________________
११
५५३
६।६९
गाथानुक्रमणिका । वेसोसि जी
६।१० । सहि ईरिसि- (अलअस्स) १।१० योडसुणओ विअण्णो
દા૪૬ सहि दुम्मेन्ति (असुलद्धीए?) २।७७ वोलीणालक्खिअ (पवरराअस्स) ४।४० सहि साहसु सभा संवाहणसुहरस ५।६४ सा आम सुहअ
६।११ सअणे चिन्ता २१३३ सा तुई सहत्थ
२१९४ सकअग्गहरह
६।५० सा तुज्झ वल्लहा (उजअस्स) २।२६ संकेल्लिओ व्व (हालस्स) ७१९४ सा तुह कएण (दुविअद्भुस्स) ३।६२ सच्चं कलहे कलहे ६।२१ सामाइ गरुअ
५।३९ सच्चं जाणइ (दुग्गसामिणो) १११२ / सामाइ सामलि (......) २८० सचं भणामि बालअ (देवराअस्स) ३।३९ / सालोए व्विअ (हालस्स) २०३० सचं भणामि भरणे (विअबूस्स) ३।३९ । साहीणपिअअमो
६.१५ सचं साहसु
७८८
साहीणे वि पिअ (रविराअस्स) १।३९ संजीवणोसह
सिक्करिअमणिअ (नन्दिउद्धस्स) ४१९२ संझागहिअजलञ्जलि
१०० सिहिपिच्छलुलिअ (वेसरस्स) ११५२ संझाराओत्थइओ
सिहिपेहुणावअंसा (पोटिसस्स) २१७३ संझासमए जलपू
५।४८ सुअणपउरम्मि (देवराअस्स) २१३८ सणि सणि
सुअणु वअणं (णीलस्स) ३१६९ सत्त सताई (हालस्स) १।३। सुअणो जं देस (हरकुन्तस्स) १।९४ सन्तमसन्तं दुक्ख
६।१२ सुअणो ण कुप्पद (अजुणस्स) ३१५० सम्भावणेह (हालस्स) ११४१ सुक्खन्तबहलकद्दम
५।१४ सब्भावं पुच्छन्ती (सअस्स) ४।५७ । सुन्दरजुआणजण
५।९२ समविसमणिव्वि
७१७३ | सुप्पउ तइओ वि (सिरिसत्तिस्स) ५।१२ समसोक्खदुक्ख (वरकस्स.) २।४२ / सुप्पं डहूं चणआ सरए महद्धदाणं (विग्गहराअस्स) २१८६ सुहउच्छअंजणं (सग्गवम्मस्स) १५० सरए सरम्मि
७।२२ सुहपुच्छिआइ (त्तिलोअणस्स) ४।१७ सरसा वि सूस
६॥३३ / सूइज्जइ हेम (अण्हअस्स) ४।२९ सव्वत्थदिसा कमलस्स) २०१५ सूईवेहे मुसलं
६१ सव्वस्सम्मि विदद्धे (भेच्छलस्स) ३।२९ | | सूरच्छलेण (विग्गहराअस्स) ४।३२ सव्वाअरेण मग्गह
७५० सेअच्छलेण (हालस्स) ३१७८ सहइ सहइ त्ति (कुसुमाउहस्स) १।५६ / सेडल्लिअसव्वङ्गी
५।४० सहिआहिँ (वलाइच्चस्स) २०४५ सो अस्थो जो (हालस्स) ३१५१
१. 'ब्रह्मगतेः' वे. २. 'नाधायाः' वे. ३. 'अनीकस्य' वे. ४. 'उजयस्य' वे. ५. 'कविराजस्य' वे. ६. 'वेशारस्य' वे. ७. 'हारकुण्ठस्य वे.....
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org