________________
२१४
काव्यमाला।
वयं कुलटास्तथाप्युत्तमनायकासक्तास्त्वं तु नापितद्वारा सतीत्वं हारितवती । अत्र कुलटाकलहखभावोक्तिरलंकारो वाच्यतेनापि च-'अस्माभिः केवलं निजनामैव कलङ्कितं त्वया तु 'गोत्रम्' कुलमेव कलङ्कितम्' इति गोत्रपदशक्तिसमुत्थेनानुरणनेन वक्री प्रति भूयानाक्षेप ईर्ष्या चाभिव्यज्यते । चन्दिलशब्दो नापितार्थवाचको देशीति कुलबालदेवः । प्राप्तार्धचन्द्रः सर्वनिर्वास्यो दुर्दैवो नीच इत्यर्थः । कदाचन न भवेत् ! यस्य जयपुरीयभाषायां 'चांदडा' 'करमचांदडा' इति हि सुमधुरो व्यपदेशः!! ध्वनिकारस्तु'आम् असत्यो क्यम्' इत्यत्र काका 'न वयमसत्यः' इति व्यङ्ग्यार्थप्रतीतिः, सा किल वाच्यार्थसहभावेनैव स्थिता । अयं भावः-यावत्किल काक्वा प्रतीयमानस्य व्यङ्ग्यार्थस्य न बोधो भवेत्तावद्वाच्यार्थस्यैव संगतिर्न भवेदत एव व्यङ्ग्यस्य वाच्याश्रयतया स्वातन्त्र्याभावान ध्वनित्वव्यपदेशः । किं तु गुणीभूतव्यङ्ग्यत्वव्यपदेशः । तत्परिगृहीतोत्र पाठःअपसरेति स्थाने उपरमेति । 'गोत्रम्' इति स्थाने 'शीलम्' इति । नायकं प्रति खानुरागं परमदाक्षिण्येन प्रकटयन्ती काचिदाह
णि लहन्ति कहिअंसुणन्ति खलिअक्खरं ण जम्पन्ति । जाहिँ ण दिट्ठो सि तुमं ताओ चिअ सुहअ सुहिआओ ॥१८॥
[निद्रा लभन्ते कथितं शृण्वन्ति स्खलिताक्षरं न जल्पन्ति । ___ याभिनं दृष्टोऽसि त्वं ता एव सुभग सुखिताः ॥] निद्रां भजन्ति, कथितं शृण्वन्ति च गद्गदं न जल्पन्ति ।
न विलोकितोसि याभिः सुखितास्ता एव ननु सुभग ॥ १८॥ यास्त्वां न विलोकितवत्यस्तासामनिद्रा, अन्यमनस्कता जडतादयो व्याधयो वा न भवन्ति, अतएव ताः सुखिताः । अस्माकं तु त्वद्विलोकनादारभ्यैव निद्राभङ्गादयो जाताः। विलोकनमात्रादेव मादृशीनां मनो हरस्यहो ते सुभगतेति नायकचाटुः सुभगेल्यामन्त्रणसहकारेण ध्वन्यते । तव विलोकनमात्रादेव त्वदासक्तचेतसो वयमभूम, तत्फलमद्यावध्यस्माभिरौन्नियं विचित्ततादिखेदजनकमेव लब्धं न किञ्चिन्नितिजनकमत एक संप्रति सुखयास्मानिति भावावेदनं चरमं व्यङ्ग्यम् । दूती कस्याश्चिन्निरुपाधिकमनुरागमतिवैदग्ध्येन नायकं प्रति सोपालम्भमेवमाह
बालअ तुमाइ दिण्णं कण्णे काऊण बोरसंघाडिम् । लज्जालुइणी वि वहू घरं गआ गामरच्छाए ॥ १९ ॥ [बालक त्वया दत्तां कर्णे कृत्वा बदरसंघाटीम् ।
लज्जालुरपि वधूगृहं गता ग्रामरथ्यया ॥] बालक भवता दत्तां कर्णे कृत्वा तु बदरसंघाटीम् । लजालुरपि वधूः सा प्रतियाता ग्रामरथ्यया भवनम् ॥ १९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org