SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ६३ भूमिका। वात्स्यायनकामसूत्रेषु गणिकानां भूरितमं गौरवमावर्णितं यत्ताः परमविदुष्यश्चतुःषष्टिकलानिष्णाता राजनीत्यां परमपण्डिताश्च समभवन् । अत एव राजानो बहुतरधनदानादिना ताः संमान्य राजनीतिसाध्यानि निजकार्याणि संपादयन्ति स्म । न ताः केवलं भोगसाधनमेव, प्रत्युत परमविदग्धास्ता राष्ट्राणामुत्थानपतनयोरपि परम्परयोपकरणं बभूवुः । अत एव मन्ये 'वाराङ्गना राजसभाप्रवेशः' इत्यादिको नीत्यनुमतस्तस्तुतिवादः प्रचलितोस्ति । अस्तु. अत्र तद्विधा उन्नतप्रतिभा गणिकास्तु न सन्ति परं खस्य कलापाण्डित्यं बहुतरमभिमन्यमानास्तादृश्यः सन्ति या अन्यामाद्रियमाणां गुणवतीं वस्याने निरक्षरां मन्यन्ते, यथा-वर्णानप्यविदन्तो० २।९१ __ स्त्रियो नानाकपटैः पत्युर्दृष्टितो जारं गोपयन्ति स्मेत्यस्य परिचयः पूर्व दत्तः। एवं स्फुटशङ्गारवर्णनासमयो गाथाकारेणापि प्रायो निर्वाहित एव । परमेवं सत्यपि पातिव्रत्यस्याप्यादर्शः सामान्यो न । गाथावर्णिता पतिव्रता प्रोषितपतिकाया दीनायाः खप्रतिवेशिन्याः 'मन्मण्डनदर्शनेन चरित्रखण्डनं मा भूदिति' विचारेण स्वयमपि उत्सवादिष्वपि मण्डनादिषु संकुचति-स्वाधीनेपि० ११३९ धनवतां निजबान्धवानामप्युपहारादिकं दीनस्य पत्युराभिजात्यरक्षार्थमवहेलयतिछायां सुदुर्गतस्य० ११३८ ज्यौतिषविषयः ज्योतिर्वित्प्रसिद्धो ग्रहगतिसाधनप्रकारोपि मनोहरं वर्णितो गाथाकारेण । सूर्यादीनां गतिसाधनार्थं कठिनीरेखामाकृष्य ज्योतिर्विद् गणितं करोतीत्याह गाथा कुत्र गतं रविबिम्बम्०-५।३५ धान्यादिराशेर्मानं यथा-मा प्रतिपक्ष०-२०५२ वैद्यकपरिचयः शारदज्वरे पितस्य वमनं तेन सह रक्तमपि निःसरतीत्याह-पश्यत०-६।६२ नीतिः नीतिविषयिकाः सूक्तयोपि सरसतमाः समासाद्यन्ते । यथा--प्रथमशतके-८३, द्वितीयशतके-१३, ३५, ३६, ८६ । तृतीयशतके-५०, ५३, चतुर्थे-१९, २०, २१, पञ्चमे-२४ । षष्ठे-१२, ४१ । सप्तमे-९५ । श्लेषचमत्कारः स्थाने स्थाने विदग्धाभिनन्दनीयः श्लेषोपि चमत्करोति चेतः । यथा-६६८, ७५७, ७७६५, । सोयं श्लेषः संस्कृते निर्वाहयितुमसंभव एव बहुषु स्थलेष्वभवत् । यथा 'गोरअम्' इत्यस्य प्राकृते 'गौरवम्' 'गोरजः' इत्युभयमप्यर्थो भवेत्कथमयं संस्कृते संभवेत् ? यथा १।८९, २१३४, ४।११। टीका सेयं गाथासप्तशती आमूलचूडं ध्वन्यर्थबहुलेति निवेदितमेव । अत एवात्र केवलं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy