SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ भूमिका । कथयति । अर्थात् त्वं पराङ्मुखी स्थितासि परं प्रियदृष्टिनिपातेन जातस्तत्र पृष्ठे रोमाञ्चस्त्वां गतमानां कथयतीति भावः । विहारी अनेनोपकरणेन लक्षितां चित्रयति - रही फेरि मुख हेरि इत हितसमुहे चित नारि । दीठि परत उठि पीठिके पुलकें कहत पुकारि ॥ , 'पृष्ठ परावर्त्य इतः अस्मत्संमुखं मुखं करोषि परं प्रियदृष्ट्यां पतन्त्यामेव पृष्ठस्य पुलकस्तव चित्तं प्रियस्य संमुखं उच्चैरुद्घोष्य कथयति ।' केचित् ' रहि मुह फेरि कि हेरि इत' इति पाठं स्वीकुर्वन्ति । तेषां मते 'त्वं मुखं परावर्त्य तिष्ठ, अथवा एतं पश्यन्ती तिष्ठ' इत्यर्थः । अविकलं स एवार्थः। उभयत्र पृष्ठपुलकोद्गमः पराङ्मुख्या अपि चित्तं संमुखं कथयति !! स्तोकमपि निःसरति नो मध्याह्ने पश्य गात्रतललीना । छायाप्यातपभयतो विश्राम्यसि किं न तत्पथिक || १४९ मध्याह्ने सूर्यस्य मस्तकस्थतया छाया शरीरतलगता भवति । तत्र कविर्हेतुमुत्प्रेक्षतेयत् आतपभयादेव छायापि शरीरतललीना भवति । बहिर्न निष्क्राम्यति । अनेन वाच्यार्थेन - यथा छाया शरीरतललीना भवति तथा मां कुर्विति स्वयंदूतिकाया आकूतम् । विहारी अप्याह 'बैठि रही अति सघनवन पैठि सदनतन मांहि । देखि दुपहरी जेटकी छांही चाहत छांहि ॥ ५६२ ४७ 'ज्येष्ठमासस्य मध्याह्नं दृष्ट्वा छायापि छायां वाञ्छति । अतएव सा छाया निबिडेषु चनेषु, सदनेषु, अन्यत् किं मनुष्याणां शरीरतलेषु स्थितास्ति । " तस्मिंश्रयुतविनये किल रोषितुमिह शक्यते न केल्यापि । एभिर्याचितकैरिव मातर्विवशाऽसहैरङ्गैः ॥ ११९५ काचिद्वन् पुरन्ध्री किञ्चित्प्रयोजनं साधयितुं नायिकां मानं कर्तुं शिक्षयति । तदुत्तरे सा आह—च्युतविनये रतिलौल्यलङ्घितलज्जतया विनयमवधीरयमाणे तस्मिन् (प्रेयसि ) अभ्यर्थ्यानीतैरिव अवशीभूतैर्ममात्रैः क्रीडायामपि मानः कर्तुं न शक्यते । प्रियतमं दृष्ट्वा हर्षोल्लासान्ममाङ्गेषु पुलको भवति । अत एव ममाधिकाराद्वहिर्भूतैरेभिरङ्गैरहं मानं कुर्वती लज्जिता भवामि । मानस्य स्थितिरेव न भवति । विहारी आह I 'मोहि लजावत निलज ये हुलसि मिले सब गात । भानु उदैकी ओस लौं मान न जान्यों जात ॥ १००' 'इमानि निर्लज्जानि मेऽङ्गानि नायकस्य संमुखागमने 'हुलसि' पुलकद्वारा हर्ष प्रकटय्य मां लज्जयन्ति । भानोरुदये यथा नीहारस्तथा मानो विलीयमानो न प्रतीयते । अत एवाहं मानं कर्तुं न समर्थेत्याशयः ।' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy