SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ भूमिका । होत बकसीस बिसें बीस बीस तीस सुरईसकें सीस पै द्विजदीननिके पेसजू जयसिंह दानी तुम्हें होहु सुखदानी द्वारका राजधानी राजें राजा द्वारकेसजू ॥' [ द्वितीयजय सिंहाश्रिताः कविकलानिधिश्रीकृष्ण भट्टाः ] इत्यादिभिः संस्कृतापभ्रंशजनितैः पदैर्मथितां प्राचीन हिन्दीं नाभिरोचयन्ति । एते हि - 'नानाभाव विभावहाव कुशला आमोद आपूरिता लीलालोलकटाक्षपातनिपुणा भ्रूभङ्गमापण्डिता । वादित्रादिसमोदवादनपरा आभूषणाभूषिता राधा थीं सुमुखी विशालनयना आनन्द आन्दोलिता ॥' [ अयोध्यासिंह उपाध्यायः ] एवं विधाम परिवर्तित संस्कृतपदबन्धवाहिनीं भाषामद्यत्वे ससाधुवादमभिनन्दन्ति । कामं कुत्रचिद्भवेदनावश्यक संस्कृतपदनिबन्धः, स्वैरं संभवतु नाम दुर्बोधैः पदैर्भाषायाः काठिन्यम्, भारतवर्षस्य कोणकोणावधि सुबोधतया अधिगतराष्ट्रीयभाषासिंहासनाया अपि हिन्दीभाषाया अपहीयतां नाम सर्वबोध्यत्वम्, परमिमे संस्कृतपदसौष्ठवापहृतमानसतया अपभ्रंशपदानि पदाघातैरपसारयन्तः संस्कृतसरस्वतीमेव साहित्यसिंहासने समभिषेचयितुमिवाग्रसरीभवन्ति । इदानीं दृश्यतामेतादृशे समये प्राकृतभाषायाः कर्णरसायनत्वसाधनं कियत्सत्यमिति । परमासीत्सोपि समयो यत्र प्राकृतभाषायाः संमुखे संस्कृतभाषा विच्छायेवाभवत् । मधुरमधुरेषु विषयेषु प्राकृतभाषां परिहाय संस्कृतभाषायाः परिग्रहणं लोकानां कृते सुभृशमरुचिकरमभवत् । नवसु रसेषु मधुरतरः किल शृङ्गार इति को वा न जानाति । परमयमपि रसः प्राकृतभाषायामेव माधुर्यमधिकं पुष्णातीति तत्समये कोविदानामभूनिश्चयः । शृङ्गाराधिदैवतस्य मनोभवस्य केलिभूमिरिव सेयं भाषा परिगण्यते स्म । साभिमानहुंकारमुद्घोष्यते स्म तस्मिन्समये 'अमिअं पाउअकवं पढिउं सोउं अ जे ण आणन्ति । कामस्स तत्ततन्ति कुणन्ति ते कहँ ण लज्जन्ति ॥' प्राकृतभाषापक्षपातिन एव गेहेनर्दितया तदिदमुद्घोषयामासुरित्यपि न । ये किल संस्कृतभाषायाः कोविदेषु मूर्धन्याः संमन्यन्ते स्म तेपि प्राकृतप्रशंसा गीतमुत्कण्ठया गायन्ति स्म । यायावर मूर्धन्यं राजशेखरकवि को वा संस्कृतज्ञो न जानीयात् । यस्य हि बालरामायण - विद्धशालभञ्जिकादिरूपककाव्यानि संस्कृतस्य रूपं सुभृशमुद्भासयन्ति । यत्कृता काव्यमीमांसा परिज्ञाननैपुण्येन मार्मिकाणां मनांसि चित्रयन्ती साहित्यशास्त्र - १ अमृतं प्राकृतकाव्यं पठितुं श्रोतुं च ये न जानन्ति । कामस्य तत्त्वचिन्तां कुर्वन्ति ते कथं न लज्जन्ते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy