SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ २ शतकम् ] संस्कृतगाथासप्तशती। हे हृदय ! स्वल्पसरितो जलरवेण ह्रियमाणं सुदीर्घदारु इव स्थाने स्थान एव विलगत् । खल्पजले प्रवहतः सुदीर्घतया तलस्पर्शवशात्स्थाने स्थाने संसक्तिरित्याशयः । त्वं संप्रति एतावत्कालमनुकूलदैवेन रक्षितमसि, सांप्रतं केनापि धक्ष्यसे । कस्यामपि हृदयहारिण्यां संसक्तं सत्तस्याः क्षणविरहेणापि दग्धं भविष्यसीत्याशयः । स्वल्पाशयत्वेन अनभिमतासु नानावनितासु सुदीर्घाशयत्वेन रसतलस्पर्शिनो मम मनोयोगाभावादेव नाभूनिश्चला स्थितिरत एव स्थाने स्थाने मदासक्तिरभून्न तु दुर्विदग्धतयेति 'खल्पसरित्-सुदीर्घा दिपदैविचार्यमाणगभीररमणीयोर्थो ध्वन्यते । 'मडह' शब्दः स्वल्पवाचको देशी । 'नायकस्यास्थिरप्रेमतया तद्वचनमखीकुर्वती नायिकामभिमुखीकर्तुं कश्चिद्विदग्ध आह' इति गङ्गाधरः । नायकार्थ नायिकामनुकूलयतोऽन्यजनस्य 'हृदय !' इत्यामन्त्रणं कियदुचितमिति सुधीभिरेव विचार्यम्। नायिकासपत्नीनां वचनोपतप्ता काचन निजसख्याः सौभाग्यं बन्धुजनगोष्ठ्यामेवमाह जो तीऍ अहरराओ रत्तिं उवासिओ पिअअमेण । सो विअ दीसइ गोसे सवत्तिणअणेसु संकन्तो ॥६॥ [यस्तस्या अधररागो रात्रावुद्वासितः प्रियतमेन । स एव दृश्यते प्रातः सपत्नीनयनेषु संक्रान्तः ॥] तस्या योऽधररागो रात्रावुद्वासितः प्रियतमेन । उपसि स एव सपत्नीनयनेष्वालोक्यते नु संक्रान्तः ॥६॥ उद्वासितः निरन्तरपानेन विसर्जितः। 'गोसे' उपसि, प्रातः। स एव रागोऽरुणिमा सपत्नीनयनेषु संक्रान्तो दृश्यते । रात्रौ प्रियतमनिर्दयपीत-विगतराग-नायिकाधरदर्शनेन प्रातः सपत्नीनयनेष्वरुणिमोदयोऽभवदित्याशयः। सपत्नीनयनः स्वगुणं परित्यज्यान्यदीयोऽरुणिमगुणः स्वीकृत इति तद्गुणेन अन्यासु वल्लभासु सतीष्वपि प्रियतमोपभोगशालिनी सैव सुभगेति नायिकायाः सौभाग्यमभिव्यज्यते। नयनेष्विति बहुवचनेन सर्वासामपि सपत्नीनामीर्योदयात्सर्वापेक्षयाऽप्युत्कर्षों ध्वन्यते। एकस्याः सौभाग्यवर्णनेन अन्यासां तत्सपत्नीनामीर्ष्यालुतया सुखसाध्यत्वं सूचयितुं रसिकं प्रति दूत्या उक्तिरियमिति कश्चित् । व्यत्ययवत्यमुख्या परिवृत्तिरलङ्कार इति सरस्वतीकण्ठाभरणे भोजः (३ परि. ३०)। 'विदग्धा महिलाः प्रसङ्गेन प्रियप्रणयं परीक्षन्ते' इति काचन चतुरा कान्तस्नेहमनिशं गवेषयन्तीं सखीं शिक्षयति गोलाअडहि पेछिऊण गहवइसुअं हलिअसोला । आढत्ता उत्तरि दुःखुत्ताराऍ पअवीए ॥७॥ [गोदावरीतटस्थितं प्रेक्ष्य गृहपतिसुतं हलिकस्नुषा । आरब्धा उत्तरीतुं दुःखोत्तारया पदव्या ॥] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy