SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ भूमिका। 'बाले, नाथ, विमुञ्च मानिनि रुषं, रोषान्मया किं कृतं खेदोस्मासु, न मेपराध्यति भवान् सर्वेपराधा मयि । तत्कि रोदिषि गद्गदेन वचसा, कस्याग्रतो रुद्यते, नन्वेतन्मम, का तवास्मि, दयिता, नास्मीत्यतो रुद्यते ॥५३॥ [अमरुकः] "यत्पृच्छसि विहसन्मां तनूयते या कृते नु किं ते सा । 'प्रकृतिरसौ मे ग्रीष्मे' हन्त भणित्वैवमवरुदिता ।। ७।११” [गाथा ] अङ्गानामतितानवं कथमिदं कम्पश्च कस्मात्कुतो मुग्धे पाण्डुकपोलमाननमिति प्राणेश्वरे पृच्छति । तन्व्या सर्वमिदं स्वभावजमिति व्याहृत्य पक्ष्मान्तरव्यापी वाष्पभरस्तया चलितया निश्वस्य मुक्तोऽन्यतः॥४५॥ [अमरुकः] गाथासप्तशती च आर्यासप्तशती च अमरुशतकादनन्तरो गाथासप्तशतीशैलीमुपजीव्य निर्मितो मुक्तकसंग्रहः 'आर्यासप्तशती'नामकः प्रसिद्ध्यति । एष ह्य विकलं गाथासप्तशतीस्पर्धयेव संस्कृते समुपनिबद्धः शृङ्गारप्रमेयमयो मुक्तकसंग्रहः । शृङ्गारस्य गोप्यं वा प्रकाश्यं वा यं यं विषयमधिकृत्य गाथा निरमीयन्त तस्मिंस्तस्मिन्नेव विषयेऽत्राप्यार्या न्यगुम्फ्यन्त। तत्र सफलता प्राप्ता न वेति तु मार्मिकाः सहृदया एव जानीयुः । अहमप्यग्रे द्वयोस्तुलनां यथावकाशमव-तारयिष्यामि । सोयं मुक्तकग्रन्थो गाथासप्तशतीमवलोक्यैव निर्मित इत्यत्र न मनागपि संशयोऽवतिष्ठते । गोवर्धनाचार्येण यदा हीयं सप्तशती निरमीयत तत पूर्व गृहारविषये प्राकृतभाषाया एव माधुर्यं लोकैर्निरचीयतेति पूर्वमुक्तमेव विस्तरतः । तमिमं प्रवादं गड्डरिकाप्रवाहं प्रमापयितुमिव संस्कृतभाषामवलम्ब्य शृङ्गारप्रमेयेषु पर्यचाल्यत लेखनी गोवर्धनाचार्येण । यद्यपि प्राक्कविनियमानुसारं प्रारम्भे शिष्टाचारानुमोदितो विनयः 'वाणी प्राकृतसमुचितरसा बलेनैव संस्कृतं नीता' इत्यादिना वाचा प्रदर्शितः परं व्यञ्जनयात्राप्यात्मनो बहुमानः सूचित एवेति पूर्व साधितवान स्मि । किं बहुना, प्राकृतभाषाया एव शृङ्गारविषयवर्णनायां या सफलता लोकैर्निरधार्यत तामसहमान इव संस्कृतसरखत्यामप्यार्यासप्तशती निर्मितवानसौ मुखतोपि स्वप्रशंसां निबवन्धैव । उक्तं ग्रन्थारम्भे मसृणपदरीतिगतयः सज्जनहृदयाभिसारिकाः सुरसाः। मदनाद्वयोपनिषदो विशदा गोवर्धनस्यार्याः ॥ ५१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy