SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ । भूमिका । 'तव रणजलदसमयभयचलविह्वलपक्षकैनुत्रियते। परिशेषितपद्माशैर्हसैरिव मानसं रिपुभिः॥ ५७१' 'कः स्थगयितुं समर्थोऽत्र जगति विस्तीर्ण निर्मलोत्तुङ्गम् । हृदयं च तव नराधिप गगनं च पयोधरान्मुक्त्वा ॥ ४६४' 'विषमस्थितपक्कैकाम्रदर्शने ते तु शत्रुगेहिन्या। पथिकानां कः को वा न वाऽर्थितो रुदति डिम्मे हि ॥ ६८५' राजानं संबोध्य समुदीरिता एतदादयो गाथाः स्पष्टं सूचयन्ति यदिमाः कश्चिद्राजानमुद्दिश्य तत्परितोषाय तदभिमुखं सभायां पठिताः। स राजा च प्राकृतकवीनां कल्पपादपं शालिवाहनमन्तरा कोऽन्यो भवितुमर्हति । एवंस्थितौ प्राकृतकाव्यकोषस्यास्य निर्माता स्वयं शालिवाहन एव कथं भवितुमर्हति ? न किल कीदृशोपि कीर्तिलोलुपः पृथिवीपालः वहस्तेन खप्रशंसामुपढौकयेत् । न केवलं राजनानैव अपि तु प्रातिस्विकरूपेण शालिवाहनस्य नाम गृहीत्वापि स्पष्टं कीर्तिसंकथा प्रथिता सप्तशत्याम् "आपन्नानि कुलानि द्वावेव हि विदतुरुन्नति नेतुम् । गौर्याश्च हृदयदयितोऽथ शालिवाहननरेन्द्रश्च ॥ ५।६७ परममार्मिकेण निखिलजनसंमाननीयेन मनखिना शालिवाहननरपालेन खप्रशंसा खयं वहस्तेन लिखितेति किं कश्चित्सावधानमतिर्मानयेत् ? श्रीमदभिनन्दप्रणीतस्य रामचरितमहाकाव्यस्य द्वात्रिंशत्तमसर्गसमाप्तौ-'हालेनोत्तमपूजया कविवृषः श्रीपालितो लालितः ख्याति कामपि कालिदासकवयो नीताः शकारातिना। श्रीहर्षो विततार गद्यकवये बाणाय वाणीफलं सद्यः सक्रिययाभिनन्दमपि च श्रीहारवर्षोऽग्रहीत् ॥' इति पद्यमुपलभ्यते। ततश्च श्रीपालितकविनैव खप्रभोलिस्य नाम्ना सेयं सप्तशती द्रव्यावाप्तिकामुकेन संगृहीता स्यादिति पूर्वकारणैः सुस्पष्टमनुमीयते । पूर्वसंस्करणभूमिकायां स्वर्गीयैर्महामहोपाध्यायैरपि तदेतदनुमानमनुमतमिति मीमांसनीयं मार्मिकैरेव । ___ हालस्य यौवनकाले निर्माणम् सैषा सप्तशती सातवाहनस्य सततविलासविभ्रमवत्यां यौवनावस्थायां समगृह्यतेत्यपि स्फुटीभवति । यदि सेयं सातवाहनस्य प्रसादार्थमुत्तमपूजालालसेन श्रीपालितेन संकलिता स्यात्ततश्चास्यां राज्ञो रुचिमनुरुध्यैव सर्वा गाथाः संगृहीता भवेयुः । अस्यां चामूलचूडं शृङ्गाररस एव परिखेलति । सोपि साधारणो न, किन्तु प्रगाढकामिनामुत्कटसङ्गलिप्सासूचकश्चरमसीमानमुपगतः । अत्र हि पुष्पवत्यपि सङ्गार्थ संगृह्यते । उत्फुल्लिकया क्रीडन्त्यां बालिकायामपि विपरीतरतमुत्प्रेक्ष्यते । निभृतनिधुवनसमये उपधानार्थ किञ्चिदप्यनुपलब्धे भगवतो गणपतेर्मूर्तिरेव शिरस उपधानीक्रियते । सारमिदम्-यत्कुत्रचित्तु सोयं शृङ्गारस्तथा निरावरणो निर्मर्यादश्च भवति यथा औचित्यस्यातिकमसी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy