SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ६० भूमिका । अत्रापि बन्दीकृतनारीणां भर्तृशौर्योपर्यभिमानः सबहुमानमाविष्कृतःवज्रपतना० ११५४, ५७, । बन्द्या प्रवीर० २।१८, नो बन्दि० ६।२७, शत्रुनारीणां बलाद्वन्दीकृत्यापहरणमस्मिन्समयेपि कविभिः शौर्यप्रख्यापकमगण्यत । 'टोंक' राज्याधिपतीनां पूर्वपुरुषो मीरखाँनामको यदा हि जयपुरराज्यमाचक्राम तदा जयपुरराज्येन प्रहितो 'लदाना' स्थानाधिपतिर्भारतसिंहो मीरखानं पराजित्य तन्नारीबन्दीकृत्यानिनाय । एतस्य वर्णनमस्मत्पूर्वजैः श्रीमण्डनकवीन्द्रैः कृते 'भारतचरित्र' नामके ब्रजभाषाकाव्ये सुमनोहरमुपलभ्यते । तस्यैकं पद्यमधस्ताद्दीयते 'मदनके बेटे तैनें मार पठनेटे सबै घेरी ता समैमें भई देह जिन जुरमें मुख महताब औ गुलाब सम आब दिपै नैंन धोय सुरमें बह्यो है नीर उरमें। हीरा पुखराज लाल मोतिनसों छाई रहैं मण्डन अनेकविध खाती खान खुरमें बात यह बाँकी चहुं चकनमें छाय गई। __ल्यायकें किलामें धरी मीरखाँकी हुरमें ॥' सप्तशतीसमये खण्डखण्डराज्यानां प्रायशः सूचना प्राप्यते। शासनविषये तत्तद्ग्रामाधिपतीनां पूर्ण स्वातन्यमासीत् । यथा-प्रहरवनमार्ग० १३१, चिन्तयति. ७।२८, ३१. प्रजानामुपरि राज्ञः पर्याप्त आतङ्कोभवत् । राजविरुद्धं यत्किञ्चिदपि कथयन् जनो राजतो निग्रहस्य पूर्ण भयमाशङ्कते स्मेति वर्तमानशासनतन्त्रस्य छाया तदाप्यन्ववर्ततेव । आह गाथा-पथिकःपथिकस्य. ४।९६ स्वाभाविकःशृङ्गारः सेयं सप्तशती शृङ्गारप्रधानेति ग्रन्थसंग्राहकेणैवारम्मे प्रोक्तम् । एतस्या निर्मापकः श्रीमान् सातवाहनो नवयौवनोज म्भितः शृङ्गारविषयकाणि काव्यान्येवाभिरोचयामास, अथवा तस्मिन् काले समाजस्य रुचिरेव तादृशी बभूव । अत एवात्र शृङ्गाररस एवाङ्गी। परं सोयं प्रतिदिनव्यवहारे हृदयान्तखलेन मार्मिकैरनुभूयते तादृश एव, न केवलं कविप्रसूत इति तत्त्वतः प्रवृत्ता जानन्त्येव कोविदाः । इह काचिद्वर्णिका प्रकाश्यते । विस्तरभयात्तेषामङ्काः प्रदीयन्ते। ग्रन्थान्तस्ते विलोकनीयाः प्रथमशतके-५, ११, २०, ४४ । द्वितीये २३॥ तृतीये-२६ । चतुर्थ ५, २४, ३३, ६८, ७३, १०० । पञ्चमे-७३, ७९, ९८ । षष्ठे-१३, १५, ६४, ७६, ८६ । सप्तमे४५, ४७, ९३, ९७, ९९ । __ मासप्रसूतादीनां रतिविषये पूर्व रसिकानामनुभवमाह-मासकसूताम्० ३।५९ । मालाकारी बहोः कालादेव रसिकानां साभिलाषवीक्षणपात्रमासीदित्यप्यस्यां सूच्यते-युवहृदयानि०-६।९६, ९८ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy