________________
२३४
काव्यमाला।
यानि हृदयदेशाद् हृदयाभ्यन्तरतः प्रसरन्ति बहिर्भवन्ति तानि वचनानि अन्यानि । अधरोत्तरमात्रभणितैः केवलं मुखतःप्रवृत्तैर्न तु हृदयतः प्रसृतैस्तव एतैर्गदितैः किम् । कितवेति संबोधनेन निर्व्याजस्नेहभाजनभूतावन्यासु दयितासु हार्दिकं प्रेमाणं निदधासि, मयि तु मुखमात्रमधुरैर्वचनैरुपचार प्रदर्शयसीति ते कपटचर्यामहमवैमीति नायिकायाः कोपो व्यज्यते । अपसरेत्यनेन उक्तिप्रत्युक्तिकया मां व्यामोहयितुं नात्र प्रयासः कर्तव्य इति तदतिशयो व्यज्यते । अन्यस्यामासक्तिवशाद्गोत्रस्खलितं कान्तं धीरा नायिका सवैदग्ध्यमाह
कह सा सोहग्गगुणं मए समं बहइ णिग्घिण तुमम्मि । जीअ हरिजइ गोत्तं हरिऊण अ दिजए मज्झ ।। ५२ ॥ [कथं सा सौभाग्यगुणं मया समं वहति निघृण त्वयि ।
यस्या हियते नाम हृत्वा च दीयते मह्यम् ॥] त्वयि सौभाग्यगुणं सा निघृण कथमिव मया समं वहति ।
ह्रियते हि नाम यस्या हृत्वापि च दीयते मह्यम् ॥ ५२॥ हे निघृण हे निर्दय ! त्वयि भवद्विषये मया समं सा सौभाग्यं कथं वहति । यस्या नाम अपह्रियते, हृत्वापि च मयं समर्प्यते। त्वामवलम्ब्य सा मम समाना सुभगा नास्ति, यस्याः संज्ञाप्यपहृत्य मह्यं समर्प्यत इति भावः । विपरीतलक्षणया तु-सैव मत्तोधिकं सुभगा, यस्याः प्रतिक्षणमनुस्मरणेन मन्नामग्रहणस्थलेपि तस्या एव नाम भवन्मुखान्निःसरतीति प्रियं प्रत्याक्षिप्यते। निर्धणेत्यामन्त्रणेन-अहो ते निरनुक्रोशत्वं यस्त्वमेकान्तमनुरागिणीं मामवधीर्य तस्यामनुरज्यसि, यस्य किल साक्षि ते गोत्रस्खलनमेवेति नायकं प्रति कोपोभिव्यज्यते। तमेतं को स्पष्टमप्रकाश्य वैदग्ध्येन कथनानायिकाया धीरात्वं सूच्यते । केषांचिन्मतेन गम्यार्थस्य भङ्गयन्तरेण कथनात्पर्यायोक्तं वाच्योलङ्कारः । तत्रापि च कोपस्य चरमव्यङ्ग्यत्वाद्धनित्वमव्याहतमेवेत्यलम् ।
प्रियतमस्य विरहवेदनया भृशं विक्लवचित्ता काचिदुद्धान्तमानसतयोन्मुग्धेव विरहजनितमात्मनः कार्यमपि तत्त्वतोऽविदन्ती प्रोषितभर्तृका सखीमाह
सहि साहसु सम्भावेण पुच्छिमो किं असेसमहिलाणम् । बड्डन्ति करठिआ विअ वलआ दइए पउम्मि ॥ ५३॥ [सखि कथय सद्भावेन पृच्छामः किमशेषमहिलानाम् ।
वर्धन्ते करस्थिता एव वलया दयिते प्रोषिते ॥] पृच्छामः सद्धावादयि सखि वद किं समस्तमाहिलानाम् ।
दयिते गते नु वलयाः करस्थिता एव वर्तन्ते ॥ ५३॥ सद्भावात्स्नेहात्पृच्छामः, नात्र किञ्चिदन्यथा बोद्धव्यम् । दयिते प्रोषिते सति किं समस्त्रमहिलानां वलयाः काचादिनिर्मिताः कङ्कणाः करस्थिता एव वर्द्धन्ते, उत ममैवेति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org