतवदना शालिक्षेत्रेषु धवलितेष्वेषु । हरितालमण्डितमुखी नटीव शणवाटिका जाता ॥ ११९ तथैव विहारिणः सूक्तावपि प्रायोऽवलोक्यते— 'सन सुख्यौ बीत्यौ बनौ उखौ लई उखारि । हरी हरी अरहर अज धरि धरहरि हिय नारि ॥' शोपि शुष्कः । कार्पास्यपि समाप्ता । इक्षुकृषिरप्युत्खाता । परमद्यापि ( संकेतोपयोगि) आढकी क्षेत्रं हरितं वर्तते । हे सखि, हृदये धैर्यं धर । ००० वर्णनीयो विषयः प्राकृतभाषानिबद्धायास्तदेतस्याः सप्तशत्या वर्णनीयो विषयोपि प्राकृत एवेति विमर्शकानां विदितम् । एषा हि स्वतः संभविनमेवार्थं तथा माधुर्येणोपनिबध्नाति यथा स्वाभाविकघटनानुबद्धं चेतः खतोऽस्यामेकान्तमवतिष्ठते । शृङ्गारप्रधानाया अप्यस्या वर्णनीया नायिकास्तादृश्यो न सन्ति दर्पणायितेषु यासमङ्गेषु भूषणानि प्रतिबिम्बैश्चतुर्गुणितानि भवेयुः । न वा तथाविधाः सन्ति यासां गात्रेषु तनुद्युतिमिलितो मुक्ताहारः कर्पूरमणिमयो भवेत्, यस्य परीक्षायै प्रतिक्षणसंनिहिता सख्यपि तृणं स्पर्शयितुं परवशा भवति । अत्र हि ग्रामवासिन्यो विलासिन्य एव शृङ्गारस्य नायिकाः । उन्मुक्तवातावरणे पोषिता हृष्टपुष्टाङ्गाः पल्लीवासिनो युवका एव तासां लक्ष्यम् । खभावरमणीया ग्रामस्य परिसरा एव तेषां प्रमोदस्थानानि । वेतसनिकुञ्जाः पलालपुआचैषां विहारस्थलानि । हरितहरितानि निबिडसस्याच्छादितानि धान्यक्षेत्राण्येवामीषाममिसारक्षेत्राणि । यथा- हृष्वापि हरितदीर्घ प्रत्यूषे नातिखिद्यते हलिकः । असती रहस्य मार्ग तुषार धवले तिलक्षेत्रे ॥ ७१८३ अस्यां हि ग्रामवासिनां जीवनमानन्दमयं प्रतीयते । साम्प्रतमिव राजकरैः कृषकजीवनं दुःखभाराकुलं नासीत्तस्मिन्समये । प्रचुरवर्षिणा पर्जन्येन प्रकाममुदपाद्यन्त धान्यानि । धान्यापूरितगृहाः कृषकनिवहाः स्वैरमारमन्ति स्म तस्मिन्समये — १ 'अङ्ग अङ्ग प्रतिबिम्ब परि दर्पन से सब गात । दुहरे तिहरे चौहरे भूषन जाने जात ॥' बिहारी. २ ' कपूरमनिमय रही मिलि तनदुति मुकतालि । छन छन खरी बिचच्छनौ लखति च्छाय तृन आलि ॥' बिहारी • Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy