________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६५
समयार्थबोधिनी टीका द्वि. श्रु. अ.१ पुण्डरीकनामाध्ययनम्
अथाष्टमं दृष्टान्तमाह ‘से जहाणामए' तद्यथा नामकः 'कोइ पुरिसे' कोऽपि पुरुष: 'अरणीमो अग्गि' अरणितोऽग्निम् 'अभिनिव्वट्टित्ता गं' अमिनिवर्त्य खल 'उवदंसेज्जा' उपदर्शयेत् 'अयमाउसो ! अरणी अयं अग्गी अयमायुष्मन् ! भरणिः अयमग्निः , 'एवमेव जाव सरीरं' एवमेव यावच्छरीरम्, यथा अरणेरग्नेश्व पक्षापनं भवति, तथा देहात्मनोः पार्थक्येन प्रज्ञापना न भवति, तत आत्मदेहयो. नास्ति भेदः । एवं असंते-असंविज्नमाणे' एवम्-असन्-असंवेधमाना, अत:आत्मा न शरीरात् पृथक सत्तावान्-न चाऽनुभवगम्यः, अतएव एष पक्ष साधी. यान् यत् शरीरात्पृथग्र नास्ति कोऽपि आत्म पदार्थ इति सिद्धम् । अतएव 'जे. सिं तं सुअक्खायं भवई' येषां तत् स्वारुतं भवति 'तं जहा-अन्नो जीवो अन्नं सरीरं तम्हा ते मिच्छा' तयथा-अन्यो जीवोऽन्यच्छरीरम् , ये शरीराद् विभिन्न जीवं मन्यन्ते, तत्तेषां पूर्वोक्तदृष्टान्तैः मिथ्यैः। यदि मिन्नः स्यात्-तदा देहादे. भेदेन दर्शयितुं शक्येत । परन्तु-न कोऽपि दर्शयितुमीष्टेऽनः शरीराऽऽत्मवादो _जैसे कोई पुरुष अरणि नामक काष्ठ से अग्नि निकाल कर दिखला देता है कि-हे आयुष्मन् ! यह अरणि है और यह अग्नि है, इसी प्रकार ऐसा दिखलाने वाला कोई पुरुष नहीं है कि-यह आत्मा रहा और यह शरीर रहा । अर्थात् जैसे अग्नि और अरणि में भेद प्रतीत होता है वैसा देह और आत्मा में भेद प्रतीत नहीं होता। अतएव दोनों भिन्न भिन्न नहीं हैं।
इस प्रकार आत्मा की पृथक सत्सा की प्रतीति नहीं होती, अतः यही पक्ष समीचीन है कि शरीर से भिन्न आस्मा नहीं है । इस प्रकार जीव भिन्न है और शरीर भिन्न है, उनका कथन स्वाख्यात 'सुकथन' नहीं है। वह कथन मिथ्या है।
જેમ કેઈ પુરૂષ અરણી નામના કાષ્ઠમાંથી અગ્નિને બહાર કઢાડીને બતાવી દે છે, કે હે આયુમન આ અરણ છે, અને આ અગ્નિ છે. એજ પ્રમાણે એવું બતાવનારે કેઈ પુરૂષ નથી કે-આ આત્મા રહ્યો અને આ શરીર રહ્યું. અર્થાત્ જેમ અગ્નિ અને અરણીમાં ભેદ જણાઈ આવે છે. એ રીતે દેહ અને આત્મામાં ભેદ જણાતું નથી. તેથી જ આત્મા અને શરીર અને અલગ અલગ નથી પણ એક જ છે.
આ પ્રમાણે આત્માની અલગ સત્તાની ખાત્રી થતી નથી, જેથી શરીરથી જૂદે આત્મા નથી એજ પક્ષ યોગ્ય છે. આ પ્રમાણે જીવ ભિન્ન છે, અને શરીર ભિન્ન છે, એવું કહેનારાઓનું કથન સમીચીન લાગતું નથી. તે કથન મિથ્યા છે.
सू० ९
For Private And Personal Use Only