________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्रे
मिथ्या । अपितु तयोरभेदवाद एव श्रेयान् इति तज्जीतच्छरीरखादि चार्वाक मतम् । भिन्नं शरीरात्मवादमस्वीकृत्य ते नास्तिकाः यत् जीवनधाय परानुपदिशन्ति तदेव दर्शयति- 'से हंता' स नास्तिकः हन्ता - स्वयं हननक्रियायाः कर्तासन् परान उपदिशति - हे लोक ! 'तं हगह' वं- जीवं हत - घातयत 'खणह' खनत पृथिवीम् 'छणह' क्षिणुत-हत जीवान्, 'डद्दह' दहत - ज्वालयत, 'पयह' पचत अग्नौ, 'अलंग्ह' आलुम्पत लुण्टत वस्त्रादीन् 'विलुं 'पद' विलुम्पत- विशेषेण लुष्टत, 'सहसा कारेह' सहसा कारयत - बलात्कारं कुरुत, 'विपरामुसह विपरामृशत पीडोत्पादनपूर्वकं जीववधं कुरुत, 'एयावया जीवे णत्थि परलोए' एतावान् देहमात्रो जीवो नास्ति परलोको येन हिंसादिकरणे भयं संभवेत् । तथा - 'ते णो एवं विप्पडिवे देंति' ते नो एवम् वक्ष्यमाणवचनम् विप्रतिवेदयन्ति - अभ्युपगच्छन्ति न स्वीकुर्वन्तीत्यर्थः, तदेवं दर्शयति- 'तं जहा ' इत्यादि, 'तं जहा - किरियाई वा अकिरियाइ वा सुकडे वा दुकडे वा' तद्यथाक्रियां वा अक्रियां वा सुकृतं वा दुष्कृतं वा 'कल्लाणे वा पाव वा ' साहु वा असा वा सिद्धीइ वा असिद्धीइ वा निरएइ वा अनिरएवा' कल्याणं वा
यह चार्वाकमत 'नास्तिकवाद' का उल्लेख किया गया है।
शरीर और आत्मा को अभिन्न स्वीकार करके नास्तिक दूसरों को हिंसाका उपदेश देते हैं सो दिखलाते हैं वह नास्तिक लोग जीवों का स्वयं 'घातक होता है और 'उसे मारो' इत्यादि उपदेश देकर हननक्रिया में दूसरों का प्रयोजक होता है। वह कहता है-खोदो, छेदन करो, जलाभ पकाओ, लूटो, खूब लूटो, बिना विचारे मार डालो, विपरामर्श करो, इत्यादि। यह देह ही जीव है, परलोक नहीं है, जिससे हिंसा आदि पाप करनेमें भय हो । वे उल्टी बाते करते हुए कहते हैं-क्रिया अक्रिया, सुकृत दुष्कृत, बुरा भला, साधु असाधु, सिद्धि असिद्धि नरक अनरक आदि भत (नास्तिङ भत - वाह) नो उसे रेस छे, શરીર અને આત્માને એક હાવાનુ સ્વીકારીને આ નાસ્તિકે ખીજાઓને હિંસાને ઉપદેશ આપે છે. તેજ બતાવે છે.—ત નાસ્તિક લાકા સ્વય' જીવાના ઘાત કરવા વાળા હાય છે. અને ‘તેમેને મારા' વિગેરે પ્રકારથી ઉપદેશ આપીને હનનક્રિયામાં બીજાઓને પ્રેરક થાય છે. તેઓ કહે છે કે-ખાદા, છેદન કરી, ओ पहावी, तुटेो, भूम लुटो बगर वियारे भारी नाथ, विपरामर्श रे। વિગેરે, આ શરીર જ જીવ છે, પરલેાક નથી, કે જેથી હિંસા વિગેરે પાપ $रतां डवुं पडे. तेथेो उल्टी वात उरतां उड़े - प्रिया, अडिया, सुत, दुष्टृत, ललु, मु३, साईं राम, सिद्धि असिद्धि, नर४, मनर४,
मां यार्वा
For Private And Personal Use Only