________________
भूमिका ।
१५
हि 'आम् वयं कुलटाः । त्वं तु पतिव्रतासि !' इत्याद्याः प्रतिदिनव्यवहारे प्रयुज्यमानाः शैल्यो भाषा चमत्कारमुखेन भूयस्तरां प्रगुणयन्तीति विमर्शनीयं मार्मिकैः । अत्रत्यश्च -- मत्कारो ग्रन्थान्तरेवावलोक्येत ।
लोकोक्तयोपि भाषां मधुरतरीकुर्वन्ति । तादृशी च भाषा शृङ्गाररसवर्णनायां साधारणजनानामाह्लादिनी संपद्यते । ता अपि सप्तशत्यां बहुत्र
'सूचीवेधे मुसलं निक्षिपता दग्धलोकेन | प्रिय एकग्रामेपि हि पूरितनयनं न दृष्टोपि ॥ ६।१' 'अन्धकरबदरभाजनमित्र मम लुण्ठन्ति मातरो दयितम् । ईर्ष्यन्ति मह्यमेव च लाङ्गूलेभ्यः फणो जातः ॥ ३ | ४०' 'शूर्प दग्धं चणका न हि भृष्टाः स च युवातिगतः । वर्गृहेपि कुपिता भूतानामिव हि वादितो वंशः ॥ ६।५७ ' चारणकविभिरादृता डिङ्गलभाषा ओजोनुकूलाक्षरबाहुल्याद्यथा वीरादिषु रसेषु भूयस्तरां प्रभावशालिनी संपद्यते तथा न शृङ्गारादिषु यथा हि पिङ्गल - ( व्रज - ) भाषा । एवमेव अक्षरमाधुर्याभावेपि निरर्गलशृङ्गारवर्णन खातन्त्र्यातू - शैल्यादिनिर्वाहतो भाषामाधुर्येण-समयमहिम्ना तस्यैव प्रचारबाहुल्याच्च मध्ययुगे संस्कृतापेक्षया प्राकृतमेव मधुरं पर्यगण्यतेति सारम् ।
-
मुक्तककाव्यम्
गाथासप्तशती संग्रहकोष इति तु पूर्वमुक्तमेव । एष हि मुक्तककाव्यानां संग्रह इत्युदीर्यते । 'मुक्तकम् अन्येन नालिङ्गितम् । स्वतन्त्रतया परिसमाप्तनिराकाङ्क्षार्थमपि प्रबन्धमध्यवर्ति मुक्तकमित्युच्यते' इति रूपेण लोचनकारेण लक्षितम् । एतस्य निर्माणं न साधारणस्य कवेः कार्यम् । यतो हि मुक्तकमामूलचूडं रसप्रवाहनिर्भरं भवति । तत्र हि 'संघटना' प्रतिपदं रसानुकूलैव कर्तव्या भवति । उक्तं हि आलोके ---
'तत्र मुक्तकेषु रसबन्धाभिनिवेशिनः कवेस्तदाश्रयम् ( रसबन्धाश्रयम् ) औचि त्यम् । मुक्तकेषु प्रबन्धेष्विव रसबन्धाभिनिवेशिनः कवयो दृश्यन्ते । यथा ह्यमरुकस्य कवेर्मुक्तकाः शृङ्गाररसस्यन्दिनः प्रबन्धायमानाः प्रसिद्धा एव' ।
मुक्तके ह्येकस्मिन्नेव अपरपद्यनैरपेक्ष्येण विभावानुभावादिभिः परिपुष्टस्तावान् रसोऽ-भिव्यज्यते यदावादेन संतर्पितचेतसः सहृदयाः सशिरः कम्पमनुमोदन्ते । मुक्तकनि-र्माणमन्यकाव्यनिबन्धनापेक्षयापि सुतरां कठिनं भवतीति तद्विदामनुभवः । यतः किल महाकाव्य - खण्डकाव्य - आख्यायिकादिषु कथानकस्य नैपुण्येन निर्वाहे पठितुर्मासं कथारसनिलीनतया गुणदोषादिविचारे मन्थरमेव भवति । तत्र हि कथैव चेतसस्ताव -
१ 'अमरुककवेरेकः श्लोकः प्रबन्धशतायते' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org