________________
भूमिका ।
५९
आचारः । जारसंबन्धदृष्टशोणिताया अस्थानं संभ्रमदर्शनेन जारस्य हास इति बोध्यम्' इत्याह । रजोदर्शने जारसंबन्धस्य कः खरस इति मार्मिकैर्विचार्यम् ।
रजोदर्शने हरिद्रामिश्रघृतेन ( वर्ण घृतेन ) लिप्तमुख्या पुष्पवत्या स्थीयत इत्याचारसूचनं यथा--आदरनमिता० १।२२
ऋतुनाते हरिद्रोद्वर्तनं क्रियते । यथा-स्नानहरिद्रा० ११८०, संततेर्दन्तजननपर्यन्तं स्त्रीष्वरमणं यथा-गृहीत पश्य० २।१००,
उत्सवावसरे गृहनारीभिः प्रतिगृहं सम्बन्धिभ्यो वायनकानि [ जयपुरे 'ला हिणा' ] दीयन्ते-नीतानि निबिड० ४।२८, नवभोगिनी० ७३,
विवाहोत्तरं चतुर्दिनानि श्वशुरगृह एव जामाता निवसति । चतुर्थे दिने चतुर्थीमङ्गलम् [ होमादिकम् ] संपाद्य स्वगृहं गच्छतीति व्यवहारो यथा-उपगत ७४४,
विवाहतः पूर्वं मङ्गलाचारगीतानां प्रारम्भो यथा---गीयमाने ७१४२.
कृष्णसारमृगो दक्षिणाद्वामं गच्छन्नशुभ इति शकुन विचारो यथा-एकोपि कृष्णसारो १।२५,
अस्वस्थतायां संबन्धिनः स्वास्थ्यप्रश्नाय रोगिणो गृहं गच्छन्ति । यथा-सुखपृच्छक० ११५०, सुखपृच्छिका० ४११७, ___ आसीत्पूर्व ग्रामेषु पर्णकाष्ठायाच्छादितेषु गृहेषु वासः । अत एव दुर्दैवादग्निकोपे जाते तन्निर्वापणाय दूरदूराजना आहूयन्ते स्म । तत्सूचनार्थ डिण्डिमस्ताज्यते स्म-उत्पथधावित. ६३५,
सप्तशतीनिर्माणकाले सतीदाह प्रथा साधारणतया प्रचलितासीदिति सूच्यते--अनुमरण. ७३३, निर्वाप्यते हि० ५।७ ग्रामण्यः ५।४९, __ पूर्व ह्यपराधेषु घोरतमा दण्डाः प्रदीयन्ते स्म । श्मशानपादपे लम्बयित्वा चौराय उद्बन्धनेन प्राणदण्डः प्रादीयत-नोल्हापयमाने० ६।३६, शुलारोपणप्रथाया अपि सूचना यथा-धाराविधौत० ६।६३,
यः किल प्राणदण्डार्थ वधस्थाने नीयते स तदने दोषघोषणार्थ पटहस्ताड्यते स्मतेन विना बत० १।२९। मुद्राराक्षसेपि स्थाने स्थाने एतत्प्रथायाः सूचना प्राप्यते।।
गृहवाटिकायां लोकाः प्रायशोऽकोटवृक्षमवश्यं रोपयन्ति स्म-मदयति०-५।९७, गर्भिणी प्रति दोहदप्रश्नस्य प्रथा यथा-किं किं नु० १११५, । दुर्गतगेहे० ५।७२,
पूर्व हि शौर्यपूर्वकमपहरणेन चौर्येण च बन्दीकृत्य नार्यो नीयन्ते स्म । एतद्वन्दीकरणमपहर्तुः पक्षे यथा शौर्यचिह्न पर्यगण्यत, तथैव शौर्यप्रदर्शनपूर्वकं तन्मोचनं तद्भतुरपि वीरताख्यातयेऽभूत् । वीरताभिमानिनो रावणस्य सुराङ्गनाबन्दीकरणात्परितोषो माघादावपि वर्णितः__'अभीक्ष्णमुष्णैरपि तस्य सोष्मणः सुरेन्द्रबन्दीश्वसितानिलैर्यथा' १।६५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org