SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ૬૦ सातवाहनः । भाति एतद्रन्थान्तर्गता गाथा ध्वन्यालोके, तल्लोचने, सरस्वतीकण्ठाभरणे, काव्यप्रकाशे चोदाहृताः सन्ति. कुलबालदेवनिर्मिता गङ्गाधर भट्टनिर्मिता चास्य टीका समुपलभ्यते, तंत्र गङ्गाधर भट्टनिर्मितैव समीचीना, टीकाकर्त्रीर्देशकालौ चानिश्चितावेव. जर्मनीदेशे टीकारहितोऽयं ग्रन्थो रोमन लिप्या वेबरपण्डितेन मुद्रितः स च तद्देशीयानामेवोपकारक इति गङ्गाधर भट्टप्रणीतटीकासमेतोऽस्माभिर्मुद्रयितुमारब्धः, भविष्यति चायमतिप्रत्नो मनोहरच ग्रन्थो रसिकानां हृदयावर्जक इति दृढमाशास्महे. प्राक्संस्करणे काव्यमाला संपादक म. म. पं. दुर्गाप्रसाद शर्मणामुपोद्घातः । १. पुस्तकान्तरे 'कुलनाथदेव' इत्यपि नाम दृष्टमस्ति. २. प्रथमसंस्करणे गङ्गाधर भट्टटीका सहिता सेयं मुद्रिता । इदानीं तदाधारेण नषीना टीका मुद्रापितास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy