SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ १४ काव्यमाला | एको वि कहसारो ण देइ गन्तुं पआहिणवलन्तो । किं उण बाहाउलिअं लोअणजुअलं पिअअमाए ॥ २५ ॥ [ एकोऽपि कृष्णसारो न ददाति गन्तुं प्रदक्षिणं वलन् । किं पुनर्बाष्पाकुलितं लोचनयुगलं प्रियतमायाः ॥ ] एकोपि कृष्णसारो न ददाति वलन् प्रदक्षिणं गन्तुम् । किं पुनरस्राकुलितं लोचनयुगलं प्रियतमायाः ॥ २५ ॥ प्रदक्षिणं वलन् दक्षिणतो वाममागच्छन्नित्यर्थः । एकोपि कृष्णसारस्तथाविधो मृगो गन्तुं न ददाति । कृष्णसारे मृगे प्रदक्षिणं वलति यात्रा न सिध्यतीति शाकुनिकाः । पुनः बाष्पाकुलितं तथाविधयोः कृष्णशारयोः प्रियाया लोचनयोर्युगलं तु किमिति भावः । 'बाहाउलिअं' इत्यस्य मृगपक्षे 'व्याधाकुलितम्' इत्यभिज्ञातव्यम्। संस्कृते तदिदं न संभवति । तथा च कान्तास्नेह निगडितोयं न प्रवसतीति द्योतितम् । इयं प्रवासविलम्बेन पुंसः प्रेमपरीक्षेति सरखतीकण्ठाभरणे भोजः । कश्चिदन्यवनितासक्तः प्रियया सोपालम्भमधरीकृतोऽभवत् । ततः खापरावप्रच्छादनाय मानमभिनयन्तमनुनीयमानप्यनुनयमगृह्णन्तं प्रणयिनी सप्रेमदण्डमाहण कुणन्तो विअ माणं णिसासु सुहसुत्तदरविबुद्धाणम् । सुण्ण अपास परिमृसणवे अण जइ सि जाणन्तो ॥ २६ ॥ [ नाकरिष्य एव मानं निशासु सुखसुप्तदरविबुद्धानाम् । शून्यीकृतपार्श्व परिमोषणवेदनां यद्यज्ञास्यः ॥ ] मानमकरिष्य इह नो निशासु सुखसुप्तदरविबुद्धानाम् । शून्यितपार्श्वविमोषणपीडामज्ञास्य एव यदि ॥ २६ ॥ निशासु स्वकान्तया सह सुखसुप्तानां मध्ये च किञ्चिद्विबुद्धानां ततोऽन्याभिसारिण्या स्वकान्तया शून्यीकृतेन पार्श्वेन ( शय्यैकदेशेन ) यत्परिमोषणं प्रतारणं तेन या वेदना तां यदि त्वमज्ञास्यस्तदा त्वमिह अस्मिन्नन्यासक्तिविषये मानं नाऽकरिष्य एवेति योजना । यथा त्वमन्यासक्तोपि दोषमनभ्युपगच्छन् मानेन मां सुभृशं व्यथयसि, तथाहमप्यन्यासक्ता स्यां तदा त्वमिमां वेदनां जानीयाः । ममैवायं दोषः, यदहं त्वत्प्रणयभङ्गं न करोमीति भावः । कृत कलहयोर्दम्पत्यो रात्रिवृत्तान्तपरिज्ञानायाऽऽगता प्रियसखी प्रणयरोषविनिवॄस्त्यर्थमाह पण अकुविआण दोह्र वि अलिअपसुत्ताणं माणइलाणम् । णिच्चलणिरुद्धणीसास दिष्णकण्णाण को मल्लो ॥ २७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy