Page #1
--------------------------------------------------------------------------
________________ श्रेष्ठि-देवचन्द्र-लालभाई-जैनपुस्तकाद्धारे ग्रन्थाङ्कः 121 अनूनश्रुतकेवलि-श्रीमद्भद्रबाहुस्वामिमिविरचिवा श्रीमत्तपागच्छीयाचार्य-श्रीज्ञानसागरसरिवरेण्यविहितावंचूरिसमलंकृता श्रीमती ओप्नियुक्तिः। संपादक:- पूज्यपादागमोद्धारकाणां श्रीवर्धमानजैनागममन्दिरप्रस्थापकानां आचार्यदेवेश--श्रीमदानन्दसागरसूरीश्वराणां लघुशिष्यः सूर्योद्य्साग्र्ः। प्रकाशिकाः-श्रेष्ठि देवचन्द्र लालभाई जैन पुस्तकाद्धारफण्डाख्या संस्था-सूरत । वीर संवत् : 2500 वि. संवत् : 2030 क्राइस्ट : 1974 पण्यम् : रूप्यकसप्तकम् RESSESEXSSSSSSSSSSS For Private & Personal use only
Page #2
--------------------------------------------------------------------------
________________ इदं पुस्तकं श्रेष्ठि-देवचन्द्र-लालभाई-जैन-पुस्तकाद्धारसंस्थायाः कार्यवाहकेन म तीचन्द मगनभाई चोकसी इत्यनेन राजनगरे जसवंत मुद्रणालये मुद्रापितम् / अस्य पुनर्मुद्र गाद्याः सर्वेऽधिकारा एतद्भाण्डागारकार्यवाहकैरायत्तीकृताः santi / Printed by Jasvant Printing Press, Ahmedabad. and Published by the Hon. Managing Trustee, Motichand Maganbhai Chokshi, For Sheth Devchand Lalbhai Jain Pustakoddbar Fund, at Sheth Devchand Lalbhai Boarding House, for Shree Ratna Sagar Jain Boarding, Badekban Chakla, Gopipura, Surat. hinternational For Private Personal use only wasirary.org
Page #3
--------------------------------------------------------------------------
________________ R888888888888888888888888888 Sheth Devchand Lalbhai Jain Pustakoddhar Fund, Serics No. 121. SHREEMATEE UGHANIRYUKTI Commentray (Avachuri) by Pujya Gyansagar Suri $32822222222) R&8:83222222* Vikram Samvat 2030 Christain 1974 PRICE Rs. 7-00 ngng888888 For Private Personal use only www.ainelibrary.org
Page #4
--------------------------------------------------------------------------
________________ The Board of Trustees : 1 Nemchand Gulabchad Devchand Javeri 2 Talakchand Motichand Javeri 3 Babubhai Premchand Javeri 4 Amichand Zaverchand Javeri 5 Keshrichand Hirachand Javeri 6 Motichand Maganbhai Choksi ram rur संस्थान ट्रस्टी मंडळ :1 श्री. नेमचंद गुलाबचंद देवचंद झवेरी 2, तलकचंद मोतीचंद , बाबुभाई प्रेमचंद , अमीचंद jhaveraca'da 5 , kezarIca'da हीराचंद , motIca'da मगनभाई चोकशी ओण्न. मेनेजिंग TrasTI Wei Wei Lu Wei Lai Wei Lai Ben Fei Fei Ben Lu Wei Wei Nan Fei Fei Fei Fei Ben Ben Shi Shi Fei Shi Shi : Hon. Managing Trustee. For Private & Personal use only
Page #5
--------------------------------------------------------------------------
________________ श्रीमती गोप्नियुक्तिः। उम्ः। ॥ 1 ॥ ॥ श्री-ओवनियुक्तयवचूरे रुपक्रमः ॥ ॥ श्रीवर्धमानस्वामिने नमः ॥ अयि भोः! श्रीमज्जिनशासनसमाराधनसुदक्षसमायुक्तकरणपटिष्ठना-फलेग्रहित्वाऽधिगतिमत्ताविभाजिताः! सुहृद्यसकल नावजीवातुयतनाप्रधानसुसयंमपरिपालनानिबद्धलक्षाः ! विशदाऽतिरुचिर-सदनुबन्धि-प्रकर्षशालि-विशिष्टक्षयोपशमसहकृतभावदयासिन्धुममजिनवरेन्द्रोपदिष्टाऽऽगमतचपर्यालोचनविमलतममानसाः! मुमुक्षुता-विनीतता-समुपसम्पन्नताऽऽदि-नैकगुणगणराजिता:! सुभगतरमौभाग्याऽश्चिताः! श्रीमन्तः सुमाधुपरिपूतविद्वत्तासनाथा:! आगमिकाऽतिगहनपदार्थज्यालोडनक्षमधीपणानिकराऽधरीकृतसुग्गुम्वः ! श्रमणसङ्घाऽगण्याः ! महानुभावाः ! सादर' सप्रश्रयं विनम्र-वन्दनापुगे निवेद्यते यत्-श्रीमद्भिः करण वहणालयैः सूक्ष्मातिसूक्ष्मनिगोदस्थनीवानामपि कल्याणकपञ्चषु साताप्रदैः निरतिशयकरुणाप्राग्भारवलेन विशिष्टतपस्संयमवलेन निश्शेषप्रायःकृतोर्3अपि संसारः भवत्रयमितो यैः तीर्थकरनामाऽर्जनद्वारा स्वीकृत इत्युपेक्ष्यमाणविशिष्टमहत्त्वपरममर्मस्पशि-गभोरतरविचारणायां श्रामितप्रबलसुर-नरैः तीर्थकृद्भिर्ह द्धिः शासनस्थापनाहर्म्यपीठबन्ध एव आश्रवेभ्यः पापतरेभ्यः विरतेः सर्वथाऽकरणरूपाया अनन्य यासि सर्वाधिक महत्व सङ्घस्थापनया गगस्थापनया ca pradarzitam । // 1 // For Private & Personal use only
Page #6
--------------------------------------------------------------------------
________________ उप्क्र्म्ः। भीमती पिनियुक्तिः। ॥ 2 ॥ प्रतीतमेव तीर्थप्रवृत्तौ श्रुतस्य द्वादशाङ्गरूपस्यापि विशिष्टतर महत्त्वं, पर श्रुतं हि ज्ञानस्वरूपम् , ज्ञानञ्च गुणः, गुणस्य गुणिनो विनाऽनन्यथाभावित्वात् ज्ञानस्य पठनपाठनस्वाध्यायादिविषयत्वेन संरक्ष्यमाणत्वाच्च पठनपाठनादिकारकाणामावश्यकता सुतरां प्रतीतैव । 'ज्ञानं हि परोपजीव्यो हि गुणः' न हि ज्ञानेन लब्धमात्रेण गुणो वा दोषो वाऽनुभूयते परं! मोहस्य क्षयेण क्षयोपशमेन वोदयेन सह ज्ञानस्य साराऽसारत्वं निर्णीयते । __ अतः तीर्थप्रवर्तकश्रुतज्ञानस्याऽपि सारमयता मोहक्षयोपशमेन नियमिता ज्ञानिमिरावश्यकादिषु ग्रन्थेषु निर्दिष्टाऽस्ति । एवश्च "यागन् मोहस्य क्षयोपशमः विशिष्टरीत्या भवेत् , तदानुगुण्येन श्रुतज्ञानमपि तावदेव सम्यक ज्ञानतया परिणमेत् अभ्यहितं च मवेत्" इति निश्चीयते । - एषा च चिरत्नप्रथिता मर्यादा ज्ञानस्य विशिष्टतरमहत्त्वनियामका धीधनैः समुपासितगुरुचरणैः सम्यक परिमाव्यमाणा सती जिनशासने पश्चाऽऽचारमध्ये ज्ञानस्य ज्ञानाचाररूपेण गीयमानं महत्वं कीदृशं विशिष्टतरमिति च प्रदर्शयेत् । तथा ज्ञानाचारेऽपि कालाधष्टप्रकारेषु शब्दज्ञानस्य तु षष्ठे सप्तमे च प्रकारे समावेशः, परं! आद्यप्रकारे पञ्चमे अष्टमे च प्रकारे मोहक्षयोपशमयत्त धननाय ज्ञानस्य विशिष्ट मर्यादा सुनिहिता समभिलक्ष्येत । ॥ 2 ॥ Jain Education international For Private & Personal use only wasijainelibrary.org
Page #7
--------------------------------------------------------------------------
________________ %3 उप्क्र्म्ः। श्रीमती ओपनियुक्तिः । ॥ 3 ॥ "प्रवरातिप्रवरे हि जैनेन्द्रशासने शब्दार्थज्ञानस्वरूपज्ञानस्य काणकपर्दिकातुल्याऽपि अर्घणा नाऽभिमता" अत एवाऽऽग्रमग्रन्थानां परिगणनायां मूलसूत्रचतुष्कत्वेन निर्दिष्टविशिष्टशास्त्राणां निर्देशः सहेतुकः सयुक्तिकश्च प्रतीयते । मुलं हि यथा बटादिवृक्षाणां प्रासादादिहाणां पीठबन्धवत् समुत्पत्ति-स्थित्यादौ परमावश्यकं तथा शासमाधास्य शासनहम्यस्य वा समुत्पत्तौ स्थिरतया स्थितौं वा मोहक्षयोपशमकारिविविधसाधुचर्यापालनादिसनार्थ साधुजीवनं कामाकम् । बतं अविना अतबाजरूपं शासनरूपं वा हादि स्थिरताभ्राजि भवेत् । भावनिमाविधि हि साधुजीवनसामाचारीदर्शकं विशिष्टवर्णनं पूर्वग्रतश्रुते नवमपूर्वान्तर्वतितृतीयविरातिं विशदतरं च समुपलभ्यते. परं पूर्वगतश्रुताऽध्ययन हि दृष्टिवादाऽध्ययन किनिमितदीयापर्यायमन्तरा,नाधिगम्येत । स्ततीर्थसुरक्षाप्रत्यलश्रुतज्ञानाधिगतिप्रबलाऽनन्यहेतुकमाहक्षयोपशमलाभार्थ' सुसंयमिजीवनसानिमाकालापविभिल्यावर्णनं ओघ-दवविध-पदविभागस्वरूपसामाचारीत्रये यथोत्तरं माधाम्रोन हेतुना सर्वप्राथम्येनाविरतिजम्बालपरिकृष्टत्रिविधयोगप्रवृत्तिसूत्रनयास्थितं अन्त्रिकीर्षाणः चतुर्दशपूर्वधारिभिः-नियुक्तिकारैः श्रीमद्भिः ॥ 3 ॥ For Private & Personal use only
Page #8
--------------------------------------------------------------------------
________________ श्रीमती ओपनियुक्तिः । उपक्रम । ।4॥ भद्रबाहुस्वामिमिश्रः पूर्वगतश्रुतादुद्धरणोपक्रमं विदधानः श्रीओपनियुक्तिसंज्ञप्रवरग्रन्थरत्नं दीक्षायाः प्रथमदिन एव देयत्वेन निणीतं सङ्कलय्य विहितमवर्योपकारविधानं कालबलेनाऽतिशिथिलवृत्तिरूपदुर्वर्षाप्रभवप्रमादरूपातिचिक्खलबहुलताव्याप्तिपरिप्लुताऽऽराधनापथः सुगमत्वादितिरूपेण फलेग्रहिभूरिभिविषमदुषमकालतनाऽऽराधकानामिति सम्यक् निष्टकयते । एतस्मिंश्चौधनियुक्तिसंज्ञप्रवराऽऽगमसूत्रे साधूनां दैनिकाऽऽवश्यकसामाचारीविशदवर्णन नैकविधाऽऽपत्तिकालीनाऽऽचरणाविशेषाहापोहपूर्व बालजीवोपयोगि नाऽतिविस्तृत-संक्षिप्तशैल्याऽल्पाक्षरबहवर्थरूपेण निरूपितमास्ते । वर्तमाने ह्यनेहसि चित्रविचित्रनानाविधप्रलोभनाऽऽकृष्टिमति मुमुक्षुभावशालिनां हि वैराग्यसुदृढभूमिका:धिरूढत्वेऽपि निमित्ताऽऽधारेण विपरिणामित्वनियमेन जीवपुद्गलयोस्सुसाधूनामपि तादृशविशिष्टपरिकर्मणाऽभावसहकृतनानाविधजनरञ्जनाऽहंभाववर्द्धकपरिणामाननुबन्धिलौकिकप्रवृत्तिषु सुतरां साहजिका प्रवृत्तिः बोमृयमाना दरीदृश्यते । तदर्थञ्च वर्तमानगीतार्थोत्तसैः साधुजीवनहर्यस्य स्थिरताय गुरुनिश्रया सर्वप्राथम्येनाऽध्येतव्याऽऽगमेषु सर्वाधिक महत्वमस्यौघनियुक्तिसंज्ञसूत्रस्य जेगीयते । अनेकसाधुजीवनस्पर्शि मुख्यतमनानाप्रकारोपदर्शनेनाऽस्य ग्रन्थस्य साधुजीवनमुख्याऽऽधारत्वात् एतग्रन्थाऽध्ययनाध्यापनं सुतरां शैक्षकाणां संयमभावस्थिरतायै समुपयोगि भवतीति निश्चप्रचं जोघुष्यतेऽनुभूतिनिकषोपलपरीक्षितसारासारवस्तुविवेचकैः सज्ज्ञानिभिः । ॥4॥ For Private&Personal Use Only Jain Education into Hibrary
Page #9
--------------------------------------------------------------------------
________________ श्रीमती नियुक्तिः उप्क्र्म्ः। एतस्याऽऽगमस्य हि सुष्टु बृद्धसम्प्रदायाद्यनुसृत्य श्रीमद्भिद्रोणाचायपादैः सप्तसहस्रश्लोकमिता वृत्तिविरचिताऽस्ति, या च साधुनीवनसामाचारीयान्तस्तत्वजिज्ञासनां यथार्थमेव विशालाऽऽगमाऽम्भोधौ द्रोणीयते हि । मुमुक्षूणाम् । अम परमोपयोगिनोऽप्यागमरत्नस्याऽन्या काऽपि वृत्तिपिलभ्यते । एतस्य हि भाष्यं विद्यमानमासीन् , तदपि विषमकालाऽऽघानासह विप्रकीर्ण सत् इदानी मूलगाथाभिः सह मिश्रमेव व्याख्यायते, सम्यक सूक्ष्मधीपणोपयोग विना ओघनियुक्तिगाथाकदम्बकात् भाष्यगाथापृथग्भावोऽशक्यप्रायः प्रतीयते । समुपलभ्यते हि विशिष्टोपयोगिन अस्य ग्रन्थरत्नस्याऽवचूसिंज्ञिता श्रीज्ञानसागरमूरिवर्यप्रथिता लघुवृत्तिः, या चाऽत्यन्नप्राथमिकबोधजिज्ञासूनामवान्तरविषयाऽपोहेन मूलगाथास्थपढानां मङ्गतार्थ ज्ञानप्राप्तेरन्यन्तं हितावहा । सुगमतरशैल्याऽऽगमपरिभाषाधिरूढकतिपयपदार्थानां सुरम्यार्थविवेचनादिरूपेण बालजीवानां विशपत उप्कारिन्नीय्म्व्चूरिः। अत एव प्रवरपाण्डित्यपरिपूरितश्रीद्रोणाचार्यवृत्तिपाठेऽक्षमानां तथाविधबोधविकलानां मन्दमतीनां विशिष्टलाभहेतुकेयमवरिरिति सम्पधयेव विषमतरकलिकारकगलप्रभावव्यालोडनक्षमसकलजिनाऽऽगममहो- | दधिमथनदण्डायमानप्रवरमतिप्राग्माराऽञ्चितसमस्नाऽऽगमतचाहिसूक्ष्मधीपणासम्पन्ना-'ऽगमवाचनाकारक-A ॥ 5 ॥ For Private & Personal use only wow.jainelibrary.org
Page #10
--------------------------------------------------------------------------
________________ उप्क्र्म्ः। भीमती मोनियुक्तिः। ॥ 6 ॥ गमोद्धारकाऽऽचार्यवर्यसत्प्रेरणयाऽऽगमादिप्रवरसाहित्यप्रकाशक-श्रीमद् देवचन्द्र लालभाई जैनपुस्तकोद्धारकोशव्यवस्थापकैः श्रीमदागमोद्धारकध्यानस्थस्वर्गताऽऽचार्यदेवश्रीलघुशिष्यवर्य-पूज्य-पंन्यास श्रीसूर्योदयसागरजिन्महाराजद्वारा प्रवररीत्या सुसम्पाद्य प्रकाशमानीता । समुचितं चाऽस्याः सम्पादनं पूज्यवयः पंन्यासप्रवरैः सम्यक् प्रयस्य विविधहस्तलिखितप्रतीः समानाय्य विविधपाठभेदान् सङ्कलय्य विविधपरिशिष्टांश्च प्रगुणीकृत्य विहितमस्ति, तदर्थं च ते च नितरां सुधन्यवादाहः समभिवन्दनीयाश्च । समस्तश्रमणसङ्घसेवायां सादर' समभ्यर्थनगर्भ निवेदनं यत् विशुद्धसंयमिजीवनपद्धतिसमुज्जीवकविविधपदार्थगर्भितौघनियुक्तिग्रन्थस्यास्य परमार्थाऽवधारणायाऽतिसुगमशैल्या बालजीवोपयोगिन्या शैल्या ग्रन्थस्थपदार्थव्यावर्णि का ह्येषाऽवचूरिः सुतरां पठनीयाऽध्येतव्या मननीया च सम्यक सम्प्रधार्या च श्रीगुरुचरणानां निश्रयेति । . प्रस्तुते ह्यस्मिन्नुपक्रमे मतिमन्दता-छायस्थ्यप्रयुक्तदोषादिना यत् किञ्चित् क्षुतं भवेत् तत् सर्व मिथ्यादुष्कृतद्वारा परिमृज्य प्रस्तुतग्रन्थपरमार्थ ज्ञानिगुरुचरणयोः समर्पणभावेनाऽवबुध्य जीवनविषयीकृत्य चाऽऽत्मतत्वविशदप्रकाशाऽधिगति समे मुमुक्षवः प्रकुर्युरिति शुभाऽऽशंसापूर्वकं virame । ॥ 6 ॥ Jain Education For Private & Personal use only Manelibrary.org
Page #11
--------------------------------------------------------------------------
________________ उप्क्र्म्ः। श्रीमती ओपनियुक्तिः । ।7॥ वीर नि. सं. 2500 वि. स. 2030 पौष शुक्ला 12 रविवासरः श्री कल्याणनगर, शाह कोलोनी, पांच पोल जैन उपाश्रय, शाहपुर, अमदावाद. निवेदकः परमपूज्य तपस्विमूर्धन्यगुरुदेवश्री उपाध्यायधर्मसागरजिद्विनेयः अभयसागरः ॥ 7 ॥ For Privale & Personal Use Only www.ininelibrary.org
Page #12
--------------------------------------------------------------------------
________________ श्रीमती ओपनियुक्तिः । ॥ 8 ॥ पत्रसंख्या विषयानुक्रम 1-2 7-8 श्री ओघनियुक्ति-अवचूरि-संक्षिप्त-विषयानुक्रमः ॥ पत्रसंख्या मंगल उपक्रमश्च 14 तः 221 प्रतिलेखनाद्वारवर्णनम मंगलाचरणम् [गा. 1] __ [गा. 18-523] सम्बन्धाभिधेय 222 तः 386 पिण्डद्वारवर्णनम् प्रयोजननिर्देशः [गा. 2] [गा. 524 तः 989 1/2] ओघशब्दपर्यायाः [गा. 3] 386 तः 424 उपधिद्वारवर्णनम् [गा. 989 1/2 तः 1099] चरणकरणसप्तती [गा. 4-5] 424 तः 430 आयतनद्वारवर्णनम् अनुयोगविचारः [गा. 8-12] [गो. 1100 तः 1122] चरणानुयोगमहत्त्वम् [गा. 8-12] 430 तः 431 प्रतिसेवनाद्वारवर्णनम् । सूत्रस्वरूपचतुर्भङ्गया [गा. 13-14] .. [गा. 1123 तः 1126] ओघनियुक्तिप्रयोजन 431-432 आलोचनाद्वारवर्णनम् । [गा. 14-15-16] [गा. 1127 तः 1129] प्रतिलेखनादिद्वार 433 तः 437 विशुद्धिद्वारवर्णनम् [गा. 1130 तः 1146] सप्तकनिर्देशः [गा. 17 __437 तः 438 उपसंहारः [गा. 1147 तः 1149] 11-12 //// Jain Education intehindi For Private & Personal use only jamelibrary.org
Page #13
--------------------------------------------------------------------------
________________ श्रीमती घनियुक्तिः । ॥ 9 ॥ - संपादकीय । -: संपादकोय :सूत्र, नियुक्ति, भाष्य अने टीका स्वरूप आगमनां पांच अंगो तत्त्वना सत्य स्वरूपने प्रगट करे छे, / अने तेथी निर्णीत वस्तु यथार्थ अवबोधनुं कारण बने ch। आ अवबोध सुलभ बने ए हेतुथी श्रेष्ठि देवचंद लालभाई जैन पुस्तकोद्धार फंडना कार्यवाहकगणे अद्यावधि अमुद्रित आगम पंचांगी ग्रन्थोने प्रगट करवानी योजना वर्षों पहेलां घडी हती । तदनुसार अनेक मुनिभगवंतोने ते ते ग्रंथोनुं संपादन करी आपवा विज्ञप्ति करेल तेना फलस्वरूप अनेक ग्रंथो प्रकाशनमा आव्या । प्रस्तुत ग्रंथ पण तेमांनो एक ग्रंथ छे । जेनुं नाम ओपनियुक्ति अवचूरी छ । श्री ओघनियुक्ति उपर आगमरहस्यार्थवेदी पूज्य द्रोणाचार्य भगवंते टीका रची हती, पण ते विशाल तेमज प्राथमिक भूमिकावाळा साधुओने कठीन पडे तेम होवाथी पू. आचार्य भगवंत देवसुदरसूरिवरपट्टालंकार पू. आचार्यभगवंत श्री ज्ञानसागरसूरीश्वरजीए वि. सं. 1439 मां ओपनियुक्ति उपर सुगमबोधवाली अब चरी र्ची। घणे स्थाने तो मळना कठीन शब्दोनो अर्थ करी सरल संस्कृतमा गाथानो पूर्ण भाव समजाववा सुन्दर प्रयत्न कर्यो छे । घणां स्थले केवल कठीन शब्दोना अर्थो ज कर्या छ । जे जे गाथाओ सरल छ त्यां 'स्पष्टा' एवो निर्देश करीने अवचूरी करी ज न्थी। टुकमा लखवानुं के जे जे गाथा वांचननी साथे ॥ 1 ॥ in Education International
Page #14
--------------------------------------------------------------------------
________________ श्रीमती धनियुक्तिः । ॥ 10 ॥ स्ण्पाद्कीय्। अर्थ सुलभ होय ते ते गाथाओ पर अवचरी न बनावतां जे दुर्बोध छे ते पर ज अवचरी तथा भावार्थ जेवु' लखाण लखी प्रार्थमिक साधुजीवनवाला माटे पू. आचार्यदेवश्रीए महान उपकार कयों che। prationo परिचयः-A अवचरीन संपादन करवा फंडना कार्यवाहक श्रीयुत् केशरीचंदभाईए एक हस्तलिखित प्रतनी प्रेसकोपी मने आपी, पण मारु मन न संतोषातां में अनेक ग्रंथभंडारोमाथी बीजी बीजी अवचरीओ मंगावी तेमांथी बे प्रतने मुख्यता आपी छ । (1) कानपुरना हस्तलिखित भंडारनी प्रत जेनी र संज्ञा आपी छे । (2) श्रीसीमंधरस्वामि जैन हस्तलिखित ज्ञानभडार-सूरत जेनी s संज्ञा आपी छे । कानपुरनी प्रत महद् अंशे शुद्ध पण प्रारंभना 4 पाना वगरनी छे, ज्यारे सूरतनी प्रत सम्पूर्ण तथा मरोडदार अक्षर तेमज शुद्धप्रायः अने सुवाच्य cha ane Aja be prationA पाठांतरो लीधा छे । बीजी बे प्रतोनी पण प्रसंगे प्रसंगे मदद लीधी हती, पण अल्प लीधी होवाने कारणे उल्लेख कर्यों नथी । विशेषता ए छे के एक ज नामवाला अवचूरीकारनी आबे प्रतिओमां केटलेक स्थळे घणु ज शब्दवैषम्य आवे छ । भावार्थ मां एक रहे छे पण शब्दकृत भेद घणी जग्याए देखाय che tenu zu कारण ? ते शोधवा विज्ञप्ति cha । ॥ 10 ॥ Jain Educati o nal For Privale & Personal use only l inelibrary.org N
Page #15
--------------------------------------------------------------------------
________________ संपादकीय श्रीमती गोपनियुक्तिः । ॥ 11 ॥ आ ग्रंथना संशोधनमां आ प्रतो उपरांत मोटी टीकानी मदद लीधी छे । मोटी टीकामां भाष्य तथा नियुक्ति गाथाना अलग नंबरो आप्या छे । शरुआतमां अलग नंबरो राख्या पण आ अवचरीमा विशिष्ट प्रयोजन नथी तेवु' समजमां आवतां ते गाथाओना नंबरो अलग नथी कर्या पण सळंग नंबरो कर्या छ । तेथी भाष्यगाथा कयी छे ते जोवा माटे मोटी टीका जोवा सूचना ch। आ ग्रंथनी चरम गाथामां 1149 संख्यानो उल्लेख छे ते मुजब आ ग्रंथमा मूळ गाथानो 1149 आंक मळे छ । वळी आ अवचरीमा केटलीक एवी गाथाओ छे के जे द्रोणीयवृत्तिवाली ओपनियुक्तिमा नथी । तेमज मुख्य टोकाओमा अमुक गाथाओ ओछी छे तेवु लागे छ । आ ग्रंथनी केटलीक गाथाओ बृहत्कल्प पंचवस्तु आदिने मळती छे ते जाणवा सारु लखाय छ । 440 पत्र सुधी मलग्रंथ छे । श्लोक संख्या 3300 प्रमाणनी छे । बाद परिशिष्ट 1 मां ओपनियुक्ति अवचरी उद्धार गाथाओ 127 मुद्रित करी छ । तेमां प्रथम आंक क्रमांकनो छे अने प्रेकेट[ ] मां आपेलो आंक छे ते गाथाओनो आ ग्रंथमां कयो आंक छे ते बतावे छ । 453 थी 458 सुधी शुद्धिपत्रक छ । 459 थी 470 पत्र सुधीना परिशिष्ट नं. 2 मां अवचरीकारे जे मूल शब्दनो अर्थ' संस्कृत भाषामा लख्यो छे तेनी नोंध मूकी छे । काइक ठेकाणे में गुजराती भाषामा तेनो अर्थ लख्यो छे । / परिशिष्ट 3 मां अकारादिक्रमे गाथाश्रोनी क्रमसर नोंध करी छ जे अभ्यासीओने तेमज संशोधकाने ॥ 12 ॥ Jan Edana www.janesbrary.org
Page #16
--------------------------------------------------------------------------
________________ श्रीमती प्रोपनियुक्तिः ॥ 12 ॥ संपादकीय II महान उपयोगी थाय तेवी धारणा छ । पत्र 471 थी 514 सुधी आ परिशिष्ट छ । परिशिष्ट 4 मां विशेषनामसूची पत्र अने पंक्तिवार नोंधी छे । / प्रारंभमां अवचरीनो उपक्रम पूज्यपाद् शासनसेवापरायण सुगृहीतनामधेय आराध्यपाद पू. उपाध्याय भगवंत श्री धर्मसागरजी महाराजना परमविनेय शास्त्राइदम्पर्यविज्ञाता भूगोल खगोल अंगे विज्ञानवादनी परिशोधने आमूलचूल भूल भरेली साबित करवा अनेक कुलपतिओ वाईस चान्सेलर प्राध्यापका प्रोफेसरोनी परिसंवाद-गोष्ठिना पुरस्कर्ता महामनीपी अध्यात्मसाधनमग्न पूज्य पन्यासप्रवर श्रीअभयसागरजी महाराजश्रीए लखी आपी महान उपकार कर्यो छ । साथे साथे आ ग्रंथनी महत्ता अने आदरणीयता बतावी छ । त्यारबाद सिंक्षिप्त विषयानुक्रम आप्यो छ । परमपूज्य गुरुदेव आगमोद्धारकश्रीनी उपसंपदाप्राप्त शिल्पशास्त्रविशारद कडकपणे सचोट मार्गदर्शक परमपूज्य पंन्यासप्रवर श्रीकंचनसागरजी गणिवर महाराजश्री के जेओए आ कार्यमां आदिथी अंत सुधी अनेकविध मार्गदर्शन तेमज मारा प्रमादने दूर करवा मदद करी छे तेओने केम भूलु। वळी जेओए आ संपादनमा अनेकविध मौलिक सहायता करी छे ते पूज्य पंन्यासप्रवरश्री अभयसोगरजी म. के जेओ लघुवयमां (6 वर्ष 3 मोसमां) दीक्षित थया ते शासनना महान प्रभावकानी काटीमा छ । तेमने पण अनृण थवा संभारु तो तेमां कशु अजुगतुं नथी । ॥ 12 ॥ JainEducationin For Privale & Personal use only
Page #17
--------------------------------------------------------------------------
________________ स्ण्पाद्कीय्। ईमती नियुक्तिः ॥ 13 ॥ वळी आउना कार्यमा ओतप्रोत सुश्रावक केशरीचंद हीराचंद झवेरी के जेओए मने वारंवार आ कार्य माटे प्रेरणा करी छे तेमने पण याद करी मारु निवेदन पूर्ण करता पूर्वे लखवानुं के आ प्रत वांचता पूर्वे शुद्धिपत्रकमांथी भूलो जोइ शुद्ध करी पछी वाचवाना उपयोगा lesho। आ भूलो रहेवानां मुख्य कारणो छ अमारो विहार, तथा प्रसवाळाना कंपोझोटरनी त्रीजा अफमां पण सुधारवानी बेदरकारी, आथी मारे अत्यारे तो दिलगीरी व्यक्त करवी एज मार्ग छ । छतां पण जेओ ते भूलो मने बतावशे ते भूलोने सन्मान साथे स्वीकारी बीजी आवृत्ति वखते ते उपर पूरतु ध्यान aapiish...| पर्युषणा प्रथम दिन वी. सं. 2500 वि. सं. 2030 जैन उपाश्रय, सुरेन्द्रनगर. [सौराष्ट ] इति भद्र' भवतु श्रमणसङ्घस्य पं. सूर्योदयसागर For Private & Personal use only
Page #18
--------------------------------------------------------------------------
________________ prkaashkiiy| मती नियुक्तिः ॥ 14 ॥ -: प्रकाशकीय निवेदन :श्री जैनागम पंचागीमां अद्यावधि अप्रकाशित ग्रंथोने प्रकाशित करवानी अमारी योजनामां श्री ओपनियुक्ति अवचरी ग्रंथ प्रकाशन करतां अनेरो आनंद अनुभवाय छ । आ ग्रंथनो कमांक नबर 121 छे, 500 वर्ष पूर्व आ अवचरीनुं निर्माण पूज्य आचार्य भगवंत श्री ज्ञानसागर सूरीश्वरजीए कयु हतुं, जे अद्यावधि अमुद्रित छ । आ ग्रंथ साधु भगवंतोने जे दिवस दीक्षा ले तेज दिवसे आपी शकाय तेवो छ । तेमां साधुनी चर्यानुं वर्णन सरस रीते आप्यु छ । अल्प वाधवाळा पण गाथानो भावार्थ अवगैथी मेळवी शके तेवी सरळ आ अवचरी छ । आज विशेषताना कारणे आ ग्रंथर्नु मुद्रण करावोय छे । आमां गाथा, क्रमांक, विषय तथा कठीन शब्दोना अर्थ आदि परिशिष्टो संपादकश्रीए बनावी आ ग्रंथने वधु सुगम बनान्यो छे। आ ग्रंथ सौंपादननी अमारी आग्रहपूर्ण विनंतिनो स्वीकार पूज्य आगमोद्धारक आगममंदिरसंस्थापक आचार्यदेवेश श्री आनंदसागरसूरीश्वरजी महाराज साहेबना शिष्यरत्न विद्वद्वर्य पूज्य पंन्यासप्रवर श्री सूर्योदयसागरजी महाराजे कों जेना फलस्वरूप आ ग्रंथ प्रकाशित थै रह्यो छे। प्रस्तुत ग्रंथ संपादन करवाने प. पंन्यासजी महाराजश्रीए जे परिश्रम उठाव्यो छे ते बदल अमो सहु संस्थावती आभार व्यक्त करीए छीए । ली. मोतीचंद मगनलाल चोकसी मुबाई मेनेजींग TrasTI ॥ 14 ॥ aid For Privale & Personal use only
Page #19
--------------------------------------------------------------------------
________________ श्रेष्टि-देवचन्द्र लालभाई-जैन-पुस्तकोद्धार-ग्रन्थाङ्कः 113 अनूनश्रुतकेवलि-श्रीमद्भद्रबाहुस्वामिमित्रैरुद्धृता श्रीज्ञानसागरसूरिकृतावचूरियुता ॥shriimtii ओप्नियुक्तिः॥ ॥न्न्मो अरिहंताणं ॥ ॥ णमो सिद्धान्न्ण्॥ ॥न्न्मो आय्रियान्न्ण्॥ ॥ णमो उव्ज्झायान्न्ण्॥ ॥ णमो लोए स्व्व्साहून्न्ण्॥ ॥ एसो पंचणमुक्कारो, सव्वपावप्पणासणो । मंगलाणं च सव्वेसि, पढमं हवै मंगलं ॥ ॥shriigautmaay न्म्ः॥ ___ प्रक्रान्तोऽयमावश्यकानुयोगस्तत्र सामायिकमध्ययनमनुवर्तते, तस्य चत्वार्यनुयोगद्वाराणि-उपक्रमो निक्षेपोऽनुगमो नयः, आद्यौ द्वावुक्तौ, अनुगमो द्विधा-नियुक्त्यनुगमः सूत्रानुगमश्च, आद्यस्त्रिधा-निक्षेपो-पोद्घात-मूत्रस्पर्शिक For Private & Personal use only
Page #20
--------------------------------------------------------------------------
________________ कालमेदाः मती ॥ नियुक्त्यनुगमभेदात् , तत्राद्योऽनुगतो वक्ष्यमाणश्च, उपोद्घातनियुक्त्यनुगमस्त्वाभ्यां द्वारगाथाभ्यामनुगन्तव्यः "1उद्दे से ॥ उपक्रम णिदेसे " इत्यादि. __अस्य गाथाद्वयस्य समुदायार्थोऽभिहितोऽधुनाऽवयवार्थोऽनुवर्तते, तत्रापि कालद्वारावयवार्थस्तत्प्रतिपादनार्थमिदं 2 ॥ प्रतिद्वारगाथासूत्रमुपन्यस्तं "2 दव्वे अद्ध अहाउय" इत्यादि, अस्यापि समुदायार्थी व्याख्यातोऽधुनाऽव्य्वार्थ्ः। तत्राप्युपक्रमकालाभिधानार्थमिदं सूत्रमाहतत्रोपक्रम इति, उपेति-सामीप्येन क्रमणमुपक्रमः, दूरस्थस्य समीपानयनमित्यर्थः, तत्रोपक्रमकालो द्विधा-सामाचार्युपक्रमकालो यथायुष्कोपक्रमकालश्च, तत्राऽऽद्यस्त्रिधा-ओघसामाचार्युपक्रमकालः, दशधासामाचार्युपक्रमकालः, पदविभागसामाचार्युपक्रमकालच, तत्र ओघसामाचारी ओधनियुक्तिः, दशधासमाचारी 'इच्छामिच्छे' त्यादि, ( पदविभागसामाचारी कल्पव्यवहारः, . "दुविहोक्कमकालो, सामाचारी अहाउयं चेव । सामायारी तिविहा, ओहे दसहा पयविभागे" तत्रौघसामाचारी पदविभागसामाचारी च नवमपूर्वान्तवत्ति तृतीयसामाचारीवस्त्वस्ति, तत्रापि विंशतितमात् 1 उद्देसे णिहेसे य, णिग्गमे खेत्तकालपुरिसे य । कारण-पच्चय-लक्खण-णए समोयारणाऽणुमए ॥ 1 ॥ किं कैचिहं कस्स कहिं, केमु कहं केश्चिरं हवद कालं । कै सतरमविरहिअं, भवागरिस-फासण-निरुत्ती ॥ 2 ॥ (आव. 104 पत्रे, गाथे 140 -41) 2 आव. नि. गाथा 660 (257 patre) // 2 // Jain E l amational
Page #21
--------------------------------------------------------------------------
________________ श्रीमती ओघनियुक्तिः ॥ 3 ॥ ओघनियुक्तेरुद्धृतादि कथनानन्तरं मङ्गलादि. टर त्यादिका। तत्र तदुपक्रमणं विंशतिवर्षपर्यायस्य दृष्टिवादो दीयते, प्रभृतदिवसलभ्या सती स्वल्पदिवसलभ्या कृतेत्य्र्थ्ः। एवं पदविभागसामाचारी दशधासामाचार्यपीति । तत्रौघसामाचारी तावदमिधीयतेऽस्याश्च महार्थत्वात् कथञ्चिच्छास्त्रान्तरत्वाचाचायों मङ्गलमाह, तत्पुनर्नामादिभेदेन चतुर्धा, नामस्थापने सुगमे, द्रव्यमङ्गलं दध्यादि, तच्चानैकान्तिकमनात्यन्तिकश्च । भावमङ्गलमहदादिनमस्कारः, tccaikaantikmaatyntikshc| तदनेन सम्बन्धेन समायातस्यास्य ग्रन्थस्य पूर्व नमस्कारमाह अरहंते वंदित्ता, चौदसपुव्वी तहेव द्स्पुवी। एकारसंगसुत्तत्थ-धारए सव्वसाहू य ॥ 1 ॥ (mU01) अरहन्तेत्ति व्याख्या, सा च संहितादिभेदेन पोढा, यदुक्त संहितेत्यादि' तत्रास्वलितपदोच्चारणं संहिता, | पदविभागः-पदानि, पदानामर्थः पदार्थः, पदविग्रहस्तु समासभान्जि(जां) पदानि नां), संहितादीनि स्वयमभ्यूह्यानि, चालना प्रतिपाद्यते-एवं व्याख्याते सत्याह परः, सर्वेयं गाथा न घटते, यदुत नमस्कारोऽपि संक्षेपेणैवाभिधातव्यः । | न चासौ संक्षेपेण, अपि त्वहन्नमस्कार एव केवलः संक्षेपेण भवति, स एव कत्तव्यो न चतुर्दशपूर्वधरादिनमस्कारः, 1 संहिता च पदं चैव, पदार्थः पदविग्रहः । चालना प्रत्यवस्थानं, व्याख्या तन्त्रस्य पडविधा ॥ 1 ॥ ॥ 3 ॥ For Privale & Personal use only
Page #22
--------------------------------------------------------------------------
________________ मोघ नेयुक्तिः नीमती ॥ अत्रोच्यते, नैवं येनैव संक्षेपग्रन्थोऽयं तेनैव लक्षणेनेत्थं सामान्येनार्हतां नमस्कारोऽभिहितो न विशेषेणैकैकस्य श्रीचतुर्दश तीर्थकृतः, तथा भगवतामुपकारकारित्वान्नमस्कारः क्रियते । ये च चतुर्दशपूर्विणस्तेप्युपकारका, यतोऽर्थतस्तीर्थकराः पूर्वधरादीनां [उपकारकाः] सूत्रतश्चतुर्दशपूर्विगणधराः [उप्कार्काः। अथवा व्यवहितोपकारकत्वेनाईन्तोऽव्यवहितोपकारकत्वेन न्ते॥4॥ ड्च्र्चादि। [चतुर्दशपूर्वधराः] अस्याचार्यस्य [उपकारका अतः] चतुर्दशपूर्विणां नमस्कारः कृत्ः। / यच्चोक्त चतुर्दशपूर्व्यादिनमस्कारेणैव शेषाणां भविष्यति किं दशपूर्व्यादिनमस्कारेण ?, अथ भेदेन तर्हि त्रयोदशपूर्व्यादीनामपि, त्द्साधु। यतो दशपूर्वधरा अप्युपकारका, उपाङ्गादीनां संग्रहण्युपरचनेन हेतुना । अथवाऽस्यामवसपिण्यां चतुर्दशपूर्व्यनन्तरं दशपूर्विण एव जाता न त्रयोदशपूर्विणः, अथवाऽन्यत् प्रयोजनं चतुर्दशपूर्विणो दशपूर्विणश्च नियमेनैव सम्यग्दृष्टय इति ज्ञापनार्थ त्न्न्म्स्कार्ः। पुनरप्याह गुणाधिकस्य वन्दनं नत्वधमस्य, भद्रवाहस्वामिनश्चतुर्दशपूर्वित्वादशपूर्व्यादयो न्यूनाः, तत्किं तेषां नमस्कारं करोतीति ? नैवं, गुणाधिका एव तेऽव्य्व्च्छित्तिगुन्न्कार्क्त्वाद्दोस्स्ः। किमर्थमेकादशाङ्गसूत्रार्थधारकाणामिति ? तदुच्यते, इह चरणकरणात्मिका ओपनियुक्तिरेकादशाङ्गसूत्रार्थधारिणश्च चरणकरणवन्तोऽतो न दोस्स्ः। किमर्थ साधूनामिति चेत् , ते तु चरणकरणनिष्पादकास्तदर्थ चायं सर्व एव प्रयास इति । चशब्दात् सिद्धनमस्कारः, किमर्थ सिद्धनमस्कारः पश्चादभिधीयते ? / अपित्वहनमस्कारानन्तरं वाच्यः ? उच्यते, यान्यहंदादीनि पदानि तेषां सर्वेषां सिद्धाः फलभूता इति प्रदर्शनार्थमित्यलं प्रसङ्गेन ॥ 1 ॥ ॥ 4 ॥ Jain Educ a tional For Private & Personal use only r
Page #23
--------------------------------------------------------------------------
________________ श्रीमती नयुक्तिः ॥ 5 ॥ ___ कृतमङ्गलः सन् सम्बन्धा-'भिधेय-प्रयोजनत्रयप्रदर्शनार्थ द्वितीयगाथासूत्रमाह नियुक्तिपदओहेण उ णिज्जुत्ति, वुच्छं च्र्न्न्क्र्न्नान्नुओगाओ। व्युत्पत्तिस्तथा अप्पक्खरं महत्थं, अणुग्गहत्थं सुविहियाण ॥ 2 ॥ सम्बन्धादिओघेन-समासेन 'tu'zabdota किञ्चिद् विस्तरेण च नियुक्तिं वक्ष्ये, इत्यनेन सम्बन्धः, तथाहि-व्यासक्रियायाः trynirdeshH। समासक्रिया अनन्तरभूता वर्तते, अतः क्रियानन्तर्यलक्षणः सम्बन्धः, एवं कार्यकारणलक्षणोऽपि । कार्यमोपनियुक्त्यर्थपरिज्ञानं, अनुष्ठानं च कारणं वचनरूपाऽऽपन्ना ओघनियुक्तिरेव । 'नियुक्ति वक्ष्ये' इति, निः-आधिक्ये, योजनं-युक्तिः, IA सूत्रार्थयोर्योगो नित्यव्यवस्थित एवास्ते वाच्यवाचकतयेत्यर्थः, अधिका योजना नियुक्तिः, नियता निश्चिता वा योजनेति. ततश्च नियुक्त क्तिनियुक्तियुक्तिरित्येवं वक्तव्ये एकस्य युक्तिशब्दस्य लोपो यथोष्ट्रमुखी कन्येति । कुतो वक्ष्ये? इत्याह चरणकरणानुयोगात् । चरणं व्रतादि, करणं पिण्डविशुद्धयादि, तयोरनुयोगश्चरणकरणानुयोगः, अनुयोजनमनु। योगः, अनुरूपोऽनुकूलो वा योगः, अणु-सूत्रं महानर्थस्ततो महतोऽर्थस्याणुना सूत्रेण वा योगोऽनुयोगस्तस्माच्चरणक|रणानुयोगात नियुक्ति वक्ष्ये चरणकरणात्मिकामेवेति गम्यते । यथा मृदो घटं करोति, तद्वदनापीति, नियुक्तिं वक्ष्ये' | इत्यनेनाभिधेयमुक्तम् । 1 अनुग्रहार्थ सुविहितानामित्यनेन प्रयोजनम् । अनया गाथया निःसम्बन्धत्वादयो हेतवो निर्स्ताः। 1"किं निमित्त । अनुग्रह-उपकारस्तदर्थ, केषां 1 शोभनं विहितं येषां ते सुनिहिताः साधवस्तेषामित्युक्त prayojanam" ॥ 5 // in Ed m ational For Privale & Personal Use Only row.jainelibrary.org
Page #24
--------------------------------------------------------------------------
________________ श्रीमती नयुक्तिः ॥ 6 ॥ लि यश्चायं क्त्वाप्रत्ययस्तेन (नित्या)नित्यैकान्तपक्षयोरसारता प्र्तिपादिता। स तावन्नित्यवादे न घटते, एक क्वाप्रत्ययद्वारा कृत्वा ह्यपरकरणं क्रमः, स नित्ये न घटते । नित्यं वस्त्वप्रच्युतानुत्पन्न स्थिरैकस्वभाव तच्च क्रियाद्वयं न करोति । नित्यानित्यनाप्यनित्यवादे, उत्पत्त्यनन्तरं ध्वंसाद् कथमेक एव कर्त्ता क्रियाद्वयं करोति । येन हि प्राक्तनी क्रिया निष्पादिता ॥ pkssvimrshH। सोऽन्यः, एवं योऽपि चेतरां क्रियां करोति सोऽपि चान्य एव, तत् एकान्तानित्यवादेऽपि क्त्वाप्रत्ययो न घटते । / नित्यानित्यवादे एव संघटते । ओघशब्दस्य पर्यायानाहर ओहे पिंड समासे, संखेवे चेव होंति एघा। णिज्जुत्तत्ति य अत्था, जं बद्धा तेण न्निज्जुत्ती॥3॥ (भा. 1) एकाथिकओघः पिण्डो भवति, पिण्डनं पिण्डः संघातरूप ओघः, समसनं समासो, भवतीति सर्वत्र योग्ः। चशब्द- प्रतिपादनेउक्तसमुच्चये क्वाप्यनुक्तसमुच्चये, एवशब्दः प्रकारार्थस्तेनैषां पर्याया अप्यौघस्यैकार्थिकानि, निश्चयेनाधिक्येन वा नैकान्तभेदायुक्ता इति चार्था यद् बद्धास्तेन नियुक्तिः। एकार्थिकप्रतिपादनेनैकान्तभेदाभेदनिरासः, एकान्तभेदपक्षे एकाथिकानि भेद्निरास्ः। न युज्यन्ते, यस्य ह्येकान्तेनैव सर्वे भावाः सर्वथा भिन्नास्तस्य यथा घटशब्दात् पटशब्दो भिन्न एवं कुटशब्दोऽपि, तत् 2 अथ तत्त्वभेदपर्यायैर्व्याख्येति भाष्यकृदेकैकमवयवं पर्यायतो व्याख्यानयति । ॥ 6 ॥ SEITE For Privale & Personal use only wronow.jainelibrary.org
Page #25
--------------------------------------------------------------------------
________________ च्र्न्न्क्र्न्न्भेद्ग्न्न्ना। श्रीमति नियुक्तिः ॥ 7 ॥ कथं घटशब्दस्य कुटशब्द एकाथिको युज्यते ? एकाथिकत्वं हि कथञ्चिद्भेदे भवति, एवं एकान्ताभेदवादेऽपि न |D युज्यन्ते एकाथिकानि, कथं ?, यस्य ह्यभेदेन सर्वे भावा व्यवस्थितास्तस्य यथा घटशब्दस्य घटशब्दोऽभिन्न एकाथिको न भवति, एवं कुटादयोपि न युज्यन्ते, अभिन्नत्वादित्यलं चसूर्या-चसूरीशब्दः ईर्ष्यामृलेन चर्चा धनम् ॥ 3 ॥ "चरणव्याख्यामाह" वय-समणधम्म-संजम-चेयावच्चं च ब्ण्भ्गुत्तीओ। (3) (12) णाणाइतियं तव कोह-णिग्गहाई चरणमेयं ॥ 4 ॥ (भा. 2) व्रतादिचरणं भवतीति योगः, व्रतानि 5, श्रमणधर्मः क्षान्त्यादिः 10, संयमः 17, वैयावृत्यं 10, ब्रह्मगु0 9, ज्ञानादित्रयं 3, तपः 12, क्रोधादि निग्रहः 4, ॥ 4 ॥ 'अथ करणव्याख्यामाई' पिंडविसोही समिई, भावण पडिमा य इण्दिय्न्निरोहो। पडिलेहण गुत्तोओ, अभिग्गहा चेव करणं tu ॥ 5 ॥ (bhA0 3) (15) (3 // 7 // For Private&Personal use only.
Page #26
--------------------------------------------------------------------------
________________ श्रीमती ॥ विशोधिराधाकर्मादिदोषपरित्यागात् , "पिंडं सिज्जं च वत्थं च, चउत्थ पायमेव य' त्यादि । पिण्डविशोधिः 4, III षष्ठयाः पञ्चमीनि क्तिः॥ समितयः 5, अनित्याद्याः 12, मासादिसाधुद्वादशप्रतिमाः ॥ विभक्तिकरण। ॥ 8 ॥ मासाई सत्तता 7 पढमा 8 बिअ 9 तईअ 10 सत्तराइदिणा । अहराइ 11 एगराई 12 भिक्खुपडिमाण बारसगं । / विचारणा । इंद्रियनिरोधः 5, प्रतिलेखनाः 25, गुप्तयः 3, अभिग्रहाश्च 4, करणं भवतीत्यर्थः । नित्यानुष्ठान चरणं, व्रता- 1 K॥ दि हि सर्वकालमेव चर्यते न पुनर्वतशून्यः कश्चित्कालः, यत्तु कार्य आपन्ने क्रियते पिण्डविशुद्धयादि तत् करणं ॥ 5 ॥ चोदगवयणं छट्ठी, सम्बन्धे कीस न हवै विभत्ती? / तो पंचमी उ भणिया, किमत्थि अण्णेऽवि अन्नुआगा॥6॥(भा04) चोदगेत्यादि0, सम्बन्धे षष्ठी किं न भवति विभक्तिः ? एतदुक्तं भवति, चरणकरणानुयोगसम्बन्धिनीमोपनियुक्ति वक्ष्य इति वाच्यं, षष्ठयभणने किं प्रयोजन ? अथ न प्रयोजन किश्चित्ततः पञ्चमी भणिता कि-केन कारणेन, एवं नोदिते सत्याहाचार्योऽस्त्यत्र प्रयोजन यत् पश्चम्युपन्यस्ता, किम्-इत्यत आह ? सन्त्यन्ये अनुयोगा इति, पुनरप्याह यथान्येऽप्यनुयोगाः सन्ति [इति] पञ्चम्याः किमायातम् ? अत्रोच्यते, अस्याचार्यस्येयं शैली यदुत यत्र क्वचित् सम्बन्धस्तत्र ॥8॥ षष्ठया सप्तम्या वा निर्देशं करोति । तथा चाह Lain Edu For Privale & Personal use only T ww.jainelibrary.org
Page #27
--------------------------------------------------------------------------
________________ 5 मिती युक्तिः ॥ 9 ॥ 'आवस्सगस्स' दसकालियस्स, तह उत्तरज्झ-मायारे' इत्येवमादि । अत्र शैली त्यक्त्वा पञ्चम्या निर्देशं कुर्वन्नाचार्य ॥ यथाक्रमएतज्ज्ञापयति-सन्त्यन्येऽप्यनुयोगा इति, तदत्राह चरणकरणानुयोगाद्वक्ष्ये नान्यानुयोगेभ्य इति, षष्ठी भेदाभेदाद द्विधा यथा ॥ मनुयोगानां देवदत्तस्य गृह', तैलस्य धारेति, तद्यदि षष्ठथा उपन्यासः क्रियते ततो न ज्ञायते चरणकरणानुयोगस्य भिन्नामभि- म्ह्र्द्धिक्ता। नामोनियुक्तिं वक्ष्ये, इति व्यामोहनिवृत्त्यर्थ पञ्चम्युपन्यासः, अस्तीत्यव्ययं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु समम् ॥ 6 ॥ अनुयोगसङ्ख्यामाह चत्तारि उ अणुओगा, चरणे धम्म-गणियाणुओगे y। दवियणुजोग य तहा, अहक्कमं ते महीढिया ॥ 7 ॥ (bhA0 5) चत्वारोऽनुयोगाः, तुशब्दात् द्वौ च पृथक्त्वापृथक्त्वभेदात् , 'चरणे उत्तरपदलोपादित्थमुपन्यासश्चरणकरणानुयोग इत्येवं वाच्यं, स चैकादशाङ्गरूपः, धर्मानुयोग उत्तराध्ययनप्रकीर्णकरूपः, (गणितानुयोगः सूर्यप्रज्ञप्यादिरूपः) चशब्दः प्रत्येकमनुयोग(पद)समुच्चायकः, द्रव्यानुयोगः सदसपर्यालोचनारूपः स च दृष्टिवादः, चशब्दादनार्षः सम्मत्यादिरूपश्च, यथाक्रमं ते महर्दिकाः-प्रधानाः । एवं व्याख्याते सत्याह परः,चरणपदं मिन्नया विभक्त्या किमर्थमुपन्यस्तं ? धर्मगणितानुयोगौ तु एकयैव विभक्त्या, पुनव्यानुयोगो भिन्नया, तथानुयोगशब्द एक एवोपन्यसनीयः, किमर्थ ॥ 9 ॥ 1 Ava0 ni0 पत्र 61, गाथा 84-85. Intemational For Prvale & Personal use only www.nebrary.org
Page #28
--------------------------------------------------------------------------
________________ श्रीमती युक्तिः ॥ 10 ॥ चरणानुयोगप्राधान्य dvirnuyogpdopnyaasvimrshshc| द्रव्यानुयोग इति भेदेनोपन्यासः ?, उच्यते, चरणपदस्य भेदोपन्यासे एतत् प्रयोजनं, चरणकरणानुयोग एवाप्राधिकृतः, प्राधान्यख्यापनार्थ भिन्नया विभक्त्योपन्यासः, धर्म-गणितानुयोगावभिन्नावुपन्यस्तौ, तावत्र प्रक्रमे प्रधानाविति प्रदशनार्थ, द्रव्यानुयोगस्य भिन्नत्वे इदं कार्य (प्रयोजनं), यदयं हि एकैकानुयोगे मीलनीयः, न पुनलौकिकशास्त्रवन्न युक्तिभिर्विचारणीयः, अनुयोगशब्दद्वयोपन्यासे इदं प्रयोजनं, यत् त्रयाणां पदानां अन्तेऽनुयोगपदं तदपृथक्त्वाऽनुयोगार्थ, यच्च द्रव्यानुयोग इति तत् पृथक्त्वानुयोगार्थ ॥ 7 ॥ आह परो 'यथाक्रमं [ते] महर्द्विका' इति चरणस्य लघुत्वं तत् किमर्थ तस्य नियुक्तिः क्रियते ? अपि तु द्रव्यानुयोगस्यैव क्रियतां गुरुराह सविसय-बलवत्तं पुण, जुज्जइ तहवि अ महिढि चरणं । चारित्तरक्खणट्ठा, जेणिअरे तिण्णि अणुओगा ॥ 8 ॥ (bhA0 6) [सविसय] क्लवत्तंति, स्वविषये सर्वेषामात्मीयात्मीयविषये बलवत्त्वात्, युज्यते घटते बलं, तथापि महर्दिकं चरणं, शेषानुयोगानां चरणकरणार्थमेवोपादानादपरे वृतिभूताः ॥ 8 ॥ कथं चारित्ररक्षणार्थमिति चेत् तदाह चरणपडिवत्तिहेउं, धम्मकहा kaaldikkhmaaiiaa| // 10 // Jain E emational For Privale & Personal use only rww.jainelibrary.org
Page #29
--------------------------------------------------------------------------
________________ श्रीमति नियुक्तिः ॥ 11 ॥ चरणप्रतिपत्तो द्रव्यादित्रयाणा कार्न्न्ता। दविए दसणसुद्धी, दंसणसुद्धस्स चरणं तु ॥ 9 ॥ [bhA0 7] चरणप्रतिपत्तेहे तुः कारणं किं ? तदाह धर्मकथा, काले दीक्षादयः शोभननक्षत्र-तिथ्यादौ प्रव्रज्याप्रदान कर्त्तव्यं, द्रव्यानुयोगे दर्शनशुद्धिः, दर्शनशुद्धस्य चारित्रं, तुर्विशेषणे, चारित्रशुद्धस्य दर्शनम् ॥ 9 ॥ दृष्टान्तमाह जह रण्णो विसएसुं, वयरे कणगे अ रयय लोहे a। चत्तारि आगरा खलु, चउण्हं पुत्ताण ते दिण्णा ॥ 10 ॥ [bhA0 8] यथा राज्ञो विषयेषु जनपदेषु वज्र 1 कनक 2 रजत 3 लोहाऽऽकराः 4 पुत्राणां दत्ताः ॥ 10 ॥ चिता लोहागरिए, पडिसेहं सो उ कुणै लोह्स्स्। वयराईहि अ गहणं, करिति लोहस्स तिष्णियरे ॥ 11 ॥ [bhA0 8 a] लोहाकरोऽस्यास्तीति लोहाकरिकः तस्मिन् , राज्ञा परिभृतोऽहमिति चिन्तायाममात्यदत्तबुद्धिः प्रतिषेधं करोति लोहस्य, ततस्ते त्रुटितलोहोपकरणा वज्रादिभिग्रहणं कुर्वन्ति लोहस्य, चशब्दात् हस्त्यादिभिः इतरे व्ज्राक्रिकाद्य्ः॥11॥ एवं चरणमि ठिओ, करेइ गहणं विहीइ इय्रेसिण्। एएण कारणेणं, हवै उ चरणं म्ह्द्दूद्धीअण्॥12॥ (भा. 9) आकरोदाहरणेन चरणस्य praadhaanym। ॥ 11 // For Private & Personal use only
Page #30
--------------------------------------------------------------------------
________________ चतुर्धा श्रीमती नियुक्तिः ॥ 12 ॥ सूत्रस्वरूपम् सादाहरणम् । __एवं करोति ग्रहणं चरणस्थितो विधिना इतरेषां-द्रव्यानुयोगादीनां, च [तु] शब्दादन्येषां गुणानां च ग्रहणे समर्थों भवति नान्यथाऽतः प्राह-तदनेन कारणेन चरणं महर्द्धिकम् ॥ 12 ॥ चतुर्दा सूत्रस्वरूपमाह-- अप्पक्खरं महत्थं, mahakkhara'ppattha dosu'vi महत्थं । dosu'vi अप्पं च तहा, भणियं सत्थं चउविगप्पं ॥ 13 ॥ (भा. 10) अत्र चतुर्भङ्गीका ज्ञेया । चतुर्भङ्ग्या उदाहरणान्याह ॥ 13 ॥ सामायारी ओहे, णायज्झणा य दिट्ठिवाओ य । लोइय कप्पासाई, अणुक्कमा कारगा चुरो॥14॥ (भा. 11) ओघसामाचारी प्रथमे भङ्गे, द्वितीये ज्ञाताध्ययनानि, तृतीये दृष्टिवादः, चतुर्थे लौकिकं कार्पासादि, आदिशब्दाच्छिवचन्द्रादि [भद्रादि] परिग्रहः, अनुक्रमेण कारकाणि-उदाहरणानि ॥ 14 ॥ 1 अल्पाक्षरं महार्थ च प्रथमो भङ्गः । / महाक्षर स्वल्पार्थ च द्वितीयो भङ्गः । / प्रभूताक्षरं प्रभूतार्थ च तृतीयो भङ्गः । 3 / अल्पाक्षर अल्पार्थ च चतुर्थी भङ्गः । 4 / ॥ 12 ॥ Jain Educal For Privale & Personal use only
Page #31
--------------------------------------------------------------------------
________________ श्रीमती निर्युक्तिः ॥ 13 ॥ 1 यदुक्तमनुग्रहार्थं सुविहितानां तदाह- बालाई कंपा, संखडिकरणंमि होअगारीणं । ओमे य बीयभत्तं रण्णा दिष्णं जणवयस्स ॥ 15 ॥ ( भा. 13) 'एव' 2 मित्युपन्यासाद्यथेति गम्यते । यथा ह्यगारिणां अनुकम्पा भवति, बालादीनामुपरि संखडिकरणे, अकालेऽपि भोजयन्ति बालादीन् । तथाऽवमे - दुर्भिक्षे बीजानि शाल्यादीनि भक्तं च जनपदस्य राज्ञा दत्तं ॥ 15 ॥ एवं थेरेहि इमा, अपावमाणाण पयविभागं तु । साहू 'णुकंपट्टा, वा ओहणिज्जती ॥ 16 ॥ ( भा. 14 ) एवमप्राप्नुवतां पदविभागं वर्तमानकालतया कल्परूपां चिरंतन - कालापेक्षया तु दृष्टिवादस्थितां पदविभागसमाचारीं, तुशब्दाद्दशधासामाचारीश्च । अथ यमोघनिर्युक्तिः या स्थविरैः प्रतिपादिता ?, तदाह- 1 2 4 पडिलेहणं च पिंडं, उवहिपमाणं अणाययणवज्जं । 1 'अणुग्गहत्थं सुविहियाण' मिति द्वितीयगाथास्थपदव्याख्या क्रियते । 2 एवमित्याद्यग्रतेनी गाथा ज्ञेया । ओघनिर्युक्तेभनिर्देशः । ॥ 13 ॥
Page #32
--------------------------------------------------------------------------
________________ मती नयुक्तिः ॥ 14 ॥ द्रव्याणां क्र्मोप्न्यास्विचार्ः। पडिसेवणमालोअण, जह य विसोही सुविहियाणं ॥17॥(मू. गा.2) 'लिख अक्षरविन्यासे' प्रतिलेखन प्रतिलेखना तां क्षेत्रादेरागमानुसारेण निरूपणां, चशब्दात् प्रतिलेखकं प्रतिलेखनीयश्च वक्ष्ये । पिण्डं-भिक्षाशोधिं, स्ण्य्म्मुप्द्धातीत्युप्धिः। अनायतन-स्त्री-पशु-पण्डक-संसक्तं वयं-त्याज्यं । संयमानुष्ठानात्प्रतीपमसंयमानुष्ठान', तदासेवना तां, अपराधमर्यादयाऽऽलोचन । येन प्रकारेण प्रायश्चित्तप्रदान; सा vishodhiH। अथैषां द्वाराणां क्रमोपन्यासः किमर्थमिति चेत? उच्यते. सर्वैव क्रिया प्रतिलेखनापूर्विका कत्तव्येति ज्ञापनार्थ प्रतिलेखनायाः पूर्वमुपन्यासः, प्रतिलेखनोत्तरकालं ग्रहणं पिण्डस्यातः पिण्डः, स हि न पात्रपात्रकबन्धादिमन्तरेण ग्रहीतुं शक्यतेऽत उपधिप्रमाणं, स च पिण्ड उपधिश्च न वसतिमन्तरेणोपभोक्तुं शक्यतेऽतोऽनायतनवर्ज, प्रति- | लेखन-पिण्डग्रहणादि कुर्वतोऽनायतनवर्जन चेच्छतः कश्चिदतिचारो भवतीत्यतिचारद्वार, स चालोचनीयोऽत आलोचना, तदनन्तरं प्रायश्चित्तं ॥ 17 ॥ अधुनैकैकं द्वारमाचष्टे आभोग-मग्गण गवसणा य ईहा अपोह प्द्दिलेहा। पेक्खण णिरिक्खणा वि a, आलोय पलोयणेगट्ठा ॥ 18 ॥ (mU. gA. 3) // 14 // Jain Ed r emational For Privale & Personal use only
Page #33
--------------------------------------------------------------------------
________________ श्रीमती नियुक्तिः ॥ 15 ॥ पडिलेहणाद्वारे तस्यैकार्थिकानि । 'भुजंपू पालनाभ्यवहारयोः, मर्यादयाभिविधिना वाऽभोगन-पालन आभोगः प्रतिलेखना भवति, अपोहनमपोहः पृथग्भाव उच्यते, चक्षुषा निरूप्य यदि तत्र सत्संभवो भवति तत उद्धारं करोति सचानां, एकाथिकान्यमूनि प्रतिलेखनायाः गवेषणा-मार्गणा-प्रेक्षणा-निरीक्षणा-लोकना-प्रलोकनाऽऽदीनि ॥ 18 ॥ __ आह प्रतिलेखनाग्रहणेन सैव ? किमन्यदपि ? किं तत् ? 'पडिलेहओ' इत्यादि, तदर्थ ब्रवीति पडिलेहओ य पडिलेहणा य, पडिलेहियव्वयं चेव । कुंभाईसु जह तियं, परूवणा एवमिहयं पि ॥ 19 ॥ (मू. गा. 4) कुम्भादिषु यथा त्रिक' वर्तते कर्ता1 कुलालः2, 1करणं दण्डादि3, कार्य कुटः, परस्परापेक्षया नैकमेकेनापि विना, तथा प्रतिलेखनाक्रिया करि प्रतिलेखकमपेक्षते, प्रतिलेखितव्याभावे उभयोरभावस्तस्मात् त्रीण्यैतानि ॥ 19 ॥ पूर्व प्रतिलेखकः कर्तृत्वात् प्रधान इत्याह एगो व अणेगो वा, दुविहा पडिलेहगा समासेणं । ते दुविहा णायव्वा, णिकारणिआ य कारणिआ ॥ 20 ॥ (मू. गा. 5) चशब्दाद् गच्छन्-तिष्ठन् विशेषणे चात्र द्रष्टव्ये ॥ 20 ॥ 1 क्रिया दण्डचक्रचीवरादिभिः पा. भ. प्र्तिलेख्क्भेदाः। ॥ 15 ॥ Jain Education Interational For Privale & Personal use only
Page #34
--------------------------------------------------------------------------
________________ श्रीमती पनियुक्तिः ॥ 16 ॥ एकाकिग्म्न्कार्न्नानि। सकारणाकारणनिर्णयार्थमाह असिवाई कारणिआ, णिक्कारणिआ य च्क्क्-थूभाई। तत्थेगं कारणियं, वोच्छं ठप्पा उ तिण्णियरे ॥ 21 ॥ (मू. गा. 6) तेष्वेकानेक-सकारणनिःकारणगच्छन् तिष्ठन्-प्रतिलेखकेषु य एकः सकारणो गच्छन् तं वक्ष्ये, तिष्ठन्तु प्रयः [सकारणानेक-निष्कारणैकानेक भेदाः], तुशब्दात् स्थिता इतरेऽन्य इति ॥ 21 ॥ कियन्ति पुनस्तान्यशिवादीनि, येष्वेकाकी भवतीत्याह असिवे ओमोयरिए, रायभए खुहिअ उत्तमढे a। फिडिअ-गिलाणा-इसए, देवया चेव आयरिए ॥ 22 ॥ (मू. गा. 7) देवतादिकृतोपद्रवोऽशिवर, अवमौदरिकं-दुर्भिक्षं, राजभयं, क्षुभितः-संत्रासः2, उत्तमार्थोऽनशन', फिडिता-भ्रष्टो मार्गात्, ग्लानो-मन्दः, अतिशयोतिशययुक्तः, देवताऽऽचायौं प्रतीतौ ॥ 22 ॥ अत्राद्यद्वारमाश्रित्याभिधीयतेअशिवमेकाकित्वस्य हेतुत्वे वर्तते, तथा कर्तव्यं यथा तन्न भवति, केन पुनः प्रकारेणेति चेत् ? स उच्यते1 0कृतो ज्वराद्युप0 पु.| 2 क्षोभः संशयः pA. bh.| ॥ 16 // For Privale & Personal Use Only
Page #35
--------------------------------------------------------------------------
________________ मती नयुक्तिः 17 ॥ अशिवे क्र्न्नीय्तानिरूप्न्न्म्। संवच्छरबारसरण होही, असिवंति ते (तै) तओ णिति । सुत्तत्थं कुव्वंता, ऐसयमाईहिं णाऊणं ॥ 23 ॥ (भा. 15) संवत्सरद्वादशकेन भविष्यत्यशिवं ज्ञात्वातिशयादिभिः क्षेत्रान्निर्यान्ति सूत्रपौरुषीमर्थपौरुषी च कुर्वन्तोऽभविष्यदशिवं देशं संक्रामन्ति ॥ 23 ॥ अतिशयाद्याह ऐसेस देवया वा, णिमित्तगहणं सयं व सीसो वा। परिहाणि जाव पत्तं, णिग्गमणि गिलाणपडिबंधो ॥ 24 ॥ (भा. 16) अतिशयोऽवध्यादिः, तदभावे भक्ता देवता कथयति, आचार्यों निमित्तमनागतार्थपरिज्ञाने हेतुर्ग्रन्थस्तं स्वयं गृह्णाति, शिष्यं ग्राहयति वा, द्वादशकेन यदा न ज्ञातं तदैकैकपरिहान्या तावद्यावत् प्राप्तमशिवं तदा निर्गमन कार्य्। ग्लानेन प्रतिबन्धः-न निगमः [सर्वेषां] ॥ 24 ॥ तस्या अशिवकारिण्याः स्वरूपमाह संजय-गिहि-तदुभय भद्दिआ य, तह तदुभयस्स वि अ प्ण्ता। 1 यादीना pu.| ॥ 17 ॥ Sain E For Privale & Personal use only
Page #36
--------------------------------------------------------------------------
________________ All श्रीमती । अशिवे चउवज्जणवीसु उवस्सए य ति-परंपरा भत्तं ॥25॥(भा. 17) नियुक्तिमा संयतानां भद्रिका न गृहिणामित्यादिचतुर्भङ्गी ज्ञेया, प्रान्ताऽभद्रिका-दुष्टा, तत्कृ द्रिका न गृहिणामित्यादिचतुर्भङ्गी' ज्ञेया, प्रान्ताऽभद्रिका-दुष्टा, तत्कृतग्लानः, स्वयं [वा] जातः, IM क्र्न्नीय्ता॥18॥ निरूप्न्न्म्। ग्लानप्रतिबन्धावस्थाने चतुर्वर्जना विकृत्यादीनां चतुर्ष वा वर्जनाक्षेत्रस्य संयतभद्रिका गृहिप्रान्ता इत्यादिषु भगाकेषु, विष्वग्भेदेनोपाश्रयः कार्यः, त्रिपरम्परया भक्तं देयं, एको विहरति द्वितीयश्चानयति, तृतीयोऽवज्ञया भक्तं दत्ते तस्य ॥ 25 ॥ चतुर्वर्जनामाह असिवे सदसं वत्थं, लोहं लोणं च तह य विगीओ। एयाई वज्जिज्जा, चउवज्जणयंति जं भ्न्निअण्॥26॥ (भा. 18) चतुर्वर्जना विकृतिः 1 सदशं वस्त्रं 2 लोहं 3 लवणं 4चन ग्राह्य । अशिवगृहीतेषु कुलेष्वाहारादि न गृहणन्ति ॥ 26 ॥ ग्लानोद्वर्तनादि ग्लानोद्वर्तनादिविधिमाह-- विधिश्च । उव्वत्तणणिल्लेवण, बीहंते aNabhioga'bhIrU य । अगहिअकुलेसु भत्तं, गहिए दिहिं परिहरिज्जा ॥ 27 ॥ (भा. 19) ॥ 18 ॥ 1 संयतानां भद्रिका न गृहिणामिति 1 / गृहिणां भद्रिका न संयतानामिति 2 / उभयभद्रिका 3 / उभयप्रान्ता 4 sN.| Jain Educ a tional For Private & Personal use only Porw.jainelibrary.org
Page #37
--------------------------------------------------------------------------
________________ श्रीमती पनियुक्तिः ॥ 19 ॥ उपद्रुतसाधौ परिचारक विधिः। उद्वतन' yadasAvudvaya'te, निलेपन' यदसौ निलेपः क्रियते वस्त्रान्तरित-करेण, उपलक्षणात्तत्सकाशे न स्थातव्यं, बिभ्यति साधौ वैयावृत्यकरणेऽनमियोगः, अभीरूस्तत्र नियोज्यः, अशिवागृहीतकुलेषु भक्तं ग्राह्य, तदभावे रोगि- दृष्टिसंपातपरिहारः कार्यः ॥ 27 ॥ __ 'पुव्वाभिग्गहवुड्ढी, विवेग संभोइएसु णिक्खिवणं । तेऽविअ पडिबंधठिआ, इयरेसु बला सगारदुगं ॥ 28 ॥ (भा. 20) अशिवोपद्रुतसाधुप्रतिबन्धात् तिष्ठन्ति, तपःप्रभृतिप्राक्तनाभिग्रहवृद्धिं कुर्वन्ति, चतुर्थाभिग्राही षष्ठं करोतीत्यर्थः, तन्मृतौ विवेकः तदुपकरणपरित्यागः । अमृते तस्मिन् गमनावसरे च प्राप्ते सांभोगिकेषु-सामाचारीसमेषु निक्षेपणा मोचना, तेऽपि च ग्लानादिप्रतिबन्धस्थिताः, तदभावे इतरेष्वसांभोगिकेषु, तदभावे देवकुलिकेषु अनिच्छत्सु बलात्कारेण, 2तदभावेऽगारिद्वयं व्रत्यव्रती वा सम्यग्दृष्टी [तत्र] तदभावे शय्यातरः यथाभद्रकमिथ्यादृष्टिः [ते]स्सु॥28॥ यद्यसौ मुच्यमान आक्रोशति ततः किमित्याह कूयंते अब्भत्थण, समत्यभिक्खुस्स णिच्छ तदिवसं । जै विदघाइ भेओ, ति-दुवे-गो जाव लाउवमा ॥ 29 ॥ (भा. 21) ॥ 19 ॥ 1 अथ प्रतिबन्धे कर्तव्यान्तरमाह pu0 / 2'तदभावे सागारो गृहस्थः तयोय व्रत्यतिसम्यग्दृष्टिरूपं, भद्रकमिथ्यादृष्टिरूपं vA tatra' pu0| || For Private & Personal use only
Page #38
--------------------------------------------------------------------------
________________ अशिवे एकाकित्व क्षेत्रातिक्रमणमर्यादा c। श्रीमती तस्मिन् ग्लाने कूजयति अव्यक्तं शब्दं कुर्वाणे समर्थः साधुरभ्यर्थ्यते त्वं तिष्ठ यावद्वयं निर्गच्छामः, निर्गतेषु पनियुक्तिमा तेन वक्तव्यं, इच्छतु भवानहमपि यामि, तस्मिन्नेच्छति तद्दिन स्थित्वा सोऽपि छिद्रं लब्ध्वा नश्यति । ॥ 20 ॥ ततः संहितगन्तव्यमन्यथेत्याह-याऽसौ देवता वृन्दघातिनी तदा भेदः क्रियते, त्रयः 2 द्वौ 2 एकैको वा यावत् अलातोपमात्र, यथोल्मुककाष्ठसंघातो ज्वलति नैकक दारु, तथा संमिलिता हन्यन्ते नैकैकनष्टाः सन्तः, एवमशिवादेकाको स्याद् ॥ 29 ॥ कथमेका भवन्तीत्याह संगारो रायणिए, आलोयण पुव्वपत्तपच्छा वा। सोममुहिकालरत्तच्छ-'णंतरे एक दो विसए ॥ 30 ॥ (भा. 22) भेदकाले संगार:-संकेतः क्रियते यथाऽमुकत्र मिलनीयं, तत्र पूर्व पश्चाद्वा प्राप्तस्य रत्नाधिकस्यालोचना दीयते, कियत् पुनः क्षेत्रमतिक्रमणीयं-['सोममुही'-त्यादीनि] देवताया विशेषणानि, सोममुख्यां तद्देशपरित्यागः, कालमुख्यां द्वौ देशी, रक्ताक्ष्यां त्रयो देशास्त्याज्याः ॥ 30 ॥ | अशिवे यथेकाकी स्यात्तथा ख्यातं, दुर्भिक्षे यथा स्यात्तथाह 1. संहते (mudrita pra.) // 20 // Sain Education International For Privale & Personal use only
Page #39
--------------------------------------------------------------------------
________________ मती युक्तिः ॥ 21 ॥ एमेव उ ओमम्मि, भेओ उ अलंभि गोणि दितो । रायभयं [च] चउद्धा, चरिमदुगे होइ गणभेओ ॥ 31 ॥ ( भा. 23) एवमेव यो विधिरशिवद्वारे सोऽत्रापीति, तुशब्दो बहुसादृश्यप्रतिपादनार्थः, '*संबच्छरबारसएण होहिति ओमंपि ते तभी निंति' इत्यादि । अलाभे आहारस्य, भेदो भवति, दृष्टान्तो यथा संहतानां गवां स्वल्पतृणोदकेन न तृप्तिः, पृथग्भूतानां तु स्यात्तथैवेहापि । तृतीयद्वारमाह- राजेति, राजभयं चतुर्द्धा चशब्द एवमेव 'संवच्छरबारसए' इत्यस्यार्थस्यानुकर्षणार्थः । चरमेपश्चिमे भेदद्वये भवति गणभेदः ॥31॥ भेदचतुष्टयमाह- णिव्विसउत्तिय पढमो, बीओ मा देह भत्तपाणं तु । (प्र.से.) तइओ उवगरणहरो, जीव (य) चरितस्स वा भेओ ॥ 32 ॥ ( भा. 24) 'जी' ति जीवितभेदकारी चतुर्थः, उपकरणहारिजीवितचारित्रहारिणोर्गणभेदः कार्यः ॥32॥ *या पूर्व संवच्छरेत्यादिः गाथोक्ता सैवात्रावमद्वारे होहिति ओमंति ते तओ निंति' इति द्वितीयपादपरावर्तिता बोध्येति भावः सं । 1 इये गण0 पा. भं. / दुर्भिक्षे राजभये च एकाकिभवनविधिः । राजभये गणभेद-विचारणा । ॥ 21 ॥ www.jaintelibrary.org
Page #40
--------------------------------------------------------------------------
________________ मती नेयुक्तिः ॥ 22 ॥ नृप्विद्वेस्स्कार्न्न्-nirdeshH। आह-कथं साधूनां त्यक्तापराधानां राजभयं तदाह___ अहिमर अणिट्ठदरिसण, बुग्गाहणया तहा अणायारे । अवहरणदिक्खणावे, आणालोए व कुप्पिज्जा ॥ 33 ॥ (भा. 25) अंतेउरप्पवेसो, वायनिमित्तं च सो पुसेज्जा। अभिमरः-कश्चित्साधुवेषेण घातको भवति, ततो निर्विवेकित्वात् स राजा कुप्येत् साधुभ्यः, अभव्यत्वादनिष्टान् मुनीन् मन्यमानो दर्शन नेच्छति, केनापि प्रत्यनीकेन 'विरुद्वा एते' इति व्युग्राहितो-ज्ञापितः कुप्येत् , लोक प्रत्यनाचारं समुद्देशादीन् दृष्ट्वा कुप्येत् , अपहरणं कृत्वा तत्प्रतिबद्धो दीक्षितः, आज्ञालोपः कश्चित् कृतो वेति कुप्येत् ॥ 33 ॥ अन्तःपुरे प्रविश्य केनापि लिङ्गधारिणा विकर्म कृतं, वादिना वा केनचिद्भिक्षूणा पराभूतस्तन्निमितात् स राजा प्रद्विष्यात् । चतुर्थं क्षुभितद्वारमाह खुभिए मालुज्जेणी, पलायणं जो जओ तुरिअण्॥34॥ (भा. 25) क्षोभे एकाकी भवति, क्षोभ आकस्मिकः संत्रासस्तत्र मालाऽरघट्टस्य पतिता, उज्जयिन्यां बहुशो मालवा आगत्य मानुषादीन् हरन्ति, अन्यदा तत्र केनचिदुक्तं माला पतितान्येन सहसा प्रतिपनं मालवाः पतितास्ततः संक्षोभे प्रनाशन क्षुमितद्वारम् । ॥ 22 ॥ in Edur national For Privale & Personal use only
Page #41
--------------------------------------------------------------------------
________________ उत्त्मार्थ्द्वार्म्। पीमती ॥ यः कश्चिद्यत्र स्थितः श्रुतवान् स ततो नष्टस्त्वरितम् ॥ 34 ॥ नेयुक्तिः । अधुना यदुक्तं राजभयद्वारे ऽवायनिमित्तं चेति राज्ञः कोप्स्त्दाः॥23॥ तस्स पंडियमाणिस्स, बुद्धिल्लस्स दुरप्पणो । __मुद्धं पाएण अकम्म, वाई वाउरिवागओ ॥ 35 ॥ (भा. 26) आहाऽयुक्तमत्र व्याख्यानं, क्षुभितद्वारान्तरितत्वादुच्यते-नियुक्तिग्रन्थवशाददोषः । तस्य राज्ञः पण्डितंमन्यस्य परेषां बुद्धिं लातीति बुद्धिलस्तस्य दुरात्मनः मूर्धान पादेनाक्रम्य विद्यादिबलेनादर्शनीभूतः साधुर्वायुरिव ततो राजा परिभवं मन्यमानो द्वेष यायादिति ॥ 35 ॥ पञ्चममुत्तमार्थद्वारमाह णिज्जवग्गस्स सगासं, असई एगाणिओ व ग्च्छिज्जा। सुत्तत्थपुच्छगो वा, गच्छे अहवाऽवि पडिअरिउं ॥ 36 ॥ (भा. 27) निर्यामकपार्श्वेऽनशनार्थी द्वितीयाभावे एकाक्यपि याति, सूत्रार्थ पृच्छको वा गच्छेत् , अथवा praticaritumanazaninam // 36 // // 23 // Jain Education Interational For Privale & Personal use only
Page #42
--------------------------------------------------------------------------
________________ फिद्दितादिद्वार्च्तुस्स्त्त्य्म्। मती ॥ फिडितद्वारमाह फिडिओ व परिरएणं, मंदगई वा वि जाव मिलेज्जा। 24 ॥ फिडितः-मार्गभ्रष्टः, पथद्वयदर्शनात् संजातमोहोऽन्येनैव पथा प्रयातः, परिग्यो गिर्यादेः परिहरणं, तेन वा एकाकी कश्चिदसहिष्णुर्मन्दगतिर्वा यावन्न मिलति, तावदेकाकी भवति । ग्लानद्वारमाह __ सोऊणं व गिलाणं, ओसहकज्जे असई एगो॥37॥ (भा. 28) 'सोऊणेऽति-श्रुत्वा ग्लानं संघाटकाभावे औषधादिकार्ये वा एकाक्यपि व्रजति ॥ 37 ॥ अतिशयिद्वारमाह __ अईसेसिओ व सेहं, असई एगाणिअं प्त्थावेज्जा। (प्रः पयट्टेजा) अतिशयी वा कश्चिदमिनवप्रवजितं द्वितीयाभावे एकाकिनमपि तत्स्वजनोत्प्रव्राजनभयादन्यत्र प्रस्थापयति । देवताद्वारमाह देवय कलिंग रुवणा, पारणए खीररुहिरं च ॥ 38 ॥ (भा. 29) ॥ 24 ॥ For Privale & Personal use only
Page #43
--------------------------------------------------------------------------
________________ जीमती नियुक्तिः ॥ 25 ॥ एकाकिविहारे आचार्यद्वारम् । 'देवय' इति कलिङ्गदेशेषु काञ्चनपुरे तनुगमनिकां [संज्ञाभूमि] गच्छद्भिराचायवक्षाधः स्त्रीरूपेण 'रुदती देवतादिनत्रयान्ते [द्वितीयदिवसे] पृष्टा, तयोचे पारणे क्षुल्लकानीतं] क्षीरं रुधिरं भविष्यतीति चिह्नात् पुरे जलप्रवाहः [प्रसेतव्यः, तत् क्षीरं पात्रे निक्षिप्य स्तोकं स्तोकं सर्वैः साधुभिनष्टव्यं दिशोदिशं, यत्र स्वस्वभावं तद् भवति तत्र न जलप्रवाहः, पुनस्तत्र मिलन्ति, एवमेकाकी भवति ॥ 38 ॥ आचार्यद्वारमाह चरिमाए संदिठ्ठो, ओगाहेऊण मत्तए गंठी । इहरा कयउस्सग्गो, परिच्छ आमंतिआ सगणं ॥ 39 ॥ (भा. 31) चतुर्थपौरुष्यां संदिष्टस्त्वयाऽमुकत्र गन्तव्यं, स चाभिग्रही साधुः सर्वमुपकरणमुद्ग्राह्यति मात्रके ग्रन्थि ददाति2 मा भृद् भूयः प्रत्युपेक्षणीयं स्यात्, एवमसावाभिग्रहिकः संयन्त्र्य तिष्ठतीति, 'इहर' ति आभिग्राहिकाऽभावे उत्पन्ने कार्ये गुरुः कृतकायोत्सर्गः-कृतावश्यकः, परीक्षार्थ कोत्र मद्वचनानन्तरं प्रवर्तते इति स्वगणमामन्त्रयति ॥ 39 ॥ ॥ 25 // 1. रूदती पृष्टा. पा. भं । 2. दत्त्वा मा भूत्पुनः प्रत्युपेक्षणीयमिति तिष्ठति । pu.| For Private & Personal use only
Page #44
--------------------------------------------------------------------------
________________ मिती यक्तिः विहार्वेलायाम्न्योन्य्विधिः। कथमित्याह गच्छेज्ज को णु सव्वे, va'Nuggaho कारणाणि दीविता। अमुओ एत्थ समत्थो, अणुग्गहो उभयकीकम्मं ॥ 40 ॥ (भा. 32) कतमः साधुस्तत्र गमनक्षमः ?, तदनन्तरं सर्वे ब्रवतेऽहं गच्छामि 2 अनुग्रहोऽयमस्माकं, तत्राचार्यों रवैयावृत्त्यकरयोगवाहि-दुर्बलादीनि कारणानि दीपयित्वाऽमुकोऽत्र समर्थः, स भणत्यनुग्रहो मेऽयं, स यियासुः साधुज्येष्ठ-कनिप्ठयोश्चैत्यसाधुवन्दनां करोति, कारयति ca2, यदि पर्यायेण लघुस्तदा3 तां करोति, यदि च रत्नाधिकस्तदा तस्याऽन्ये साधवश्चत्यसाधुवन्दनां विदधतीत्यर्थः ॥ 40 ॥ पोरिसिकरणं अहवा वि, अकरणं docca'pucchaNe दोसा । सरण सुय साहु सन्ती[NNI], अंतो वहि अण्णभावेणं ॥ 41 ॥ यद्यसौं सूर्योद्गमे यास्यति ततः प्रादोषिकी कुरुते पौरुषी, अथ रात्रिशेषे यास्यति, ततः सूत्रपौरुषीमकृत्वैव स्वपिति, तेन गच्छताऽऽचार्यः प्रच्छनीयः, द्वितीयवारामपृच्छतो दोषा इमे-स्मरणमाचार्यस्य जातं, यमे दे]वं न 1 वैयावृत्त्यकर-दुर्बलादीनि, पु.| 2. स च गुरोश्चैत्यसाधुवन्दनां करोति पु.| 3. ततः शेषाणामपि पु. / गमने द्वितीयवारमपृच्छतो दोस्साः। ॥ 26 ॥ wrenar.ininelibrary.org lainEdo lenational
Page #45
--------------------------------------------------------------------------
________________ श्रीमती निर्युक्तिः ।27॥ भविष्यति, 'श्रुतं' वा तैः किञ्चित्, यदर्थं प्रेष्यमाणोऽस्ति स तत्र नास्ति, साधुः संज्ञी वा श्रावकस्ततः स्थानादायातस्तेनाख्यातं, अभ्यन्तरतः - कस्य ? प्रतिश्रयस्य, केनचिदुक्तं यथाऽस्माकमप्येवंविधाः साधवस्ततो गता मृता वा, बाह्यतोऽन्यस्मै कथ्यमानं केनचिद् 'श्रुतं' अन्यभावः उन्निष्क्रमितुकामो योऽसौ गन्ता, एतच्चाचार्याय तत्संघाटिकेनाख्यातं, ततश्च धियते केनापि व्याजेन ॥ 41 ॥ बोहण अपडिबुद्धे, गुरुवंदण घट्टणा अ पडिबुद्धे । णिचलणिसण्णझाई, दठ्ठे चिट्ठे चलं पुच्छे ॥ 42 ॥ तस्मिन्नचेतयति गन्तरि गीतार्थो बोधनं करोति, ततो गुरून् वन्दते, गुरावप्रतिबुद्धे शिरसा पादौ घट्टयति, प्रतिबुद्ध N निश्चलं ध्यायिनं दृष्ट्वा तिष्ठेत् क्षणं ध्यानभङ्गभयात्, अथ चलोऽसौ ततः प्रष्टव्यो भगवन् ! गच्छन्नस्मि ॥ 42 ॥ स गन्तुं प्रवृत्त इत्याह अपाहिअणुन्नाओ, ससहाओ णीइ जा पहायं ति । उवओगं आसणे, करेइ गामस्स सो उभए ॥ 43 ॥ संदिष्टः प्राक् पश्चादनुज्ञातः ससहायो यावत्प्रभातं तोवद्याति, ग्रामसमीपं गत उभयविषयमुपयोगं - मूत्रपुरीषपरित्यागं करोति, गवादिसंस्थानात् स्थण्डिलसद्भावात् ॥43॥ 1. तरमादुक्ताद्रता वा ते साधवः पा. भं । विहर्तुराचार्यवन्दनविधिः । विहारविधिः 112011
Page #46
--------------------------------------------------------------------------
________________ श्रीमती बनियुक्तिः ॥ 28 ॥ विहारे भ्क्त्ग्र्ह्न्न्विधिः। एतैरपायैः प्रभातं यावत्तिष्ठति तानाह-- हिम-तेण-सावयभया, दारा पिहिया पहं अयान्न्ण्तो। अच्छइ जाव पभाय, वासियभत्तं च से वसभा ॥ 44 ॥ शीत-चौर-सिंहादिभयात् , द्वाराणि ग्रामस्य पिहितानि, [फलहकं] पन्थानन वेत्ति स, तस्य वृषभा गीतार्थी वासिभक्त-दोषान्नमानयन्ति ॥ 44 ॥ केभ्यस्तदानीयते के च आनयन्तीत्याह ठवणकुल संखडीए, (प्र. इव) अणहिडंते सिणेह-पयवज्ज । भत्तहिअस्स गमणं, अपरिणए गाउयं वहै ॥ 45 ॥ ये भिक्षा न पर्यटन्ति तेषां जना गौरवेण ददति, स्नेह-पयोवर्ज, न तैलममङ्गलवान घृतं परितापहेतुत्वात् , न दुग्धं भेदकत्वात् काञ्जिकविरोधित्वाच', संखडिर्भोजनकरणं, प्रभुक्तवतस्ततो गमन भवति, अपरिणते [भक्ते] वहति गव्यतिमात्रं, क्रोशयुगं [द्वयं] गव्युतिः ॥ 45 ॥ 1. काजिकप्रायपायित्वाच्च संयतानाम् मु. प्र. / JainEducati For Private & Personal use only w.jainelibrary.org
Page #47
--------------------------------------------------------------------------
________________ श्रीमती घनियुक्तिः ॥ 29 ॥ पाद्प्र्मार्ज्ञ्विधिः। तस्य गच्छतोऽयं विधिः अत्थंडिलसंकमणे, चल-चक्खित्तणुवउत्तसागरिए । पडिपखेसु उ भयणा, इयरेण विलंबणा लोगं ॥ 46 ॥ स्थण्डिलादस्थण्डिलं संक्रामता साधुना पादौ रजोहरणेन प्रमार्जनीयौ, यदा सागारिकश्चलः -पथि व्रजन्, व्याक्षिप्तोव्यापारव्यग्रः, अनुपयुक्तो-निरवधानो, यद्येवंविधस्ततो रजोहरणेन प्रमार्जयति, प्रतिपक्षेषु भजना-विकल्पना केषुचित् क्रियते केषुचिन्नैव । यदा सागारिकः स्थिरो व्याक्षिप्त उपयुक्तः साधु प्रति भवति, तदा 'इयरेण'-इतरशब्देन रजोहरणनिषद्योच्यते, कार्यासिकेनउणि केन वा पादौ प्रमाटि तां हस्तेन विलम्बमानां नयति, न तु देहं स्पर्शयति, कियती भुवं ? यावत्तदृष्टिप्रसरः, अथवेतरेण चीवरादिना पश्चात्तां (तं) गोषयति । इतरेण वा सार्थेन सह बजता विलम्बना कार्या, मन्दगतिना गन्तव्यम् , अदर्शनीभूते सार्थे वृक्षान्तरितोऽयं प्रमार्जयति । अत्र चल-व्याक्षिप्ता-नुपयुक्तैत्रिभिः पदैरष्टौ भङ्गकाः, सर्वत्रानुपयुक्ते भङ्गेऽस्ति प्रमार्जनं, तस्यानुपयुक्तत्वात्, शेषेषु नास्ति, चतुषु अस्ति, चतुर्षु नास्ति ॥ 46 ॥ साधुर्मार्गमजानानः पृच्छति, तत्राऽयं विधिः पुच्छाए तिष्णि तिआ, छक्के पढम जयणा ति-प्ण्च्विहा। आउम्मि दुविह-तिविहा, तिविह्य सेसेसु काएसु ॥ 47 ॥ ॥ 29 //
Page #48
--------------------------------------------------------------------------
________________ श्रीमती पनियुक्तिः ॥ 30 ॥ स्भेद्प्त्त्काय्य्त्ना। पृच्छायां त्रयस्त्रिका भवन्ति, पुरुषः स्त्री नपुंसकं च, एकैकस्त्रिप्रकारः, बाल-तरुण-वृद्ध-भेदात् , एवमेते । त्रयस्त्रिका भवन्ति । तथा तेनैव गच्छता, षटके-पृथिव्यादिलक्षणे प्रथमा पृथिवीकायस्य त्रिपञ्चविधा यतना, तत्र त्रिविधा सचित्तादिभेदात्, पञ्चविधा कृष्ण-नील-रक्त-पीत-शुक्लभेदात्, अथवा त्रयः पञ्चकाः पञ्चदशभेदाः, तथाहि-सचित्तः पृथिवीकायः कृष्णादिभेदात्पश्वधा, एवं मिश्रोऽचित्तोऽपि, एवं पञ्चदशप्रकाराः स्युः । तथा चाप्काये द्विविधा त्रिविधा च, भौमा-न्तरिक्ष-भेदाद् द्विधा, सचित्तादिभेदात् त्रिधा । शेषेषु तेजो-वनस्पति-प्रसाख्येषु सचित्तादिभिस्त्रिधा ॥ 47 ॥ आद्यद्वारमाह पुरिसो इत्थि-णपुंसग, एक्केको थेर मज्झिमो तरुणो । साहम्मि अण्णधम्मिअ-गिहत्थदुग अप्पणा तइओ ॥ 48 ॥ स चैकको नवविधोऽपि साधर्मिकोऽन्यधार्मिकश्च स्यात् । कियन्तस्तेन प्रष्टव्या इत्याह-'गिहत्य-साधर्मिकान्यधार्मिकगृहस्थद्वयं आत्मना तृतीयो युक्त्यान्वेषणं करोति, सार्मिकस्य प्रत्ययिकत्वात् ॥ 48 ॥ तदभावे किमित्याह साहम्मिअपुरिसासइ, मज्झिमपुरिसं अणुण्णविअ पुच्छे । सेसेप्नु होति दोसा, सविसेसा संजईवग्गे ॥ 49 ॥ मार्गे पृच्छाविधिः। ॥ 30 ॥ Jain Educatil
Page #49
--------------------------------------------------------------------------
________________ श्रीमती साधर्मिकाऽभावेऽन्यधार्मिकश्च स्यात्, मध्यमपुरुषद्वयमनुज्ञाप्य धर्मलाभपुरःस्सरं प्रष्टव्यं, अन्यधार्मिक[मध्यम- अविधिपच्छाय घनियुक्तिः ग्रहणं साधर्मिकविपक्षत्वादवसीयते, अत्र शेषेषु साधर्मिकान्यधार्मिकमध्यमपुरुषद्वयव्यतिरिक्तेषु दोषा भवन्ति । दोषाः । ॥ 3 ॥ विशेषतः संयतीवर्गे ॥ 49 ॥ के ते दोषा इत्याह थेरो पहं ण याणइ, बालो पवंचे ण याणई वा वि । पंडि-त्थि-मज्झसंका, इयरे ण याणंति संका य ॥ 50 ॥ भ्रष्टस्मृतित्वान्न स्थविरः, बालस्तु प्रपश्चयति केलिकिलत्वात्, न वा जानाति, अष्टवर्षादारम्य यावत्पश्चविंश- ईदी तिकः [बालः] / पण्डकस्त्रियोर्मध्यमायाः शङ्का, इतरे वृद्ध-बाल-स्त्री-नपुंसकभेदा मार्ग न जानन्तीति शङ्का च स्यात् ॥ 50 ॥ क्व स्थितेन पृच्छा कार्येत्याह पृच्छाविधिः पासट्ठिओ य पुच्छेज्ज, वंदमाणं अवंदमाणं वा । अणुवइऊण व पुच्छे, तुहिक्कं मा य पुच्छिज्जा ॥ 51 ॥ पार्श्वस्थितः पृच्छेद् वन्दमानमवन्दमानं वा, यद्यसावग्रतो गतस्ततोऽनुव्रज्य कतिचित् पदानि प्रष्टव्यः, तूष्णीं ॥ 31 ॥ 18 ॥ ब्रजति पृच्छयमानोऽपि, तदा नैव पृच्छथः ॥ 51 ॥ pathi For Privale & Personal use only
Page #50
--------------------------------------------------------------------------
________________ श्रीमती बोधनियुक्तिः ॥ 32 ॥ पृच्छाप्रक्रमे भङ्गकाः । पंथव्भासे य ठिओ, गोवाई मा य दूरि पुच्छिन्ना । संकाईया दोसा, विराहणा होइ दुविहा उ ॥ 52 ॥ पन्थाभ्याशे समीपस्थो गोपालादिः प्रच्छनीयो, दूरस्थपृच्छायां द्रविण-बलीवर्दशृङ्गिणादिदोषाः, दूरे च गच्छतो द्विविधा विराधना-कण्टकादिभिरात्मविराधना, पृथिव्याद्याक्रमणेन संयमविराधना [च] ॥ 52 ॥ मध्यमाऽन्यधार्मिकाऽभावे कः पृच्छय इत्याह__ असइ मज्झिम थेरो, दढस्सुई भद्दओ य जो तरुणो । एमेव इत्थिवग्गे, णपुंसवग्गे य संजोगा ॥ 53 ॥ असति मध्यमपुरुषे, वृद्धो दृढस्मृतिः; स्थविराभावे तरुणः, स्वभावेनैव भद्रकः पृच्छयः, 1एवं स्त्रीनपुसकवर्गेऽपि संयोगाः स्युः ॥ 53 ॥ न केवलमेतावन्त एव किन्त्वन्येऽपीत्याह एत्थं पुण संजोगा, होंति अणेगा विहाणसंगुणिआ । पुरिसिथिणपुंसेसुं, मज्झिम तह थेर-तरुणेसु ॥ 54 ॥ 1 'प्रथम मध्यमवयाः स्त्री प्रष्टव्या, तदभावे स्थविरा, तदभावे भद्रिका तरुणी, एवं नपुंसकेऽपि ' pu. / ॥ 32 ॥ Jain Education H A !! For Privale & Personal use only I melibrary
Page #51
--------------------------------------------------------------------------
________________ श्रीमती घनियुक्तिः ॥ 33 ॥ पृच्छा-मेदाः अत्र पुच्छाप्रक्रमे संयोगा भवन्त्यनेके, विधानेन-भेदप्रकारेण संगुणिताचारणिकया अनेकशो भिषा इत्यर्थः, यथा पु.सा.म.वृ.बा. एवंविधौ द्वौ द्वौ प्रष्टव्यौ एवं 6 1भङ्गाः । द्विकसंयोगेपु.सा.म.वृ.1, पु.सा.म.बा.2, इत्यादि 15 भङ्गाः, सर्वे 21, एवं स्त्री-नपुंसकवर्गेऽपि, एवं सर्वे संमिलिताः 63 स्युः। पुनरपि पुरुषषड्मेदाः, स्त्रीषड्मेदगुणने 36, यथा-पु.सा.म.स्त्री.सा.म.1, प.सा.म.स्त्री.सा.व.2, पु.सा.म.स्त्री.सा.बा.3 इत्यादि । एवं पुरुषषैभेदा नपुंसकपइभेदगुणने 36 एवं सर्वे संमिलिता 171 भेदाः पृच्छाया~ भवन्ति । उक्त पृच्छाद्वारम् ॥ 54 ॥ 'छके paDhamajayaNa'tti विवृणोति तिविहो पुढविकाओ, सच्चित्तो मीसओ अ अचित्तो । एकेको पंचविहो, अच्चित्तेणं तु गंतव्वं ॥ 55 ॥ अचित्तेन गन्तव्यमुत्सगंण ॥ 55 / / पृथिवीकायस्य भेदानाह1 (1) पुरुषो साधर्मिको मध्यमवयस्को (2) पुरुषौ साधर्मि को वृद्धौ. (3) पुरुषो साधर्मिको बालो (तरुणी), (4) पुरुषो अन्यधार्मिकी मध्यमवयस्को (5) पुरुषो अन्यधार्मिको वृद्धी, (6) पुरुषो अन्यधार्मिको बालो (तरुणी) / 1. 2 (1) पुरुषः साधर्मिको मध्यमो वृद्धश्च । (2) पुरुषो साधर्मिको मध्यमो बालश्च एवं द्विकसयोगे पञ्चदशमेदाः । पृथ्वीकायमेदाः । ॥ 33 ॥ For Privale & Personal use only JainEducationinema Jamesbrary.org
Page #52
--------------------------------------------------------------------------
________________ // श्रीमती घनियुक्तिः ॥ 34 ॥ आईपृथ्वीकाय-भेदाः । सुक्कोल्ल-उल्ल-गमणे, विराहणा दुविह सिग्ग-खुप्पंते । सुक्कोवि अ (प्र. सुक्केणवि) धूलीए, ते दोसा भट्ठिए गमणं ॥ 56 ॥ द्वयोः शुष्कायोः शुष्केन गन्तव्यम्, आर्द्रगमने द्विधाऽऽत्म-संयमविराधना, कष्टकवेध-प्रसादिपीडनात् । 'sigga'tti श्रमो भवति, 'खुप्पंतेत्ति कर्दमे निमज्जति, शुष्केपि धूलीबहुले (पथि) त एव दोषो आत्म-संयमविराधनादयः, अक्ष्णोधूलिः प्रविशति, तत्कृतमलिनवस्त्रक्षालनेसामाचारी, अन्यथा हीलना, भ्राष्टया रजोरहितया भुवा गन्तव्यम् ॥ 56 ॥ अधुनाऽर्द्रस्य पृथ्वीकायस्य भेदानाह-- तिविहो उ होइ उल्लो, महुसित्थो पिंडओ य चिक्खल्लो । लत्तपहलित्त उंटा. खुप्पिजइ जत्थ चिक्खिल्लो ॥ 57 ॥ आस्त्रिविधः- 1 महुसित्थो 2 पिंडओ अ 3 चिक्खल्लो, एतेषां स्वरूपमाह-लत्त'-अलत्तो-अलक्तकः, 'पथः' येन प्रदेशेनाऽलक्तकः कामिन्या पात्यते तावन्मानं यो लिम्पति कर्दमः, स मधुसिक्थकोऽभिधीयते, उण्डकाः-पिण्डकाः तपो यो भवति-पादयोः पिण्डरूपतया यो लाति स पिण्डकः, यत्र निमज्जनं स्यात् स चिक्खल्लः ॥ 57 / / अथ स मार्गः सप्रत्यपायो निःप्रत्यपायश्च स्यात्, प्रत्यपायानाह-- पचवाया वालाइ-सावया तेण-कंटगा मेच्छा । अकंतमणकंते, सपदवाएयरे चेव ॥ 50 ॥ प्रत्यपायादीनि । ॥ 34 ॥ Huininelibrary.org Jain Educat For Privale & Personal use only itional
Page #53
--------------------------------------------------------------------------
________________ श्रीमती ||| प्रत्यपाया-च्यालादिश्वापदाः स्तेनकण्टकम्लेच्छाः । एवं पूर्व शुष्केनाक्रान्तनिःप्रत्यपायेन [भ्राष्टया] gantavyam ॥58|||||gmn-प्न्थाः नोपनियुक्तिः । तदभावे किमित्याह-- ॥ 35 ॥ तस्साऽसइ धूलीए, अकंत-निपच्चएण गंतब्बं । __मीसग-saccittesu'vi, एस गमो सुक्क-उल्लाइं ॥ 59 ॥ भ्राष्टयभावे धूलीपथेन गन्तव्यम्, आक्रान्तनिःप्रत्यपायेन, एषोऽचित्तपृथिवीकायविधिरु कः । तदभावे मिश्रेण, तदभावे सचित्तेन, तत्राप्येष एव विधिः shusskaardaadiH| एतदुक्तं भवति-पूर्व मिश्रशुष्केन, तदभावे mizrAi~Na, तदभावे sacittAi~Na ॥ 59 // पादलेखनिक इदानीं साधुः स्थण्डिलादस्थण्डिलं क्रामन् कस्मिन् काले केन प्रमार्जनं करोतीत्याह--- | तस्या maanshc। उडुबद्धे रयहरणं, वासावासासु पायलेहणिआ । वड-उंबरे पिलंखू, तस्स अलंभंमि चिचिणिआ ॥ 60 ॥ ऋतुबद्धे-शीतोष्णकाले रजोहरणेन पादौ प्रमार्जयति, वर्षासु यावद्वर्षा वर्षाकाले वर्षति सति पादलेखनिकया पादप्रमार्जनं कर्तव्यम् । वटमयी उदुम्बरमयी प्लक्षमयी तदभावे cishcinnikaamyii-अम्बिलिकाम्यीति॥6॥ ॥ 35 ॥ 1 अथवा 'एस गमो' त्ति " अकंताणकतसपच्चवायभेवभिन्नो जोएयव्यो, सव्वत्थ सपच्चवायो परिहरणीओ ति" एष विधिः mu, pr.| | For Private & Personal use only
Page #54
--------------------------------------------------------------------------
________________ श्रीमती निर्युक्तिः ॥ 36 ॥ सा च कियत्प्रमाणेत्याह---- वारस अंगुलदीहा, अंगुलमेगं तु होइ विच्छिन्ना । मसिणनिव्वणा व a, पुरिसे पुरिसे य पत्तेयं ॥ 61 ॥ सा च घना - निविडा कार्या, मसृणा - निर्वणा भवति [ प्रति] पुरुषमेकैका ॥ 61 ॥ उभओ नहसंठाणा, सच्चित्ताचित्तकारणा मसिणा । उभयो:- पार्श्वयोर्नखवत्तीक्ष्णा, तस्या एकेन पार्श्वेन सचित्तपृथिवीकायोऽन्येनाचित्तपृथिवीकायः संलिख्यते । संलिखत आत्मविराधनाभयान्मसृणा । अप्कायद्वारमाह आकाओ दुविहो, भोमो तह अंतलिक्खो य ॥ 62 ॥ द्विधासर भौमोऽन्तरिक्ष ॥62॥ प्रत्यासत्तिन्यायादन्तरिक्षज उच्यते- महिआ - वासं तह (प्र. पुण) अन्तरिक्खिअं दठु तं ण णिग्गच्छे । आसण्णाओ णियत्तै, दूरगओ घरं च रुक्खं वा 63 ॥ सोऽन्तरिक्षजो द्विविधो-धूमिकारूपो वर्षारूपचाप्कायः तं दृष्ट्वा न निर्गच्छेत् । निर्गतस्य जातं महिकावर्षं तत आसन्ने भूभागे निवर्तते, अथ दूरं गतस्ततः शून्यं गृहं वृक्ष वाऽऽश्रित्य तिष्ठति ॥ 63 ॥ अप्कायभेदाः । ॥ 36 ॥
Page #55
--------------------------------------------------------------------------
________________ gmn-विधिः। मती युक्तिः 37 ॥ सभए वासत्ताणं, अच्चुदए सुक्खरुक्ख तरणं वा । णइ-कोप्पर-वरणेणं, भोमे पडिपुच्छि आगमणं ॥ 64 ॥ सभए-स्तेनादिभयोपेते वर्षात्राणं प्रावृत्य व्रजति, अत्युदके शुष्कवृक्षारोहणं कर्तव्यं, स नास्ति, ततस्तरण्डं गृहीत्वा तरति, उतोऽन्तरिक्षजः । इतरमाह-यद्यग्रे नदी स्यात् वक्ररूपा, तदा नदीकूपरेण व्रजति, [नदी परिहत्य इत्यर्थः] अथ वरणेन सेतुबन्धेन याति । एवं भौमे प्रतिपृच्छय कश्चित्पुरुष गमनं कर्तव्यं ॥ 6 ॥ वरणेन कीदृशेनेत्याह गंगि-परं-परपारिसाडि-सालंबवज्जिए सभए । पडिवक्खेण उ गमणं, तज्जाइयरे व संडेवा ॥ 65 ॥ न एकाङ्गी-अनेकाङ्गी-अनेकेष्टिकादिनिर्मितः, 'परंपर' इति परम्परप्रतिष्ठः-व्यवधानप्रतिष्ठः, 'parisADI'tti गच्छतो यत्र धूल्यादि पतति, 'सालंबवज्जिए ति सावष्टम्भलग्नरहितः, सभयः ( यत्र व्यालादयः शुषिरेषु स्न्ति)| यद्येभिर्गुणैर्युक्तः स्यात् तदा न गन्तव्यं, संक्रमे तस्मिन् प्रतिपक्षेन-एकाङ्गयपरम्परादिना गन्तव्यम् । भङ्गाश्चात्र ॥ 37 ॥ For Private & Personal use only
Page #56
--------------------------------------------------------------------------
________________ श्रीमती पिनियुक्ति // 38 // // पदपञ्चकजाः 32 भङ्गाः / पदपञ्चकनिष्पन्नत्वात् द्वात्रिंशद्यथा 1स्थापना SSSSS SSS S SS SSI sss / / / 155ss / 5 / / I SSS / 5 / / SSSS 5 / / sss / 5 / / / / / sss / / / / / ss / / / 5 / / 55055 SSS! 5 / / / ISISS / / / / / 5 / / / / / / SIISS | / / / 5 / / / / / / / / / / / ss / / / / / | / / / / / / / / / atha संक्रमो नास्ति ततः 'saMDeva'tti सण्डेवको-प्रावा, स द्विविधः- तज्जात इतरश्च, तरयामेव भुवि जातः स तज्जातः, इतरोऽन्यत आनीय तत्र निहितः // 65 // स चैकैकत्रिविधः तदाह1 अणेगगिओ पर परो परिसाडी सालंबणवजिओ सभौ' त्ति प्रथमो भङ्गः, 'एगंगि पर परो' इत्यादि द्वितीयो भङ्गः, एवमन्ये सर्वे भङ्गा योजनीयाः / अत्र 'पर पर' स्थाने 'cala'thira'tti पाठान्तर विद्यते, तेन षड्भिः पदैः चतुःषष्टिभङ्गाः, णेगंगि चलो अथिरो पारिसाडी सालंबणवज्जिए सभए' एष प्रथमो भङ्गः evamanye (sN.)| // 38 // Hellainelibrary.org Sain Educa For Privale & Personal use only t ional
Page #57
--------------------------------------------------------------------------
________________ श्रीमती गोपनियुक्तिः ॥ 39 ॥ पाषाणादिः चतुर्की जलम चलमाणमणकंते (प्र. मईकते), सभए परिहरिअ गच्छ इयरेणं । दगसंघट्टणलेवो, पमज्ज पाए अदूरंमि ॥ 66 ॥ चलमानाऽनाक्रान्तसभयभेदास्त्रिधा [भयभेदात् त्रिधा] स खण्डेवकः-पाषाणः, तं परिहत्येतरेणाऽचलाऽऽक्रान्ता'- IN भयेन गन्तव्यम्, अत्र पदत्रयेणाष्टौ 1 भङ्गाः । संक्रमाभावे उदकेन गन्तव्यं, तत्राऽयं विधिः- उदकसंघट्टे, lepere tore पादौ प्रमृज्योत्तरति ॥ 66 ॥ चतुर्दा जलं तदाह पाहाणे महुसित्थे, वालुअ तह कद्दमे य संजोगा । अकंतमणकते, सपच्चवाएयरे चेव ॥ 67 ॥ पाषाणजलं यत्-पाषाणानामुपरि वहति, मधुसिक्थकजलम् अलत्तकमार्गावगाहि कर्दमस्योपरि वहति, वालुकाजलं-वालुकाया उपरि वहति, अत्र पापाणजलादेराक्रान्ताऽनाक्रान्तसप्रत्यपायनिःप्रत्यपायः संयोगाः क्र्त्त्व्याः। चतुर्विधे जले चतुर्भङ्गी ज्ञेयाऽऽक्रान्तादिभेदेन ॥ 67 ॥ जलसंघट्टादिलक्षणमाह जंघद्धा संघट्टो, णाभी लेवो परेण लेवुवरि । एगो जले थलेगो, णिप्पगले (प्र. लण) तीरमुस्सग्गो ॥ 6 ॥ 1 तेषां चैषा स्थापना । । 1555| 255 / / 3515| 4 / / | 5iss IS|7||5| | | // 39 // For Private & Personal use only
Page #58
--------------------------------------------------------------------------
________________ 1 संघट्टादिजले उत्त्र्न्न्विधिः। IAGI श्रीमती जंघार्द्धमात्रप्रमाणं जलं-संघट्टः, नाभिप्रमाण-लेपः, नाभिपरेण लेपोपरि जलमुच्यते । संघटेऽयं विधिः- एकः बनियुक्तिः पादो जलेऽन्यः स्थले-आकाशे [वा] कर्त्तव्यः, अथ तीरप्राप्तविधिः- तीरे एको जलेऽन्य आकाशे निःप्रगलनास्ते, ॥ 40 ॥ II पादः पुन आश्यानः स्थले, द्वितीयं निष्प्रगलं कृत्वा तीरे कायोत्सर्ग करोति ॥ 68 ॥ नाभिप्रमाणेऽयं विधिः णिभए-'गारित्थीणं तु, मग्गओ चोलपट्टमुस्सारे । सभए अत्थग्धे वा, ओइण्णेसुं घणं पढें ॥ 69 ॥ निर्भये जले सत्यहरणशीलत्वाद्वयालादिरहितत्वाच्चागाराणां स्त्रीणां च मार्गत:-पृष्ठतो गच्छता चोलपट्टौपर्युत्सारणीयः, सभयेऽस्ताघे(अगा)जलेऽवतीणेषु कियत्सु मध्ये स्थितो याति, चोलपट्ट' धनं निविडं करोति, यथा जलेन नापहियते ॥ 69 / / दगतीरे ता चिठे, णिप्पगलो जाव चोलपट्टो उ । सभए पलंबमाणं, गच्छइ कारण अफुसंतो ॥ 7 ॥ सभये प्रलम्बमानं नयति चोलपढें शरीरेणास्पृशन् विराधनाभयात् ॥ 70 ॥ नद्यामवतरतो गृहस्थाभावेऽयं विधिः असइ गिहि णालियाए, आणक्खेउं पुणोऽवि पडियरणं । एगाभोग पडिग्गह, केई सव्वाणि Naya purao ॥ 71 // // 4 // For Privale & Personal use only
Page #59
--------------------------------------------------------------------------
________________ श्रीमती नावारोहादि विधिः। अघनियुक्तिः ॥ 41 ॥ गृहस्थाभावे नालिकया आत्मप्रमाणाधिकचतुरङगुलयो यष्टिकया "आणक्खेउ"-परीक्ष्य पुनः प्रतिचरणाआगमनं करोति, आगत्य [च] आभोगः- उपकरणं 'एकत्ति एकत्र बध्नाति, पतद्ग्रहं पृथगधोमुखं पात्रक बन्धे बध्नाति तरणार्थ, केचिदेवमाहुः- सर्वाण्येव पात्रकाण्यधोमुखानि चीरेण बध्यन्ते तरणार्थम् । एष एव विधिर्नावं चटतोऽपि, न च पुरतः-प्रथमं चटति प्रवर्तनाधिकरणदोषात्, चशब्दान पृष्ठतः, अर्द्धचटतो वहति तस्मादारूढेषु स्तोकेष्वारोहति ॥ 71 / / सागारं संवरणं, ठाणतिअं pariharittu'NAvAhe (प्र. ते)| ठाइ णमोकारपरो, तीरे जयणा इमा होइ ॥ 71 ॥ सागारं संवरण-प्रत्याख्यानं करोति चटन् , स्थानत्रयं त्यक्त्वा तिष्ठति-नावादेवताधिवासत्वान्न पुरतः, अवल्लग[क]वाहण[न]-भयान्न मार्गतः- पृष्ठतः, उदकोल्लिचनभयान्न मध्ये, अपि तु पार्श्वन नमस्कारपरस्तिष्ठति ॥ 72 ॥ तीरे इयं यतना णवि पुरओ णवि मग्गओ, मझे उस्सग्ग पण्णवीसाउ । दइउदयं तुंबेसु a, एस विही होइ संतरणे ॥ 73 ॥ / न पुरतो, न मार्गतः, गृहस्थमध्यस्थितेनोत्तरणीयं, तीरे कायोत्सर्गः पञ्चविंशत्युच्छ्वासप्रमाणः कर्त्तव्यः, नाव- | Fox Private & Personal use only // 4 // Can Edonal
Page #60
--------------------------------------------------------------------------
________________ अचित्तादितेज्स्काय्य्त्ना। श्रीमती भावे दृति-उडुप-तुम्बकादिभिस्तरणे कायोत्सर्गः कर्तव्यः । अत्राप्काये मिश्राचित्तयतना नोक्ता छद्मस्थेन 1तयोस्तनियुक्तिः III स्वतो ज्ञातुमशक्यत्वात्, यो ज्ञास्यति स करिष्यत्येव, उक्तमकायद्वारम् ॥ 73 ॥ अथ तेज्स्काय्स्त्त्राः॥42॥ वोलीणे अणुलोमे, paDiloma'ddesu ठाइ तणरहिए । ___ असई य ग(क)त्तिणंतग उल्लण (प्र.ग) तलि(डि)गाइ डेवणया ॥ 74 ॥ यदि तस्य साधोगच्छतो वनदवोऽनुकूलो भवति-यदभिमुख साधुर्गच्छति तदभिमुखमग्निरप्येतीत्यर्थः । ततस्तस्मिन् व्युत्क्रान्ते सति गन्तव्यं, यदा स प्रतिलोमोऽभिमुखमायाति, तदार्3हेंषु प्रदेशेषु तृणरहितेषु च तिष्ठति, तदभावे 'कत्तिण' ति कृत्तिश्चर्म तेनात्मानमावृणोति, तदभावेऽनन्तकं-कम्बलादिवत्र तदाईंकृत्याऽऽवृणोति, ततस्तिष्ठति । अथ गच्छतो बहुगुणं ततः 'तडि[लि]गा' इति उपानही परिधाय डेवन-लघन बढेः करोति, यदा विध्याते याति तदाऽचित्ततेजस्काययतना, यधुपानहौं परिधाय याति तदा सचित्तो मिश्रो वा, एषा त्रिप्रकारा यतना । उक्त तेजः ॥ 74 ॥ अधुना वायु:-- जह अंतरिक्खमुदए, णवरि णिअंबे अ वणणिगुंजे य । ठाणं सभए पाउरण-घणकप्पमलंबमाणं तु ॥ 75 ॥ 1 मिश्राचित्तयोः । ॥ 42 ॥ Jain Educat O ational For Privale & Personal use only W w.jainelibrary.org
Page #61
--------------------------------------------------------------------------
________________ __ श्रीमती ओधनियुक्तिः ॥ 43 ॥ व्न्स्प्तित्र्स्काय्य्त्नाविधिः। यथान्तरिक्षोदकयतनोक्ता, 'आसन्ना u' इत्यादि. [63 गा. तृतीयचरणे] सा इहापि दृश्या, 'navari'tti । अयं विशेषः 'नितम्बे'-पर्वतैकदेशे ऽवननिकुञ्ज वा स्थेयं, यदि प्रदेशः सभयः 'पाउरण'-प्रावृत्य घनं कल्पंकम्बलादिरूपकं गच्छति, 'अलंबमाणं तु' यथा कोणो न प्रलम्बते, तत्र वायौ कल्पप्रावृतशरीरस्य सचित्तयतना, अप्रलम्बं कल्यं कुर्वतोऽचित्तयतना, प्रावृतस्यैव मिश्रापि, एषा त्रिप्रकारा यतना ॥ 75 ॥ वनस्पतिद्वारमाह तिविहो वणस्सई खलु, paritta'NaMto थिराथिरेक्केको । संजोगा जह हेठ्ठा, अकंताई तहेव इहिं ॥ 76 ॥ त्रिविधो वनस्पतिः । सचित्ताचित्तमिश्ररूपः । एकैको द्विधा-परित्तोऽनन्तश्च, स्थिरो-दृढसंहननः । इतरोड। स्थिरः । संयोगा, यथा 'हिट्ठा' पश्चादाक्रान्तानाक्रान्तसप्रत्यपायादयस्तथैवात्रापि, अचित्त-परित्त-थिर-अत-निपचवाएणं गम्मै एसो सुद्धो पढमभंगो, सेसा एगतीसं भंगा जहासमयं भइयव्वा । / 76 ॥ त्रसद्वारमाह-- तिविहा बेइंदिया खलु, थिरसंघयणेयरा पुणो दुविहा । अकंताई य गमो, जाव उ पंचिदिआ णेआ ॥ 77 ॥ त्रिधा द्वीन्द्रियाः सचित्तादिभेदात् , सचित्ताः सकलजीवप्रदेशवन्तः, अचित्ता विपर्ययात् , मिश्राः करम्बीभूताः, पुनरेकैको द्विधा-स्थिरसंहननोऽस्थिरसंहननश्च, आक्रान्तादिर्गमो-भङ्ग इत्यनेन च्तुर्भ्न्ग्गी। अयं क्रमस्त्रीन्द्रियचतुरिन्द्रिय-पञ्चेन्द्रियाणां सचित्तादिर्योजनीयः ॥ 77 ॥ एवं सजातीययतनोक्ता, विजातीयेन सहाऽऽह ॥ 43 ॥ For Privale & Personal use only www.jainelibrary:org
Page #62
--------------------------------------------------------------------------
________________ श्रीमती घनिर्युक्तिः 118811 पुढविद य पुढवीए, उदर पुढवितसवालकंटा य । पुढविवणस्सैकाए, ते चेव णु पुढविए कमणं ॥ 78 ॥ पृथिव्युदकयोर्युगपद्मने प्राप्ते पृथ्व्यां गम्यम्, उदके पृथिवीत्र सादिसद्भावात् चशब्दाद्वनस्पतेश्च । पृथिवीवनस्पत्योः पृथिव्यैव गन्तव्यं, वनस्पतौ तदोषसंभवात् ॥ 78॥ पुढवितसे तसरहिए, णिरंतरतसे सुपुढविए चेव (प्र. गमणं) / आवस्काए, वणेण णियमा वर्णं उदए ॥ 79 ॥ पृथिवीत्रसयोस् सरहिते - विरलत्रसेषु गम्य, निरन्तरेषु तु पृथिव्याम् । अकायवनस्पत्यो- वनस्पतिना गम्यम् उदके नियमाद्वनस्पतिसद्भावात् ॥ 79 ॥ ऊ - वाउ - विहूणा, एवं सेसावि सव्वसंजोगा । णच्चा विराहण- दुगं, वज्जंतो जयसु उवउत्तो ॥ 80 ॥ तेजस्कायवायुकायाभ्यां रहिताः शेषा अपि सर्वसंयोगा अन्येप्यनुक्ता भङ्गा झेयाः । सर्वथात्म-संयम - विराधनाद्वयं ज्ञात्वा द्वयं वर्जयेत् । उपयुक्तो यतस्व यतनां कुर्विति । यदुक्तं ' एवं सेसावि सव्व संजोगा' ते चामी - पृथिव्यप्वनस्पतिएग् द्विक्संयोगाः 6, त्रिक सं. 4, चतुष्क सं. 1 एवं 11 अचित्ते लब्धाः । एवं मिश्रः 11, sacitaizca 11, Jain Educationonal kAyadvaye vidhiH / 118811 ainelibrary.org
Page #63
--------------------------------------------------------------------------
________________ श्रीमती । नियुक्तिः ॥ 45 ॥ सर्वे 33, उक्ता षट्काययतना ॥ 8 ॥ प्राहाऽन्यतरविराधनामन्तरेण प्रवृत्तिरेव न स्यात् तदा किं स्यात् इत्याह संयभादग्यात्मा सव्वत्थ संजमं संजमाउ अप्पाणमेव रक्खिज्जा (pra. kkhto)| rkssitvyH| muccai ऐवायाओ, पुणो विसोही ण याविरई ॥ 1 ॥ सर्वत्र संयमरक्षा कार्या तदभावेऽभिप्रेतार्थसिद्धयसिद्धेः, संयमादप्यात्मानमेव रक्षेत्, आत्माभावे तत्प्रवृत्त्यसिद्धेरात्मानमेव रक्षन्मुच्यतेऽतिपाताद्-हिंसादिदोषाद्, पुनस्तपसादिना विशुद्धिर्भवेत् । अथ मन्यसे पृथिव्याद्यतिपातोत्तरकाल विशुद्धिर्भवतु, किन्तु हिंसायां वर्तमानोऽविरतो लभ्यत इत्येकवतभङ्गे सर्वत्रतभङ्गः ? तदेतन्नास्ति, नचाविरतिः तस्याशयविशुद्धतया विशुद्धपरिणामत्वात् । ॥8shaa संयमादप्यात्मा रक्षितव्यः, किमर्थमित्याह संजमहेउं देहो, धारिजइ सो कओ उ तदभावे ? / संजमफाइणिमित्तं, च देहपरिपालणा इट्ठा ॥ 81 ॥ स च [संयमः] कुतस्तदभावे-देहाभावे, ततः संयमस्फातिनिमित्तं देहपरिपालनमिष्टम् ॥ 8 ॥ पर आह चिक्खल्ल-वाल-सावय-सरेणु-कंटय तणे बहुजले a। लोगोऽवि णेच्छइ पहे, को णु विसेसो भयंतस्स ॥ 82 ॥ ॥ 45 // चिक्खल्ल-व्याल-श्वापद-सरेणु-कण्टक-तृणान् बहुजलान् सोपद्रवपथो लोकोऽपि नेच्छति, को नु विशेषो ? लोकात् ॥ For Privale & Personal use only
Page #64
--------------------------------------------------------------------------
________________ मती नयुक्तिः तुल्येऽपि प्राणातिपातादौ विसदृशता 36 ॥ सकाशाद् भदन्तस्य येनैवमुक्तम् ? उच्यते-- जयणमजयणं च गिही, सचित्तमीसे paritta'Nate अ । णवि जाणंति ण यासिं, अवहपइण्णा अ (pra.i.)ह विसेसो ॥ 3 ॥ यतनामयतनां सचित्तादौ गृहिणो न जानन्ति, नवतेषामवधप्रतिज्ञा, अत एव विशेषः ॥ 8 ॥ किं च अविअ जणो मरणभया, परिस्समभया व ते विवज्जेइ । ते पुण दयापरिणया, मोक्खत्थमिसी परिहरंति ॥ 84 ॥ 'ते' ति सापायान पथः ॥ 4 ॥ प्राणातिपाताऽऽपत्तावपि साधोगहिणा सह वैधर्यमाह अविसिट्ठमिवि जोगंमि, वाहिरे हो विहुरयाइ इहरा । सुद्धस्स उ संपत्ती, अफला जं देसिआ समए ॥ 5 ॥ अविशिष्टेपि-तुल्येऽपि योगे प्राणातिपातादौ बाह्य-बहिर्वतिनि, भवति विधुरता-विसदृशता, इतरथा शुद्धस्य साधोः संप्राप्तिः-प्राणातिपातापत्तिरफला यत्प्रदर्शिता समये तद्विरुध्यते ॥ 85 ॥ एक मिवि पाणिवहंमि, देसिअं सुमहदंतरं समए । एमेव णिज्जरफला, परिणामवसा बहुविहीआ ॥ 86 ॥ ॥ 46 // Jain Educ a tional For Privale & Personal use only Allrww.jainelibrary.org
Page #65
--------------------------------------------------------------------------
________________ श्रीमती पिनियुक्तिः ॥ 47 ॥ एकस्मिन्नपि-तुल्ये['पि] प्राणिवधे दर्शितं सुमहदन्तर समये, यथा द्वौ पुरुषौ प्राणिवधे प्रवृत्तौ, मृत्वैकोऽति ये भवस्य हेतवः संक्लिष्टपरिणामतया सप्तमे नरके, अन्यो नातिसंक्लिष्टतया द्वितीये उत्पन्नः, एवमेव निर्जराफलविशेषाः परिणाम |ते मोक्स्स्स्यापि। विशेषाद्बहुविधा भवन्ति, vishisstt-vishisstttr-[vishisstttmaaH| एकां प्राणिजातिमङ्गीकृत्योक्तम् ॥ 86 ॥ सकलव्यकृत्याश्रयमन्तरमाह जे जत्तिआ अ हेऊ, भवस्स ते चेव तत्तिआ मुक्खे । गणणाईया लोगा, दुण्हवि पुण्णा भवे तुल्ला ॥ 87 ॥ ये यावन्तो भवस्य हेतवो भवन्ति त एव नान्ये (तावन्मात्रा एव) मोक्षस्य, गणनातीता द्वयोर्भवमोक्षयोः सम्बन्धिनां हेतूनामसंख्येया लोकाः पूर्णाः, तत्र पूर्णाः भृताः, एकहेतुन्यूना अपि स्युरतः पूर्णास्तुल्याः- सदृशाः क्रियाविशेषणम् । / 87 ॥ येषाममी त्रैलोक्यप्रदार्था भवाय मोक्षाय भवन्ति तदाह एरिआवहमाईआ, जे चेव हवंति कम्मबंधाय । अजयाणं ते चेव u, जयाण णिव्वाणगमणाय ॥ 8 ॥ ॥ 47 ॥ इर्यापथाद्या व्यापारा य एव कर्मबन्धायाऽयतनापराणां भवन्ति, त एव यत्नवतां मोक्षाय, एवं साधो हस्थेन सह ॥ विसदृशतोक्ता ॥ 88 ॥ सजातीयमेव साधुमाश्रित्य तामाह Jain Education international For Privale & Personal use only
Page #66
--------------------------------------------------------------------------
________________ श्रीमती भोपनियुक्तिः ॥ 48 ॥ विधिनिषेधविचारणा एगतेण णिसेहो, जोगेसु ण देसिओ विही वावि । दलिपप जिसेहो. होज्ज विही वा जहा रोगे ॥ 8 ॥ योगेपु-गमनागमनादिव्यापारेषु निषेधः स्वाध्यायादौ विधिर्वा न दर्शितः, किन्तु दलिक-वस्तु प्राप्य विज्ञाय निषेधो विधिर्वा भवेत् , कस्यचित् साधोराचार्यादिप्रयोजने सचित्तेऽपि पथि व्रजतो गमनमनुज्ञायते कारणिकत्वात् नान्यस्य, यथा रोगे-ज्वरादौ परिपाचने भोजनादेनिषेधः, जीर्णेवरे तस्यैव विधिः क्रियते ॥ 89 ॥ अथैकमेव वस्त्वासेव्यमानं बन्धाय मोक्षाय[वा] कथं भवतीत्याह-- __जंमि णिसेविजंते, ऐआरो होज्ज कस्सइ कयाए । तेणेव य तस्स पुणो, कयाए सोही हवेज्जाहि ॥ 90 ॥ यस्मिन् वस्तुनि क्रोधादौ निषेव्यमानेऽतिचारः कस्यचित्साधोः, कस्याश्चिदवस्थायां तेनैव तस्य शुद्धिरिति, चण्डरुद्रसाधोरिव, तेन हि स्वशिष्यो दण्डेन ताडितः, तं रुधिराद्रं दृष्ट्वा पश्चात्तापवान् संवृत्तः केवली जात इति ॥ 9 ॥ अथ बाह्यो व्यापारो यथा बन्धहेतुर्न स्यात् तथाऽऽह-- अणुमित्तोऽवि ण कस्सई, वंधो परवत्थुपच्चओ भ्न्निओ। तहवि अ जयंति जइणो, परिणामविसोही मिच्छंता ॥ 11 ॥ ॥ 48॥ I Jain Educati For Privale & Personal use only ntelibrary o nal
Page #67
--------------------------------------------------------------------------
________________ श्रीमती घनिर्युक्तिः ॥ 49 ॥ / अणुमात्रोऽपि स्वल्पोऽपि बन्धो न बाह्यवस्तुनिमित्ताद् भणितः किन्त्वात्मपरिणामादेव, आह-यद्येवं न पृथिव्यादि यतना कार्या ? उच्यते - यद्यपि बन्धो न भवति तथाऽपि यत्नं विदधति मुनयः । पृथिव्यादौ विशुद्धपरिणाममभिलषन्तः ॥ 91 ॥ यस्तु हिंसायां वर्त्तते तस्य परिणाम एव न शुद्ध इत्याह जो पुण हिंसायणे, वट्टई तस्स गणु परीणामो । दुट्टो ण य तं लिंगं, होइ विसुद्धस्स जोगस्स ॥ 92 ॥ यः पुनर्हि सायतनेषु-हिंसास्थानेषु वर्तते, ननु तस्य परिणामो दुष्टः, न च तद्विसास्थानवर्तित्वं लिङ्ग विशुद्धपरिणामस्य ॥12॥ हा या विशुद्धं परिणामं इच्छया सुविहिएणं । हिसाणा सव्वे, परिहरियच्वा (प्र. वज्जेयव्वा) पयते ॥ 93 ॥ स्पष्टा ॥93॥ तथा च- वज्जेमित्ति परिणओ, संपत्तीए विमुच्चई वेरा । अविहितोऽवि न मुच्चर, किलिट्टभावो तिवातस्स ॥ 94 ॥ वर्जयाम्यहं प्राणिवधादीत्येवं परिणतः सन् प्राणातिपातसंप्राप्तावपि विमुच्यते बैरात् कर्मबन्धात्, यस्तु क्लिष्ट दुष्टपरिणर्तेबन्धोनान्यथा । 118811
Page #68
--------------------------------------------------------------------------
________________ श्रीमती ॥ परिणामः सोऽव्यापादयन्नपि न मुच्यते वैरात्, उक्ता षटकाययतना ॥ 94 ॥ इदानीं गच्छन् ग्रामादौ प्रविशति तत्र ॥4॥ गच्छता ग्रामचनियुक्ति का सामाचारीत्याह -- प्रवेशे ॥ 50 ॥ पढमवीया गिलाणे, तइए सण्णी चउत्थ साहम्मी । सामाचारी पंचमियंमि अ वसही, छठे ठाणट्टिओ होइ ॥ 95 ॥ दारं प्रथमद्वारे द्वितीयद्वारे च ग्लानविषया यतना, तृतीये श्रावकः, चतुर्थे साधर्मिकः साधुः, पञ्चमे वसतिः षष्ठेद्वारे वर्षाप्रतिघातात् स्थानस्थितो भवति । आह-तृतीये षडाधिकारा भविष्यन्ति, ततः किं केवलः संज्ञी संगृहीतः ? उच्यते-तुलामध्यग्रहणन्यायेन शेषाण्यपि गृहीतानि ॥ 95 ॥ नन्वस्यातित्वरिताचार्यकार्यप्रवृत्तत्वात् कोऽवसरो ग्रामप्रवेशने ? उच्यते-- एहिअपारत्तगुणा, दुन्नि य पुच्छा दुवे य साहम्मी । तत्थेकेका दुविहा, चौहा जयणा दुहेक्केको (पडिदारगाहा) ॥ 96 ॥ ___ तस्य ग्रामे प्रविशत ऐहिका भकपानादयः, परत्रगुणा ग्लानादिप्रतिजागरणादयः, प्रविशतस्तस्य पृच्छा द्विधा विध्यविधिभेदेन भवति, सार्मिकाश्च सांभोगिकान्यसांभोगिकभेदेन द्विधा, (तत्रपुनरेकैको द्विविधः) एकानेकभेदेन, ॥ 50 ॥ 1 वैएत्यादि0 पदस्थचशब्दान्महानिनादनामक द्वारमाक्षिप्यते, तेन संज्ञीद्वारस्य मध्यता स्पष्टा । अथवा संज्ञीतरेषां वर्णनमग्रे भविष्यतीति ज्ञेयम् ॥(sN0) Jain Educa t ional For Privale & Personal use only ba w .jainelibrary.org
Page #69
--------------------------------------------------------------------------
________________ श्रीमती ओघनियुक्तिः ॥ 51 ॥ ग्रामप्रवेशे ऐहिक परत्रगुणाः । चतुर्विधा यतना-सांभोगिकसंयतसंयत्यन्यरसांभोगिक संयत-संयतीभेदात् ,(पुनरपि)एकैको द्विधा संयतसंयती भेदात् , चतुर्विधा यतना-द्रव्यादिः, एकैका द्विधा,-तत्र द्रव्यतः प्रासुकेन तदभावेनासुकेन, क्षेत्रतोऽकृतादिगृहे स्थातव्यं तदभावे उद्घाटनं गृहस्य कपाटादेरपि क्रियते, कालतः प्रथमपौरुष्यां प्रासुकं दीयतेऽलामे कृत्वापि दीयते, भावतः प्रासुकद्रव्येण, तदभावेऽप्रासुकेनापि समाधिर्विधीयते म्लानस्य ॥ 96 / / इयं द्वारगाथा प्रथमद्वारमाह इहलोइआ पवित्ती, पासणया तेसि संखडी सड्ढो । परलोइआ गिलाणे, चेइय वाई य पडिणीए ॥ 97 ॥ (पडिदारगाहा) 'इहलोइत्ति द्वारं, प्रविष्टस्यायं गुणः-यानभिप्रवृतस्तदीयां-कदाचिद्वार्ता लभते यथा ततो निर्गत्याऽमुकुत्र तिष्ठन्ति, अत्रैव वा समागताः स्युः, ततस्तेषां पश्यत्ता-दर्शनं स्यात्तत्रैव कार्य समाप्तिः, संखडीत श्राद्धगृहाद्वा भक्त गृहीत्वा व्रजतः कालक्षेपो न भवति । द्वितीयद्वारं 'परलोइत्ति ग्लानप्रतिचरणचैत्यवन्दनवादिजयप्रत्यनीकोपशमनानि परत्रगुणाः पृच्छाद्वारं, / / 97 ॥ अविधिपृच्छामाह अविही पुच्छा अस्थित्थ, संजया णत्थि तत्थ स्म्न्नीओ। समणीसु अ ता नत्थी, संका य किसोरवडवाए ॥ 98 ॥ संयताः santI'ti विशेषप्रश्न आह-न 'सन्ति' सत्योऽपि श्रमण्यो नोक्ताः, अथ श्रमणीः पृच्छति आह-na'santi'tAH, 1 भेदात् , एकैको द्विधा कारणिक निःकारणिकभेदात् , अथवा तस्थितिका duviha'tti tamaikaiko0 // 6 // For Private & Personal use only // 51 //
Page #70
--------------------------------------------------------------------------
________________ श्रीमती शोधनिर्युक्तिः ॥ 52 ॥ श्रमणाः सन्तोऽपि नोक्ताः, शङ्का श्रमणीपृच्छायां 'किशोरवडवान्यायात् ' ॥ 98 ॥ सढे चरिअकामो संकाचारी ya hoi saiDhIsuM / चेइयघरं व णत्थिह, तम्हा उ विहीइ पुच्छेजा ॥ 99 ॥ चरितुकामो - भक्षयितुकामः, श्राविकायां शङ्का, नूनमयं तदर्थी चरितुकामश्र, अथ चैत्यगृहमेव केवलं पृच्छति, ततस्तदभावे ऽवर्गचतुष्टयाभावे च तत्प्रभवगुणहानिः स्यात्, तस्माद्विधिना पृच्छेत् ॥19॥ विधिपृच्छामाहगामदुवार भासे, अगडसंमीवे महाणमज्झे वा । पुच्छेज्ज सयं पक्खा, विआलणे तस्स परिकहणा ॥ 100 ॥ ग्रामद्वाराभ्यर्णे कूपसमीपे वा महाजनसमुदाये वा स्वकं पक्ष पृच्छत्, किमस्मत्पक्षोऽस्ति नेति ? यदि परः पृच्छति at Hai स्वपक्ष: 1, इत्येवं विचारणे तस्याग्रे परिकथना, पञ्चविधोऽस्मत्पक्षः चैत्यगृहादिः ॥ 100 ॥ उक्तं पृच्छाद्वार । यदि चैत्यगृहमस्ति ततस्तत्रैव गन्तव्यं कथमित्याह- णिस्संकिअ थूभाइसु, काउं गच्छेज्ज चेइअघरं तु । पच्छा साहुसमीवं, तेऽवी अ संभोइया तस्स ॥ 101 ॥ 1 साधु-साध्वी श्रावक श्राविकारुपो वर्गचतुष्टयः । ग्रामद्वारे पृच्छाविधिः ॥ 52 ॥
Page #71
--------------------------------------------------------------------------
________________ मतीं नयुक्तिः मार्गे साम्भोगिक्म्लान्सेवाविधिः। - अर्द्ध कण्ठयम्, साधर्मिकद्वारमाह-पृच्छति चैत्यगृहान्निगत्य पश्चात् साधुसमीप' याति, ते साम्भोगिकाः साधवः । स्युरसाम्भोगिका वा, यदि साम्भोगिकास्तदा का सामाचारीत्याह-- णिक्खिविउं कीकम्मं, diivnn'nnaabaahpucchnnshaao| गेलण्ण विमज्जणया, अविसज्जुवएस दावणया ॥ 102 ॥ निक्षिप्योपकरणं साधुहस्ते विमुच्य, कृतिकर्म-वन्दनं करोति, ततो दीपना-गमनकार्याऽऽविर्भावनं करोति. अनाबाधा यूयं ?, तेऽप्याहुरेवमेव, ततः साधुराह-भवदर्शनार्थमागतोऽधुना गच्छन्नस्मि, तेऽपि यद्यस्ति ततः सहायं ददति, अथ कश्चिद् ग्लानः, ततस्तिष्ठति, तत्प्रतिचारकसद्भावे विसर्जयन्ति तं, अथ न विसर्जयन्ति, एवं ब्रवते. औषधाद्यस्ति सर्व, किन्तु तत्संयोजनां न जानीमस्तत उपदेश ददाति, अथवं ब्रुवते वयं न लभामहे, ततो दापयत्यौषधादि, ततो याति ॥ 102 / / अथ व्रजन्तमेवमाह पुणरवि अयं खुभिज्जा, अयाणगा मो स वा भणिज्ज संचिक्खे । उभओऽवि अयाणंता, वेज्जं पुच्छंति जयणाए ॥ 103 ॥ पुनः क्षोभं यायाद् वयं न जानीम उपशमयितुं, ग्लानो वा स्थापयति, ततः 'संचि.' संतिष्ठति, अथोभाव प्यागन्तुकवास्तव्यौ न जानीतस्ततो वैद्य पृच्छतो यतनया ॥ 1.3 ॥ तामाह ॥ 53 ॥ For Privale & Personal use only M w .jainelibrary.org
Page #72
--------------------------------------------------------------------------
________________ गोमती नियुक्तिः 54॥ वद्यपाधै ग्म्न्क्र्त्व्य्विधी। गमणे पमाण उवगरण, सउण वावार ठाण उवएसो । आणण गंधुदगाई, उट्ठमणुढे अजे दोसा ॥ 104 ॥ यदि ग्लानो गन्तुं पास्यति तदा स एव नीयते, तदभावेऽन्यैत्रिपश्चसप्तमिः साधुभिर्गम्यं, न एकद्विचतुभिर्यम-दण्ड-यमपुरुष-वाही-[हिक-परिकल्पनात्, शुक्लवोसोमिर्गन्तव्यं न कृष्णमलिनादिभिः । शकुनेषु गम्यं नाशकुनेषु, 'vAvAra'tti यदि वैद्यो भुङ्क्ते, किञ्चित् छिन्दन् भिन्दन्वाऽऽस्ते तदा न प्रष्टव्यः, अथ पिटकगण्डादिग्लानस्य छेत्तव्यं स्यात्तदा प्रष्टव्यो वैद्यो नोत्कुरुटिकादौ प्रष्टव्यः, किन्तु शुचिप्रदेशस्थः । ततो वैद्यो यतनया पृष्टः सन् उपदेशं ददाति, द्रव्यक्षेत्रकालभावैरयमवधारणीयः । अथ वैद्यो ब्रूयात् पश्यामि तं ततः । स वैद्यो ग्लानसमीपमानीयते, न च ग्लानो वैद्य-समीपं नीयते, उत्क्षिप्ते लोको ब्रवीति नूनमयं मृत इत्यपशकुनः, मुर्छा वा स्यात् विपत्तिर्वा वैद्यगृहे स्यादिति, आगच्छति च वैद्ये गन्धावासाः सन्निहिताः क्रियन्ते, तद्दानार्थम् उदकमृत्तिकया विलेपनादि क्रियते, आचार्यों वैद्य आगते उत्तिष्ठति तदा प्रवचनहीलना, अनुत्थाने स्तब्ध इति प्रतिकूल: स्यात्तस्मादेतद्दोपभयात् पूर्वमुत्थाय स्थेयं मरिणा, उक्तमुत्थितानुत्थितद्वारम् ॥ 104 ॥ ग्लानस्य कियन्तं कालं साधना प्रतिचरणा कर्त्तव्येत्याह पढमावियारजोगं, णाउ' गच्छे बीज्जए दिण्णे । एमेव अण्णसंभोइयाण अण्णाइ वसहीए ॥ 105 ॥ ॥54 // JainEducalE natio For Private & Personal use only Jovw.jainelibrary.org
Page #73
--------------------------------------------------------------------------
________________ श्रीमती नियुक्तिः एकाकिग्लान्प्रिच्र्याविधिः। प्रथमालिकाऽऽनयनं करोति ग्लानः, स्वयमेव बहिभूमिगमनक्षमो जात इत्येवं ज्ञात्वा सहाये दत्ते [सहायासत्त्वेदत्ते वा सति याति, एष साम्भोगिकविधिरुक्तः । एवमन्यसाम्भोगिकेष्वपि दृश्यः, किन्त्वन्यस्यां वसतौ स्थितो ग्लानप्रतिचरणां करोति, अयमपरो विशेषः, असाम्भोगिकसकाशं प्रविशता तदनाक्रान्तभूभागे चोपकरणादि विमुच्य कृतिकर्मादि करोति मा भूत्तच्छिक्षकाणां तत्सामाचारीदर्शनेऽन्यथाभावः स्यादिति ॥ 105 ॥ बहुमध्यगतसाम्भोगिकान्यसाम्भोगिकग्लानविधिरुक्तोऽधुनकाकिग्लानविधिमाह एगागिगिलाणंमि u, सिट्टे किं कीरई ? ण कीरई वावि । छग-मुत्त-कहण-पाणग-धुवणत्थर तस्स णियगं वा ॥ 106 ॥ स ग्रामपार्श्वे गच्छन् कस्मादपि पुरुषादिदं शृणुयात्-एकाकिग्लाने शिष्टे कथिते यद्भवता प्रतिचरणा क्रियते न वा?, इत्युक्ते सुष्टु क्रियत इति ब्रवीति, पर आह-यद्येवं छगं-पुरीप' मूत्रं ताभ्यां विलिप्तोऽस्ति, एवं कथिते पानकेन ग्लानधावनं करोति, तदीयैरेवोपकरणरास्तरणं करोति तदभावे स्वकीयैः ॥ 106 / / तथा चाह-- सारवणं साहल्लय, पागडधुवणे सुई (य सुइ)समायारा । ऐभिभले समाही, सहुस्स आसास पडिअरणं ॥ 107 ॥ 1 अभावाददत्ते vA0 pu. / ॥ 55 // For Privale & Personal use only
Page #74
--------------------------------------------------------------------------
________________ श्रीमती अघनियुक्तिः ग्लान्चित्त्स्माधिक्र्न्न्विधिः। ॥ 56 ॥ सारवणं निष्क्रियकरणं तस्मिनिष्क्रिये ग्लाने कृते सति, 'सार'0 प्रतिश्रयप्रमार्जनं वा, जनैः सम्बन्धं पृष्टो धर्मबान्धवोऽयं मे, लोकः प्रशंसति-अहो 'साहल्लय' सफलता धर्मस्य, प्रकटधावनं ग्लानोपध्योः, लोको ब्रते-शुचि। समाचाराः श्रमणाः, अथाऽसौ अतिविह्वल:-दुःखेन करालितः [स्यात्ततः] 'समाहिति प्रार्थितभोजनादि दातव्यम् , स्वस्थः सन्नभिधीयते यथा कालं कुरु, अथ समर्थस्तत आश्वास्यते-न भेतव्यम् , अहं प्रतिचारकोऽस्मि ॥ 107 ॥ ततश्च सयमेव दिपाढी, करेइ पुच्छइ अयाणओ वेज्जं । दीवण दव्वाइंमि a, उवएसो जाव लंभो उ (pra.a) ॥ 108 // दृष्टपाठी-दृष्ट उपलब्धः पाठश्चरकसुश्रुतादिर्येन स, स्वयमेव क्रियां करोति वैद्यवत् , अजानन् वैद्य पृच्छति । 'dIvaNa'tti एकाक्यागमन कार्यकथनं, अतो न निमित्तं ग्राह्य', 'द्रव्यादिचतुष्टयोपदेशः, यदा प्रासुकं न लभ्यते तदाऽप्रासुकेनाऽपि क्रियते ॥ 108 ॥ कारणिअ हट्ठपेसे, गमणुलोमेण तेण सह गच्छे । णिकारणिअ खरंटण, बीज्ज संघाडए गमणं ॥ 109 ॥ यद्यसौ ग्लानः कारणिकस्ततो ऽहिट्ठत्ति-दृढीभूतः प्रेषणीयः, अथ तस्याप्यनुकूलमेव गन्तव्यं स्यात्ततस्तेन ग्लानेन 1 आदिशब्दात् क्षेत्रकालभाषा ज्ञेयाः । ॥ 56 ॥ Jain Education international For Privale & Personal use only
Page #75
--------------------------------------------------------------------------
________________ मती नेयुक्तिः । साध्वीप्रतिश्रये साधोः पृच्छादि। 57 ॥ सह याति, एवमसाम्भोगिकोऽपि दृश्यः, कारणिकैकसाम्भोगिका साम्भोगिकग्लान उक्तः । अथ निःकारणिकैकग्लानस्ततः 'kharaMTaNa'tti प्रवचनोपदेशपूर्वकं कर्कशभणनमिति, खरष्टितं द्वितीयं-सहायं कृत्वा संघाटकेन व्रजति ॥ 109 ॥ साम्भोगिकासाम्भोगिकसंयत-एकानेक-कारणिकयतनोक्ता ॥ अधुना साम्भोगिका साम्भोगिकसंयतीना-मेकानेककारणिकी-निष्कारणिक्यादीनां यतना प्रतिपाद्यते-विधिपृच्छया पृष्टे संयत्यस्तत्र स्युः, को विधिरित्याह समणिपवेसि णिसीहिअ, दुवारवजण अदिट्ठपरिकहणं । थेरीतरुणि विभासा, णिमंतणाऽवाहपुच्छा य ॥ 110 ॥ श्रमणीप्रतिश्रयप्रवेशे बहिःस्थेनैव नषेधिकी कर्त्तव्या, वारत्रयं-द्वारे मध्ये प्रवेशे च, द्वारं प्रतिहत्यैकत्र प्रदेशे तिष्ठति, अदृष्टे परिकथनं साधुरागत इति, 'थेरी तरुणी विभासेऽति । यदि प्रवर्तिनी स्थविरी तदात्मद्वितीयात्मतृतीया वा निर्गच्छति, अथ तरुणी ततस्त्रीचतुःस्थविरीमिः [सह निर्गच्छतीति विभाषा], ततस्तमासनेन निमन्त्रयन्ति ताः, "अबाधा भवन्त्य' इति स पृच्छति ॥ 110 ॥ ___ सिट्ठमि सहू पडिणीयणिग्गहं अहव अण्णहिं पेसे । उवएसो दावणया, गेलण्णे वेज्जपुच्छा अ ॥ 111 ॥ 'अस्त्याबाधेति शिष्टे यद्यसौ समर्थस्ततो दुष्टं निग्रहयति, असमर्थोऽन्यत्र प्रेषयति. औषधाधुपदेशं दत्तेऽलामे |57 ॥ Jan Edu a l For Private & Personal use only
Page #76
--------------------------------------------------------------------------
________________ रोमती नेयुक्तिः ग्लानसाध्वी परिचर्याविधिः साधोः । 158 ॥ MII दापयति ग्लानत्वेऽयं विधिः । अथाऽसौ दातुं न जानाति ततो वैद्यं पृच्छति ॥ 11 ॥ तह चेव दीवण चौकएण अण्णत्थवसहि जा पढमा । तह चेवेगाणीए, आगाढे चिलिमिली णवरं ॥ 112 ॥ तथैव प्राग्वत् । 'dIvaNa'tti एकाक्यागमनकारणकथनं, वैद्येन द्रव्यादिचतुष्के उक्ते यतना प्राग्वत् , अन्यत्र वसतौ स्थिता यावत्प्रथमालिकादिक्षमा स्यात्तावत्प्रतिचरति, ततो याति, बहुमध्यगतग्लानविधिरुक्तः । 'तह ceva'ttitathaivaikAkinyAH / अयं विशेष आगाढे-अतीवाऽपटुतायां एकाश्रय एव यवनिकान्तरितः प्रतिचरति ॥ 112 / / णिकारणिअं चमढण, कारणिअं णेइ अहव अप्पाहे । गमणित्थि-मीस-संबंधि-वज्जिए असइ एगागी ॥ 113 ॥ निष्कारणिकां 'चमढणति प्रवचनोक्तैर्वचोभिः खिसति, अथाऽसौ कारणिका ततस्तां स्वयमेव नयति । 'अह व [आप्पाहेऽत्ति अथवा तद्गुरोस्तत्प्रवर्त्तिन्या वा संदिशति । स्वयं च नयतः को विधिरित्याह-gamaNityi'tti स्त्रीभिः सम्बन्धिनीभिः सह, तदभावे मित्रैः स्त्रीपुरुषैः सम्बन्धिभिः, तदभावेऽसम्बन्धिनीमिः तदभावेऽसम्बन्धिभिः पुरुषस्त्रीभिः, तदभावे सम्बन्धिपुरुषैः, तदभावेऽसम्बन्धिभिः [पुरुषैः], तदभावे असम्बन्धिवर्जिते अन्योपायेऽसति एकाकिनी नयति ॥ 113 ॥ चतुवि]र्धामुक्तयतनामुपसंहरनाह ॥ 58 ॥ Jain Edullallational For Private & Personal use only O w .jainelibrary.org INT
Page #77
--------------------------------------------------------------------------
________________ श्रीमती धनिर्युक्तिः ॥ 59 ॥ एग-बहू समगुण्णाण, वसहीए जा अ एग अमणुष्णो । अणुण - संजईण य, अष्णहि एक चिलिमिलीए ॥ 114 ॥ एकानेकसाम्भोगिकैरेकासाम्भोगिकग्लानप्रतिचरणैकस्यामेव वसतौ कर्त्तव्या, अनेकासाम्भोगिक संयताऽनेकसाम्भोगका साम्भोगिकसंयतीनामन्यस्यां वसतौ, एकां तु ग्लानीमाश्रित्य जवनिकान्तरित एकस्यामेव वसतौ प्रतिचरति । 'एहिअ-पारत्तगुणा दोण्णि य पुच्छा दुवे अ साहम्मी' इत्यादि द्वारगाथा व्याख्याता, तद्व्याख्यानाच्च व्याख्यातं प्रथमं ग्लानद्वारम् ॥114 ॥ अथ द्वितीयग्लानद्वारमाह विहिपुच्छा पवेसो, सष्णिकुले चेह पुच्छ साहम्मी । अण्णत्थ अस्थि इह ते, गिलाणकज्जे अहिवडंति ॥ 115 ॥ तस्य व्रजतः पूर्ववद्विधिपृच्छायां पर आह-अस्ति श्रावकः, ततः सञ्ज्ञिकुले चैत्यानि वन्दते श्राद्धान् पृच्छति शोभना यूयं शीलवतैः साधर्मिकान् पृच्छति । साधर्मिकाः सन्ति नेति ?, तेऽप्याहुरन्यत्रासन्नग्रामे विद्यन्ते । तेच ग्लानप्रायोग्यभक्तार्थमिहाऽधिपतन्ति ॥ 115 ॥ ततो व्रजन्तं साधु भोजनादिना निमन्त्रयति श्रावकः साधुः किं करोतीत्याह सव्वंपि ण घेत्तव्वं, णिमंतणे जं तहिं गिलाणस्स । कारण तस्स य तुज्झ य, विउलं दव्वं तु पाउग्गं ॥ 116 ॥ द्वितीयं ग्लानद्वारम् । ॥ 59 ॥
Page #78
--------------------------------------------------------------------------
________________ मती 10 नयुक्तिः 60 ॥ सर्व प्रायोग्य[मप्रायोग्यं वा] न ग्राह्य, यतस्तत्र ग्लानस्य गृह्यते श्राद्ध आह-कारणे तस्य [ग्लानस्य] तव च विपुलं ॥ द्वितीय द्रव्यं वर्तते गृह्यतामिति, ततश्च तस्योपरोधेन गृहीत्वा व्रजति ॥ 116 ॥ क्वेत्याह ग्लानद्वारम् । ___ जाए~ दिसाए~ गिलाणो, ताए~ दिसाए~ उ होइ पडियरणा । पुव्वभणि गिलाणो, पंचण्हवि होइ जयणाए ॥ 117 ॥ यया दिशा ग्लानस्तया दिशा प्रतीक्षण-प्रतिपालनां करोति साधूनां, पूर्वभणितो ग्लानविषयो विधिदृस्स्त्त्व्य्ः। किं साम्भोगिकासाम्भोगिकस्यैव प्रतिचरणा कर्तव्या?, नेत्याह-'पंचण्ह वि' पञ्चानामपि पासत्थोसन्नकुशीलादीनाम् , अपिशब्दान्निह्नवदेवकुलिकाश्च, [देवकुलप्रतिपालकाच] गृह्यन्ते । / 116 ॥ इमां गाथां भाष्यकृद् व्याख्यानयन्नाह तेसिं पडिच्छण पुच्छण, सुठ्ठ कयं अत्थि णत्थि वा लंभो । __ खग्गूडे विलओलण, दाणमणिच्छे तहिं णयणं ॥ 118 ॥ (35 bhA0) / तेषां ग्लानप्रतिजागरकसाधूनां प्रतिपालनं करोति, दृष्ट्वा पृच्छत्यमुकेनेदं मे दत्तं यदि ग्लानप्रायोग्यं ततो गृह्यतां, तेऽप्याहुः- सुष्टु कृतं, अस्ति ग्लानप्रायोग्यं तत्रान्यदपि, त्वमेवेदं गृहाणेति, यद्वा नास्ति तत्रेदं, किन्त्वन्यत्र लाभो भविष्यति, त्वं गृहाण, अथ ते 'ख' निर्द्धर्मप्राया एवमाहुः- 'vilaullaNa'tti धाटिरेव निपतिता, ततः सर्व ददाति, अथ [तेऽपि] पुरुषा नेच्छन्ति, ततो ग्लानसमीपे द्रव्यानयनं करोति ॥ 118 / / यद्यसौ समर्थस्ततो ॥ 60 ॥ JainEduca7 For Private & Personal use only
Page #79
--------------------------------------------------------------------------
________________ मिती नियुक्तिः 61 ॥ ग्लानं प्रति क्र्त्व्य्ता। पंतं असहू करित्ता, णिवेयणं गहण अहव समणुण्णा । खग्गूड देहि तं चिअ, कमढग तस्सप्पणो पाए ॥ 119 ॥ 1प्रान्तं -नीरसं, असमर्थों भुक्त्वा याति, तत्र प्राप्तः सन्निवेदनं करोत्याचार्याय, सोऽप्याचार्यों गृह्णाति तद् ग्लानार्थम्, अथ 'samaNuNNa'tti तस्यैवानुज्ञां करोति, भक्षयेदं, ग्लानार्थमन्यदपि भविष्यति । अथाऽचार्यः खग्गूडः - शठ इदं वक्ति-त्वमेव ग्लानाय प्रयच्छ किं ममानेन ? एवमुक्ते स तत्र गत्वा तस्य कमढके पात्रे, तदभावे स्वस्य वा पात्रे कृत्वा ददाति ॥ 119 ॥ पुनरप्याचार्य प्रतीदं वक्ति कि कोरौ ? जं जाणसि, अतरंति सढे ति वच्च तं भंते ! / _णिद्धम्मा ण करेंती, करणमणालोइयसहावो ॥ 120 ॥ हे आचार्य! ग्लानस्यान्यत् किं क्रियते ? स आह-यज्जानासि तत् कुरु, पुनरसौ तत्समीपं गच्छति । 'अत0' ॥ ग्लानोऽपि वक्ति, शठा एते त्वां खलीकुर्वन्ति, व्रज, सन्ति मे परिचारकाः, एवमुक्ते याति, अथैवं वक्ति निर्धर्मा एते न कुर्वन्ति मे परिचेष्टां, ततोऽसौ 'karaNa'tti वैयावृत्त्यं करोति, ग्लानं च ब्रवीति- 'अणा.' अमीषां निर्धर्माणां मध्येऽनालोचिताप्रतिक्रान्तः कथंचिदेव त्वं न मृत इति,अत एवमभिधाय तमात्मसहायं कृत्वा प्रयाति ॥ 120 ॥ 1 प्रान्त नीरस भुक्त्वा समर्थो यति: तत्र प्राप्तः kA0 / ॥ KI ॥ 6 // Jain Education international For Privale & Personal use only
Page #80
--------------------------------------------------------------------------
________________ गोमती नियुक्तिः ॥ 62 ॥ पासत्थादीनां प्रतिचरणे म्र्यादा। उभओ णिद्धम्मसुं, फासुपडोआर इयरपडिसेहो । __ परिमिअदाण विसज्जण, सच्छंदोद्धंसणागमणं ॥ 121 ॥ ग्लानः शेषसाधवश्व यदि निर्धर्मास्तदा प्रासुकेन प्रतीकारः कार्यः, इतरनिषेधः- अप्रासुकनिषेधः, परिमितभक्तादिदानं, यथाऽसौ निर्विष्णो विसर्जयति, गच्छंश्च स्वच्छन्दस्त्वमित्यैवमुद्धंसनम्-आक्रोशं करोति ततो गच्छति ॥ 121 ॥ पडियरणा वक्खाणिया 'पुव्वभणियं गिलाणे ति एतदपि व्याख्यातं, 1 पंचण्हवि होइ[ति] जयणेऽत्याह एस गमो पंचण्हवि, होइ णियाइण (प्र.णिहयादीणं) गिलाणपडियरणे । ___ फासुअकरण णिकायण, कहण पडिकामणा गमणं ॥ 122 ॥ एष गम-एषः प्रतिचरणविधिः पश्चानामपि नित्यादीनामादिशब्दात् पासत्थोसन्नकुशीलसंसक्तानां, यदुत प्रासुकभक्तादिना प्रतिचरणा कर्त्तव्या, निकाचनं-दृढीभूतेन त्वया यदहं वच्मि तत्कार्य', 'कह0' धर्मकथायाः, यद्वा लोकानां कथयति किमस्य प्रबजितस्य शक्यतेऽशुद्धेन कर्तुम?, यद्यसौ प्रतिक्रामति-तस्मात् स्थानानिवर्त्तते इति यावत् । ततस्तं ग्लानं लात्वा गमनं करोति ॥ 122 / / 'पंचण्हवि' अत्रापिशब्दोऽस्त्यतस्तदर्थमाह-- संभावणेऽविसद्दो, देउलिअ खरंटय-जयण उवेसो। अविसेस णिहगाण वि, ण एस अम्हं तओ गमणं ॥ 123 ॥ Sang // 62 // abpnal gAthA 117, saM0 / ww.jainelibrary.org
Page #81
--------------------------------------------------------------------------
________________ श्रीमती धनियुक्तिः मार्गे म्लानसेवाय तीर्थ्क्राज्ञ्याभ्न्ग्ग्विचार्न्ना। संभावनेऽपिशब्दः, किं संभावयति ? देवकुलिका-वेषमात्रधारिणो ग्लानाः प्रतिचर्याः, 'kharaMTaNa'tti खिसनां' | करोति, यदुत धर्म यत्नं कुरु, 1यतनया कर्त्तव्यं, उपदेशं क्रियाविषयं ददाति, यत्र साधुनिसवविशेषो न ज्ञायते, तत्र निहवानामपि यतनया करोति, अथ निह्नवसाधुरेवं ब्रूते नायं प्राघूर्णकोऽस्मज्जातीयः, ततो याति ॥ 123 ॥ ___अथाऽसौ (निण्हवकादिः, एवं ब्रूते-- तारेहि जयण करणे, अमुगं ANeha'kappa जणपुरओ । ण वि एरिसया समणा, जण णाए तओ अवकमणं ॥ 124 ॥ तारय मां मान्धात्ततो यतनया करोति, अथैवं ब्रूयात्-अमुकं बीजपूराद्यानय, 'अकल्पमिति जनस्याग्रे वक्ति, 'न चेदृशाः श्रमणाः' इत्युक्ते जनेन भेदे ज्ञाते गच्छति तस्मात् स्थानात् ॥ 124 ॥ नोदक आह-- चोअगवयणं ANA, आयरिआणं तु फे(प्र.खं)डिआ तेणं । साहम्मिअ-कज्ज-बहुत्तया य सुचिरेण वि ण गच्छे ॥ 125 ॥ खण्डिता साधर्मिककार्यप्रभूततया सुचिरेणापि न यायाद् ? [न गच्छेत विवक्षितं स्थान प्र. पु.] आचार्य Aha1 यतनया कर्त्तव्य यथा संघमलाञ्छना न स्यात् । / mu0 pra0 ॥य्दुत् धौ यत्नं कुरु यतनया ॥ 9 ॥ ॥ 63 ॥ Sain Education International For Private & Personal use only
Page #82
--------------------------------------------------------------------------
________________ श्रीमती घनियुक्तिः ॥ 64 ॥ ॥ भोगिकनरपति। दृस्स्त्तान्तोप्न्य्ः। तित्थगरोणा चोयग ?, दिलुतो भोइएण 2(प्र. गाम भोइ) णरवइणा । जत्तुग्गय भोइअ दंडिए अ घरदार पुव्वकए ॥ 126 ॥ तीर्थकृतामाज्ञा, यतो ग्लानः प्रतिचरणीयः, अत्र भोगिक(ग्रामभोगिक pu0)नरपतिदृष्टान्तः-यात्रोद्गतभोगिकदण्डिनोरमुकग्रामे आवासः क्रियतामित्याज्ञाप्रदाने ग्रामल्लकाश्चिन्तयन्ति-राजैकदिवसमागमिष्यति भोगिकः सदा स्थायी, राज्ञो गृहं तृणमयं सामान्यं कृतं, गृहदारुणा पूर्वसश्चितेन भोगिकस्य रम्यं, राजा दृष्ट्वा कुपितः ॥ 126 / / भोगिका आचार्या, राजा तीर्थकरः, कुटुम्बी साधुः, अमुमेवार्थमाह रण्णो तणघरकरणं, सचित्तकम्मं तु गामसामिस्स । दोहंपि दंडकरणं, vivarIya'NNeNuvaNao उ ॥ 127 ॥ राज्ञस्तृणगृहं कृतं सचित्रकर्म च ग्रामस्वामिनः, द्वयोरपि दण्डकरणम् , एवं द्वयोरप्याचार्य साध्वोस्तीर्थकराज्ञाऽतिक्रमे संसारदण्डः, उक्ताद्विपरीतेनान्येनाख्यानकेनोपनयः कार्यः- अन्यैर्नामेल्लकश्चिन्तितं, भोगिकस्य रम्यं गृहमेतदेवराज्ञो भवतु, गते राज्ञि पुनर्भोगिकस्यैव भविष्यति, राजा दृष्ट्वो हृष्टः सन् ग्राममकरं चकार । एवं तीर्थकदाज्ञा कुर्वता कृताचार्याणामपि ॥ 127 / / अथ प्रथमोपनयमाह-. 1 यात्रोद्यतेन राशा तद्ग्रामभोगिकेन चामुकग्रामे आवास: क्रियतामिति द्वाभ्यामादिष्टं tatra0 pu0| ॥ 6 // Jain Educat i onal For Privale & Personal use only jainelibrary.org
Page #83
--------------------------------------------------------------------------
________________ श्रीमती बोधनियुक्तिः ॥ 65 ॥ ग्लान्प्र्तिजाग्र्न्न्म्र्यादा। असा जह णरवइणा आणं, ऐक्कमंता पमायदोसेणं । पावंति बंध-चह-रोह-छिज्ज-मरणावसाणाई ॥ 128 ॥ 'roha'tti रोधो-गमनव्याघातः, छेदो हस्तादेः, मरणावसानानि दुःखानि प्राप्नुवन्ति यथा ॥ 128 ॥ तह जिणवराण आणं, ऐक्कमंता पमायदोसेणं । पावंति दुग्गइपहे, विणिवायसहस्सकोडीओ ॥ 129 ॥ विनिपातानां-दुःखानां सहस्रकोटीः ॥ 129 ॥ द्वितीयोपनयमाहतित्थगरवयणकरणे, आयरिआणं कयं पए होइ । कुज्जा गिलाणगर u, पढमालिअ जाव बहिगमणं ॥ 130 ॥ तीर्थकरवचनकरणे आचार्याणां (कयं) कृतं 'पएऽति-प्रागेव कृतं स्यात, तस्माद् ग्लानस्य प्रतिजागरणा क्र्त्व्या। प्रथमालिका बहिर्गमनक्षमो [मश्च] जातो यावत् ॥ 130 ॥ जै ता पासत्थोसण्ण-कुसीलणिण्हवगाणंपि देसिअं करणं । चरणकरणालसाणं, सब्भावपरंमुहाणं ca ॥ 131 ॥ ॥ 65 // Jain Education in iemational For Privale & Personal use only
Page #84
--------------------------------------------------------------------------
________________ श्रीमती ओपनियुक्तिः ॥ 66 ॥ गमन यदि तावस्पार्श्वस्थादीनां, सद्भावः - सम्यग्दर्शनं तत्पराङ्मुखाणां, चरणकरणालसादीनां, देशितं करणं वैयावृत्त्यस्य । स्वमार्गाननुकूल ॥ 131 ॥ (इतरेषां नितरामेवेत्याह-pu0) स्थेषु व्रजादि किं पुण जयणाकरणुज्जयाण दंतिदिआण गुत्ताणं ? / संविग्गविहारीणं, सव्वपयत्तेण कायव्वं ॥ 132 ॥ व्याघातादि कि पुनः- किमुत यतनाकरणोधतानां 'संवि0' उद्यतविहारिणां सर्वप्रयत्नेन कर्त्तव्यम् ॥ 132 ॥ उक्त ग्लानद्वारम् अथ सझिद्वारमाह एवं गेलण्णट्ठा, वाघाओ अह इयाणि भिक्खट्टा । वैयग्गामे संखडि, सण्णी दाणे अ भद्दे अ ॥ 133 ॥ एवं ग्लानार्थ व्याघातो न कार्य इत्यध्याहारः, अथवा ग्लानार्थमुक्तः प्रतिबन्धः । मिक्षार्थ यथाऽसौं स्यात्तथाऽऽह-'ब्रज' इति गोकुलं, ग्रामः प्रसिद्धः, संखडी-प्रकरणं, सञ्झी-श्रावकः, 'दाणेऽति दानश्राद्धकः 1भद्रकः, चशब्दान्महानिनादकुलानि ॥ 133 ॥ एतेषु प्रतिबध्यमानस्य यथा गमनविघातः स्यात्तथाऽऽहउव्वत्तणमप्पत्तं च, पडिच्छे खीरगहण पहगमणे । ॥ 66 ॥ वोसिरणे छकाया, धरणे मरणं दवविरोहो ॥ 134 ॥ 1 साधूनां, चान्महा0 pu. / Jain Educationa nelonal For Private & Personal use only Painelibrary.org
Page #85
--------------------------------------------------------------------------
________________ स्वमार्गाननु __ श्रीमती ओपनियुक्तिः ॥ 67 ॥ स्थेषु व्रजाति गमनव्याघातादि स हि अनुकूलपन्थानमृत्सृज्य उद्वर्त्तते, यता व्रजस्ततो याति, ब्रजे च प्राप्तः सन्नप्राप्तां वेलां प्रतीक्षते, ततश्च क्षीरं गृहणाति, पीते क्षीरे पथि गच्छति, तेन भिन्नो, मुहुर्मुहुः पुरीपोत्सर्ग करोति, तत्र षट्कायविराधना, तद्वेगधरणे मरणं, द्रवविरोधः, द्रवेण-काजिकेन विरोधः, अथवा द्रवम्-उदक' तेन निर्लेपनं करोति सागारिक । पुरतः, अथ न करोत्युड्डाहः - प्रवचनहीला भवति । अथवा द्रवविरोधो विनाशो, यतस्तृषितः sa~stadeva पिबति । एवं ब्रजे यात आत्मविराधना गमनविघातश्च स्यात् ॥ 134 ॥ उक्त व्रजद्वारम् । अथ ग्रामद्वारम् खदादाणिअगामे, संखडि आइण्ण खद्धगेलण्णे । सण्णी दाणे भद्दे, अप्पत्तमहाणिणादेसु ॥ 135 ॥ खदादानिकग्रामः- समृद्धग्रामस्तस्मिन्नु' द्वर्त्तनं कुर्वतस्त एव दोषाः, गतं ग्रामद्वारम् । संखडिद्वारमाह - संखड्यामुद्वर्त्ततेऽप्राप्तां वेलां प्रतिपालयति, तत्र च 'आइण्णेत्ति आकीर्ण सम्बाधनं स्त्रीस्पर्शादिदोषाः, 'खर्बु'-प्रभूतमुच्यते, भूरिभक्षणे मान्य स्यात्, त एव दोषा वोसिरणादिकाः, उक्तं संखडिद्वारम् । अथ संज्ञिद्वारं-'सन्नित्ति सज्ञिनं श्रुत्वोद्वर्तते, तत्र त एव दोषाः, उक्त सज्ञिद्वारम् । अथ दानश्राद्धकद्वारम् स कदाचित्प्रभूतं ददाति, तत्रापि त एव दोषाः, अथ भद्रकद्वारम् । कश्चित् स्वभावेन साधुर्भद्रकः स्यात्तत्रापि त एव दोषाः । महानिनादकुलेषु प्रख्यातेपद्वाऽप्राप्तां वेलां प्रतिपालयति, तत्रापि त एव दोषाः ॥ 135 ॥ 1 उर्तिन-गमनमिति भावः saM0 / ॥ 67 ॥ Jan Edana For Private & Personal use only awranaw.jaineibrary.org
Page #86
--------------------------------------------------------------------------
________________ __ श्रीमती ओपनियुक्तिः l8. स्वमार्गानुकून स्थेषु व्रजाति गमनव्याघातादि तथा स्वमार्गादननुकूलेषु व्यवस्थितेषु व्रजादिष्वप्राप्तां वेलां प्रतिपालयतो गमनविघातदोष उक्तः, अधुनाऽनुकूलमार्गव्यवस्थितव्रजादिषु प्रविष्टस्य तद्व्याघातः स्योत्तथाऽऽह ॥ पडच्छिखीर सतरं, घयाइ तकस्स गिण्हणे दीहं । गेहि विगिचणिअ-भया, निसट्ठ-सुवणे अपरिहाणी ॥ 136 ॥ पड्डच्छिक्षीरं-पारिहद्विक्षीरं अन्विष्यन् शेषं चाऽगृहणन् , सतरं दधिघृतादि, आदिशब्दान्मोदकादि गृह्णन् , तक्रा ग्रहणाद्दी( भिक्षाचर्या करोति, क्षीरादि लब्धं सद् गृद्धः प्रचुर भक्षयति, यद्वा परित्यागभयान्त्रिसट्ठ-प्रचुर भक्षयति, प्रचुरभक्षणे प्रदोषे svAdhyAyama'kRtvaiva स्वपिति, 'परि0'-सूत्रार्थ विस्मरणा, चशब्दाऽअह जग्गइ gelanna'mitye। तद्वक्ष्यति तृतीयगाथायाम् ॥ 136 / / उक्तं ब्रजद्वारम् । ग्रामद्वारमाह गामे परितलिअगमाइ[माइ]-मग्गणे संखडी छणे विरूवा । सण्णी दाणे भद्दे, जेमणविगई गहण दीहं ॥ 137 ॥ ग्राम प्रविष्टः सन् परितलितादि मार्गयति, परितलितं-सुकुमालिकादि तदन्विष्यन् दीर्घा मिक्षाचर्या करोति । संखडिद्वारमाह ॥ 'सं0'क्षणे-उत्सवे विविधरूपः[पा स्यात् तत्र गृहे-गृहे घृतपूरादि लभ्यते, सयादिषु 'jemaNa'tti मृष्टभोजनविकृत्यर्थ दीर्घा भिक्षाचर्या करोति ॥ 137 ॥ अथ न स्वपिति को दोषोऽत Aha1 तकस्य वा ग्रहणे mu. pu. / ॥ 68 // For Privale & Personal use only
Page #87
--------------------------------------------------------------------------
________________ गोपनियुक्तिः भिक्षावेलाप्रतीक्षायां कार्न्नानि। ॥ 69 ॥ अह जग्गइ गेलण्णं, अस्संजयकरणजीववाघाओ । इच्छमणिच्छे मरणं, गुरुआणा छड्डणे काया ॥ 130 ॥ स्निग्धाहारभक्षणे जागरणं करोति, सूत्रार्थपौरुषी करोतीत्यर्थः, ततश्च ग्लानत्वं भवति, तस्य यद्यसंयतः प्रतिजागति इच्छति च तदा जीवव्याघातः, अथ नेच्छति मरणं, ततो गुर्वाज्ञालोपश्च कृतः स्यात् मृतस्य च 'छडणे'-परित्यागे गृहस्थाः षट्कायव्यापादनं प्रकुर्वन्ति ॥ 138 ॥ दोषत्यागमाह तकोयणाण गहणे, गिलाण आणाइया जढा होति । अप्पत्तं च पडिच्छे, सोच्चा अहवा सयं गाउं ॥ 139 ॥ तक्रौदनादिग्रहणे ग्लानत्वदोषाऽऽज्ञाभङ्गदोषादिका, आदिशब्दात्पलिमन्थदोषः, एते जढाः- त्यक्ताः स्युः । कारणान्तरेण प्रतिषिद्धस्यानुज्ञामाह-'अप्पत्तेऽत्ति अप्राप्तामपि वेलां प्रतिपालयति, वक्ष्यमाणान् दोषान् श्रुत्वा पथिकादेः सकाशात् , अथ [वा] स्वयं ज्ञात्वा ॥ 139 ॥ दोषानाह दूरुट्ठिअ खुड्डुलए, नव भड अगणी अ पंत पडिणीए । अप्पत्तपडिच्छण पुच्छ, बाहिं अंतो पविसिअव्वं ॥ 140 ॥ कदाचिद् ग्रामो दूरे स्यात् , उद्वसितो, लघुर्वा, नवो वा, तत्र च सचित्तपृथ्वीकायसद्भावात् , भटाऽऽक्रान्तो ID) ॥ 69 ॥ .
Page #88
--------------------------------------------------------------------------
________________ श्रीमती । वाग्निदग्धो वा, प्रान्तः-दरिद्रप्रायो वा, प्रत्यनीकाऽऽक्रान्तो वा स्याद्, एभिः कारणैरप्राप्तामपि वेलां प्र्तीक्स्स्ते। सञिकुलं । दीर्घ भिक्षाचर्या पनियुक्तिः । भा प्रविशता विधिपृच्छा पूर्ववत् । नोदक एवमाह - बहिरेव तिष्ठतु साधुर्यावत् भिक्षावेला स्यात् । आचार्य ॥ साधुयावत् मिक्षावला स्यात् । आचार्य । कारणानि । ॥ 7 ॥ आह-'अन्तः प्रविशितव्यं' इत्यग्रतो व्याख्यानयिष्यति ॥ 140 ॥ कारणमाश्रित्य दीर्घामपि भिक्षाचर्या करोतीत्याह-- कक्खडखेत्तचुओ वा, दुब्बल अद्धाण पविसमाणो वा । खीराइगहण दीहं, बहुं च उवमा अयकडिल्ले ॥ 141 ॥ रूक्षक्षेत्रात् च्युतः - आयातः सन् , रोगाक्रान्तत्वाद् दुर्बलो वा, अथ दीर्घमध्वानं वा प्रवेक्ष्यत्येभिः कारणैर्दीर्घा' मिक्षाचर्या करोति, बहु च क्षीरं गृह्णाति येनासौ कार्यस्य समर्थो भवति । आह-इत्थं विसूचिकादिर्भविष्यति बहुभक्षणे ? / उच्यते अयो-लोहं तन्मयं-यत्कडिल्लं तेनोपमा, तप्तलोहकडिल्ले यथा तोयादि क्षिप्तं क्षयमुपयाति एवं साधौ रूक्षस्वभावे बह्वपि घृतादि क्षयं यातीति ॥ 141 ॥ य एव प्रागुक्ता दोषास्तानेव कारणान्तरमुद्दिश्य गुणवत्तया स्थापयन्ना जे चेव पडिच्छण-दीह-खद्ध-सुवणेसु वणिआ दोसा । ते चेव सपडिवक्खा, होंति इहं कारणजाए ॥142॥दार्ण्॥ प्रतीक्षण-दीर्घभिक्षाचर्या-बहुभक्षण-स्वापेषु वर्णिता दोषास्त एव सप्रतिपक्षा गुणा इत्यर्थः कारणे जाते ॥ 142 ॥ अधुना ॥ 70 ॥ यदुक्त-"पुच्छ बाहिं अंतो pavisiyava"metad व्याख्यानयति-- Jain Educa t ional For Privale & Personal use only jainelibrary.org|
Page #89
--------------------------------------------------------------------------
________________ श्रीमती घनिर्युक्तिः ॥ 71 ॥ विहिपुच्छासणी, सौं पविसे ण वाहि संचिक्खे । उग्गमदोस भएणं, चोयगवयणं बहि ठाउ ॥ 143 ॥ विधिपृच्छया सनिं श्रुत्वा तद्गृहे प्रविशेत्, न बहिः सन्तिष्ठेत् उद्गमदोषभयात् मा भूत् साधुमुद्दिश्य किञ्चिद् आहारं सञ्ज्ञी कुर्याद्. एवमुक्ते सत्याचार्येण नोदकपक्षः तत् किम् ? इत्याह- 'बहिं0' बहिरेव तिष्ठतु मिक्षावेलां यावत्, मा भूत् - प्राघूर्णक इति कृत्वा आहारं कुर्यात् श्रावकः ॥ 143 ॥ एवमुक्ते आचार्य आह- सोच्चा दहूणं वा बाहिठिअं उग्गमेगयर कुज्जा । अप्पत्तपविट्ठो पुण, चोयग ! दट्ठे णिवारेज्जा ॥ 144 ॥ श्रुत्वा अन्यस्मात् स्वयं वा दृष्ट्वा बहिः स्थितम् उद्गमादीनामेकतरं कुर्यात्, अप्राप्तवेलायाम् एष बहिस्तिष्ठतो दोषः । प्रविष्टः पुनरसौ साधुरुद्गमादि निवारयेद् दृष्ट्वा ॥ 144 ॥ किश्च -- उग्गमदोसाईणं, कहणा उप्पायनेसणाणं च । तत्थ उ णत्थि सुण्णे, बाहि सागार कालदुवे ॥ 145 ॥ उद्गमोत्पादनैषणादोषान् कथयति, यदि शुद्ध भक्त ततस्तत्रैव सञ्ज्ञिगृहे भोक्तव्यम्, तदभावे शून्यगृहे याति, अथ तत्राऽपि सागारिकास्ततो बहिर्याति, अथ तत्राऽपि तथैव ततः कालद्वयं ज्ञातव्यम्, -दिनः स्वल्पो महान् वा, अप्राप्तवेलायामपि बहिस्तिष्ठत दोषः । ॥ 71 ॥
Page #90
--------------------------------------------------------------------------
________________ श्रीमती ओपनियुक्तिः ॥ 72 ॥ भिक्षार्थ प्रविशतः कर्तव्यानि यदि महांस्ततः स्थण्डिले याति, अथ स्वल्पस्ततोऽस्थण्डिल एव यतनया भुङ्क्ते ॥ 145 ॥ इमां प्रतिपदं व्याख्यानयति, तत्र च प्रवेशविधिरुक्तः, बहिःस्थितस्य विशेषदोषानाह-- फेडेज्ज व सइ कालं, संखडि घेत्तूण वा पए गच्छे । सुण्णघराइपलोयण, चेइअ आलोयणाऽवाहं ॥ 146 ॥ स बहिःस्थितः 'फे0' अपनयेत. 'sa0' विद्यमानं भिक्षाकालं ग्रामे प्रहरमात्र एव भिक्षावेला स्यात्, तामपनयति, संखड्युद्धरितं पर्युषितं भक्तं गृहस्थैः प्रातरेव भुक्तं तस्य भ्रष्टः, अथ प्रगे राद्ध लात्वा ग्रामान्तरं गतः श्रावकः, ततश्च साधुस्तस्य भ्रष्ट इति, अत एतद्दोषभयात् प्रवेष्टव्यम् । प्रविशन् शून्यगृहादिप्रलोकनं करोति, कदाचित्तत्र भुङ्क्ते, प्रविष्टश्च श्राद्धगृहे चैत्यानि वन्दते, आलोचनां श्राद्धाय ददाति, यदुताऽहमाचार्येण कारणवशादेकाकी प्रहित इति, अबाधा भवतां व्रतादिषु ? ॥ 146 ॥ तत्र प्रविष्टो भिक्षायै दोषान् कथयन्नाह-- उग्गम एसणकहणं, ण किंचि करणिज्ज अम्ह विहिदाणं । कस्सट्ठा आरम्भो, तुज्झेसो ? पाहुणा डिभा ॥ 147 ॥ आधाकर्मादिदोषकथनम् , आरम्भ दृष्ट्वा नाऽस्मदर्थ किश्चित्कर्तव्यम् , अस्माकं विधिदानं क्रियते । अथ श्राद्धो न ब्रूते, तदा डिम्भरूपाणि पृच्छति, 'kassaTTa'tti ? इति पृष्टे तान्याहुः- त्वदर्थमयमारम्मो यतः प्राघूर्णका यूयम् अथवा प्राघूर्णकार्थ न तव ॥ 147 ॥ अथाभकाणि न सन्ति ततः किम् ? इत्याह-- ॥ 72 ॥ Jain Education T all For Private & Personal use only elibrary.org
Page #91
--------------------------------------------------------------------------
________________ श्रीमती ओघनियुक्तिः ॥ 73 ॥ श्रमितस्य 'ऽहारभू रन्वेषणा रसवै पविसण पासणमिअममिअमुवक्खडे तहा गहणं । पज्जत्ते तत्थेव u, उभएगयरे य ओयविए ॥ 148 ॥ केनचिद् व्याजेन रसवतीशालायां प्रविशति साधुः, प्रविष्टश्च मितममितं चोपस्कृतम् इति पश्यत्ता-दर्शनं क्रोति। यदि स्वल्पं तदा मितं गृणाति । अथ बहु ततस्तदनुरूपं गृह्णाति । 'उग्गमदोसाइणमिति (145)गाथापूर्वार्द्व व्याख्यातम । तस्यामेव यदुपन्यस्तं 'तत्थ उत्ति तदाह-'पज्जत्तेऽत्ति यदि पर्याप्तं भक्त लब्धं ततस्तत्रैव भुङ्क्ते । 'उभयेति भये श्रावकः श्राविका च 'ओयवियं'-साधुखेदज्ञ' यदि स्यात्, / 'एगतरं च ओयवियं अल्पसागारिकः - श्रावक इत्यर्थः अल्पसागारिका श्राविकेत्यर्थः ततो भुङ्क्ते । / 148 ॥ इदानीं 'Natyi'tti व्याख्यायते असइ अपज्जत्ते वा, सुण्णघराईण बाहि संसद्दे । / लट्ठीइ दारघट्टण, पविसण उस्सग्ग आसत्थे ॥ 149 ॥ असति तस्मिन्नुभये अल्पसागारिकश्राद्धश्राविकयोरभावे, यदा श्राद्धगृहे भक्त न पर्याप्त-न सतं तदान्यत्र भिक्षाटनं कत्वा. शन्यगृहादिषु याति, बहिरेव व्यवस्थितः संशब्द-कोशितोदिरूपं करोति, पश्चाइण्डेन द्वारघर्3अनं. प्रविषश्च यदि किश्चिन्न पश्यति तत ईर्यापथनिमित्तं कायोत्सर्ग' करोति मनागाश्वसितः san ॥ 149 / / tatazca // 73 // Jain Education Interational
Page #92
--------------------------------------------------------------------------
________________ श्रीमती ओघनियुक्तिः ॥ 74 ॥ शून्यगृहे आहारविधि आलोअणमालावो, अदिटुंमिवि तहेव आलावो । किं उल्लावं ण देसि ?, अदिट्ट णिस्संकिअं भुंजे ॥ 150 ॥ आलोकनं-निरूपणं करोति, दृष्टे आलापः क्रियते किमिह ? भवानागत इति, अदृष्टे तथैवालापः, अथैवमप्युक्तो न कश्चिदुत्तर ददाति, तदेदमुच्यते किमुल्लापं न ददासि ?, अथ न कश्चिद् दृष्टस्ततो निःशकिते भुक्ते ॥ 150 ॥ अथ भुञानस्य प्रकटीभूतस्ततः दिट्ठ असंभम पिंडो, तुज्झवि य इमोत्ति साह वेउव्वी । सोवि अगारो दोच्चा, णीइ पिसाउत्ति काऊणं ॥ 151 ॥ दृष्टेऽसम्म्रमः-भयं न कार्यम् । असम्भ्रान्तेन च तेन साधुना 'पिण्डो तुज्झ वि अ इमोतिस्वाहा' भिक्षापिण्डं गृहीत्वैवं करोति- अयं यमाय पिण्डः, अयं वरुणाय पिण्डः, अयं धनदाय पिण्डः, अयमिन्द्राय पिण्डः, तवाप्ययं पिण्डः स्वाहा । 'veuvi'tti विकृतं शरीरं करोति, पिशाचगृहीत इव भूत्वा तिष्ठति । एवंविधं साधु दृष्या सोप्यगारी 'दोच्चा' इति भयेन णीइ-निर्गच्छति, 'पिसाउंति काऊणं-पिशाचोऽयमिति कृत्वा ॥ 151 ॥ यदा बहिःस्थ एव विलोकयति तदाऽयं विधिः-- तिव्वेण व मालेण व, वाउपवेसेण अहव स्द्ध्याए। गमणं च कहण आगम, दूरब्भासे विही इणमो ॥ 152 ॥ ॥ 74 // For Privale & Personal use only Jain Education in helibrary.org
Page #93
--------------------------------------------------------------------------
________________ श्रीमती ओपनियुक्तिः ॥ 75 ॥ शून्यगृहे आहारवि बहिःस्थितस्तीवेण-छिद्रेण पश्यति, मालेन उपरितलस्थितः शठतया पश्यति, वायुप्रवेशेन-गवाक्षेण, अथवाऽन्येन प्रदेशेन शठत्वेन पश्यति, दृष्ट्वा गमनं करोति सागारिकः, अन्येभ्यः कथयति-यदुताऽऽगच्छत पश्यत पात्रके भुनानः साधुढेष्ट इति, तेऽप्यागच्छन्ति, पश्यामः किमेतत् सत्यं नवेति । दूरादागच्छतां समीपाद्वा विधिरयं ॥ 152 / / थोवं भुंजइ बहुअं, विगिचइ पउमपत्तपरिगुणणं । पत्तेसु कहिं भिक्खं, दिट्ठमदिटे विभासा उ ॥ 153 ॥ यदि दूरेण सागारिकास्ततः स्तोकं भुङ्क्ते, बहु भक्तं त्यजति गर्तादौ, अल्पसागारिकं करोति, 1धूल्या वा आच्छादयति, अथाऽभ्यासे एव सागारिकास्ततः 'थोति अन्यथा व्याख्या, स्तोकं भुङ्क्ते यावन्मानं मुखे क्षिप्तमस्ति तावन्मात्रमेव भुङ्क्ते शेष त्यजति प्राग्वत् , पात्र पद्मपत्रसदृशं करोति, 'परिगु0' स्वाध्यायं करोति, प्राप्तास्ते पृच्छन्ति क्व भिक्षा कृता ?, दृष्टेऽदृष्टे च विभाषा विकल्पना । यदि भिक्षामटन् दृष्टस्त। दैवं वक्ति तत्रैव श्राद्धादिगृहे भिक्षा भुक्त्वेहाऽऽगतः ॥ 153 ॥ अथ न दृष्टस्ततः अद्दिद्वे किं वेला, तेसि णिबंधमि दायणे खिसा । ओहामिओ उ बडुओ, वण्णो अ पहाविओ तहिअं ॥ 154 ॥ k॥ 1 धूल्या वा छादयति ॥ KI ॥ 75 ॥ For Privale & Personal use only
Page #94
--------------------------------------------------------------------------
________________ zrImatI oghaniryuktiH 110811 Jain Education Intela! अदृष्टे वाच्यं किं वेला वर्त्तते भिक्षाटनस्याथैवमप्युक्तानां तेषां पात्रकदर्शने निर्बन्धस्ततो दर्शयति दृष्टे च पात्रके तं बहुं खिंसन्ति धिक् त्वामसमीक्षितभाषिणं । 'ओहामिओ' ति पराजितो बहुभिस्तिरस्कृत इत्यर्थः । वर्णश्र यशः प्रख्यापितस्तत्रेति तस्मिन् भोजनविधौ 'सुण्ण' इत्ययमवयवो व्याख्यातः । इदानीं 'बाहि' सागार' ति व्याचष्टे ॥ 155 / / सुष्णघरासह वाहि, देवकुलाईसु होइ जयणा उ । गच्छधाउखोभो, मरणं अणुकंपपडिअरणं ॥ 155 ॥ शून्यगृहाभावे देवकुलादो याति वनादौ वा तत्रापीयमेव यतना । " बाहिं संसद लट्ठीइ दार घट्टणेति" पूर्वतत्रापि । अथ कथं बहिः सागारिकसंभवोऽत आह । ' तेगिच्छित्ति चिकित्सको वैद्यः स कदाचित्तस्य साधोभिक्षामटतः 2' dhAtukhobha'tti धातुवैषम्यं दृष्ट्वा इदं चिन्तयति । यद्यस्यामवस्थायामयं साधुर्भक्षणं करोति ततोऽवश्यं म्रियते । इत्यनुकम्पया 'पडियरणं' साधोरनुमार्गेण गत्वा निरूपणं करोति, यद्ययमिदानीमेव भोक्ष्यति, ततो निवारयिष्यामि वैद्यकशास्त्रपरीक्षणं वा कृतं भवति । एवमसौ वैद्यस्तस्यानुमार्गेण गत्वा लीनस्तिष्ठति साधुरपि ॥ 155 ॥ इरियाई पडिकतो, परिगुणणं संधिआ भि का गुणिआ ? | अम्हं एसुवएसो, धम्मका दुविह पविती ॥ 156 ॥ (1) असइ अपज्जत्ते वेति 149 गाथास्थोऽयमंशः । ( 2 ) इदं नास्ति ॥ K ॥ भिक्षामर साधोः प वैद्यागमन देवकुलांद ॥ 76 ॥ Tallibrary.org
Page #95
--------------------------------------------------------------------------
________________ श्रीमती मोघनियुक्तिः ॥ 77 ॥ ईर्यापथिकी प्रतिक्रान्तः सन् कियन्मात्र परिगुणयति । गुणनात्समधातुं दृष्ट्वेद' वक्ति वैद्यः । संहिता कारणेऽस्थण्डिले चरकसुश्रुतरूपा का भवताधीता? येन गतमात्रणेव न भुक्त्। साधुराहास्माकमयं सर्वज्ञोपदेशो यदुत-स्वाध्याय आहारस्तस्य कृत्वा भुज्यते । ततश्च धर्मकथां कथयति । पश्चात्तस्य द्विविधा प्रतिपत्तिः । कदाचित्संयतो भवेत् कदाचित् श्रावक नयनादीति । देवकुलादौ भुजानस्यायं विधिः । तदभावेऽनुकूलमार्गव्यवस्थितं स्थण्डिलं प्रति प्रयाति ॥ 156 ॥ विधिश्च । थंडिल्लासइ चीरं, णिवायसंरक्खणाइ पंचेव । सेसं जा थंडिल्लं, असईए अण्णगामंमि ॥ 157 ॥ स्थण्डिले गत्वा भुक्ते, म्थण्डिलेऽसति यदि क्षुधा पीड्यते तदाऽस्थण्डिलेऽपि चीरं विस्तार्य पादयोरधः परिशाटरक्षणार्थ त्रीन् पश्च वा कवलान् भुङ्क्ते । शेष' स्थण्डिले नयति । tada'lAbhe'nyagrAme प्रयाति तत्र च स्थण्डिले भुङ्क्ते । ॥ 157 ॥ यदुक्त 'कालदुवेऽत्ति तदाह अपहुप्पंते काले, तं चेव दुगाउयं Na'ikkAme । गोमुत्तिअदड्ढाइसु, भुंजइ अहवा पएसेसु ॥ 158 ॥ 77 ॥ अथ तस्य गच्छतो योऽभिप्रेतग्रामः स क्रोशत्रये संजातः । ततः पर्याप्यमाणे प्रभूते काले सति पूर्वगृहीतं ॥ भक्तं त्यक्त्वाऽन्यद् गृहणाति । अथाऽस्तमनकालस्ततस्तदेव क्षेत्रातिक्रान्तमपि भुङ्क्ते, यदि कालः पर्याप्यते For Private & Personal use only
Page #96
--------------------------------------------------------------------------
________________ श्रीमती धिनियुक्तिः ॥ 78 ॥ ॥ तदा द्विगव्यूतात्परतो नातिक्रामति । यदि गच्छतः क्रोशद्वयस्थितग्रामस्याऽऽरतः सूर्योऽस्तमुपयाति तदा गोमूत्र- 11॥ साधर्मिक दग्धप्रदेशेषु भुङ्क्ते, आदिशब्दात्शूकरोत्कीर्णप्रदेशादौ, 'अहवेंचि तदभावे धर्माधर्माकाशास्तिकायकल्पनां तत्र भेदाः। स्थाने कृत्वा भुइस्ते, अयमर्थः- धर्माधर्माकाशास्तिकायैस्तिरोहितायां bhuvya'haM व्यवस्थितश्चानया यतनया सशूकता 1 सशङ्कता दर्शिता भवति । उक्त' सञ्झिद्वारम् ॥ 158 ॥ साधर्मिकद्वारमाह दिट्ठमदिट्टा दुविहा, णायगुणा चेव hu~ti अण्णाया । अहिट्ठावि अ दुविहा, सुअमसुअ पसत्थमपसत्था ॥ 159 ॥ साधर्मिका द्विधा दृष्टा अदृष्टाश्च, ये दृष्टास्ते द्विधा ज्ञातगुणा अज्ञातगुणाश्च । अदृष्टा अपि द्विधा श्रुतगुणा अश्रुतगुणाश्च । ज्ञातगुणा द्विधा-प्रशस्तज्ञातगुणा अप्रशस्तज्ञातगुणाः । अज्ञातगुणा अपि द्विधा - प्रशस्ताऽज्ञातगुणा aprshstaa'jnyaatgunnaaH| श्रुतगुणा अपि द्विधा प्रशस्तश्रुतगुणा अप्रशस्तश्रुतगुणा, एवमश्रुतगुणा अपि दृष्टाः ॥ 159 / / कथमज्ञातगुणा भवन्त्यत आह-- दिट्ठा व समोसरणे, ण य णायगुणा हवेज्ज ते समणा । सुअगुण पसत्थ इयरे, समणुण्णिअरे य सव्वेवि ॥ 160 ॥ ॥ 78 // 1 नास्त्ययमशः ॥ KI Jain Educati For Privale & Personal Use Only jainelibrary.org
Page #97
--------------------------------------------------------------------------
________________ श्रीमती ओघनिर्युक्तिः ॥ 79 ॥ स्नात्रादौ झटिति दृष्टा न ज्ञातगुणाः स्युः । 'सुअ0 ' इतरेऽदृष्टाः । प्रशस्तश्रुतगुणा गृह्यन्ते तदनेनाऽप्रशस्तश्रुतगुणा इति भङ्गकोऽनन्तरगाथोपन्यस्तः सूचित इति । 'सम' सर्वेऽपि चैते श्रुतादिगुणभेदभिन्नाः साधवः, sa0 साम्भोगकाः । i0 असाम्भोगिका इति । एतेषां मध्ये ये शुद्धास्तेष्वेव संवसनं करोति नेतरेषु ॥ 160 ॥ अमुमेवार्थमाहजइ सुद्धा संवासो, होइ असुद्वाण दुविह पडिलेहा । अभितर बाहिरिआ, दुविहा दव्वे अ भावे अ ॥ 161 ॥ यदि शुद्धास्तदा संवासः प्रशस्तश्रुतगुणाः प्रशस्तज्ञातगुणाश्च तेष्वेवंविधेषु साधुषु संवसति । अशुद्धाः - अप्रशस्तश्रुतगुणा अप्रशस्तज्ञातगुणाः । अशुद्धानां द्विविधा प्रत्युपेक्षणा, अभ्यन्तरबाह्य भेदात् । एकैका द्विविधा द्रव्यविषया भावविषया च ॥ 169 ॥ बाह्यां द्रव्यतः प्रतिपादयन्नाह -- घातलिदंड - पाउय संलग्गिरी अणुवओगो । दिसि पवणगामसूरिअ - वित उच्छोलणा दव्वे ॥ 162 ॥ घृष्टा जङ्घासु दत्तफेनका आदिशब्दात् मट्ट-तुपट्ठादयः । तलि0 ' सोपानत्का - उपानद्गूढपादाः । 'दंडग' ति वेत्रलतादण्डकै 'गृहीतैः, 'पाउय' मिति र प्रावृताः यथा संयत्यः प्रावृण्वन्ति कल्पं तथा तैः प्रावृतं । 'saMlagiri'tti 1 कयुक्ताः ॥K॥ | 2 प्रावृताः संयतीव ॥KI । आभ्यन्तरबाह भेदेन परीक्षा शुद्धानाम् ॥ 79 ॥
Page #98
--------------------------------------------------------------------------
________________ श्रीमती ओपनियुक्तिः ॥ 8 ॥ परस्परहस्तलग्ना - युगलिता वा व्रजन्ति ईर्यायामनुपयुक्ताः । एवं बहि वं गन्छन्तः प्रत्युपेक्षिताः । इदानी ॥ आभ्यन्तरसञ्ज्ञा भूमिगतान् परीक्षते ऽदिसित्ति-पवनग्रामसूर्याणामागमोक्तविधिविपर्यासेनोपविशन्ति । 'उच्छो' पुरीषमुत्सृज्य बाह्यभेदेनाऽबहुपयसा क्षालनं करोति । आह पूर्वमाभ्यन्तरोपन्यासः कृतोऽनन्तरगाथायाम् , अत्र कस्मात्पूर्व बाह्यप्रत्युपेक्षणो शुद्धानांपन्यासः ? उच्यते पूर्व बावि प्रत्युपेक्षणा पश्चादाभ्यन्तरा स्यात्, परमत्र प्राधान्यख्यापनार्थ आदावाभ्यन्तराया । परीक्षणम् । उपन्यासः कृतः ॥ 162 / / अधुना बाह्यां भावत आह विकहा हसिउग्गाइय-भिण्णकहा-चक्कवाल-छलिअकहा । माणुसतिरिआवाए, दायण आयरणया भावे ॥ 163 ॥ [दारं] स्त्र्यादिकथाः कुर्वन्तः, i0 हसन्त उद्गायन्तश्च व्रजन्ति, 'भिन्न0' मैथुनसंबद्धाः कथाः कथयन्तः 'चक्क- IN vAla'tti मण्डलबन्धेन स्थिता व्रजन्ति । 'छलि.' षट्प्रज्ञकगाथाः पठन्तो व्रजन्ति, मानुषतिर्यगापाते सञ्ज्ञां व्युत्सृजन्ति । 'दा' अङगुल्या परस्परं किमपि दर्शयन्ति । इयमेवाचरणता दर्शिता । 'भावेऽत्ति dvaarpraamrshH। अशुद्धानपि साधून् दृष्ट्वा प्रविशति कदाचित्ते गुर्वनादेशेनापि कुर्वन्ति ॥ 163 ॥ एतदेवाहबाहिं जैवि असुद्धा, तहा वि गंतूण गुरुपरिक्खा उ । ॥ 8 ॥ अहव विसुद्धा तहवि u, अंतो दुविहा उ पडिलेहा ॥ 164 ॥ 10मिस्थान् ॥KI Jain Education inte For Privale & Personal use only
Page #99
--------------------------------------------------------------------------
________________ द्र्व्याभ्य्न्त्र्प्र्त्युपेक्स्स्न्ना। श्रीमती ओपनियुक्तिः ॥ 8 ॥ बाह्यया विशुद्धा एव स्युस्तथाप्यन्तः- [अभ्यन्तरतः] अभ्यन्तरा प्रत्युपेक्षणा द्विधा, द्रव्यभावभेदेन ॥ 164 ॥ अधुना द्रव्याभ्यन्तरमाह पविसंत णिमित्तमणेसणं व, साहै ण एरिसा समणा । ___ अम्हंपि ते कहती, कुक्कुडखरियाइ ठाणं च ॥ 165 ॥ प्रविशन् भिक्षार्थ निमित्तं पृच्छयते गृहस्थैन कथयति, अनेषणां क्रियमाणां निवार्य्ति। 'सा' गृही कथयति नास्मदीयश्रमणा एवंविधाः,ते निमित्तादि कथयन्ति । अनेषणीयमपि लान्ति । एवमभिधीयते गृहस्थेन । 'kukuDa'tti कुर्कुटप्रायोऽयमिति । एवं भिक्षामटता प्रत्युपेक्षणा कृता । इदानीं दूरस्थ एवोपाश्रयसक्तां कराति । 'kha'yakSarikA वेश्या तत्समीपे उपाश्रयः । वसतिबाह्या प्रत्युपेक्षणोक्ता ॥ 165 / / उपाश्रयाभ्यन्तरे द्रव्यत आह दव्वंमि ठाणपुलए, सेज्जा-संथार-काय-उच्चारे । / कंदप्पगिह-विकहा, वुग्गह-किड्डा य भावंमि ॥ 166 ॥ द्रव्यमिति द्वारपरामर्शः । वर्षाकाल विनाऽपि फलकेऽवस्थितिः, शय्याऽस्तृतैवास्ते । संस्तरकास्तृणमयाः, प्रकीर्यन्तेऽवस्तृणानि स्वपद्भिः, तं संस्तारकं पश्यति । 'kAya'tti कायिकाभूमि गृहस्थसम्बद्धां पश्यति । उच्चारयन्ति गृहस्थैः सह व्युन्सर्ग कुर्वन्ति, अथवा उच्चारं-श्लेष्मपरिष्ठापनमङ्गणे करोति, इयमाभ्यन्तरा द्रव्यतः । भावत Aha For Private & Personal use only // 8 //
Page #100
--------------------------------------------------------------------------
________________ zrImatI dhaniryuktiH | // 82 // Jain Education 'कं0 वुग्ग0' विग्रहं कलहं कुर्वन्ति, क्रीडा पाशकैः, इयं भावविषया ॥ 166 ॥ एतद्दोषवर्जितेषु संयतेषु प्रवेशमाह - संविग्गे पवेसो, संविग्गमणुण्ण बाहि कीकम्मं । ठवणकुला पुच्छणया, एत्तो च्चि गच्छ गविसणया ॥167 ॥ [दारं ] संविग्ना मोक्षाभिलाषिणस्तेषु प्रवेशस्तदभावे संविग्नेष्वमनोज्ञेषु, उपकरणं बहिर्मुक्त्वा एकस्मिन् प्रदेशे, 1 कृतिकर्म करोति । स्थापनाकुलानि भिक्षार्थं पृच्छति ततस्ते कथयन्त्यमुकामुकानि । 'इतो 0 ' अस्या एव भिक्षाटनभूमेर्गमिष्यामीति ब्रवीति । 'गवि0 ' तं तस्मात् ग्रामादेनिर्गतं 2 गवेषयन्ति । ॥ 167 ॥ उक्तं साधर्मिकद्वारम् । वसतिद्वारमाह - स साधुर्गच्छन्नस्तमनसमये वसतिं निरूपयति । सा चैषु निरूपणीया -- संविग्ग - सण-भद्दग - सुण्णे णीयाइ मोतु हाच्छंदे । वचंतस्सेतेसुं, वसहीए मग्गणा होइ ॥ 168 ॥ [दारं] संविग्नेषु वसतिमार्गणा कर्तव्या, तदभावे सज्ञी श्राद्धः संविग्नभावितस्तस्मिन् भद्रकः साधूनां तस्मिन् वा, तदभावे नित्यवास्यादिषु, आदिशब्दात्पार्श्वस्थादयस्त्रयो गृह्यन्ते मुक्त्वा यथाच्छन्दान् स्वच्छन्दानित्यर्थः । तत्र वसतिर्न मृग्यते, व्रजतः साधोरेतेष्वनन्तरोदितेषु वसतेरन्वेषणं कर्त्तव्यम् ॥ 168 ॥ इमां द्वारगाथां प्रतिपदं व्याख्यानयति-2 निर्गम गवेषयन्ति ते ॥ 3 ' चैषु स्थानेषु' ॥k ॥ 1 'कृति' इति पदं नास्ति ॥k ॥ वसतिस्थानाऽन्वेषणा । ॥ 82 ॥ lainelibrary.org
Page #101
--------------------------------------------------------------------------
________________ वसतिस्थान निर्न्न्य्ः। श्रीमती ओघनियुक्तिः ॥ 83 ॥ वसही समणुण्णेसुं, णीयादमणुण्ण अण्णहि णिवेए । सण्णिगिहीत्थिरहिए, सहिए वीसु घरकुडीए ॥ 169 ॥ संविग्नसमनोज्ञेषु प्रथमं वसतिरन्वेष्या, नित्यवास्यादयोऽमनोज्ञा-अन्यसामाचारीप्रतिबद्धा वैतेषु न वसनीयं । किन्त्वन्यत्र वसतिं कृत्वा निवेदयत्यहमत्र स्थितोऽस्मि, प्रतिजागरणीया भवद्भिरिति, क्वेत्याह ? स्त्रीरहिते सज्ञिगृहे चाऽऽस्ते । 'गिहित्ति गृही भद्रकोत्र सूचितः, स च सीरहितस्तदा तत्याचे वसति । अथ भद्रकोऽपि स्त्रीरहितो नास्ति किन्तु सभार्यः, ततः सहित स्त्रीयुक्ते सति 'vIsu"tti पृथग् निवसति क्व ? घरकुडीए, तस्यैव बहिः स्थितरन्धनकोष्ठे वा निवसति, अथवा तत्फलहिकान्तर्गतकुडयां वा ॥ 169 / / तदभावे शून्यगृहे, किंविशिष्टे इत्याह अहुणुव्वासिअ सकवाड, णिविले णिच्चले वसइ सुण्णे । अणिवेइएयरेसिं, गेलण्णे ण एस अहंति ॥ 170 ॥ अधनोद्वासिते [1] सकपाटे [2] निविले [3] निश्चले [4] शून्यगृहे निवसति । एतैः चतभिः पदैर्भङ्गाः षोडश । यदा इतरेषां नित्यवास्यादीनामनिवेद्य 2वसति तदा कदाचित् ग्लानत्वे प्राप्ते नैषोऽस्माकमिति ते श्राद्धानां पुरः कथयन्ति । यदा तु पूर्वोक्तानां सर्वेषामेवाभावः, किन्तु तत्र क्षेत्रे नित्यवास्यादयः सन्ति ततस्तेष्येव वसितव्यम् ॥ 170 / / 3एतावदाह। 1 आदी ॥ k ॥ 2 आस्ते ॥k ॥ 2 एतदाह ॥ k ॥ ॥ 8 ॥ For Private&Personal Use Only
Page #102
--------------------------------------------------------------------------
________________ श्रीमती ओधनियुक्तिः ॥ शून्यगृहे वस नित्यवास्य दीनां निवेद्य ॥ 84 ॥ णीयाइ-अपरिभुत्ते, सहिएयरपक्खिए व सज्झाए । कालो सेसमकालो, वासो पुण कालचारीसु ॥ 171 ॥ नित्यवास्यादौ वासः कथमित्याह-'अपरिभुत्तेऽत्ति नित्यवास्यायनाक्रान्तप्रदेशे वसति । ते च नित्यवास्यादयः 'सहि0' संयतीसहिता इतरे च, तेषु संयतीरहितेषु निवसति । ये संयतीयुक्तास्ते द्विविधाः कालाकालचारिणीमिः संयतीमियुक्ताः । कः कालः ? 'पक्खि0' पाक्षिकक्षामणार्थ स्वाध्यायार्थ वा गच्छन्ति अयं कालः, शेषस्त्वकालः । वासः पुनः कालचारिसंयतीयुक्तसाधुषु ॥ 171 ॥ तदभावे-- तेण परं पासत्थाइएसु ण य वसइऽकालचारीसु । गहिआ-वासगकरणं, ठाणं गहिएणहिएणं ॥ 172 ॥ ततः पर पार्श्व स्थादिषु वसतः को विधिरित्याह । 'गहि' गृहीतोपधिस्तत्रावश्यकं करोति, 'ThANa'tikAyotsarga करोति गृहीतेनोपधिना यदि शक्नोति, zaktya'bhAve'gRhItenApi // 172 // श्रान्तः सन् कायोत्सर्ग कर्तुं न शक्नोति ततः 1 'आयान्ति' k ॥ 2 'अगहिएण' अस्यांशस्य व्याख्यानं नास्ति 'k' संज्ञकप्रती । ॥ 84 ॥ Jain Education For Privale & Personal use only
Page #103
--------------------------------------------------------------------------
________________ श्रीमती घनियुक्तिः ॥ 8 ॥ पार्श्वस्थ-यथाच्छन्दादीनां वसतौ क्र्त्व्य्विधिः। णिसिअ तुयट्टण जग्गण, विराहणभएण पासि णिक्खिवै । पासत्थाईणेवं, णीए णवरं अपरिभुत्ते ॥ 173 ॥ . गृहीतोपकरणो निषण्ण उपविष्ट आस्ते । 'तुयट्ट' त्वग्वर्त्तनं शयनं करोति गृहीतेनोपकरणेन यदि शक्नोति' आ जाग्रदास्ते न स्वपिति, अथ जागरणमपि कर्तुं न शक्नोति ततो विराधनाभयेन पात्रकभङ्गभयेनोपकरणं पायें निक्षिप्य स्वपिति, पार्श्व स्थादिषु निवसतोऽयं विधिः । नित्यवासिनां वसतो नवरमय विशेषः - तदनाक्रान्तप्रदेशे उपकरणं स्थापयित्वा स्वपिति, शेष तथैव गहिया-वास[ग] करणादि । / 173 / / एमेव अहाच्छंदे, पडिहणणा झाण अज्झयण कण्णा । ठाणट्ठिओ णिसामे, सुवणाहरणा य गहिएणं ॥ 174 ॥ [दारं] यः पार्श्वस्थादौ विधिरुक्तः । एवमेव यथाच्छन्देऽपि, नवरमय विशेषः - 'पडि0' तस्य यथाच्छन्दस्याऽसन्मार्गप्ररूपिका कथां कुर्वतस्तेन साधुना प्रतिहननं व्याघातः कर्त्तव्यो यथैतदेवं न भवति, 'jhANa'tti प्रतिघातकरणसामर्थ्याऽभावे ध्यानं करोति ध्यायनास्ते, अथ 2तथापि कथां करोति, ततस्तव्याघातार्थ स्वाध्यायं विधत्ते, तथापि न तिष्ठति चेत्तदा कणौं स्थगयति । अथवा 'सु' सुप्तः सन्नाहरणा-घोरयति घोरणं करोति महता 3शब्देन, सोऽपि निर्विष्णः RAA एतच्चिदान्तर्गतो भागः k संज्ञकप्रती विद्यते । 2 तथापि न तिष्ठति ॥ k ॥ 3 0 शब्देनाऽगृहीतोपधिः, k। ॥ 85 ॥ For Privale & Personal use only wwww.lainelibrary.org
Page #104
--------------------------------------------------------------------------
________________ श्रीमती पनियुक्तिः । ॥ 86 ॥ स्थानस्थितकारणानि । ॥ सन्नुपसंहरति कथाम् । उक्तं वसतिद्वारम् ॥ 174 / / षष्ठे द्वारे स्थानस्थितो भवति एभिः कारणः असिवे ओमोयरिए, रोयदुट्टे भए णदुट्ठाणे । फिडिअ-गिलाण कालग-वासे ठाणढिओ होइ ॥ 175 ॥ (दारगाहा) 1असिवे-देवताजनितोपद्रवे जाते सति तस्मिन् यथा[त्रा]भिप्रेतं गमनं कदाचिदपान्तराले वा भवति तद् । ततश्चानेन कारणेन स्थानस्थितो भवति । 'उ[o]मो'0 दुर्भिक्ष, राजद्विष्टं, भयं-म्लेच्छादिजनितम् । 'naI'tti नदी कदाचिद्विवक्षिते देशेऽपान्तराले वा भवति तेन च कारणेन स्थानस्थितो भवति । 'उहित्ति उद्वसितः स विवक्षितो देशः, "फिडिएऽत्ति कदाचिदाचार्यः स तस्मात् क्षेत्रात् च्युतोऽपगतः, ग्लानः स्वयं जातः, कश्चिदन्यो वा, कदाचिदसावाचार्यः कालगतो मृतः स्यात्तन्निश्चयं, 'वासंति वर्षाकालः संजातस्ततस्तत्प्रतिबन्धात् स्थानस्थितो भवति ॥ 175 / / इमां द्वारगाथां व्याख्यानयन्नाह तत्थेव अंतरा वा, असिवादी सौ parirayassa'saiM / संचिक्खे जाव सिवं, अहवावी ते तओ फिडिआ ॥ 176 ॥ तत्रैव विवक्षिते देशेऽन्तरा वोऽशिवादयो जाता आदिशब्दादवमौदरिकाराजद्विष्टरभयानि । 'परिरयस्स.' भ्मा॥ 1 'असिवे' इत्यत आरभ्य 'भवति' पर्यन्तो भागः 'K' संज्ञकप्रतौ नास्ति । 2 भयानि तानि श्रुत्वा ॥ kil ॥ 86 ॥ Jain Educati o nal For Privale & Personal use only Mr.jainelibrary.org
Page #105
--------------------------------------------------------------------------
________________ श्रीमती ओघनियुक्तिः ॥ 87॥ स्थानस्थितकारणव्याख्या डयस्स असत्यभावे तिष्ठति, एतदुक्तं भवति - यदि गन्तुं शक्नोति भ्रमिणा ततोपान्तराल परिहृत्याभिलषितं स्थानं गच्छति । अथ न शक्यते गन्तुं ततः 'संचि0' संतिष्ठेत् कियन्तं काल' 'जाव.' यावच्छिवं निरुपद्रवं जातमिति । 'अह' अथवाऽचार्यास्ते तस्मात् क्षेत्रादपगता भ्रष्टाः, ततश्च वाभ्रेपलम्भ यावत्तिष्ठति ॥ 176 / / शेष द्वाराणि व्याख्यानयति-- पुण्णा व णई चउमास-चाहिणी णवि अ कोइ उत्तारे । तत्थंतरा व दोसो व, उढिओ ण य लब्भइ पवत्ती ॥ 177 ॥ पूर्णा भृता नदी चतुर्मासवाहिनी न कश्चिदुत्तारयति ततोऽपान्तराल एव तिष्ठति । तत्रान्तराले [अन्तरा] वा देश उद्वसितः । न च प्रवृत्तिर्वार्ता लभ्यतेऽतस्तिष्ठति तावत् ॥ 177 ॥ . फिडिएसु जा पवित्ती, सयं गिलाणो परं व पडियरै । कालगया व पवत्ती, ससंकिए जाव णिस्संकं ॥ 17 ॥ 'फिडितेषु तस्मात् क्षेत्रादपगतेषु सत्सु यावद्वार्ता भवति (स्यात्) तावत्तिष्ठति । अत्र भाष्यकृद्धशान्न पुनरुक्तदोषः ॥ तथा 'सयं' स्वयमेव ग्लानो जातोऽथाऽन्यं वा ग्लानं प्रतिचरति ततस्तिष्ठति । अथवा कोलगतास्ते आचार्या इति प्रवृत्तिः श्रुताऽतः सशङ्कितायां वार्तायां तावदास्ते यावनिःशङ्कितं जातमिति । ॥ 178॥ 1 द्वाराणि भाष्यकार: स्तोक स्तोकम् ॥k ॥ 2 निःशङ्कित: ॥ k ॥ ॥ 87 // wow.jainelibrary.org
Page #106
--------------------------------------------------------------------------
________________ श्रीमती । धिनियुक्तिः ॥ 88॥ क्रमशः योग्यवासस्थानानिकर्तव्यश्च । वासासु उभिण्णा, बीयाई तेण अंतरा चिट्टे । तेगिच्छि भोइ सारक्खणहढे ठाणमिच्छन्ति ॥ 179 ॥ वर्षासूद्भिन्ना बीजादयः ततोऽपान्तराले एव तिष्ठति । वर्षाकालप्रतिबन्धात्तिष्ठन वैद्य भोगिक ग्रामस्वामिनं ॥ च पृच्छति, किमर्थम् ? इत्याह-'सार'0 वैद्य मान्द्य दृढीकरणार्थ, भोगिकं परिभवादेः संरक्षणार्थ, पृच्छ्ति। ततः ॥ स्थान वसनमिच्छति ॥ 179 ॥ केष्वित्याह संविग्ग-सण्णि-भद्दग-अहप्पहाणेसु भोइयघरे वा । ठवणा आयरियस्सा, सामायारी पौंजणया ॥ 18 ॥ संविग्नेषु-मोक्षाभिलाषिषु, सज्ञिगृहे, भद्रकगृहे, यथाप्रधानेषु, यो यत्र ग्रामादौ प्रधानस्तेषु तिष्ठति । एतदभावे भोगिकगृहे तिष्ठति । तत्र तिष्ठन्, ठवणा0 दण्डकादिकमाचार्य परिकल्पयति, निराबाधे प्रदेशे अयं ममाचार्य इति, तस्य चाग्रतः सकलां चक्रवालसमाचारी प्रयुक्त निवेद्य करोतीत्यर्थः । एष एकः कारणिकः । / इतश्च कारणिकद्वारम् ॥ 180 ॥ एवं तावत्कारणिकः1 मन्दतायां dI0 ॥ ki ॥ 88 // Jain EducationHemiamonal For Privale & Personal use only Siamejainelibrary.org
Page #107
--------------------------------------------------------------------------
________________ निष्कारणिकः त्याजितः । श्रीमती घनियुक्तिः ॥ 89 ॥ एवं ता कारणिओ, दुइज्जइ जुत्त अप्पमारणं । णिकारणिअं एत्तो, चइओ आर्हिडिओ चेव ॥ 181 ॥ 'दुइ0' विहरति युक्तोऽप्रमादेन प्रयत्नपर इत्यर्थः । निष्कारणिक उच्यते, स द्विविधः, 'चइओ0(pra0) त्याजितः ! सारणावारणादिमिः । आहिण्डिकोऽगीतार्थः चक्रस्तूपादिदर्शनप्रवृत्तः ॥ 181 / / तत्र त्याजितमाह जह सागरंमि मीणा, संखोहं सागरस्स असहंता । णिति तओ सुहकामी, णिग्गयमित्ता विणस्संति ॥ 182 ॥ यथा समुद्रे मीना मत्स्याः संक्षोभ सागरस्याऽसहमाना निर्गच्छन्ति ततः समुद्रात्सुखामिलाषिणो, निर्गतमात्रा विनश्यन्ति ॥ 18 ॥ एवं गच्छसमुद्दे, सारणवीईहिं चोइया संता । णिति तओ सुहकामी, मीणा व जहा विणस्संति ॥ 183 ॥ [दारं] गन्छसमुद्रात् सारणवारणवीचिभिस्त्याजिता निर्गच्छन्ति, सुखकामिनो, मीना इव 2विनश्यन्ति ॥ 183 / / आहिण्डिकमाह1 'AhiNDika'zcAgItArtha: / / kil2 तथा vinazyanti' ॥kil ||89 // For Privale & Personal use only
Page #108
--------------------------------------------------------------------------
________________ श्रीमती नियुक्तिः ॥ 9 ॥ निस्स्कार्न्निकाहिन्न्द्दिक्मेदौ। उवएस-अणुएवसा, दुविहा आहिंडआ समासेणं । उवएस देसदसण, अणुवएसा इमे होति ॥ 184 ॥ आहिण्डिको द्विविधः । 'u0' उपदेशाहिण्डिको यो देशदर्शनार्थ सूत्रार्थोभयनिष्पन्नो हिण्डते विहरति । ॥ 184 ॥ अनुपदेशाहिण्डिकमाह चक्के थूभे पडिमा, जम्मण णिक्खमण णाण णिव्वाणे । संखडि विहार आहार, उवहि तह दंसणट्टाए ॥ 185 ॥ चक्रं-धर्मचक्रं, स्तूपो मथुरायां, प्रतिमा-जीवितस्वामिसम्बन्धिनी, जन्म-यवाहतां सौरिकपुरादौ तत्र याति, निष्क्रमणभुवं-उज्जयन्तादि द्रष्टुं याति, ज्ञानं यत्रवोत्पन्न तत्प्रदेशदर्शनार्थ ब्रजति, यत्र स्वभावेनैव शोभनाहारस्तत्र, शोभनोपध्यर्थ 'देशदर्शनार्थ [वा] याति, एतेषां कृते आहिण्डिकः सन् ब्रजति ॥ 185 ॥ एए (ते) अकारणा संजयस्स असमत्त-तदुभयस्स भवे । ते चेव कारणा पुण, गीयत्थविहारिणो भणिआ ॥ 186 ॥ एतानि(न्य)कारणान्यसमाप्तसूत्रार्थोभयसंयतस्य भवन्ति, तान्येव धर्मचक्रादीनि गीतार्थविहारिणो दर्शनादिस्थिरी1 .र्थ प्रयाति ॥ kil ॥ 9 ॥ Jain Educatilfall For Private & Personal use only W w .jainelibrary.org
Page #109
--------------------------------------------------------------------------
________________ श्रीमती मोघनियुक्तिः ॥ 91 ॥ करणार्थ' कारणानि विहरतः ॥ 186 ॥ तथा च आह गीयत्थो य विहारो, बीओ गीयत्थमीसिओ भणिओ । तो त अविहारो, णाणुण्णाओ जिणवरेहि ॥ 187 ॥ द्वितीयं विहरणं गीतार्थमिश्र गीतार्थेन सह, इतस्तृतीयो विहारो नानुज्ञातः ॥ 187॥ किमर्थमित्यत आह-संजम आयविरहण, णाणे तह दंसणे चरितं अ । आणालोव (प्र. आणाकोवो) जिणाणं, कुव्वै दीहं तु संसारं ॥ 188 ॥ संयमाऽऽत्मज्ञान- दर्शन - चारित्रविराधना जिनाज्ञालोपश्च कृतः स्यात्तथाऽगीतार्थ एकाकी हिण्डन् दीर्घ च संसारं करोति ॥ 188 ॥ इमां गाथां 2 व्याख्यानयति संजमओ छक्काया, आया कंट डिजीर - गलणे । णाणे णाणायारो, दंसण चरगाइ बुग्गाहे ॥ 189 ॥ संयमतः षट्कायविराधना संभवति, आत्मविराधना कंटकाऽस्थ्यजीरणग्लानत्वैः, ज्ञानाऽऽचारमकुर्वतो ज्ञानविराधना, दर्शनविराधना चरकादिभिर्युद्ग्राह्यते, ततश्चापैति दर्शनं । किंपुनश्चास्त्रिं न व्याख्यातम् ? उच्यते, ज्ञान 1 'गीयत्थो' इत्यादिगाथा 'K' प्रतो न व्याख्याता सुगमत्वात् ( सं ) / 2 0 यति भाष्यकारः ल्क् । / अगीतार्थविहारे दीर्घसंसारः । ॥ 91 ॥
Page #110
--------------------------------------------------------------------------
________________ श्रीमती ओपनियुक्तिः ॥ 12 ॥ Wil यतमानादि साधुभेदाः। दर्शनाभावे चारित्रस्याप्यभाव एव । एवं तावदेकः कारणिको निःकारणिकः स्थाने स्थितो विहरन भ्न्नित्ः॥189॥ अधुनाऽनेकान् प्रत्युपेक्षकान प्रतिपादयन्नाह णेगावि होंति दुविहा, कारणणिक्कारणे दुविह्भेओ। जं एत्थं णोणत्तं, तमहं वोच्छ समासेण ॥ 190 ॥ अनेकेऽपि द्विधा कारणिक-निःकारणिकभेदेनैकैकोऽपि द्विधा स्थानस्थो विहरंश्च । ये कारणिका निःकारणिकाश्च स्थानस्था विहरन्तश्चाऽशिवादिभिः स्तूपादिभिरेकश्रमणविधिवत् ज्ञातव्या, योऽत्र विशेषस्तमहं वक्ष्ये सामान्येन ॥ 190 ॥ सामान्येन चतुर्की साधवम्तानाह जयमाणा विहरंता, ओहाणाहिंडगा चउद्धा y। ___ जयमाणा तत्थ तिहा, णाणट्ठा दसण-चरिते ॥ 191 ॥ यतमानाः संयमे, विहरन्तो मासकल्पेन, 'उहा.' अवधावमानाः (प्र.)(अवधावन्तः) प्रवज्यातोऽवसर्पन्तः, आहिण्डिका भ्रमणशीला एते चतुर्विधाः, 'जय' यतमानास्त्रिधा ज्ञानदर्शनचारित्रार्थम् ॥ 19 ॥ जयमाणा खलु एवं, तिविहा उ समासओ समक्खाया । विहरंता विअ दुविहा, गच्छगया णिग्गया ceva ॥ 192 ॥ // 12 // For Private & Personal use only
Page #111
--------------------------------------------------------------------------
________________ श्रीमती बनियुक्तिः ॥ 9 ॥ गच्छगता निर्गताश्च विहरमाणकाः अधुना विहरमाणा द्विधा, गच्छगता गच्छनिर्गताश्च ॥ 192 ॥ एतदेवाह पत्तेयबुद्ध-जिणकप्पिया य, पडिमासु चेव विहरन्ता । आयरिअ-थेर-वसभा, भिकखु खुड्डा य गच्छंमि ॥ 193 ॥ प्रत्येकबुद्धा जिनकल्पिकाश्च प्रतिमाप्रतिपन्नाश्च एते गच्छनिर्गता विह्र्मान्न्काः। इदानीं गच्छप्रविष्टाः, आचार्यः प्रसिद्धः, | स्थविरो- यः सीदन्तं ज्ञानादौ स्थिरीकरोति, वृषभः - वैयावृत्त्यक्षमः, भिक्षव एतद्व्यतिरिक्ताः, क्षुल्लकाः प्र्सिद्धाः। आह-किमर्थ जिनकल्पिकादीनां गच्छनिर्गतानां पूर्वमुपन्यासः कृतः ? उच्यते, एतेषां प्राधान्यख्यापनार्थम् । प्रथममेवेत्थं कस्मान्नोपन्यासः कृतः ? इति चेद् , उच्यते, तेऽपि गच्छपूर्वा एवेति ज्ञापनार्थम् । प्रत्येकबुद्धा न गच्छनिर्गता ॥ इति चेत्, न, तेषामपि जन्मान्तरे गच्छपूर्वकत्वेन गच्छनिर्गतत्वसद्भावात् । यतस्तेषां नवपूर्वाणि पूर्वाधीतानि विद्यन्ते ॥ 193 ॥ अवधावतः प्रतिपादयति ओहावंता दुविहा, लिंगविहारे य होंति णायव्वा । लिंगेणगारवासं, णियया ओहावण विहारे ॥ 19 ॥ अवधावन्तः- प्रव्रज्यादेपसर्पन्तः द्विविधाः, लिङ्गादवधावन्ति गृहस्थतां प्रतिपद्यन्त इत्यर्थः, उद्यतविहारादवधावन्ति पार्श्वस्थादयो भवन्ति, नित्यादिषु वसन्तीत्यर्थः ॥ 194 ॥ आहिण्डिकानाह-- ॥ 13 ॥ For Privale & Personal use only
Page #112
--------------------------------------------------------------------------
________________ मती नियुक्तिः ॥ 94 ॥ विहरमाणानां गच्छगतानां विधिः। उवएस-अणुवएसा, दुविहा आहिंडआ मुणेयव्वा । उवएस-देसदसण, थूभाई हुंति णुवएसा । 195 ॥ उपदेशाहिण्डिका अनुपदेशाहिण्डिकाः । देशदर्शनार्थ द्वादश वर्षाणि पर्यटन्ति सूत्राथौं गृहीत्वैते उपदेशोहिण्डकाः । स्तूपादिगमनशीला अनुपदेशाऽऽहिण्डकाः ॥ 195 ॥ विहरमाणानां गच्छगतानां विधिमाह पुण्णंमि मासकप्पे, वासावासासु जयणसंकमणा । आमंतणा य भावे, सुत्तत्थ ण हायै जत्थ ॥ 196 ॥ पूर्णे मासकल्पे वर्षावासे वा यतनया क्षेत्रान्तरे संक्रमणं कार्यम्, आचार्यः शिष्यानामन्त्रयति-पृच्छति क्षेत्रप्रत्युपेक्षकप्रेषणकाले, चशब्दादागतेषु क्षेत्रप्रत्युपेक्षकेषु, क्षेत्रगमने [वा] भावं प्रतीक्षते कस्य किं क्षेत्रं रोचते? तत्र सर्वेषां मतं लात्वा यत्र सूत्रार्थ हानिन भविष्यति तत्र ग्मिस्स्य्त्याचार्य्ः॥196॥ एतामेव व्याख्यानयति, अत्र यदुपन्यस्तं 'jayaNasaMkamaNaM'ti तदाह-- - अप्पडिलेहिअदोसा, वसही भिक्खं च दुल्लहं होज्जा । बालाइगिलाणाण व, पाउग्गं अहव सज्झाओ ॥ 197 ॥ अप्रत्युपेक्षणे इमे दोषाः । वसतिमिक्षा वा दुर्लभा स्यात् । बालादिग्लानानां प्रायोग्यं दुर्लभं भवेत् । स्वा ॥ 94 ॥ Sain E mational For Private & Personal use only T
Page #113
--------------------------------------------------------------------------
________________ kssetrdossaaH| zrImatI All भ्यायो वा मांसाद्याकीर्णत्वात् दुर्लभः ॥ 197 / / पनियुक्तिः ... तम्हा पुव्वं पडिलेहिऊण पच्छा विहीएं संकमणं । ॥ 95 ॥ पेसेइ जै अणापुच्छिउ~ गणं तत्थिमे दोसा ॥ 198 ॥ तस्मात् पूर्वमेव प्रत्युपेक्ष्य पश्चाद्विधिना संक्रमणं कर्त्तव्यम् । यदुक्त' 'AmaMtaNa'tti, तदाह - '0' प्रेषयति । यदि क्षेत्रप्रत्युपेक्षकान् गणमनापृच्छय तदेमे दोषाः ॥ 198 ॥ ऐरेगोवहि-पडिलेहणाए कत्थवि गयत्ति तो पुच्छे । / खेत्ते पडिलेहेडं, अमुगथ गयत्ति तं दद्रं ॥ 199 ॥ अतिरिक्तोपधि-प्रत्युपेक्षणायां सत्यां ते कुत्र गता इति पृच्छन्ति शेषसाधवः । आचार्योप्याह-प्रत्युपेक्षितुममुकत्र क्षेत्रे गताः, तेप्याहुः तत् क्षेत्र न शोभनं ॥ 199 ॥ यतस्तत्र गच्छताम् तेणा सावय-मसगा, oma'sive सेह-इत्थि-पडिणीए । थंडिल्ल-अगणि उटाण, एवमाइ भवे दोसा ॥ 20 ॥ स्तेना अर्द्धपथे, श्वापदानि मशका वातिदुस्स्त्ताः। दुर्भिक्षमशिवं, यदि वा 'seha'tti अभिनवप्रवजितस्य स्वजनाः सन्ति ते चोत्पबाजयन्ति, स्त्रियो वा मोहप्रचुराः, प्रत्यनीकोपद्रवः, स्थण्डिलानि न विद्यन्ते, अग्निना दग्धः sa । ॥ 95 ॥ Jain Education international For Private & Personal use only
Page #114
--------------------------------------------------------------------------
________________ zrImatI moghaniryuktiH // 96 // Jain Educatio देशः, उत्थित उद्वसितः स देशो योऽपान्तराले, इत्येवमादयो दोषाः ॥200 ॥ तत्राऽपि प्राप्तस्यैते दोषाः - पञ्चंत तावसीओ, सावय- दुब्भिक्ख - तेण - पौराई । णियग- पदुठुट्ठाणे, फेडण - हरियाइ (हरिहरिय) पण्णी ॥ 202 ॥ स हि देशः प्रत्यन्तो म्लेच्छाद्युपद्रवोपेतः, तापस्यः - तापसप्रब्रजिताः प्रचुरमोहाः संयमाद् भ्रंशयन्ति । श्वापददुर्भिक्षयोर्भयं, 'te0' स्तेनप्रचुराणि वा क्षेत्राणि, निजकः स्वजनादिरुत्प्रवाजयति, प्रद्विषयो वा तत्र कोपि, उद्वसितो देशः, 'फे0 ' प्राकू तत्र वसतिरासीदधुनाऽपनीता कदाचित् स्यात्, हरितपर्णी - हरितं तत्र शाकादिबाहुल्येन भक्ष्यते तच्च साधूनां न कल्पते, दुर्भिक्षप्रायं वा, अथवा हरितपर्णी तत्र देशे केषुचिद् गृहेषु राज्ञो दण्डं दत्त्वा देवताबल्यर्थ पुरुषो मार्यते, स च पुरुषः प्रव्रजितादि भिक्षार्थं प्रविष्टः सन् । तत्र गृहस्योपरि आर्द्रा वृक्षशाखा चिह्न क्रियते तच्च गृहीतसंकेतो दुरत एव परिहरति, अगृहीतसंकेतच विनश्यति, तस्माद्गणं पृष्ट्वा गन्तव्यमिति । आचार्यः प्रत्युपेक्षकान् प्रेषयन् सर्वं गणमालोचयति ॥ 209 ॥ एकैकालोचने इमे दोषासीसे जै आमंत, पडिच्छ्रगा तेण बाहिरं भावं । जै इयरा तो सीसा, ते वि समत्तंमि गच्छंति ॥ 202 ॥ राज्ञा दण्डं दत्वा पुरुषो मार्यते इति क्रमः (का pra0 ) / 2 बल्यर्थं लब्धनृपाज्ञः स्वगृहे आर्द्रवृक्षशाखाङ्कन गृहम् इति (kA0 pra0 ) 1 'गृहेषु देवता स्थर्य करोतीति भावः । saM0 / 3 12 क्षेत्रदोषाः । ॥ 96 ॥ jainelibrary.org.
Page #115
--------------------------------------------------------------------------
________________ श्रीमती गोपनियुक्तिः ॥ 9 ॥ शिष्यान् केवलानामन्त्रयतः प्रतीच्छका बहिर्भावं चिन्तयन्ति, बाह्या वयमत्र । अथ प्रतीच्छकानालोचयतः शिष्या ॥ क्षेत्रपरावर्तने बहिर्भावं मन्यन्ते, प्रतीच्छकाः सूत्रार्थग्रहणसमाप्तौ गच्छन्ति, तत आचार्य एकाकी संजात [संजायते इत्येवं दोषः सर्वे प्र्स्स्त्त्व्याः। ॥ 202 ॥ अथ वृद्धपृच्छायां तरुणा बाहिरभावं, ण य पडिलेहोवही ण कीकम्मं । मूलयपत्तसरिसया, परिभूया वच्चिमो थेरा ॥ 203 ॥ वृद्धानालोचयतस्तरुणास्तथैवोपधिप्रत्युपेक्षणा-कृतिकर्म-पादक्षालनादि न कुर्वन्ति । तरुणान् पृच्छतो वृद्धा एवं । चिन्तयन्ति-'मूलम्' मौलम्-आद्यं यत्पर्ण निस्सारं परिपक्वायं तत्तुल्या वयम् , अत एव परिभूता बजाम इति स्थविराः चिन्तयन्ति ॥ 203 / / अथ मतं वृद्धा न प्रष्टव्याः ? तन्न, यतः जुण्णमएहिं विहूणं, जं जूहं होइ सुट्ठवि महल्लं । तं तरुणरहस-पोइय-मय-गुम्मइअं सुहं हंतुं ॥ 204 ॥ ॥ 97 // जीर्णमृगइविहीनं यथूथं, सुष्ठ्वपि महत्तयूथं तरुणरभसे रोगे पोतितं निमग्नं, मदेन गुल्मयित-मूदं सुख' हन्तुं ॥ [शक्यम् ॥ 204 ॥ तस्मात्सर्वे मिलिताः प्रष्टव्याः, कथं Jan Edonal For Privale & Personal use only
Page #116
--------------------------------------------------------------------------
________________ श्रीमती नियुक्तिः ॥ 98 ॥ थुइमंगलमामंतण, णागच्छइ जो य पुच्छिओ ण कहे । क्षेत्रप्रत्युपेक्ष तस्सुवरि ते दोसा, तम्हा मिलिएसु पुच्छेज्जा ॥ 205 ॥ KkANAM, संख्या क्रमौ । स्तुतिमङ्गलं कृत्वा-प्रतिक्रमणस्यान्ते स्तुतित्रयं पठित्वा गुरुः सर्वानामन्त्रयति । आकारिते च दूरस्थो यो nA''Ka याति, यो वा पृष्टः सन्न कथयति, तस्योपरि ते दोषाः ॥ 205 ॥ तत एकत्रीभूतेषु-- केइ भणंति पुव्वं, पडिलेहिअ एवमेव गंतव्वं । तं च (प्र.तु) ण जुजै वसही, फेडण आगंतु पडिणीए ॥ 206 ॥ केचनाचार्या भणन्ति यत्र क्षेत्रे प्रागपि स्थिता आसंस्तत्राप्रत्युपेक्ष्य गम्यते, तन्न-यस्मात्तत्र प्राक्तनी वसतिः कदाचिदपनीता, आगन्तुकः प्रत्यनीकः संजातः । एतद्दोषभयात् पूर्वदृष्टापि सा प्रत्युपेक्षणीया ॥ 206 ॥ इद च ते प्रष्टव्याः कयरी दिसा पसत्था ?, अमुई सव्वेसि अणुमई गमणं । चउदिसि ति दु एगं वा, सत्तग पणगं तिग जहणं ॥ 207 ॥ ॥ 98 // कतरा दिक् प्रशस्ता सुक्षेमपथेत्यर्थः, तेऽप्याहुः- अमुका दिक् सुक्षेमेति, सर्वेषामनुमतायां गन्तव्यं, चतसृष्वपि दिक्षु प्रत्युपेक्षका यान्ति । उपद्रवादिसंभवे तिसृषु, द्वयोरेकस्यां वा दिशि, कति यान्तीत्याह-स एकैकस्यां उत्कृ Jain Educatilah For Private & Personal use only sa w.jainelibrary.org
Page #117
--------------------------------------------------------------------------
________________ श्रीमती ओघनिर्युक्तिः ॥ 99 ॥ ष्टतः सप्तकं पश्चकं, जघन्येन त्रिकं यान्ति साधूनाम् ॥ 207 ॥ पूर्वमाऽऽभिग्रहिकस्तदभावे -- अणभिग्गहिए वावारणा उ तत्थ उ इमे ण वावारे । बाल' बुड्ढमगीअं, जोगि वसहं तहा खमगं ॥ 208 ॥ अनभिग्रहिकान् व्यापारयेद् गमनाय नोदयेदित्यर्थः । न बाल-वृद्धाऽगीतार्थ - योगिवृषभक्षपकान् ॥ 208 ॥ एतां गाथां व्याख्यानयन्नाह - हीलेज्ज व खे (प्र. की) लेज्ज व, कज्जाकज्जं ण याणइ वालो । सो वाऽणुकंप णिज्जो, ण दिति वा किंचि बालस्स ॥ 209 ॥ ह्रियते म्लेच्छादिना । क्रीडेद्वा बालस्वभावत्वात् । कार्याकार्य वा न जानाति । स च बालो लोकानुकम्पातः सर्वं लभते । 2गच्छं पुनर्गतो न किंचिल्लभते, अथवा ददति न लोका बालावज्ञया ॥ 209 ॥ वृद्धो न प्रेषणीयो यतस्तत्रैते दोषाः - 1 वुड्ढोऽणुकंपणिज्जो, चिरेण ण य मग्गथंडिले पेहे । अहवा वि बालबुड्ढा, असमत्था गोयरतिअस्स ॥ 290 ॥ व्ह भाष्यकारः ॥ ॥ 2 'गच्छ' 0 इत्यत आरम्य 'न' पर्यन्तोऽशो नास्ति ॥ k|l बालवृद्धयोः प्रेषणे दोषदर्शनम् । ॥ 99 ॥
Page #118
--------------------------------------------------------------------------
________________ __ zrImatI opaniyuktiH // 10 // Hall अगीतार्थ योगिनोः प्रेषणेऽयोग्यत निरूपणम् । अनुकम्पनीयत्वादसावेव लभते नान्यः, चिरेण प्रभृतेन कालेन गमनागमनं करोति, न च मार्ग स्थण्डिलं । प्रत्युपेक्षितुं समर्थः, अथवाऽसमर्था बाला वृद्धाश्च गोचरत्रिकस्य ॥ 210 ॥ अगीतार्थे एते दोषाः ___पंथं च मासवासं, उवस्सयं एच्चिरेण कालेणं । . एहामो त्ति ण याणइ, चउबिहमणुण्ण ठाणं च ॥ 211 ॥ [दारं] पन्थानं मार्ग' न जानाति, तथा मास-वर्षाकल्पमुपाश्रयं च परीक्षितुं न जानाति, कदाऽऽगमिष्यथ ? शय्यातरेण । पृष्टा इयता कालेनाद्धमासादिनेष्याम इति वदन्ति, नैवं वक्तव्यम्-यतः कदाचिदन्या दिक् शोभनतरा स्यात्तत्र गम्यते, उपाश्रये चतुर्विध द्रव्यादि शय्यातरोऽनुज्ञाप्यते । द्रव्यतस्तृणडगलादि, क्षेत्रतः पात्रकालाक्षनभूमिरनुज्ञाप्यते, कालतो दिवा रात्रौ वा निःसरणं, भावतो ग्लानस्य कस्यचिद्भावप्रणिधानार्थ कायिकीसज्ञादि निरूप्यते हात चतुधिआमनुज्ञामत्र ज्ञापयितुं न जानाति । 'ठाणं ca'tti वसतिः कीदृशे प्रशस्ते स्थाने ग्राह्येति न जानाति ॥ 21 ॥ योगिनमपि न प्रेषयेत् । 1कस्मात्-- ___ तुरंतो अ ण पेहे, पंथं पाढट्ठिओ ण चिर हिंडे । विगई पडिसेहेइ, तम्ही जोगिं ण पेसेज्जा ॥ 212 ॥ त्वरमाणः पथ्रानं न प्रत्युपेक्षते, पाठार्थी सन्न चिर भिक्षां हिण्डते, लभ्यमाना विकृतीर्दध्यादिकाः प्रतिषेधयति, I तस्माद्योगिनं न प्रेषयेत् ॥ 212 ॥ वृषभोऽपि न प्रेष्य इत्याह1 'यतः ॥ कि ॥ 10 ॥ JainEducation For Private & Personal use only -UN Ineibrary.org
Page #119
--------------------------------------------------------------------------
________________ श्रीमती यनियुक्तिः ॥ 10 ॥ प्रेषगार्हाभावेनिषिद्धानां प्रेषणे क्रमो vidhishc। ठवणकुलाणि ण साहे, सिट्टाणि (प्र.वि) ण देति जा विराहणया । परितावण अणुकंपण, tiha'samattho भवे खमगो ॥ 213 ॥ वृषभो हि प्रेष्यमाणो रुषा कदाचित् स्थापनाकुलानि न कथयति, 'si0' कथितान्यपि तानि नान्यस्मै ददति तत्परिचितत्वात् , 'जा वि.' ततश्च स्थापनाकुलेष्वलभ्यमाने या विराधना ग्लादीनां सा सर्वाऽऽचार्यस्य दोषेण कृता भवति । न क्षपकोऽपि प्रेष्यते यतः परितापनाऽऽतपादिभिः अनुकम्पया तस्यैव लोको ददाति नान्यस्य, गोचरत्रिकस्याऽसमर्थः क्षपकः ॥ 213 ॥ यदा तु प्रेषणार्2या अन्ये न स्युः एए चेव हवेज्जा, पडिलोमेणं तु पेसए विहिणा । - अविही पेसिज्जंते, ते चेव तहिं तु पडिलोमं ॥ 214 ॥ यदि त एव बालादयो भवेयुस्तदा 'pa0' अनुलोम उत्सर्गः, तद्विपरीतः प्रतिलोमोऽपवादस्तमङ्गीकृत्य एतानेव बालादीन प्रेषयति, विधिना-यतनया वक्ष्यमाणया, अविधिना प्रेष्यमाणेषु त एव दोषाः । 'तहि तस्मिन् क्षेत्रे । 'pa0' प्रतिलोममपवादमङ्गीकृत्य, अथवा 'pa0' अविधिप्रतिलोमो विधिस्तेन तत्प्रतिलोमविधिना प्रेषयेत् ॥ 214 ॥ बालादीनां प्रेषणाहत्वे प्राप्ते विधिः प्रतिपाद्यते, पूर्व गणावच्छेदकः प्रेष्यः, तदभावे गीतार्थः, तत्र को विधिः?-- 1 विधिना वश्यमाणेन ॥ k। ॥ 10 ॥ Jain Educa For Private & Personal use only ww.jainelibrary.org
Page #120
--------------------------------------------------------------------------
________________ श्रीमती पिनियुक्तिः ॥ 102 ॥ गमनविधी pthyuccaarbhuumyaadidrshnm| सामायारिमगीए, जोगमणागाढ खवग पारावे । वेयावच्चे दायण-जुयलसमत्थं व सहिअं व ॥ 215 ॥ अगीतार्थस्य सामाचारी कथ्यते, तदभावेऽनागाढयोगी 'योगं निक्षिप्य पारयित्वा-भोजयित्वा प्रेष्यते, तदभावे क्षपकः पारयित्वा प्रेष्यते, तदभावे वैयावृत्यकरः प्रेष्यते, 'दाय' स च वैयावृत्यकरः कुलानि दर्शयति । तदभावे युगलं वृद्धबालौ तरुणसहितौ, वृद्धस्तरुणसहितः बालस्तरुणसहितो वेत्यर्थः । समर्थों वृषभः प्रेष्यते तरुणेन बालेन वृद्धेन वा सहितः, वः पादपूरणे । आह-पूर्व बालादय उपन्यस्तास्ततः कस्मात्तेषामेव न विधिरुक्तः पूर्वम् ? उच्यते, अयमेव प्रेषणविधिर्यत्प्रथममगीतार्थस्तदनु योगिप्रभृतयः । अप्रेषणाईत्वं सर्वेषां तुल्यं वर्तते ततो योऽस्तु । सोऽस्तु प्रथमं न कोऽपि दोषः । / 215 / / तेषां गमनविधिमाह-- ___पंथुच्चार उदए, ठाणे भिक्खंतरा य vshiio। तेणा सावयवाला, पच्चावाया य जाणविही ॥ 216 ॥ पन्थानं चतुर्विधया प्रत्युपेक्षणया निरूपयन्तो यान्ति, उच्चार-प्रश्रवणभूमि निरूपयन्तो ब्रजन्ति, पानकस्थानानि निरूपयन्ति येन बालादीनां पानीयमानीय दीयते, विश्रामस्थानं गच्छस्य निरूपयन्ति, भिक्षा येषु प्रदेशेषु लभ्यते न लभ्यते वेति, अन्तराले वसतीनिरूपयन्तो गच्छन्ति यत्र गच्छः सुखेन वसन् याति, स्तेन-श्वापद-व्यालादयश्च 1 द्रव्यक्षेत्रकालभावभेदभिन्नयेति । sa । / ॥ 102 // For Private & Personal use only brary
Page #121
--------------------------------------------------------------------------
________________ श्रीमती बोधनियुक्तिः ॥ 10 ॥ पथि द्रव्यक्षेत्रकालभावेन प्र्त्युपेक्स्स्न्ना। न स्युः, 'पच्चा0' एकस्मिन पथि गच्छतां दिवा प्रत्यपायोऽन्यत्र च रात्रौ प्रत्यपायस्तत्र निरूप्य गन्तव्यम् , 'जा' अयं गमनविधिः ॥ 216 ॥ एतां गाथां व्याख्यानयन्नाह -- सो चेव उ (प्र.य) णिग्गमणे, विही उ जो वण्णिओ उ एग्स्स्। दव्वे खेते काले, भावे पंथं तु पडिलेहे ॥ 217 ॥ ___ स एव विधिः य एकस्य निर्गमने ऽचरिमाए संदिद्वेऽत्याद्युतः । पथि व्रजतामयं विधिः । 'दव्वे' द्रव्यादिभिमार्ग प्रत्युपेक्षते ॥ 217 / / द्रव्यादिव्याख्यामाह-- कंटग-तेणा वाला, पडिणीया सावया य दव्वंमि । सम-विसम-उदय-थंडिल, भिक्खायरि अंतरा खेत्ते ॥ 218 ॥ कण्टकस्तेनश्वापदव्यालप्रत्यनीकानां पथि यत् प्रत्युपेक्षणा सा द्रव्यविषया । समविषमोदकस्थण्डिलभिक्षाचर्यादीनामन्तराले या या प्रत्युपेक्षणा सा क्षेत्रतः ॥ 218 ॥ कालत आह दिअ rAu'paccavAe य, जाणइ सुगमदुग्गमे काले । भावे सपक्ख परपक्ख-पेल्लणा णिहगाईया ॥ 219 ॥ / 1 न्नाह भाष्यकार: ॥ kil ॥ 13 ॥ Jain Education international For Private & Personal use only
Page #122
--------------------------------------------------------------------------
________________ zrImatI noghaniryuktiH // 104 // Jain Education दिवा प्रत्यपायो वा रात्रौ वा प्रत्यपायः न वा प्रत्यपाय इत्येतज्जानाति । तथा दिवाऽयं पन्थाः सुगमो 'pe0' दुर्गमो वा रात्रौ वेति यत्परिज्ञानं सा कालतः । भावतो यदुत स विषयो देशः स्वपक्षेण परपक्षेण वा आक्रान्तो व्याप्तः, निह्नवादि: स्वपक्षः, आदिग्रहणाच्चरकपरिव्राजकादिः परपक्षः, एभिरनवरत प्रार्थ्यमानो लोको न किञ्चिद्दातुमिन्छति इत्येवं या निरूपणा सा भावतः ॥ 219 ॥ कथं पुनस्ते व्रजन्तीत्याह सुत्तत्थं अकरिता, भिक्ख काउं ऐंति अवरहे । वियदिणे सज्झाओं, पोरिसिअआइ संघाडो ॥ 220 ॥ सूत्रार्थपौरुष्यौ चाकुर्वन्तो व्रजन्ति तावद्यावदभिमतं क्षेत्रं प्राप्ताः भिक्षां कृत्वा तदाऽऽसन्नग्रामे 1 तद्बहिर्वा भक्षयित्वाऽपराह्णे प्रविशन्ति, वसतिमन्वेषयन्ति, लब्धायां वसतौ कालं गृहीत्वा द्वितीयदिने किञ्चिन्न्यूनपौरुषीं स्वाध्यायं कृत्वा, 'po0' पौरुपीकाले संघाटको भिक्षार्थ प्रविशति, अथवा स्वाध्यायं कियन्तमपि कालं कृत्वाऽर्द्धपौरुष्यां भिक्षार्थ प्रविशन्ति ॥ 220॥ प्रविष्टाः सन्तः खेतं तिहा करेत्ता, दोसीणे णीणिअंमि अ वयंति । अण्णो लको बहुओ, थोवं दे माय रुसेजा ॥ 221 ॥ 1 तद्वहिर्वेत्यशो न 'k' संज्ञकप्रती । भिक्षार्थ गच्छता त्रिधाक्षेत्रविभागः कार्यः । ॥ 104 ॥ jainelibrary.org
Page #123
--------------------------------------------------------------------------
________________ श्रीमती चनियुक्तिः ॥ 105 ॥ क्षेत्रस्य प्राधान्याप्रधानते प्रातरादिकालत्रये ल्ब्धाहारादिना। क्षेत्र त्रिधा कृत्वा त्रिभिर्भागविभज्य प्रातमध्याह्वापराहणेषु हिण्डन्ते, पर्युषिताहारे निःसारिते सति वदन्ति, अन्य आहारः प्रचुरो लब्धः, ततः स्तोकं देहि-स्वल्पं प्रयच्छ, मा रोपं ग्रहीष्यस्यनादरजनितं, एतच्चासौ परीक्षार्थ करोति, किमयं लोको दानशीलो न वेति ॥ 221 ॥ __ अहव ण दोसीणं चिअ, जायामो देहि दहि घयं खीरं । खीरे घय गुल पेज्जा, थोवं थोवं च सव्वत्थ ॥ 222 ॥ अथवैवं वदन्ति न वयं दोसीणं [पर्युषितान] चिअ-एव याचयामः, किन्तु दधि घृतं तथा क्षीरं याचयामः, क्षीरे लब्धे गुड घृतं पेयां दत्स्व, सर्वत्र-सर्वेषु कुलेषु स्तोकं गृह्णन्ति, प्रत्यूषविधिरुक्तः ॥ 222॥ मध्याह्नविधिमाह मज्झण्हि पौरभिक्ख', परिताविअ-पिज्जजूस-पयकढिअं । ओभट्टमणोभहू~, लब्भइ जं जत्थ पाउग्ग ॥ 223 ॥ मध्याह्ने प्रचुरा भिक्षा लभ्यते, 'pa0' परितलितं सुकुमारिकादि, तथा पेया यूपः पाटलादेः (पटोलादेः), पयः कथितं, 'ओ' प्रार्थितं वा लभ्यते, 'जं0' यद्वस्तु यत्र क्षेत्रे प्रायोग्य मिष्ट, तदित्थंभूतं क्षेत्र प्रधानमिति ॥ 223 / अपराह्नविधिमाह-- ॥ 105 ॥ in Educat For Private & Personal use only How
Page #124
--------------------------------------------------------------------------
________________ श्रीमती पनियुक्तिः ॥ 10 ॥ ग्लानाद्यर्थ प्रणीतादि गृन्न्ह्तोऽप्य्दोस्स्ता। चरिमे परिताविअ पेज्ज-जूस आएस अतरणट्ठाए । एकेकं संजुत्तं, भत्तटुं एकमेकस्स ॥ 224 ॥ चरमपौरुष्यामटन्ति, तत्र परितलितानि पेया यूपश्च यदि लभ्यते, तत 'Aesa'tti प्राघूर्णकः, 'अ' ग्लानार्थाय म्यात्, ततश्च तत्प्रधानं । एवं te'TitvA'bhattaTTha"ti उदरपूरणमेकस्यानयन्ति, कथं 'एक्के.' एकसाधुरेकेन संयुक्तो यस्मिन्नानयने तदैकैकसंयुक्तमानयन्ति । 'एक0' परस्परस्यानयन्ति, अयमर्थः द्वौ साधू अटतः, एक आस्ते प्रत्युषसि । द्वितीयवेलायां तयो योर्मध्यादेक आस्तेऽन्यो याति, प्रथमस्थितं गृहीत्वा, तृतीयवेलायां च यो द्वितीयवेलायां रक्षपालकः स्थितः स प्रथमस्थितरक्षपालेन सह व्रजति । इतरस्तु येन वारद्वयमटितं स तिष्ठति ॥ 224 ॥ एवं ओसह भेसज्जाणि a, कालं च कुले य दाणमाईणि । सग्गामे पेहित्ता, पेहंति ततो परग्गामे ॥ 225 ॥ औषधं-हरीतक्यादि, भेषज-पेयादि, एतच्च प्रार्थनाद्वारेण प्रत्युपेक्षते, कालं च, दानश्राद्धकादीनि एतानि स्वग्रामे प्रत्युपेक्ष्य, परग्रामे च प्रत्युपेक्षते ॥ 225 / / चोयगवयणं दोहं, पणीयगहणे य णणु भवे दोसा । जुज्जइ तं गुरुपाहुण-गिलाणगट्ठा ण दप्पट्ठा ॥ 226 ॥ ॥ 106 // Jain Educational For Private & Personal use only M ainelibrary.org
Page #125
--------------------------------------------------------------------------
________________ श्रीमती गोपनियुक्तिः ॥ 107 ॥ व्स्तिस्थान्ग्वेस्स्न्ना। दीर्घ भिक्षाटनं कुर्वन्ति, स्नेहवद्रव्यग्रहणे [च ननु दोषाः ? आचार्य आह- युज्यते तत्सर्व दीर्घ भिक्षाटनप्रणीतग्रहणादि, यतो गुरुषाघूर्णकग्लानार्थमसौ प्रत्युपेक्षते, न तद्दार्थमात्मार्थ वा ॥ 226 / / जडू पुण खद्धपणीए, अकारणे एक्कसिपि गिण्हेज्जा । तहिओं दोसा तेण u, अकारणे खद्धणिद्धाई ॥ 227 ॥ खद्ध-प्रचुर प्रणीत-स्निग्ध कारणं विनकशोपि गृहणीयात्तदा दोषः, यत-स्तेन [साधुना] तानि खरादीन्यकारणे सेवितानि, अथवा खदाई-भक्षितानि स्निग्धानि ॥ 227 / / एवं-रुइए थंडिल, वसही देउलिअसुण्णगेहमाईणि (प्र्.हाई)| पाओगमणुण्णवणा, वियालणे तस्स परिकहणा ॥ 228 ॥ एवमुक्तप्रकारेण रुचितेऽभीष्टे क्षेत्रे ऽथं0' स्थण्डिलानि प्रत्युपेक्षन्ते, येषु मृतः परिष्ठाप्यते महास्थण्डिलं, वसति निरूपयन्ति-किं प्रशस्ते प्रशस्ते वा देशे सिंगखोडादियुक इति, पत्तनमध्ये शालादि, तदभावे शून्यदेवकुलगृहादीनि प्रत्युपेक्षते, वसति लब्ध्वा प्रायोग्याणां तृणडगलादीनां शय्यातरोऽनुज्ञापनां कार्यते, तेनाऽजानता विचारे कृते प्रायोग्यं किमिति 'तस्स0' कथ्यते प्रायोग्यं तृणडगलादि ॥ 228 ॥ एतां द्वारगाथां व्याख्यानयति । तत्र रुचिते क्षेत्र स्थण्डिलं परीक्ष्यते तच्च बहुवक्तव्यत्वादुपरिष्टाद्वक्ष्यति । अत्र वसतिस्तु कीदृशे स्थाने कर्तव्या कीदृशे नेत्याह1 परिष्ठापनिकानियुक्ति(क्तौ), श्रीआवश्यकान्तर्गतत्वादोघनियुक्तेः 23011 / 2 / 3 / 4 / 5 / 6 // 37 // सूत्रे दृश्यन्ते गाथारतारत एव दिप्ता ॥ 107 ॥ atra ||kI For Privale & Personal Use Only
Page #126
--------------------------------------------------------------------------
________________ श्रीमती घनियुक्तिः ॥ 18 ॥ वसतेषभकल्पना तद गेषु वसतो लाभालाभादि। सिंगक्खोडे कलहो, ठाणं पुण णेव होइ चलणेसुं । अहिठाणि पोट्टरोगो, पुच्छंमि अ फेडणं जाण ॥ 229 ॥ तत्र वामपार्थोपविष्टपूर्वाभिमुखवृषभरूपं क्षेत्र बुद्धया कल्पयित्वा तत इदमुच्यते-शृङ्गप्रदेशे यदि वसति करोति ततः कलहो भवतीति क्रियां वक्ष्यति, स्थानमवस्थिति स्ति पदप्रदेशेषु चरणेषु, अधिष्ठानेऽपानप्रदेशे उदररोगः, पुच्छप्रदेशे फेडनमपनयनं वसत्याः ॥ 229 / / मुहमूलंमि अ चारी, सिरे य कौहे य पूयसकारो । ___ खंधे पट्टीए भरो, पोटएण्मि य धायओ वसहो ॥ 230 ॥ मुखमूले चारी भवति, शिरसि शंगयोमध्ये ककुदे च पूजासत्कारो भवति । स्कन्धे पृष्ठे च भरः साधुभिरागच्छद्भिराकुला स्यात् , उरःप्रदेशे तु नित्यं तृप्तः स्यात् क्षेत्रवृषभः, वसतिर्व्याख्याता । तद्व्याख्यानाच देवकुलशून्यगृहाद्यपि व्याख्यातम् ॥ 230 ॥ 'पाउग्ग अणुन्नवणेऽत्यवयवमाह दव्वे तण-डगलाई, अच्छण-भाणाइधोवणा खेत्ते । काले उच्चाराई, भावेण गिलाणकुरूवमा ॥ 231 ॥ द्रव्यतः - द्रव्यमङ्गीकृत्य तृणानां संस्तारकार्थ, डगलानां 'चाधिष्ठानप्रोञ्छनार्थ लेष्ट्रनामनुज्ञापना kriyate । ॥ 108 // Jain Educati o nal For Private & Personal use only
Page #127
--------------------------------------------------------------------------
________________ श्रीमती धनियुक्तिः ॥ 109 ॥ शय्यातरेण सह वसतेः विषये prshnottraanni। 'acchaNa'tti स्वाध्यायादि यत्रोपविश्य क्रियते भाजनादिधावनं च, सा क्षेत्रानुज्ञा-दिवारात्रौ वोच्चारादिव्युत्सर्जनम् । भावाऽनुज्ञापना-ग्लानादेः साम्यकरणार्थ निवातप्रदेशाद्यनुज्ञापना क्रियते । 'वियालणे तस्स परिकहणेऽत्यवयवमाहकूरोपमा, यदा यय्यातरो ब्रूते इयति प्रदेशे मयाऽवस्थानमनुज्ञातं नाधिकं, तदा तस्य परिकथना कूरदृष्टान्तेन, यो हि भोजनं कस्यचिद्ददाति स नियमेनैव भाजनोदकासनाद्यपि दत्ते नान्यः, एवं वसतिं प्रयच्छता तृणोच्चारप्रश्रवणभूम्यादि सामर्थ्याऽऽक्षिप्तं सर्वमेव दत्तम् । शय्यातरोऽथवेदं विचारयति कियन्तं कालं स्थास्यन्ति भवन्तः, इत्थं विचारे तस्य कथना ॥ 231 ॥ जाव गुरूण य तुज्झ य, केवैया तत्थ सागरेणुवमा । केवै कालेणेहिह ?, सागार ठवंति अण्णेवि ॥ 232 ॥ यावद् गुरूणां तव च प्रतिभाति तावदवस्थानं करिष्यामः । अथवा कति स्थास्यथ? इति विचारे, [प्रश्ने] कथ्यते-यथा सागरः कदाचिदुद्वेलः कदाचिन्मर्यादावस्थः एवं गच्छोऽपि, कियता कालेनाऽऽगमिष्यथेत्युक्ताः साधवः 'साग'0 सविकल्पं कथयन्ति, (कुर्वन्ति) कथं ? 'अण्णेवि अन्येऽपि साधवः क्षेत्रप्रत्युपेक्षणार्थं गताः सन्ति तैरालोच्य समेष्यामः ॥ 232 ॥ पुवदिटे इच्छइ, अहव भणिज्जा हवंतु एवैया । तत्थ ण कप्पइ वासो, असइ khettANa'NuNNAo // 233 // // 109 / / For Private & Personal use only
Page #128
--------------------------------------------------------------------------
________________ गोमती नियुक्तिः 110 ॥ ASI ॥ प्रतिनिवर्त कानां क्षेत्रप्रत्युपेक्षकाणां क्र्त्व्यानि। यदा त्वसौ पूर्वदृष्टानेवेच्छति नान्यांस्तत्र न कल्पते वासः, अथवैतावन्त एव तिष्ठन्तु न शेषास्तत्रापि न वासः, यतः कदाचिद् बहवोऽपि स्युः, शेषक्षेत्राभावे तस्यामेव वसती अनुज्ञातो वासः ॥ 233 ॥ तत्र च नियतपरिमितायां वसती प्राघूर्णको यद्यागच्छति तदाऽयं विधिः सकारो सम्माणो, भिक्खग्गहणं च होइ पाहुणए । जै जाणौ वसइ तहि, साहम्मिअवच्छलाऽऽणाई ॥ 234 ॥ सत्कारो वन्दनादिः, सन्मानः पादप्रक्षालनादिकः, भिक्षाऽऽनयनं क्रियते, पश्चात्तस्य वसतिस्वरूपं कथ्यते, यत्परिमितैरेव लभ्यते नाधिकः, एवमसावुक्तो यदि (स) जाननपि तत्र वसति, तदा तेन न साधर्मिकवात्सल्यं कृतं स्यात्, यतोऽसौ शय्यातरो रुष्टः सर्वानपि निर्धाटयति, आज्ञालोपश्च कृतो भवति 1सूत्रस्य, आदिशब्दात्तद्रव्यान्यद्रव्यव्यवच्छेदः ॥ 234 ॥ इदानी क्षेत्रप्रत्युपेक्षका गुरुपार्श्वे यान्तः कि कुर्वन्ति जै तिण्णि सव्वगमणं, एसु ण एसुत्ति दोसुवि अ दोसा । अण्णपहेणगुणता, णिययावासोऽह (प्र.ह) मा गुरुणो ॥ 235 ॥ यदि ते त्रयस्ततो गच्छन्ति सर्वे, यदि पञ्च सप्त वा तदा तत्र संघाटकं मुश्चन्ति । 'एसु0 शय्यातरेण । 1 भवति, सूत्रस्थादि0 ॥ 0 ॥ ॥ 110 // Jain Educ a tional For Privale & Personal use only Siww.jainelibrary.org
Page #129
--------------------------------------------------------------------------
________________ आचार्यार क्षेत्रगुण। निवेदनम् पृष्टा नैवं वदन्ति - एष्यामो नवेति, यद्यागमिष्याम इति कथयन्ति, तदा शोभने क्षेत्रे लब्धे सति नागच्छन्ति श्रीमती ततश्चानृतदोषः, यदि नागमिष्याम इति वदन्ति तदाऽन्यक्षेत्राप्राप्तौ यद्यागच्छन्ति तदा स एव दोषः । 'अण्ण' | भोपनियुक्तिः क्षेत्रप्रत्युपेक्षका अन्येन मार्गेणागच्छन्ति कदाचित् शोभनतरो भवेत् । 'aguNaMta'tti सूत्रपौरुषीमकुर्वन्तः प्रयान्ति, ॥ 111 ॥ मा भून्नित्यवासो गुरोरिति, किं कारणं ? यतस्तेषां विश्रब्धमागच्छतां मासकल्पोऽधिकः स्यात् , ततो नित्यवासो गुरोः ॥ 235 ॥ गंतूण गुरुसमीवं, आलोएत्ता कहेंति खेत्तगुणा । ण य सेसकहण मा होज्ज, संखडं रत्ति साहेति ॥ 236 ॥ आलोच्यर्यापथिकातिचारं क्षेत्रगुणानाचार्याय कथयन्ति न शेषसाधुभ्यः, मा भूत्स्वक्षेत्रपक्षपातजा राटिः, रात्री All मिलितानां सर्वेषां कथयन्ति साधूनां क्षेत्रगुणान् ॥ 236 ॥ ते च गत्वैतत् कथयन्ति पढमाए णत्थि पढमा, तत्थ उ घयखीरकूरदहिलंभो । बीयाए बी तैयाए, दोवि तेसिं च धुवलंभो ॥ 237 ॥ प्रथमायां पूर्वस्यां दिशि नास्ति प्रथमा सूत्रपौरुषी, यतस्तत्र कूर-घृत-दध्यादिलाभोऽस्ति । अन्ये त्वन्यां दिशं कथयन्ति, द्वितीयायां दिशि अर्थ पौरुषी नास्ति, तदैव भोजनकालत्वात् । तृतीयायामुभे स्तः । 'तेसि चेति तेषां ॥ 11 ॥ an Education Intematonal www.jainesbrary.org
Page #130
--------------------------------------------------------------------------
________________ श्रीमती ओघनियुक्तिः ॥ 112 ॥ घृतादीनां लाभः ॥237 ॥ ओहासिअ ध्रुवलंभो, पाउग्गाणं चउत्थिए नियमा । हरावि जहिच्छा, तिकालजोगं च सव्वेसिं ॥ 238 ॥ प्रार्थितस्य ध्रुवो लाभः प्रायोग्यानां चतुर्थ्यां दिशि । 'इह 0 ' अप्रार्थितेऽपि यदृच्छया त्रिकालयोग्यं बालादीनां प्राप्यते ॥238॥ एवं क्षेत्रप्रत्युपेक्षकैराख्याते सत्याचार्यः किं करोतीत्याह मयहणं आयरिओ, कत्थ वयामोत्ति ? तत्थ ओयरिआ । खुभिआ भणति पढमं तं चिअ अणुओगतत्तिल्ला ॥ 239 ॥ मतग्रहणमभिप्रायग्रहणं शिष्याणां करोति, भो आयुष्मन्तः ! क्व व्रजामः ? कया दिशा गच्छामः ? इत्यामन्त्रिते शिष्यगणे तु औदरिकाः क्षुधिता भणन्ति, प्रथमां दिशं व्रजामः, तत्र प्रथमपौरुष्यां भुज्यते, तामेव दिशं, अणुओगत चिल्ला' व्याख्यानार्थिन इच्छन्ति यतस्ते सूत्रनिरपेक्षाः केवलार्थार्थिन एव ॥ 239 ॥ बीयं च सुतगाही, उभयग्गाही अ तैययं खेत्तं । आयरिओ अ चउत्थं, सो उपमाणं हवै तत्थ ॥ 240 ॥ द्वितीयां दिशं सूत्रग्राहिण इच्छन्ति, उभयग्राहिणस्तृतीयम्, चतुर्थं क्षेत्रमिच्छत्याचार्यः, तत्र चतुर्थ्यामपि पौरुष्यां शिष्यगण - जिगमिषा ज्ञानम् आचार्यस्य प्रमाणत्वं च ॥ 112 ॥ www.jaintelibrary.org
Page #131
--------------------------------------------------------------------------
________________ मिती नियुक्तिः 113 ॥ चतुर्थक्षेत्रगमनकारणम् । प्राघूर्णकादेः प्रायोग्यं लभ्यत इति स एव प्रमाणं सर्वेषां 'तत्रेति शिष्यगणमध्ये ॥ 240 ॥ केन कारणेन चतुर्थ क्षेत्रमिच्छत्याचार्य इत्याह मोहुन्भवो उ बलिए, दुब्बलदेहो ण साहए जोए । तो मज्झबला साहू, duTTa'sseNettha दिटुंतो ॥ 241 ॥ प्रथमद्वितीयक्षेत्रयोः प्रचुरभक्षणाद् बलवान् भवति, तस्य मोहः-कामोद्भव इत्यर्थः आह-एवं तहि यत्र भिक्षा न लभ्यते तत्र प्रयान्तु ? उच्यते, दुर्बलदेहः-कृशशरीरो नाराधयति योगान् व्यापारान्, अतो मध्यबलाः साधव इष्यन्ते । दुष्टाश्वेन चात्र दृष्टान्तः, दुष्टाश्वः-गर्दभो यथा बहुभक्षणान्मत्तः सन् कुम्भकाराऽऽरोपितभाण्डकानि भनक्ति दादुत्प्लुत्य, निरुद्धाहारोऽतिदुर्बलत्वात् स्खलितः सन् भनक्ति, स एव मध्यमाहारक्रियया सम्यग् बहति । एवं साधवोऽपि मध्यबलाः संयमक्रिया~ वहन्ति ॥ 24 ॥ पणपण्णगस्स हाणी, आरेणं जेण तेण वा धरै । जै तरुणा णीरोगा, वच्चंति चउत्थगं ताहे ॥ 242 ॥ तत्र गच्छे पञ्चपञ्चाशद्वर्षदेशीयाश्चत्वारिंशद्वर्षा वा स्युः, ततो गम्यते चतुर्थ क्षेत्रं यतस्ते येन केनचिद् ध्रियन्ते । यापयन्ति । यदि तरुणा नीरोगाः शक्तास्ततश्चतुर्थमेव क्षेत्रं vrajanti ॥ 242 // For Private & Personal use only OF // 113 //
Page #132
--------------------------------------------------------------------------
________________ मिती नियुक्तिः 114 ॥ काय्साम्यार्थ्मिस्स्त्त्क्स्सेत्र्वास्म्र्यादा। अह पुण जुण्णा थेरा, रोगविमुक्का य (प्र.व) असहुणो त्रुन्ना। ते अणुकूलं खेत्तं, पेसंति ण यावि (प्र.चेव) खग्गूडे ॥ 243 ॥ झुर्णाः (जीर्णाः) स्थविराः स्युः, रोगेण ज्वरादिना विमुक्तास्तरुणा नाऽद्यापि येषां कायसाम्यं स्यात् ताननुकूल क्षेत्र प्रेषयन्त्याचार्याः, न खग्गडान् ॥ 243 ॥ कियता कालेन ते वृद्धादयः पुनरायान्ति ? उच्यते-पश्चरात्रिन्दिनैः, यत उक्त वैद्यके एग पण अद्धमासं, सट्ठीसुणमणुय-गोण-हत्थीणं । राइंदिएण उ बलं, पणगं तो एक्क दो तिष्णि ॥ 244 ॥ एकेनाहोरात्रेण श्वा, पञ्चभिर्मनुजाः, अर्द्धमासेन वृषभः, षष्टिभिर्दिनैर्ह स्ति[नो] बलिनः स्युः । तत्र स दिनपञ्चकं धार्यते, तथाऽपि न बली, द्वि-त्रि-दिनपश्चकान् धार्यते, तत आनीयते ॥ 244 ॥ एवं आलोचितशिष्यगणा आचार्याः शय्यातरमापृच्छय क्षेत्रान्तरं संक्रामन्ति, शय्यातराऽपृच्छने एते दोषा: सागारि पुच्छगमणे, बाहिरा मिच्छ छेय कयणासी । गिहि साहू अभिधारण, तेणग संकाइ जं ca'NNaM ॥ 245 // तमनापृच्छथ चेद्गम्यते 'बा' बाह्या लोकधर्मस्यैते भिक्षव इत्येवं वक्ति शय्यातरः, ये लोकधर्म दृष्ट न जानन्ति te ॥ 114 ॥ Jain Educ For Private & Personal use only 1 w .jainelibrary.org
Page #133
--------------------------------------------------------------------------
________________ . श्रीमती प्रोपनियुक्तिः ॥ 115 ॥ शय्यातरमनापृच्छय गमने दोस्साः। कथमदृष्ट जानन्तीत्यतो मिथ्यात्वं प्रतिपद्यते, छेदो वसतिदानस्य पुनस्तेऽन्ये वा वसतिं न ल्भ्न्ते। 'क'0 कृतघ्ना येते इति मन्यते । 'गि गृही कोऽपि श्रीवकस्तमाचार्यमाभिधार्य संचिन्त्यायातः प्रव्रज्यार्थम् । तेनाऽप्यागत्य शय्यातरः पृष्टः क्वाचार्यः सोऽपि रुष्टः सन्नाह-यः कथयित्वा याति स ज्ञायते तं तु को जानाति । तदाकर्ण्य स कदाचिदर्शनमुज्झति, लोकज्ञानमप्येषां नास्ति कुतः परलोकज्ञानमिति, पाठार्थी साधुस्तमाचार्य: मनसि कृत्वाऽऽयाति? शय्यातरं पृच्छति, सोऽप्याऽऽह-न जाने क्वाऽपि गत इति, ततः स साधुरनाचारवानाचार्य इति विचिन्त्यान्यत्र याति, आचार्यों निर्जराया अनाभागी । कदाचित्तद्गृहं केनचित्तस्मिन्नेव दिने मुष्ट' स्यात्ततः स्तेना इति शङ्का भवति, आदिशब्दाद्योषित् केनचित् सह गता ततो गृहात, तेऽप्यनाख्याय गताः, ततः शङ्का । यच्चान्यदपि शङ्कादि जातं पत्तनगतं तत्सर्वमुपजायते ॥ 245 ॥ ततो गच्छद्भिः स विधिना प्रष्टव्यः । अविधिपृच्छायामेते दोषाः(020) अविहीपुच्छा उग्गाहिएण, सिज्जातरी उ रोएज्जा । सागारियस्स संका, कलहे य सएज्जिआ खिसे ॥ 246 ॥ अविधिपृच्छेयं, यदुत-उत्क्षिप्तोपकरणेन पृच्छति । तेनाकस्मिकगमनेन शय्यातों रुदन्ति, शय्यातरस्य शङ्का । 1 याति । रुटाय्यातरकथनेऽनाचारवानयमित्यन्यत्र याति. ॥ कि 2. (प्र) वसहीए वोच्छेभो, अभिसंधारितयाण साहूणं । पुणरावत्ती होज क, फवग्जाउज्जुअमईणं ॥ 246 / / ॥ 115 // For Private & Personal use only
Page #134
--------------------------------------------------------------------------
________________ अवधिपृच्छाय । मनागतकन चैते दोस्साः। ॥ 116 ॥ श्रीमती स्यात् । कलहे च सति 'स' यथा न शोभना त्वं येन त्वया भिक्षोगमने रुदितं, किच-ते स पिता' येन ॥ ओपनियुक्तिःला रोदिषि ॥ 246 ॥ अमुकत्र दिवसे गमिष्याम इत्यनागतकथनेऽप्येते दोषाः हरिअच्छेयण छप्पइय-घच्चणं किच्चणं च पोत्ताणं । छण्णेयरं च पगयं, इच्छमणिच्छे य दोसा उ ॥ 247 ॥ तद्धि शय्यातरकुटुम्ब साधवो यास्यन्तीति विमुक्तव्यापारं गृह एव तिष्ठति कृष्यादिप्रतिजागरणं न करोति । ततश्च क्षणिकर सत् स्वगृहजातहरितच्छेदं करोति, तथा निर्व्यापारत्वादेव रण्डाः षट्पदीनां परस्परनिरूपणेनोपमर्दनं कुर्वन्ति, 'ki0' तत्र दिने क्षणिका विमुक्तकृष्यादिव्यापारा वस्त्राणि शोधयन्ति, 'छन्ने' प्र(प्रा)कृतं भोजनं छन्नं कुर्वन्ति, इतरं प्रकटमेव भोजनं संयतार्थ कुर्वन्ति, तत्र च्छतामनिच्छतां दोषा भवन्ति, कथं ? यदि तद् गृहणन्ति ततस्तदकल्पनीयं, यदि न गृहणन्ति ततः कदाचिद् रुष्यन्ति ॥ 247 ॥ विधिपृच्छा त्वियं जइआ चेव उ खेत्तं, गया उ पडिलेहगा तओ पाए । सागारियस्स भावं, तणुएंति गुरू इमेहिं तु ॥ 24 ॥ यदैव क्षेत्रं गताः प्रत्युपेक्षका 'तओ पाए' ततः प्रभृति शय्यातरस्नेहं तनुकुर्वन्ति गुरवः, एभिर्गाथाद्वयोपन्यस्तवचनैः ॥ 248 ॥ 1 .कि ते स्वकीयाः स्युः, अनागत ॥ कि) 2 स्थितं sat ॥ ॥ 116 ॥ Jain Education mama For Private & Personal use only Imrainelibrary.org
Page #135
--------------------------------------------------------------------------
________________ मिती नियुक्तिः 117 ॥ शय्यातरीय विहारसमयस्य क्थ्न्विधिः। उच्छ वोलिंति वई, तुंबीओ जायपुत्तभंटा य । वसभा जायत्थामा, गामा पवायचिक्खल्ला ॥ 249 ॥ (सुगमा) अप्पोदगा य मग्गा, वसुहावि अ पक्कमट्टिआ जाया । अण्णकंता पंथा, साहूणं विहरिउ~ कालो ॥ 250 ॥ [उच्छू, अप्पो0 एतद् गाथाद्वयं शय्यातरस्य शृण्वतः पठन्ति । सोऽपि श्रुत्वा भणति कि यूयं गमनोस्सुकाः, ॥ 249 / / ॥ 250 // आहाऽचार्य: समणाणं सउणाणं, भमरकुलाणं च गौलाणं च । अणियाओ वसहीओ, सारैयाणं च मेहाणं ॥ 251 ॥ एतां गाथां पठित्वा इदमाचरन्ति । / 251 ॥ आवस्सग कयणियमा, कल्लं गच्छाम तो उ आयरिआ । सपरिजणं सागारिअ, वाहिरि दिति अणुसिहि ॥ 252 ॥ ___कृतप्रतिक्रमणा इदं भणन्ति-यदुत कल्ये गच्छामः, तत आचार्याः सपरिजनं शय्यातरमाहूयाऽनुशास्ति' ददतिधर्मकथां कुर्वन्तीत्यर्थः ॥ 252 ॥ | ॥ 117 // For Private & Personal use only
Page #136
--------------------------------------------------------------------------
________________ विहारे श्रीमती घनियुक्तिः ॥ 118 ॥ प्रदोष sNketH। pabvajja सावआ वा, दंसण भद्दो जहण्णयं वसहिं । जोगंमि वट्टमाणे, अमुगं वेलं गमिस्सामो ॥ 253 ॥ स धर्म श्रुत्वा प्रव्रजति, श्रावको वा स्यात् , दर्शनधरो वा, भद्रको वा, जघन्येन वसतिमात्रं ददात्येव । धर्मकथां कृत्वेदं ब्रुवते । यदुत-वर्तमाने योगे सति अमुकत्र वेलायां गमिष्याम इति ॥ 253 ॥ इदमुकृत्वा प्रत्यूषसि ब्रजन्ति किम् कृत्वा ?; इत्यत आह तदुभय सुत्तं पडिलेहणा य उग्गयमणुग्गए वावि । पडिछाहिगरणतेणे, णटे खग्गूड संगारो ॥ 254 ॥ सूत्रार्थयोः सूत्रस्य वा पौरुषी कृत्वा ब्रजन्ति, अथ दरतरं क्षेत्रं ततः पादोनप्रहर एवं पात्रप्रतिलेखनामकृत्वा व्रजन्ति, उद्गतमात्र एव सूर्येऽनुद्गते वा रात्रावेव वा गच्छन्ति, यान्तः परस्परं प्रतीक्षन्ते । अप्रतीक्षणे दोषाः 'अहि.' मार्गाऽनभिज्ञत्वात् पूत्करणादिनाधिकरणं, लोको विबुध्यते, स्तेना मोषणार्थमागच्छन्ति, 'naTTha'tti कदाचित् कश्चिन्नश्यति, ततः प्रदोष एव संकेतः क्रियतेऽमुकत्र गमिष्यामः, 'ख' खग्गडप्रायम् एवं वक्ति रात्रौ न युज्यते गन्तुं साधूनां ततः 'सं0' संकेतोऽमुकत्र त्वयाऽऽगन्तव्यम् ॥ 254 / / इमां गाथां भाष्यकृदाह ॥ 118 ॥ Jain Educat i onal For Privale & Personal use only jainelibrary.org
Page #137
--------------------------------------------------------------------------
________________ श्रीमती मोपनियुक्तिः ॥ 119 ॥ साक्षा पम पूर्व यान्ति पवादाचार्या पडिलेहतच्चिअ बेंटियाउ काऊण पोरिसि करिति । चरिमा उग्गाहेउ', सोच्चा मज्झण्हि वच्चंति ॥ 255 ॥ प्रथमावयवमाह-ते हि साधवः प्रभातमात्र एव प्रतिलेख्य विष्टलिका कुर्वन्ति, ततोऽनिक्षिप्तोपधय एष पत्र- 8| पौरुषी कुर्वन्ति, 'ca0' पादोनपौरुष्यां पात्रकाण्युग्राद्याऽर्थपौरुषी कुर्वन्ति, ततो मध्याह्ने व्रजन्ति ॥ 25 ॥ अत आह तिहिकरणंमि पसत्थे, णक्खत्ते अहिवैस्स अणुकूले । घेत्तूण णिति वसभा, अक्खे सउणे परिक्खंता ॥ 256 ॥ तिथौ बवादिकरणे च प्रशस्ते नक्षत्रेऽधिपतेराचार्यस्यानुकूले, गृहीत्वाऽक्षान् वृषभा निर्यान्ति शकुनाभिरीक्षमाणाः । सन्तः ॥ 256 ॥ पश्चादाचार्याः कि कारणमित्याह-- वासस्स य आगमणे, अवसौणे पट्ठिआ णिवत्तंति । ओभावणा पवयणे, आयरिआ मग्गओ तम्हा ॥ 257 ॥ वृष्टयागमनेऽपशकुने च प्रस्थिता अपि ते निवर्तन्ते, यद्येवमाचार्या निवर्तन्ते तत 'ओ' प्रवचनहीलना, यत एतदप्येते न जानते । ततो मार्गतः पृष्ठत आचार्या निर्गच्छन्ति ॥ 257 ॥ के ? तेऽपशकुना इत्याह ॥ 119 ॥ For Private & Personal use only
Page #138
--------------------------------------------------------------------------
________________ श्रीमती चिनियुक्तिः ॥ 20 ॥ शकुनानि विहारवेलायम् मैल कुचेले अभंगिएल्लए साण खुज्जवडभे या । एए उ अप्पसत्था, हवंति खित्ताउ णिताणं ॥ 258 ॥ मलिनः शरीरकपटकैः 'कु.' जीर्णकर्पटः, 'a0' स्नेहाभ्यक्त शरीरः, श्वा वामपादिक्षिणपार्श्व याति, कुब्जो-वत्रः । NI वडभो-वामनः, एतेऽप्रशस्ताः ॥ 258 ॥ णारी पीवरगव्भा, वडकुमारी य कट्ठभारो अ । कासायवत्थ कुच्चंधरा य कज्ज ण साहेति ॥ 259 ॥ 'pI0' आसन्नप्रसवकाला । / 259 ॥ शेषं सुगमम् , [शुभशकुनान्याह-] जंबू अ चास-मऊरे, भार ए तहेव णउले अ । दंसणमेव पसत्थं, पयाहिणे सव्वसंपत्ती ॥ 260 ॥ (सुगमा) णंदी तूरं पुण्णस्स, दंसणं संखपडहसदो य । भिंगार-छत्त-चामर-धयप्पडागा पसत्थाई ॥ 261 ॥ 'pu0' पूर्णकलशदर्शनं, ध्वज एव [पताका] ध्वजपताका शेषं स्पष्टम् ॥ 26 ॥ ॥ 120 // Jain Educati For Privale & Personal use only Mainelibrary.org
Page #139
--------------------------------------------------------------------------
________________ विहारे गोमती नियुक्तिः 121 ॥ बालादीनामुप्धिग्र्ह्न्न्व्य्व्स्था। समणं संजयं दंतं, सुमणा मोयगा दहि । मीणं घंटे पडागं च, सिद्धमत्थं विआगरे ॥ 262 ॥ श्रमणो लिङ्गमात्रधारी, संयतः, इन्द्रियादिभिर्दान्तः, सुमनसः-पुष्पाणि निर्गच्छंश्चासौ [शेषं सुगमम् ] ॥ 262 ॥ ॥ सि(से)ज्झातरेऽणुभा(प्र.सा)सइ, आयरिओ सेसगा चिलिमिलीए । अंतो गिण्हंतुवहि, सारविअपडिस्सया पुवि ॥ 263 ॥ ब्रजनसमये शय्यातराननुभाषते 'जाम' इत्येवमाद्याचार्यः । शेषाः साधवः चिलिमिन्याः-जवनिकाया अन्तः उपधि गृह्णन्ति, पूर्व संमार्जितोपाश्रयाः ॥ 263 ॥ कियदुपकरणं गृह्णन्तीत्याह बालाई उवगरणं, जावैयं तरति तत्तिअं गिण्हे । जहण्णेण जहाजायं, सेसं तरुणा विरिचिति ॥ 264 ॥ बालादयो यावदुपकरणं शक्नुवन्ति तावद् गृह्णन्ति, तैश्च 'ja'jaghanyena रजोहरणं चोलपट्टश्च ग्राह्यः, शेषमुपकरणं तरुणा आभिग्राहिका 'vi0' विभजन्ति ॥ 264 ॥ तदभावे किमित्याह आयरिओवहि बालाइयाण गिण्हंति संघयणजुत्ता । दो सोत्ति-उण्णि-संथारए य गहणेकपासेणं ॥ 265 ॥ . ॥ 121 // For Private & Personal use only .
Page #140
--------------------------------------------------------------------------
________________ श्रीमती निर्युक्तिः ॥ 122 ॥ आचार्योपधि बालादीनां च संहननोपेताः गृणन्ति, द्वौ सौत्रिको कल्पौ एक और्णिकः कल्पः संस्तारकः चशब्दादुत्तरपट्टः, एषां ग्रहणं 'इकपासेणं' ति एकस्मिन् पार्श्वे एकत्र स्कन्धे स्थापयन्ति, द्वितीयस्कन्धे पात्रकाणि, आत्मीयां तूपधि विष्टलिकां कृत्वा यत्र स्कन्धे उपधिः कृतः तयैव दिशा कक्षायां करोति ॥ 265 ॥ 'अधिकरणतेणे' त्यवयवमाह आउज्जोवण वणिए, अगणि कुटुंबा कुकम्म कम्मरिए । तेणे मालागारे, उन्भामग पंथिए जंते ॥ 266 ॥ रात्रौ सशब्दं व्रजतामेते दोषाः - अपां यन्त्राणि योत्रयन्ति, अथवाऽकायाय योषितो विबुद्धा व्रजन्ति, 'जोवणं' ति धान्यप्रकरस्तदर्थं लोको याति, प्रकरो-मर्दनं धान्यस्य, लाटविषये 'जोवणं धष्णपैरणं भन्नै' 'va0' वणिजो वा विभातमिति यान्ति, लोहकारशालादिष्वग्निः प्रज्वाल्यते, कुटुम्बिनः स्वकर्मणि लगन्ति । कुकर्माणो मात्सिकादयः, कुत्सिता माराः कुमाराः - सौकरिकास्तेषां प्रबोधः स्यात्, पूत्कारादिना स्तेनकानाञ्च, मालाकारा विबुध्यन्ते, 'उभा' 0 पारदारिकाः 'पं0' पथिकाः, 'जं0' यन्त्रका यन्त्राणि वाहयन्ति चाक्रिकादयः ॥ 266 ॥ यदुक्त' ' णट्टे खग्गड संगारे ऽति तत्र सामान्येन, अत्र तु संगारः कया यतनया कस्यां वा वेलायां कर्त्तव्यस्तदाहसंगार बीय वसही, तइए सण्णी चउत्थ साहम्मी । पंचमगमि अ वसही, छट्टे ठाणट्टिओ hoti ॥ 267 ॥ Jain Educational रात्रौ सशब्द याताम् दोषाः । ॥ 122 ॥
Page #141
--------------------------------------------------------------------------
________________ श्रीमती ओघनिर्युक्तिः ॥ 123 ॥ संकेतविधिर्वक्तव्यः । द्वितीयद्वारे वसतिः, पूर्वप्रतिलेखनवसति व्याघातेऽन्यवसतिग्रहणविधिर्वक्तव्यः, तृतीये सञ्जी, चतुर्थे साधर्मिकः, पञ्चमे वसतिर्वाच्या, 'विच्छिन्ना खुड्डलिया' इत्यादि0, षष्ठे स्थानस्थ: स्यात् । द्वारगाथेयम् ॥ 267॥ अधुना संगारद्वयं व्याख्यानयन्नाह 1 पाओसे संगारो, अमुई वेलाएं णिग्गए ठाणं । अमुत्थ वसहि भिक्खं, बीओ खग्गूड संगारो ॥ 268 ॥ सप्रदोषे संकेत आचार्येण कर्त्तव्यः, 'अमु0' अमुकया वेलया यास्यामः, निर्गतानां सतां अमुकत्र विश्रामस्थानं क्रिस्स्याम्ः। [अमुकत्र] वसतिर्भविष्यति । अमुक ग्रामे भिक्षाटनं कर्त्तव्यम् एकस्तावदयं संगार:- संकेत: / 'बिति0' अमुक द्वितीयः संकेतः खग्गूडस्य दीयते ॥ 268 ॥ स चैवमाह रति ण चैव कप्पर, णीयदुवारे विराहणा दुविहा । पण्णवण बहुतरगुणे, अणिच्छ बीउव्व उवही वा ॥ 269 ॥ साधूनां रात्रौ गमनमकल्प्यम्, दिवाऽपि तावन्नीचद्वारे द्विधा विराधना सतमस्कत्त्वादास्तां तावद् रात्रौ एष च धर्मश्रद्वया न गच्छति । 'pa0' ततः स प्रज्ञाप्यते तत्र रात्रिगमने बहवो गुणा दृश्यन्ते - बालवृद्धादयः सुखेन गच्छान्त रात्रौ तृषया न वाध्यन्ते, अथ तथाऽपि नेच्छति गमनं, ततस्तदर्थ द्वितीयो दीयते, अथवा जीर्णोपधिस्तस्य 1 0 न्नाह भाष्यकारः k . सकारणे प्रदोषगमने संकेतद्वय करणम् । ॥ 123 ॥
Page #142
--------------------------------------------------------------------------
________________ एकाकिनः स्वापेऽनेकध दोस्साः। श्रीमती ॥ दीयते शोभनश्च गृह्यते मा गृहणन्तु स्तेनका इति ॥ 269 ॥ एकाकी यदि स्वपिति ततः को दोष इत्याह- . ओघनियुक्तिः सुवणे वीसुवघातो, पडिबझंतो अ जो उ ण मिलेज्जा । ॥ 124॥ जग्गण अप्पडिबज्झण, जैवि चिरेणं ण उवहम्मे ॥ 270 ॥ विष्वगेकाकिनस्तस्य स्वापे उपधिरुपहन्यते, एकाकी स्वपन् प्रमादवान् भवति । स्याद्यभियोगसंभवात, ततो'- | कल्प्यः स्यात्परिष्ठापनीयश्च, गच्छे तु स्वपतो नोपहन्यते, यतस्तत्र केचन सूत्रपौरुषीमन्ये द्वितीययामेऽर्थपौरुषी कुर्वन्ति । तृतीयप्रहरे आचार्या उत्तिष्ठन्ति, चतुर्थे सर्वेप्युत्तिष्ठन्ति, जागरतो नास्ति उप्ध्य्प्घात्ः। एकाकिनो जागरणं नास्ति । 'pa0' प्रतिबध्यमानो व्रजादिषु क्षीरयाचनेच्छया यो न मिलेत्तस्याप्युपधिरुपहन्यते, यत एकाकिनः पर्यटनं नोक्तम् , अत एकाकिनो व्रजादिषु प्रतिवन्धेऽप्युपधिरुपहन्यते यः पुनर्जागर्ति तस्मिन् दिने मुक्तो न व्रजादिषु प्रतिबध्यते एवंविधस्तत्र दिनेऽमिलनपि नोपधिमुपहन्ति । 'जग्ग0 jai0' किं बहुना जाग्रनिशि गोकुलादिषु वा प्रतिबध्यमानो यद्यपि चिरेण मिलति बहुदिनैस्तस्यापि नोपहन्यतेऽप्रमादपरत्त्वात्तस्येति ॥ 27 ॥ गच्छस्य गमनविधिमाह पुरओ मझे तह मग्गओ य ठायंति खित्तपडिलेहा । दाइंतुच्चाराई, भावासण्णाइरक्खट्ठा ॥ 271 ॥ ॥ 124 // Jain Education ! For Privale & Personal use only
Page #143
--------------------------------------------------------------------------
________________ श्रीमती घनियुक्तिः । 125 ॥ कारणतोऽग्र गमने । पाश्चात्यसाधु मीलनार्थ रेखासंकेतादि विधिः। 3232222525232223232525LSSESEALSE.SELLI232 क्षेत्रप्रत्युपेक्षकाः केचन पुरतो गच्छस्य तिष्ठन्ति, केचन मध्ये, मार्गतश्च तिष्ठन्ति, ते हि मार्गाभिज्ञाः । 'dA0' उच्चारप्रस्रवणस्थानानि दर्शयन्ति गच्छस्य, 'भाषा' भावासन्नो अणहियासओ, तद्रक्षणार्थ, अयमर्थः-उच्चारादिना ! बाध्यमानस्य गच्छस्य ते मार्गज्ञाः स्थण्डिलानि दर्शयन्ति ॥ 27 ॥ डहरं भिक्खग्गामे अंतरगामंमि ठावए तरुणे । उवगरणगहण असहू व, ठावए जाणगं चेगं ॥ 272 ॥ यत्र ग्रामे वासोऽभिप्रेतो भिक्षा वाऽटितुममिप्रेता, तत्र 'ड' लघीयसि सति अन्तरालग्रामे तरुणान् भिक्षार्थ ॥ स्थापयेत् । तेषामुपकरणमन्ये गृह्णन्ति, अथ ते ग्रहीतुं न शक्नुवन्ति, ततस्तानेव भिक्षार्थ तत्र स्थापयेत् , मार्गझं चैकं तेषां मध्ये, येन ते सुखेनाऽऽगच्छन्ति ॥ 272 ॥ दूरट्ठिअ खुड्डलए, नव भड अगणी य पंत पडिणीए । संघाडेगो धुवकम्मिओ व सुण्णे णवरि रिक्खा ॥ 273 ॥ अथाऽसौ वासकभिक्षार्थमभिप्रेतो ग्रामो दूरस्थः स्यादुत्थितो वा-उद्वसितः, क्षुल्लो वा-पुरा सम्पूर्णो दृष्ट इदानीमर्द्धमुद्वसितमतः क्षुल्लकः, 'नव'-पुरा यत्रासीत्ततः स्थानादन्यत्राऽधुना जातः, भटाऽऽक्रान्तो वा जातः, अग्निना दग्धः, प्रान्तः पूर्व शोभनो दृष्टः सम्प्रति प्रान्तीभूतो विरूपोऽभूत, प्रत्यनीकाऽऽक्रान्तः, प्रतिलेखनाकाले प्रत्यनीक- / 1 प्रान्तो राजदण्डितत्वात् ॥ k ॥ 2SLRALLLLLLLLLLLLLLLLLLLLL0 // 125 // For Private & Personal use only
Page #144
--------------------------------------------------------------------------
________________ zrImatI noghaniryuktiH // 126 // Jain Education statra नासोत् सम्प्रत्यायातः, पूर्वप्रतिलेखितग्रामे एवंविधे जाते तत्र संघाटकः स्थाप्यते पाश्चात्यप्रत्रजितमीलनार्थ, तदभावे एकः, 'धु0' ध्रुव कार्मिको-लोहकारादिस्तस्य कथ्यते - वयमन्यत्र यास्यामस्त्वया पाश्चात्येभ्यः कथ्यंयदनेन मार्गेणागन्तव्यमिति । यदाऽसौ ग्रामः शून्यस्तदा मार्गेऽनभिप्रेते तिरश्चीनं रेखाद्वयं पात्यते, अभिप्रेते तु दीर्घा रेखां कुर्वन्ति ॥ 273 ॥ यदेभिर्दोषैर्युको न स्यात् स ग्रामः ततस्तत्रैव प्रविशति, अन्तरालस्थ साधूनां वसतिज्ञानार्थमागच्छतां न कोऽपि साधुः प्रतिपालयति, एतदाह जाणंत ठिए ता एउ, वसहीए णत्थि कोइ पडियरस् । अण्णाऽजाणते, वावि संघाड - ध्रुवकम्मी ॥ 274 ॥ पूर्व प्रत्युपेक्षितवसतिव्याघातेऽन्यस्यां वसतौ जायातां भिक्षार्थ स्थितेष्वजानत्सु वसतिज्ञापनार्थ संघाटको वहिः स्थाप्यते कर्मकाय वा कथ्यते, यदुत-साधवः समेष्यन्ति तेषामियं वसतिर्दर्शनीया कथ्या वा ॥ 274 ॥ अन्तराले स्थापितं किं कर्त्तव्यमित्याह जै अब्भासे गमणं, दूरं गंतुं दुगाउयं पेसे । ते वि असंथरमाणा, इंति अहवा विसज्जति ॥ 275 ॥ प्रत्युपेक्षित वसतिव्याघ कर्तव्यविधिः । ॥ 126 ॥ ainelibrary.org
Page #145
--------------------------------------------------------------------------
________________ श्रीमती ओपनियुक्तिः ॥ 127 ॥ कारणतोज गमने पाश्चात्यसा मीलनार्थ रेखासंकेता विधिः। 32525052225ELLELESENELESAL2452323232 यद्यभ्यासे गच्छस्ततस्ते गच्छसमीपमेवाऽऽगच्छन्ति, अथ दूरे गच्छस्ततो द्विगव्यूतं 'गंतु'-गत्वा गच्छसमीपमेकं साधुं प्रेषयन्ति, तेऽप्यसंस्तरमाणा-अतृप्ता 'ईते' आगच्छन्ति यत्र गृहीतभिक्षाः साधवस्तिष्ठन्ति । अथ तृप्तास्ततस्तं साधुं विसर्जयन्ति, यदुत-पर्याप्तमस्माकं, यूयं भक्षयियाऽऽगच्छतेति, संकेतद्वारं व्याख्यातं तत्प्रसङ्गायातं च व्याख्यातम् ॥ 275 ॥ वसतिद्वारमुच्यते पढमबियाए गमणं गहणं पडिलेहणा पवेसो u। काले संघाडेगो व-'संथरंताण तह चेव ॥ 276 ॥ तस्यां वसतौ प्रथमद्वितीयपौरुष्यां गमनं स्यात, 'गहणं ति दंडछणदोरयचिलिमिलीणं ग्रहणं कृत्वा प्रविशन्ति, | | (ततः) तां प्रमार्जयन्ति, ततो गच्छः प्रविशति । कदाचिद् भिक्षाकाल एव प्राप्ताः [ ततः संघाटक एको वसतिं प्रमार्जयत्यन्ये भिक्षार्थ यान्ति । संघाटकाभावे एक एव गीतार्थो वसतिप्रत्युपेक्षणार्थ प्रेष्यते, यदेकोऽपि न प्राप्यते तदा 'असंथ.' अतृप्यन्तः सर्व एवाऽटन्ति, पश्चात्पूर्वप्रतिलेखितवसतौ प्रविशन्ति, यदा प्रतिलेखितवसतेयाघातस्तदा, 'तह चेवत्ति यथा भिक्षामन्विष्यन्ति तथा वसतिमपि मार्गयन्ति, लब्धायां च तत्रैव परस्परं हिण्डन्तः कथयन्ति, तत्र वसतौ निवर्तयन्ति ॥ 276 ॥ 'पढम-बीयाएऽत्ति द्वारमाह पढमबितियाए गमणं, बाहिं ठाणं च चिलिमिणीदोरे । घित्तूण इंति वसहा, वसहिं पडिलेहिउ पुट्विं ॥ 277 ॥ SRAELSLILS23232325E5252525252RSESEARSLIL5252522 // 127 / Jain Education Intematonal For Private & Personal use only www.jainedbrary.org
Page #146
--------------------------------------------------------------------------
________________ श्रीमती ओघनियुक्तिः ॥ 128 ॥ SOLA प्रत्युपेक्षितवसतिव्याघ क्र्त्व्य्विधिः। Hua Diao ebeaHua Hua Hua Hua Hua Hua Hua Hua Hua Hua Hua Jie eePin Hua Pin प्रथमायां द्वितीयायां वा पौरुष्यां तत्र क्षेत्र प्राप्तिः स्यात् । तत्राऽयं विधिः वा.' बहिरेव तावदवस्थानं कुर्वन्ति, 'चिलिमिणी' जवनिकां दवरिकां च गृहीत्या वृषभा बसतौ प्रविशन्ति, ग्रहणद्वारं व्याख्यातम् । किं कर्तुं ?-वसतिं प्रत्युपेक्षितुं, 'पडिलेहणति द्वारं भणितम् ॥ 277 ॥ यदा तु पूर्व प्रत्युपेक्षिताया व्याघातस्तदा वाघाए अण्णं मग्गिऊण चिलिमिणिपमज्जणा वसहे । पत्ताण भिक्खवेलं, संघाडेगो परिणओ वा ॥ 278 ॥ पूर्वप्रतिलेखिताया व्याघातेऽन्यां मार्गयित्वा ततो वृषभाश्चिलिमिण्यादीनि गृहीत्वा प्रमार्जयन्ति । यदा तु भिक्षावेलायामेव प्राप्तास्तदार 'kAla'ti द्वारं व्याख्यातम् । संघाटको वसतिप्रत्युपेक्षणार्थ प्रेष्यते, 'संघाडेऽत्तिभणियं । संघाटकाभावे एको वा प्रेष्यते परिणतो गीतार्थः, 'ega'tti भणियं ॥ 278 ॥ यदा त्वेकोऽपि नास्ति सव्वे वा हिंडंता, वसहिं मग्गंति जह व समुयाणं । लद्धे संकलिअणिवेअणं तु तत्थेव उ नियट्टे । 279 ॥ सर्वे वा हिण्डन्त एव वसतिं मार्गयन्ति-अन्विष्यन्ति, यथा समुदान-भिक्षां प्रार्थयन्ति-निरूपयन्ति । 'तह चेऽवत्ति अवयवो भणितः [288 गाथास्थः] / लब्धायां वसतौ संकलिकया निवेदनं-यो यथा यं पश्यति स तथा तं वक्ति, लब्धा वसतिरिह निवर्तनीयं, ततस्तस्यामेव निवर्तन्ते ॥ 279 / / तत्र प्रवेशे को विधिरित्याह1 288 तमा गाथा दृष्टव्या ॥ sN0॥ 2 तदाशब्दस्य संघाटक इत्यत्रान्वयः कार्यः ॥ saM0 ॥ 222023232325250222LoLSESESEXOLState // 128 // Jain Education For Private & Personal use only helibrary.org .
Page #147
--------------------------------------------------------------------------
________________ नीमती नियुक्तिः 129 ॥ बहिर्भोजन समर्थकनोदकस्य पृच्छायाः समासेन उत्तरः । एको धरेइ भाणं, ऐको दोण्हवि पवेसए उवहि । सव्वो उवेइ गच्छो, (प्र.गच्छो उवेइ वसहि) सवालवुइढाउलो ताहे ॥ 280 ॥ | एको धारयति-संघट्टयति पात्रकं, द्वितीयो बहिर्व्यवस्थितो गच्छादुपधि भिक्षामटद्भयां मुक्तामानयति द्वयोरप्यात्मनः पात्रसंघदृयितुश्च । ततो गच्छ उपैति-प्रविशति सबालवृद्धत्वादाकुलः, तदा तस्मिन् काले ऽपढमबीयाएऽत्ति द्वार भणितम् ॥ 28 ॥ चोयगपुच्छा दोसा, मंडलिबंधमि होइ आगमणं । संजमआयविराहग, वियालगहणे य जे दोसा ॥ 281 ॥ चोदकस्य पृच्छा, यदत-बाह्यत एव भुक्त्वा प्रविशन्तु, यतः-क्षुधातस्य तृषितस्योपधिमानयत इर्यापथमशोधयतः संयमविराधना, उपधिभाराक्रान्तस्य कण्टकादीननिरूपयत आत्मविराधना च स्यात् ?, आचार्यस्त्वाह-बहि आतां दोषाः, कथम् ?, मण्डलिंबन्धे सत्यागमनं स्यात् सागारिकाणां, तत्र च संयमात्मविराधना भवति, विकालवेलायां वसतिग्रहणे ये दोषास्ते वक्ष्यन्ते, द्वारगाथेयम् ॥ 281 / / 'चोयगपुच्छेऽत्याह ऐभारेण उ इरिअं, ण सोहए कंटगाइ आयाए । भत्तट्टिअ वोसिरिआ, ऐंतु एवं जढा दोसा ॥ 282 ॥ ॥ 129 //
Page #148
--------------------------------------------------------------------------
________________ mitI neryuktiH 130 // Jain Edur codaka एवमाह-गच्छसमीपादुपधि' प्रवेशयंस्तदतिभारेण बुभुक्षया च पीडितः सन्नीर्यापथिकां न शोधयति, अतः संयमविराधना, बुभुक्षितत्वात् कण्टकादीन्न पश्यत्यत आत्मविराधना, तस्मात् 'bhattaTThiya'tti बहिरेव भुक्ताः सन्तः 'vo0 ' उच्चारप्रस्रवणं कृत्वा ततः प्रविशन्तु वसतौ । एवं क्रियमाणे दोषा जढाः - त्यक्ताः स्युः संयमात्मविराधनादयः ॥ 282 / एवमुक्ते आचार्य आह आयरिअवयण दोसा, दुविहा णियमा उ संजमायाए । वच्चह ण तुज्झ सामी, असंखर्ड मंडलीए वा ॥ 283 ॥ आचार्यवचनं, बहिर्भुञ्जतां दोषा द्विधा नियमतः, संयमात्म विराधनादोषाः । भोजनस्थाने सागारिका यदि स्युः, ततो भिक्षामटित्वा आगता 'हे सागारिका ! व्रजते ऽति भणने संयमविराधना आत्मविराधना च, एवं एवमुक्ते ते भणन्ति, नास्य प्रदेशस्य यूयं स्वामिनः, ततोऽसंखड - कलहः स्यात् । अथ मण्डल्यां जातायाम् ॥283 ॥ कोहल आगमणं, संखोभेणं अकंठ गमणाई । ते व संखडाई, सर्हि व ण दंति जं va'NNaM मण्डल्यां कौतुकेनाऽऽगच्छन्ति सागारिकाः, ततः साधूनां क्षोभेण कण्ठे दयो दोषाः स्युः, रुष्टाः सन्तो वसति ते वा न प्रयच्छन्ति तत्र ग्रामे 'ज' 1 नोदक एवं k mational ॥ 284 // kavalo नोपक्रामति, त एव वा saMkhaDAva'NNaM' ति यच्चान्यग्रहणाकर्षणादि तदेव नोदक पृच्छायाः सविस्तर मुत्तरित माचार्येण । ॥ 130 ॥
Page #149
--------------------------------------------------------------------------
________________ श्रीमती पिनियुक्तिः ॥ 131 ॥ सभोजनं ग्रामान्तरे गच्छतां चेमे दोस्साः। कुर्वन्ति ॥ 284 ॥ इदानीं तस्माद् ग्रामादन्यग्रामे भोजनं गृहीत्वा गन्तव्यं, तत्र चैते दोषाः भारेण वेयणाए, ण पेहए थाणुकंट आयाए । इरियाइ संजमंमि a, परिगलमाणेण छक्कोया ॥ 285 ॥ उपधिभिक्षाभारेण या क्षुद्वेदना तया च न पश्यति स्थाणुकण्टकादीन् तत आत्मविराधना, इर्यामशोधयतः । संयमविराधना च । तथा परिगलमाने पानादौ षट्कायविराधना भवति ॥ 285 / / तथा चैते दोषा अन्यत्र ग्रामे गच्छताम् सावय-तेणा दुविहा, विराहणा जा य उवहिणा उ विणा । तणाग्गिगहणसेवण-वियालगमणे इमे दोसा ॥ 286 ॥ श्वापदभयं स्यात् , स्तेना द्विविधा शरीरोपध्योरपहारिणः । विराधना या संस्तारकाद्युपधि विना स्यात् तृणाग्न्योग्रहणाऽऽसेवनरूपा, संयमविराधनेति द्वार्। यदुक्तं चोदकेन-विकाले प्रवेष्टु युज्यते, tabirasyAha'viAlagamaNe इमे दोसा' एते वक्ष्यमाणा विकालगमने दोषाः ॥ 28 ॥ पविसण मग्गण ठाणे, वेसित्थिदुगुछिए य बोद्धव्वे । सज्झाए संथारे, उच्चारे चेव पासवणे ॥ 28 ॥ ॥ 131 // For Privale & Personal use only
Page #150
--------------------------------------------------------------------------
________________ श्रीमती वनियुक्तिः ॥ 132 ॥ तत्र ग्राम विकाले प्रविशतां ये दोषास्ते वक्ष्यन्ते, वसतिमार्गणे ये दोषास्तेऽपि च, 'ठाणे वेसित्थिदुगुछिए l ग्रामे विका य' इत्येतद्वक्ष्यति, विकालवेलायां बोद्धव्यम् 'सज्झा' स्वाध्यायमप्रत्युपेक्षितवसतौ अगृहीते काले कुर्वतो दोषाः, अथ न प्रविशतां करोति तथाऽपि दोषो हानिलक्षणः, 'सं0' अप्रत्युपेक्षितवसतौ संस्तारकभुवं गृह्णतः संयमात्मविराधनादोषः, 'उच्चा0d दोस्साः। उच्चाराद्यप्रत्युपेक्षितायां भुवि स्थंडिलेष्वनिरूपितेषु व्युत्सृजतां दोषाः, धरणेऽपि दोषः, एवं प्रस्त्रवणेऽपि, द्वारगाथेयम् । ॥ 287 / / अधुना प्रतिपदं व्याख्यानयति सावयतेणा दुविहा, विराहणा जा य उवहिणा उ विणा । गुम्मिअगहणाऽऽहणणा, गोणाई चमढणा चेव ॥ 28 ॥ विकाले प्रविशतां ग्रामे श्वापदभयं स्यात् , स्तेना द्विविधा शरीरोपध्यपहारिणस्तभयं भवति, उपधिना विना या च विराधना तृणाग्निग्रहणसेवनादिका सा च दोस्स्ः। गुल्म-स्थानं तद्रक्षपाला गुल्मिकास्तैग्रहणमाहननं च स्यात् , 'गोणादिचमढणा' बलीवादिपादप्रहारादिभिश्चाय विकालप्रवेशे दोषः ॥ 288 / / 'पविसणे ति गय', 'मग्गणेऽति आहफिडिए अण्णोण्णारण, तेण य राओ दिया य पंथंमि । ॥ 132 ॥ साणाइ वेसकुत्थिअ, तवोवणं मूसिआ जं ca ॥ 289 ॥ Jain Education , For Private&Personal Use Only diainelibrary.org
Page #151
--------------------------------------------------------------------------
________________ श्रीमती धनिर्युक्तिः ॥ 133 ॥ विकाले वसतिमाणे फिडितो भ्रष्टः स्यात्, तत्रान्योऽन्यं परस्परत आरणं शब्दनं तत् श्रुत्वा स्तेनका रात्रौ मोषितुमभिलषन्ति दिवा वा पथि गच्छतः श्रमणान् मुष्णन्ति 'sA0 ' रात्रौ वसतेरन्वेषणे श्रादिर्दशति, 'मग्गण' चि भणियं । 'वेसित्थिदुगुछिए' (298 गादास्थपदमिद) इत्यवयवमाह - 'ku0 ' रात्रौ वसतिलाभे न जानन्ति किमिद स्थानं वेश्यापाटकासन्नं ? ततस्तत्र वसतोऽयं दोषः, लोको ब्रूतेऽहो ! तपोवनमिति । कुच्छ [त्सि]तं छिम्पकादिस्थानासन्ने ब्रवीति स्वस्थाने मूषिका गताः । एतेऽप्येवं जातीया एव । 'वेसित्थिदुगुछिए ऽत्ति गतं ॥ 289 ॥ स्वाध्यायद्वार सुखोन्नेयस्वाद्विमुच्य संस्तारद्वारमाह अप्पडिलेहिअकंटाविलंमि संथारगंमि आयाए । छक्कायसंजमंमि a, चि (वि) लिणे seha'NNahA भावो ॥ 290 ॥ रात्रावप्रत्युपेक्षितायां भुवि कण्टका भवन्ति बिलं वा, तत्र संस्तारके क्रियमाणे आत्मविराधना, 'छ0' तत्र 1 पटायस्यापि विराधना स्वपतः स्यात् । तथा चि(वि)लीनम् अशुचिक' भवति, तत्र शैक्षस्य जुगुप्सयाऽन्यथाभाव - उन्निष्क्र मणादिः, 'saMthAra'tti गयं ॥290 ॥ 'उच्चारपासवणेऽत्ति व्याचष्टे कंटगथागुगवाला - विलंमि जै वोसिरेज्ज आयाए । संजमओ काया, गमणे पत्ते अहंते य ॥ 291 ॥ 1 तत्र स्वपतः पटुकायस्थापि संयमविराधनापीति कि . विकाले वसति प्रवेशदोषे संस्तारक द्वारम् । ॥ 133 ॥
Page #152
--------------------------------------------------------------------------
________________ श्रीमती ॥ कष्टकस्थाणुव्यालबिलसमाकुले प्रदेशे उच्चारादिव्युत्सर्गत आत्मविराधना, रात्रौ षट्कायोपमर्दैन संयमतच, विकालवसतिपनियुक्तिः कायिकीव्युत्सर्जनार्थ गमने (गच्छतो), 'patti'tti कायिकाभुवं प्राप्तस्य व्युत्सृजतः । व्युत्सृज्य वसति' प्रविशतः III प्रवेशदोषे ॥ 13 ॥ ॥ षट्कायोपमों दोषः ॥ 291 ॥ यदि निरोध' करोति ततश्चैते दोषाः उच्चारपासवणमुत्तणिरोहे चक्खू , वच्चणिरोहेण (प्र.य) जीवियं चयै । द्वारम् । उड्ढणिरोहे कोढे, गेलणं वा भवे तिसुवि ॥ 292 ॥ 'उच्चारपासवणे ति गयं ॥ 292 / / संप्रत्यपवाद उच्यते जै पुण वियालपत्ता, पए व पत्ता उवस्सयं ण लभे । सुण्णघरदेउले. वा, उज्जाणे वा अपरिभोगे ॥ 293 ॥ यदि विकालवेलायां प्राप्तास्ततो न प्रमादकृतो दोषः । प्रगे एव प्रत्यूषस्येव प्राप्ताः किन्तूपाश्रयं न लभन्ते, | ततः शून्यगृहे देवकुले उद्याने वाऽपरिभोगे-लोकपरिभोगरहिते 'samuddizanti'tti क्रियां वक्ष्यति ॥ 293 / / आवाय चिलिमिणीए, रण्णे वा णिब्भए समुद्दिसणं । सभए पच्छण्णाऽसइ, कमढय कुरुया य संतरिआ ॥ 294 ॥ ॥ 13 // 1 प्राप्ता उपाश्रयं na labhante ॥ k // Sain Educa t ional For Private & Personal use only Anujainelibrary.org
Page #153
--------------------------------------------------------------------------
________________ श्रीमती गोपनियुक्तिः ॥ 135 / / शून्यगृहादौ लोकानामापाते सति यवनिका दीयते । अथ शून्यगृहादिसागारिकाऽऽक्रान्तं ततोरण्ये निर्भये समुद्दिशन्ति, सभयेऽरण्ये प्रच्छन्नस्याऽसति अभावे सति लोकाऽऽपातेऽपि कमढके बाह्याभ्यन्तरशुकलेपलिप्ते भुज्यते, 'कुरुआ यत्ति विकाले Kaa तेष्वेव कुरुकुचा-पादप्रक्षालनादिका क्रियते, 'सं0' सान्तराः सावकाशा बृहदन्तराला उपविशन्ति ॥ 294 ॥ भुक्त्वा कोष्टकादिबहिः पुनर्विकाले वसतिमन्विष्यन्ति, सा च कोष्टकादिका स्यात्तत्र लब्धायां को विधिः वसतिप्राप्ती विधिः । कोट्ठग सभा व पुचि, कोल-वियाराइभूमिपडिलेहा । पच्छा ऐन्ति रत्ति, पत्ता वा ते भवे रति ॥ 295 ॥ कोष्टक:-आवासविशेषः, सभा प्रतीता । कोष्टके सभायां [वा] वसतौ लब्धायां प्रागेव कालभूमि प्रत्युपेक्षन्ते, यत्र कालो गृह्यते, विचारभूमि-सञ्ज्ञाकायिकाभृमि च प्रत्युपेक्षन्ते । पश्चाद्गच्छो रात्रौ उपैति, 'पत्ता vA0' यदा पुनस्ते आगच्छन्त एव कथमपि रात्री प्राप्तास्तदा रात्रावपि प्रविशन्ति ॥ 295 / / गुम्मिअ-भेसण-समणा, णिब्भय-बहिठाण-चसहि-पडिलेहा । सुण्णघरपुव्वभणिअं, कंचुग तह दारुदंडेणं ॥ 296 ॥ ॥ 135 // गुल्मिका:-स्थानकरक्षपाला यदि भापयन्ति-त्रासयन्ति तदा, वयं श्रमणा न चौरा इति वक्तव्यं, अथ स ॥N VII सन्निवेशो निर्भय एव भवेत्तदा बहिरेव गच्छस्तावत्तिष्ठति, वृषभास्तु वसतिप्रत्युपेक्षणार्थ व्रजन्ति, कि विशिष्टा vasati- / / Jain Education international For Private & Personal use only
Page #154
--------------------------------------------------------------------------
________________ श्रीमती ॥ रीन्वष्यते ? शून्यगृहादि पूर्वोक्त 1, 'कंचुग तह दारुदण्डेणं ति दण्डकपुञ्छन' तद्धि कञ्चुक परिधाय सर्पातिपतन- 11॥ सत्यनुरूपे ओपनियुक्तिः भयाद्दण्डपुञ्छनकेन वसतिमुपरिष्टात्प्रस्फोटयन्ति गच्छश्च प्रविशति ॥ 296 / / ततः को विधिः स्वापे संस्तारकभू ॥ 136 ॥ संथारगभूमितिगं, आयरियाणं तु सेस्गान्नेगा। विभजनम रुंदाए पुष्फइण्णा, मंडलिआ आवली इयरे ॥ 297 ॥ कर्तव्यञ्च आचार्यस्य संस्तारकभूमित्रयं निरूप्यते, निर्वाता1, प्रवाता2, निर्वातप्रवाता3 च, शेषसाधूनामेकैका मंस्तारकभूमिर्दीयते '0' यदि विस्तीर्णा वसतिः स्यात्तदा पुष्पप्रकरवद्विक्षिप्ताः स्वपन्ति यथा सागारिकावकाशो न स्यात. यद्यसौ क्षुल्लिका ततः पात्रकाणि मध्ये कृत्वा मण्डल्या पार्श्वे स्वपन्ति, प्रमाणयुक्तायां वसतौ आवल्यां पङ्क्त्या स्वपन्ति । / 297 / / क्षुल्लिका-प्रमाणयुक्तवसत्योरयं विधिः संथारग्गहणाए, वेंटिअउक्खेवणं तु कायव्वं । संथारो घेत्तवो, मायामयविप्पमुक्केणं ॥ 298 ॥ संस्तारकग्रहणभूमिकाले यदा स्थविरादिः संस्तारकभूमि विभजति. तदा साधुभिरुपधिविण्टलिकानामात्मीयानामुत्क्षेपण कर्तव्यं, येन सुखेनैव दृष्टायां भुवि विभजितु संस्तारकाः शक्यन्ते, यो यस्मै दीयते संस्तारकः स तेनग्राह्यो मायामदविप्रमुक्तेन, तेन माया न कार्या, यदह वातार्थी, ममेह प्रयच्छ, नाऽपि मदोऽहकारः कार्यः, यदहमस्यापि पूज्यो येन मम शुभसस्तारकभूर्दत्तेति ॥ 298 / / ॥ 136 // 1 पूर्वोक्तं, कञ्चुक परिधाय सर्प patanabhavAxxdaNDAsanenopari स्फोटयन्ति ॥ For Privale & Personal use only
Page #155
--------------------------------------------------------------------------
________________ - श्रीमती पिनियुक्तिः ॥ 137 ॥ रात्रौ संस्तारक विधिः। - पोरिसि-आपुच्छणया, सामाइय उभयकायपडिलेहा । साहणिअ दुवे पट्टे, पमज भूमि जओ पाए ॥ 299 ॥ पौरुष्यां नियु कीर्गुणयित्वा, 'आ' आचार्यसमीपे मुखवस्त्रिका प्रतिलेखयित्वा भणति 'भगवन् ! बहुपडिपुष्णा पोरिसी संदिशत संस्तारक तिष्ठामीति' सामायिक वारत्रयं कथयति । 'उ' सञ्ज्ञाकायिक्योरुपयोगं कृत्वा सर्व कार्य प्रमृज्य, 'सा' द्वावपि संस्तारोत्तरपट्टी एकत्र संमील्य उर्वोरुपरि संस्थापयति । यतस्तेन पादौ भूमि च प्रमृज्य ततः सोत्तरपट्ट संस्तारक प्रक्षिपति । अस्याः संबन्धः सामाचार्यनुक्रमेण न कृतः किन्तु स्वबुद्वथा यथाक्रम गाथेय व्याख्येया ॥ 299 ॥ ततः किं भणतोत्याह अणुजाणह संथारं, बाहुवहाणेण वामपासेणं । कुक्कुडिपायपसारण, अतरंत पमजए भूमि ॥ 30 ॥ अनुजानीध्वं 'सं. संस्तारकं, पुनश्च बाहूपधानेन वामपार्श्वन स्वपिति, कुर्कुटीवत पादावाकाशे प्रसारयति पूर्व । यदा न शक्नोति तदा भुवं प्रमृज्य पादौ स्थापयति ॥ 30 ॥ संकोए संडासं, उव्वत्तंते य कायपडिलेहा । दव्वाइउवओगं, णिस्सास णिरुंभणालोयं ॥ 301 ॥ ॥ 137 // For Private & Personal use only
Page #156
--------------------------------------------------------------------------
________________ मती नयुक्तिः 138 ॥ यदा पादी संकोचयति तदा 'संडासं' उरुसंबन्धि : [ उरुसन्धि] प्रमृज्य संकोचयति । उद्वर्त्तयंश्रासौ कार्य प्रमायति, एवं स्वत fafaoktaH । यदा कायिकयर्थमुत्तिष्ठति तदा किं करोति 'दव्वाइउवओगं' द्रव्यतः कोऽह प्रव्रजितो गृही वा, क्षेत्रतः किम् ! उपरितलेऽन्यत्र वाऽस्मि, कालतो रात्रिर्दिनो वा, भावतः कायिक्यादिना पीडितोऽद्द नवेति । एवमुपयोगे दत्ते निद्राभिभूतः सन्निःश्वासं निरुणद्धि, नासिकां दृढ' गृह्णाति निश्वासनिरोधार्थं, ततोऽनिद्र 'आलोक' - द्वारं पश्यति ॥ 301 ॥ यतः दारं जा पडिलेंहे, तेणभए दोण्णि सावए तिष्णि । जै य चिरं तो दारे, अण्णं ठावेत्तु पडिअरै ॥ 302 ॥ तदा स द्वारं यावत्प्रतिलेखयन् याति, एवमसौ निर्गच्छति, तत्र यदि स्तेनभयं भवति तदा द्वौ साधू निर्गच्छतः, तयोरेको द्वारे तिष्ठत्यन्यः कायिकी व्युत्सृजति, 'सा'0 श्वापदभये त्रयः साधव उत्तिष्ठन्ति तृतीयो व्युत्सृजतो रक्षां करोति, यदि च चिरं व्युत्सृजतो जातं, ततो द्वारस्थः साधुरन्य' द्वारे स्थापयित्वा तं व्युत्सृजन्तं प्रतिजागर्त्ति ॥ 302 ॥ आगम्म पडिकंतो, अणुपेहे जाव चोइसवि पुव्वे । परिहाणि जा तिगाहा, निद्दपमाओ जढो एवं ॥ 303 ॥ रात्रौ परे द्रव्यात वस विचारणा च व्यवस्था । / 138 / /
Page #157
--------------------------------------------------------------------------
________________ शीतापनयने गर्दभदृष्टान्तः । श्रीमती सोऽपि साधुः कायिकी व्युत्सृज्य-आगत्या प्रतिक्रान्तः 'अणुपेहे' अनुगुणनं करोति, यावच्चतुर्दशपूर्वाणि गोपनियता समाप्तानि, परिहाण्या स्तोकं स्तोकतरमिति यावद् गाथात्रयं गुणपति । एवं निद्राप्रमादो ऽजढों मुक्को भवति ॥ 303 / / ॥ 139 // अतंरतो व णिवज्जे, असंथरंतो अ पाउणे एकं । गद्दभदिटुंतेणं, दो तिष्णि बहू जहसमाही ॥ 304 ॥ गाथात्रयं यदि गुणयितुं न शक्नोति, ततः 'णि' स्वपिति, उत्सर्गतः प्रावरणहितः स्वपिति, अथ न शक्नोति यापयितमात्मानं ततोऽसंस्तरमाणः प्रावृणोति कल्पमेकं द्वौ त्रीन् वा, तथाऽपि यदि शीतेन बाध्यते तदा बाह्यतोप्रावत: कायोत्सर्ग करोति, ततः शीतव्याप्तोऽभ्यन्तरं प्रविशति, तत्र निवातमिति मन्यते, तत्रापि स्थातुमशक्नुवन कल्पं प्रावणोति एकं द्वौ त्रीन्वा, ततः 1समाधानं जातं । अत्र गर्दभदृष्टान्तो यथा समारोपिताऽनुरूपभारं यदा रासभो वोढं नेच्छति तदाऽन्यगर्दभरभारोऽप्यारोप्यते, स्वयं वा रोहति, यदा नातिदूरं गतस्ततः स्वयमुत्तरति, ततो गर्दभः शीघ्रतरं याति उत्तरितो मम भार इति मन्यमानः । ततोऽयस्मिन् भारेऽपनीते शीघ्रतरं याति एवं साधुरपि । 'संगार बीम vasahi'tti व्याख्यातम् ॥ 304 / / सन्निद्वारमाह1 गाथास्थ बहू jahasamAhI'tyaM शस्य 'तावत्यावत्समाधान जातमिति द्रोणीयवृत्ती व्याख्या । तत्र च 'अववाएणं जहा वा समाहो होति तहा कायव्वमिति चोद्धृतम् । अपवादपदेनाधिकान्यपि कल्पन्त इति भावः ॥sN॥ .. gardabhabhAse dattaH, so'pvAdaH // ki // 139 // For Privale & Personal Use Only
Page #158
--------------------------------------------------------------------------
________________ श्रीमती ओपनियुक्तिः ॥ 140 ॥ विहृताविह ग्रामविचारणा दुविहो य विहरियाविहरिओ उ भयणाउ विहरिए हाइ । संदिट्टो जो विहरितो, अविहरिअविही इमो होइ ॥ 305 ॥ एवं ते व्रजन्तः किश्चिद् ग्रामं प्राप्ताः, स च ग्रामो द्विविधो, विहृतः साधुभिर्यः क्षुण्णः-आसेवितः, तद्विपरीतोऽविहृतः । तुशब्दो विशेषणार्थः, कि विशिनष्टि ? योऽसौ विहृतः स सज्ञियुक्तो भवति, संज्ञिरहितो वा, योऽसौ सज्ञियुक्तस्तत्र भजना विकल्पना, यद्यसौ संज्ञि संविग्नभावितस्ततः प्रविशान्त, याद पार्श्वस्थादिभावितोऽतो न प्रविशन्ति, 'सं0' संविग्नविडते संज्ञिगृहे संदिष्ट-उक्तो 'यथाऽऽचार्यप्रायोग्यं त्वया संज्ञिकुलादानयनीयमिति' अतः प्रविशति । अथाऽन्यथा व्याख्यायते-द्विधा संज्ञिविहृतोऽविहृतश्च, साधुभिः क्षुण्णोऽक्षुण्णश्च, 1संविग्नविहृते श्रावके भजना तथैव, संदिष्टः संविग्नैः सांभोगिकैश्च विहृते प्रविशति । 2अथ पार्श्वस्थादि विहृतस्तता न प्रवेष्टव्यम् ॥ 305 ॥ अविहृते ग्रामे संज्ञिनि चायं विधिर्वक्ष्यमाणः, एतां गाथां व्याख्यानयनाह-- aviharia vihario vA, jai saiDho Natthi Natthi u णियागो । णाए जै ओसण्णा, पविसंति तओ य पण्णरस ॥ 306 ॥ अविहृतो विडतो वा ग्रामः, तत्र यदि विडते ग्रामे श्रावको नास्ति, ततो नास्ति नियोगो न नियुज्यते साधराचार्य प्रायोग्यानयनार्थ, अथाऽस्ति श्रावक इति ज्ञाते यद्यवसम्माः प्रविशन्ति तथापि नास्ति नियोगः, अथ 1 . संविग्न इति पदं नास्ति ॥ किल् 2 अथ न प्रवेष्टव्यमेतावानंशो नास्तिआडास ज्ञकप्रतौ । ॥ 14 ॥ Jain Education ITA For Private & Personal use only Hinelibrary.org .
Page #159
--------------------------------------------------------------------------
________________ प्राघूगेकसाधा श्रीमती पिनियुक्तिः । ॥ 14 ॥ गतेऽन्य साम्भोगिकतदितराणां विधिः। प्रविशन्ति ततः पञ्चदशोद्गमदोषाः स्युगधाकर्माद्याः, अध्यवपूरकमिश्रजाताभ्यामेकः । एवं सज्ञिविषयेऽपि गाथेयं व्याख्येया ॥ 306 ॥ संविग्गमणुष्णाए, ऐंति अहवा कुले विरंचंति । अण्णारंछं व सह , एमेव य संजईवग्गे ॥ 307 ॥ अथ सज्ञी संविग्नविहृतो, 1अमनोज्ञर्वसद्भिर्भावितस्तै रेवानुज्ञाते सति श्रावकगृहे प्रविशन्ति, अथवा श्राद्धकुलानि वा विभजन्ति, एते एवान्यसाम्भोगिकाः संविग्नाः, श्रावकाऽभावेऽज्ञातोञ्छ वास्तव्याः समर्था हिण्डन्ति, प्राघूर्णका जाप्यशरीराः श्राद्धकुलानि हिण्डन्ति, यदि वास्तव्या रजाप्यशरीरास्ततः प्राघूर्णका अज्ञातोञ्छ हिण्डन्ति । एवमेव संयतीवर्गेऽपि विधिज्ञेयः । / 307 / / एवं तु अण्णसंभोइयाण संभोइयाण ते चेव । / जाणित्ता णिबंध, वत्थव्वेणं स उ पमाणं ॥ 30 ॥ एवमन्यसाम्भोगिकविधिकः । यदि तत्र ग्रामे साम्भोगिकाः स्युः, ततम्त एव वास्तव्या भक्षमानयन्ति, अथ साम्भोगिकान्ते प्राप्तमात्राणां कोऽपि श्रावक आयातः प्राघूर्णकवत्सल एवं भणति-मम गृहे भिक्षार्थ साधुः प्रहेतव्यः, तत्रोच्यते-वास्तव्या एवागमिष्यन्ति. अथैवमुक्ते निर्बन्ध करोत्यसौ तदा वास्तव्येनकेन सहाऽऽगन्तुको 1 अन्यसाम्भोगिकसविग्नै विते तु तैरनुशाते सति श्रावककुले प्रवेष्टव्यमिति भावः ॥s ॥ 2 जीर्ण शरीराः ॥ 5 ॥ ॥ 14 ॥ For Private & Personal use only
Page #160
--------------------------------------------------------------------------
________________ श्रीमती धनियुक्तिः ॥ 142 ॥ वाति, यतः स एव वास्तव्यः प्राघूर्णकानां प्रमाणमल्पाधिकवस्तुग्रहणे ॥ 30 ॥ तथाऽसौ साम्भोगिकवसतिः । कास्थतः संकुला भवति ततः पृथगवसतिस्थ असइ वसहिए~ वीसुं, राइणिए वसहि भोयणागम्म । प्राघूर्णक साम्भोगिकयोः . असहू अपरिणया वा, ताहे वीतुं सहू वियरे ॥ 309 ॥ कर्तव्यम् । विस्तीर्णवसत्यभावे पृथगन्यत्र वसतौ तिष्ठन्ति, तथापि रत्नाधिकस्य वसतौ भोजनमागम्य कर्त्तव्यम्, सर रत्नाधिको वास्तव्यः स्यादागन्तुको वा, 'अस.' अन्यतरो रत्नाधिको भिक्षावेलां प्रतिपालयितुमशक्तः, तथाऽपरिणता वा साधवो मा राटि कुर्वन्तु ततो 'वीसु' पृथग् वसतिर्भवति । अथ वास्तव्या यदि समस्तितः प्राघूर्णवे.म्यो भिक्षां वितरन्ति ॥ 309 / / तिण्हं एक्केण समं, भत्तट्ठो अपणो अवहं तु । पच्छा इयरेण सनं, आगमणं विरेगु सो चेव ॥ 310 ॥ अत्र तत्र त्रय आचार्याः स्युः, द्वावागगुकावेको वास्तव्यः, तदैकेनागन्तुकाचारबजितेन सह वास्तव्यो व्रजति, भत्त0' यावदागन्तुकाचार्यस्य स.धोश्च पर्याप्त भक्तार्थः स्यात् । 'अप्प' आत्मार्थमाचार्यार्थ ॥ 142 ॥ चासौ वास्तव्यो 'va0' अर्द्धधक्मानं श्रावककुम्यो गृह्णाति । पधादितरेग द्वितीयाऽऽगन्तुकाचार्यप्रवजितेन समं Jain Educa t ional For Private & Personal use only ainelibrary.org
Page #161
--------------------------------------------------------------------------
________________ आ श्रीमती नोपनियुक्तिः ॥ 143 / I पर्यटति । तत्रापि भक्तार्थो यावद्भवति प्राघूर्णकस्य तावत्पर्यटति । आत्मनश्चाद्धं ध्रुवमात्र गृहणाति, एवं पूर्णों व ध्रुवो भवति, एवं ते पर्यटित्वाऽऽत्मीयाऽऽत्मीयवसतावागच्छन्ति, 'विरे' स एव 'विरेगो-विभजनं यः श्राद्धकुलेषु विहतसाधुरहि भिक्षामटभिः कृतः, न पुनर्वसतिमागतानां भवति ॥ 310॥ एवं वितक्षेत्र ससाधुनि विधिरुक्तः, अधुना विहृत क्स्सेत्र्विधिः। सोधुरहितक्षेत्रविधिमाह चेइअद-णिमंतण, गुरूहि संदिट्ठ जो va'saMdiTTho । णिव्बंध-जोग-गहणं, णिवेय णयणं गुरसगासे ॥ 311 ॥ एवं विहरन्तः क्वाऽपि ग्रामे प्राप्ताः । ततः सञिगृहे चैत्यवन्दनार्थमाचार्यों याति, स श्राद्धो गुरून्निमन्त्रयति, प्रायोग्यं गृहणीत, गुरुभिर्यः संघाटकः संदिष्टः स गृहणाति, अथ स यावन्नागच्छति तावत्तेन श्राद्धनान्यः संघाटको दृष्टः, स तन्निर्बन्धे सति प्रायोग्यं गृहणाति, अन्येभ्यः संघाटकेभ्यो निवेदयति नान गम्यमिति, तत्प्रायोग्यं गुरुसमीपं नयति ॥ 311 / / प्राग् यदुक्त 1'अविहरि अव्हिई इमो होति' तदाह अविहरिअमसंदिट्ठो, चेइय पाहुडिअमेत्त गेहति । पाउग्गपौरलंभे, Na'mhe किं वा न शु( )जंति ॥ 312 ॥ अविडते ग्रामादौ सर्वेप्यसंदिष्टा भिक्षार्थ प्रविशन्ति, भिक्षामटन्तः श्राद्धगृहे चैत्यानि वन्दन्ते, यदि तत्र ॥ 143 ॥ 1 305 मगाथायाम् ॥s0॥ Jain Education Internation For Privale & Personal use only
Page #162
--------------------------------------------------------------------------
________________ अविहृतक्षेत्रे भिक्स्साग्र्ह्न्न्विधिः। श्रीमती प्रातिकामात्र लभ्यते ततो गृहणन्त्येव, अथाऽऽचार्यप्रायोग्य' लभते, प्रचुर वा लभते, तत इदमुच्यते-'णम्हेऽत्ति गोपनियक्तिःलान वयमाचार्य प्रायोग्यग्रहणे नियुक्ताः किन्त्वन्ये, एवमुक्ते श्राद्ध आह-कि' भवभिनीतं न भुञ्जते आचार्याः ? ॥ 144 ॥ एवं निबन्धे सति गृहणन्ति ॥ 312 ॥ कियदित्याह गच्छस्स परीमाणं, णाउं घेतुं तओ णिवेयंति । गुरुसंघाडग इयरे, लद्धं णे गुरु समीवं (प्र.मा वच्चह गिह गुरुजोग्ण्)॥313॥ एवइअं वा गिण्हह, पज्जत्तं वा णियत्तह य भंते । अणिवेइए अ गुरुणो, हिंडंताणं इमे दोसा ॥ 314 ॥ दरहिंडिअ वुइढाई, आगंतु समुदिसंति जंकिंचि । दव्वविरुद्धं च कयं, गुरूहि जकिंचि वा भुत्तं ॥ 315 ॥ गच्छस्य परिमाणं ज्ञात्वा लान्ति, गृहीत्वा निवेदयन्ति गुरुसंघाटकाय, यदुत-आचार्यप्रायोग्य अन्येषां च गुडघृतादि लब्ध प्रचुर, इतरसंघाटकेभ्यो वा शेष निवेदयन्ति, लब्धमात्र तद् गुरुसमीपं नेतव्य ॥ 315 ॥ तथा चाह एगागिसमुद्दिसगा, भुत्ता उ पहेणएण दिटुंतो । हिंडणदव्वविणासो, णिद्ध महुरं च पुव्वं तु (प्र.सन्नित्ति दारं) ॥ 316 ॥ ॥ 144 // For Private & Personal use only
Page #163
--------------------------------------------------------------------------
________________ श्रीमती निर्युक्तिः 245 ॥ ये मण्डल्युपजीविनः पृथग् भुञ्जते, व्याध्याद्याक्रान्तानां तेषां भुक्तानां पश्चादानीतं 'नोपयुज्यते अत्र 'पहेणएण' दितो "काले दिण्णस्स पणयस्स, अग्घो ण तीरए काउं । तस्सेव अथकपणामियस्स गिण्हंतया णत्थि " तथाऽनास्स्नयनेऽयमपरो दोषः, हिण्डतां कथञ्चिन्प्रमादात्पात्रभङ्गाद् द्रव्यस्य क्षीरादेविनाशः स्यात् । 'णिद्धमहुराइ' आगमे यदुक्तं तत्कृतं न भवति । 'saNNi'tti द्वारं गतम् ॥316 ॥ साधसिंकद्वार माह भत्तट्ठिअ आवस्सग, सोहेउं तो ऐंति अवरहे । अब्भुट्ठाणं दंडाइयाण गहणेक्कवयणेणं ॥ 317 ॥ भुक्त्वास्स्वश्यकं च कायिकोच्चारादि शोधयित्वा त्वाऽपराह्णे आगच्छन्ति, येन वास्तव्यानां भिक्षाटनाद्याकुलत्वं न स्यात् । वास्तव्या अपि किं कुर्वन्तीत्याह 'अब्भु0' तेषां प्रविशतां तेऽभ्युत्थानादि कुर्वन्ति, दण्डकादि गृह्णन्ति, मुञ्चस्वेत्येकवचननोक्ताः पात्रकादीन् समर्पयन्ति । अथ न मुञ्चत्येकवचनेन ततो न गृह्यन्ते, मा भूत्प्रमाद इति ॥ 317 ॥ खुड्डल- विगट्ठ- तेणा, उन्हं अवरहि तेण उ पवि । पक्खित्तं मोत्तूणं, णिक्खिवमुक्खित्तमोहेणं ॥ 318 ॥ 9 नोपकुरुते ॥k । Ish 2 0 तथा दोष' पर्यन्तोऽशः 'ऽप्रतौ नास्ति । [r Private & Personal Use Only AgantukAn prati vAstavyAnAmabhyutthAnAdi / // 145 //
Page #164
--------------------------------------------------------------------------
________________ मिती नियुक्तिः भोजनोईया प्राघूर्णकानां संक्षेपेण आलोचना 146 ॥ SLslsksksksL423232323232325232323232222s yadyabhipreto ग्रामः क्षुल्लकस्तत्र भिक्षा न भवति तदा प्रत्यूषस्येवाऽऽगच्छन्ति, अथवा विप्र्कृस्स्त्त्ः। अपराहणे आगच्छतां स्तेनभयं, उष्णं वा तेन कारणेन प्रत्यूपस्येवाऽऽगच्छन्ति । तस्माद् ग्रामात् प्रवृत्ताः साधुभोजनकाले प्राप्ताः साधर्मिकसमीपं नैषेधिकी कृत्वा प्रविशन्ति, वास्तव्यास्तच्छ्रवणानन्तरं प्रक्षिप्तमास्यगतं कवलं भुक्त्वा, उत्क्षिप्त भाजनगतं कवलं निक्षिपन्ति-मुश्चन्ति, तेऽपि 'प्राघूर्णका 'ओघेणं ति संक्षेपेणाऽऽलोचनां प्रयच्छन्ति ततो भुञ्जते मण्डल्याम् ॥ 318 ॥ सा चेयं अप्पा मूलगुणेसुं, विराहणा अप्प उत्तरगुणेसुं । अप्पा पासत्थाइसु, दाणग्गह संपओगोहा ॥ 319 ॥ अल्पशब्दो नकारार्थः, अल्पा पार्श्वस्थादिषु दाने ग्रहणे वा विराधना । तैरेव पावस्थादिभिः संप्रयोगे संपर्के, अयमों न तैः [पार्श्वस्थादिभिः सह संपर्क आसीत् । ओघतः संक्षेपत आलोचना दीयते ॥ 319 / / ( इयमालोचना) तां दत्त्वा यदि न भुक्तास्ततो भुञ्जते, अथ भुक्तास्तदैवमाहुः भुंजह भुत्ता अम्हे, जो वा इच्छे अभुत्त सह भोजं । सव्वं च तेसि दाउं, अण्णं गेण्हति वत्थव्वा ॥ 320 ॥ आगन्तुका0 ॥ k Is 20पाश्वस्थादिषु दानग्रहणासेव विराधना, सत्रयोगे ॥ k ॥ ॥ 5 ॥ 3 मूलगुणविषया उत्तरगुण विषया पार्श्वस्थादिना सह दानग्रहणाविषयां च विराधना, एवं तः सह सम्पर्कोऽपि नासीदितिभावः । saM0 / LORSR5E5LLLLLLLLLLS4505230323232 // 146 // JainE ForPrivatesPersonal use Only .ininelibrary.org
Page #165
--------------------------------------------------------------------------
________________ श्रीमती घनियुक्तिः ॥ 147 ॥ प्राघूर्णकाना भक्तौ दिवमर्यादादि भुञ्जीत यूयं भुक्ता वयं, यो वा साधर्मोक्तु मिन्छति ततोस्तेनाऽभुकेन सह भोज्यं कुर्वन्ति, यदि पूर्वास्स्नीतं भक्तं तेषामाऽऽन्मनश्च पर्याप्यते ततः साध्वेव, अब न, 'ततः सर्व प्रापूर्णिकेभ्यो दत्त्वा वास्तव्याः पर्यटन्ति ॥ 320 ॥ कति दिनानि तेभ्यो दीयत इत्याह तिण्णि दिणे पाहुण्णं, सव्वेसिं असइ बालवुड्ढाणं । जे तरुणा सग्गामे, वत्थव्वा बाहिं हिंडंति 321 ॥ त्रीणि दिनानि प्राघूर्णकं, सर्वेषामसति बालवृद्धानां कर्तव्यं, ये प्राघूर्णकास्तरुणास्ते स्वग्राम एव भिक्षामटन्ति वास्तव्यास्तु बहिनामे हिण्डन्ति ॥ 321 / / अथ ते प्राघूर्णकाः केवला हिण्डितुं न जानन्ति, ततः संघाडगसंजोगो, आगंतुगभद्दएयरे बाहिण्। आगंतुगा व बाहिं, वत्थव्वगभदए हिंडे ॥ 322 ॥ (दारं) संघाटकसंयोगः क्रियते, एको वास्तव्योऽन्यः प्राघूर्णक इति कृत्वा भिक्षामटन्ति । अथाऽसौ ग्राम आगन्तुकानामेव भद्र कस्ततस्तत्र प्रापूर्णका अटन्ति, वास्तव्या बाहेः, एवं वास्तव्यभद्र के ग्रामे विपरीतम् ॥ 322 / / वसतिद्वारमाह 1 ततोस्तेषां सर्वदत्वान्पन्मार्गयन्ति वास्तव्याः ॥ k ॥ ॥ 5 ॥ // 147 // For Private&Personal use only.
Page #166
--------------------------------------------------------------------------
________________ श्रीमती पिनियुक्तिः ॥ 148 ॥ त्रिधा वसते विवरणम् । 326LLLLL2322222222222222242L323232323232 वित्थिणा खुड्डलिआ,2 पमाणजुत्ता य तिविह vshiio। पढम-बीयासु ठाणे, तत्थ य दोसा इमे होत ॥ 323 ॥ विस्तीर्णा' क्षुल्लिका प्रमाणयुक्ता, विधा वसतिः, प्रथमद्वितीययोरेते दोषाः ॥ 323 ॥ खरकम्मिअ-वाणियगा, कप्पडिअ-सरक्खगा य वंठा y। संमीसावासेण, दोसा य (pra.u) हवंति णेगविहा ॥ 324 ॥ विस्तीर्णायां वसतो 'खर'0 दण्डपाशिका रात्रिं भ्रान्त्वा स्वपन्ति, तथा वाणिज्यकाः, कार्पटिकाः, सरजस्काभौताः, वंठाश्चागन्य स्वपन्ति । एभिः सह संमिश्रावासेऽनेकविधा एते दोषाः ॥ 324 ॥ आवासग-अहिकरणे, तदुभय-उच्चार-काइय-णिरोहे । संजय-आय-विराहण, संका तेणे णपुंसित्थी ॥ 325 ॥ आवश्यके-प्रतिक्रमणे क्रियमाणे सागारिकाणामग्रतः, त एव उट्टकान् कुर्वन्ति, ततश्च केचिदसहमाना राटिं कुर्वन्ति । ततोऽधिकरणदोपः । / " आवासग अधिकरणे तदुभयः उच्चारकाइ संजम5 संकातेणे नपुंसिस्थी ॥ 325 / / इमां द्वारगाथां प्रतिपदं व्याख्यानयति LROLLLLLLLLLLLLLLLLLLLLLSEX // 148 // For Privale & Personal use only
Page #167
--------------------------------------------------------------------------
________________ श्रीमती ओपनियुक्तिः ॥ 149 ॥ विस्तीर्णवसतेर्दोषाः आवासयं करिते, पवंचए झान्न्जोग्वाघाओ। असहण अपरिणया वा, भायणभेओ य छकाया ॥ 326 ॥ आवश्यक कुर्वतां साधूनां ते सागारिकाः प्रपञ्चयन्ति-उद्घट्टकान् कुर्वन्ति, ध्यानयोगव्याघातश्च । [आवासय] द्वारम् । 'अस.' असहनः-कोपनोऽपरिणतो वा साधुः सागारिकैः सह राटिं करोति, ततश्च भाजनभेदः (विनाश:) स्यात् षटकायाश्च विराध्यन्ते । द्वारम् (अहिगरणदार)2 ॥ 36 ॥ suttattha'karaNa णासो, करणे उड्डंचगाइ अहिगरणं । ___ पासवणिअरणिरोहे, गेलण्णं दिट्टि उड्डाहो ॥ 327 ॥ सूत्रार्थपौरुष्यकरणे नाशो-विस्मरणा तयोरेव, करणे चोद्घट्टकान् कुर्वन्ति, ततोऽधिकरणदोषः । द्वार3 तिदुभ्य्दार्]| 'पास' प्रस्रवणेतर योनिरोधे ग्लानत्वं स्यात् , व्युत्सृजतो दृष्टे उद्दा(सा)हः-उपघातः प्रवचनस्य स्यात् । / द्वारम् 4, [उच्चारकाइअनिरोहदारं] ॥ 327 ॥ मा दिच्छिहिंति तो, अप्पडिलिहिए (थंडिल्ले) दूर गंतु वोसिरति । संजमआयविराहण, गहणं आरक्खितेणेहिं ॥ 328 ॥ 1 0श्वलतामापद्यते चेतः ॥ किल् 2 इतरपदेन पुरीषपदग्रहणम् ॥sN। ॥ 149 ॥ For Privale & Personal use only
Page #168
--------------------------------------------------------------------------
________________ श्रीमती घनियुक्तिः ॥ 150 ॥ सागारिका मां मा द्राक्षुः इत्यप्रतिलेखिते स्थण्डिले रे गत्वा व्युत्सृजति । ततो द्विधा विराधना, ग्रहण- IN । विस्तीर्णलघुमारक्षिकाः स्तेना वा कुर्वन्ति । द्वारम् 5 [संजमदारं] ॥ 328 ॥ व्स्त्योर्दोस्साः। ओणव पमज्जमाणं, दटुं तेणेत्ति आहणे कोइ । सागारिअ संघट्टण, अपुमेत्थी गेण्ह साहह वा ॥ 329 ॥ 2अवनतं प्रमार्जयन्तं दृष्टा सागारिक: स्तेन इति मत्वा हन्ति, द्वारम् 6 ['संकातेणे' दार] सागारिकः संस्पर्श सति विबुद्धः सन्नपुसकोऽयमिति, गृहणाति, नपुसयदार]7, अथ स्त्री स्पृष्टा ततः सा शङ्कतेऽयं मम समीपे आगच्छति, ततः 'सा' कथयति निजभर्तुः [इत्थीदार]8 ॥ 329 / / ओरालसरीरं वा, इथिणपुंसा बलावि गेण्हति । संबाहाए ठाणे, णिते आवडणपडणाई ॥ 330 ॥ __ औदारिकशरीर' वा तं साधु' दृष्ट्वा दिवा रात्रः स्त्री नपुसकं वा बलाद् गृह्णाति, औदारिक' चङ्गाक', एते लिस्तीर्णवसतिदोषाः । अथ क्षुल्लिकावसतेर्दोषानाह-'संबा' संकटायां वसतौ स्थाने [-अवस्थाने-वासे सति साधौ निर्गच्छति प्रस्खलनपतनादयो दोषाः स्युः ॥ 330 ॥ ॥ 150 // 1 सयमात्माभिधाना ॥ ॥ 2 स हि तां रात्रावुत्थितः सन्नबनतः प्रमार्जयन् nirgacchati tato'vanata* ||kil For Private & Personal use only
Page #169
--------------------------------------------------------------------------
________________ श्रीमती ओपनियुक्तिः । ॥ 15 ॥ प्रमाणयुक्त वसतौ संस्तारकमानम् । तेणोत्ति मण्णमाणो, इमो वि तेणोत्ति आवडै जुद्धं । संजम-आय-विराहण-भायण-भेयाइणो दोसा ॥ 331 ॥ यस्योपरि प्रस्खलितः स तं स्तेनकमिति मन्यमानः सन् आपतति युद्धं, ततश्च संयमात्मविराधना, भाजनभेदादयश्च दोषाः स्यु ॥ 331 ॥ तस्माद् वसतिः प्रमाणयुक्ता ग्राह्या, एतदाह तम्हा पमाणजुत्ता, एकेकस्स उ ति-ह्त्थ्स्ण्थारो। भायणसंथारंतर जह, वीसं अंगुला हुंति ॥ 332 ॥ प्रमाणोपेतवसतावेकैकस्य साधो हल्यतस्विहस्तप्रमाणः संस्तारकः कार्यः, तुशब्दस्य विशेषणार्थत्वात् संस्तारकोत्र भूमिरूप इति, तत्र हस्तत्रये ऊर्णामयः संस्तारकश्चतुग्गुलाधिकहस्तप्रमाणः भाजनसंस्तारकान्तराले यथा विशतिरङ्गुलानि स्युस्तथा कर्त्तव्यम् ॥ 33 ॥ कि पुनः कारणम्-- मज्जारमूसगाई य, वारे णवि अ जाणुघट्टणया । दो हत्था य अबाहा, णियमा साहुस्स साहूओ ॥ 333 ॥ मार्जारमूषकादीन् पात्रकेषु लगतो वारयेत् , कस्मादासनतराणि न क्रियन्त? इति चेद्-उच्यते, तावति प्रदेशे तिष्ठति । पात्रे जानुकृता घट्टना न स्यात् , द्वौ हस्तावबाधान्तराल' साधोः साधोश्च स्यात् , त्रिहस्तप्रमाणः संस्तारको, यथा ॥ 151 ॥ For Privale & Personal use only
Page #170
--------------------------------------------------------------------------
________________ श्रीमती ओघनिर्युक्तिः । / 152 / / ऊर्णामयः संस्तारकः 28 अङ्गुलप्रमाणः, संस्तारभाजनयोरन्तरालं 20 अङ्गुलानि, भाजनानि हस्तप्रमाणे प्रोञ्छने स्थाप्यन्ते, साधोः साधोरन्तर' द्वौ हस्तौ द्वयोरन्तरं शून्यं महद् दृष्ट्वा बलात् कश्चित् स्वपिति, अतोऽन्यथा व्याख्या, '1 तम्हं' ति हस्तं साधू रुणद्धि, संस्तारकात् पात्रकाणि विंशत्यङ्गुलानि, पात्रकमष्टाङ्गुलानि रुणद्धि, पात्राद्विशत्यङ्गुलानि मुक्त्वाऽन्यसाधुः स्वपिति, इत्थमपि द्वौ हस्तौ द्वयोरन्तराले जातौ यथा स्थापना ॥24॥20।8।20॥333 // मुत्तामुत्तसमुत्था, भंडणदोसा य वज्जिआ एवं । सीसंतेण व कुइडं तु हवं मोत्तूण ठायंति ॥ 334 ॥ द्विहस्तान्तरालेन मुच्यमानेन भुक्तभोगस्य आसन्नस्य स्वपतः, अन्य साधुसंस्पर्शात् पूर्वक्रीडास्मृतिः, अभुक्तभोगस्याऽपि सुकुमारसंस्पर्शेन स्त्रियं प्रति कौतुकं स्यात्, 'भंडणं' कलहः परस्परं हस्तस्पर्शजनितः, अन्तराले द्विहस्तप्रमाणे मुच्यमाने एते दोषास्त्यताः स्युः । 'सीस0 ' शिरो यत्र कुडयां ततो हस्तमात्र मुक्त्वा पादान्ते गमनमार्गे हस्तं च 'ठा0 ' स्वपन्ति । 'तिहत्य' पाठे तु कुडथात् हस्तं मुक्त्वा, पात्रकाणि 1 हस्तं ततः 1 हस्तं विमुच्य स्वपन्ति ॥ 334 ॥ 1 पुदिट्टो उ विही, इहवि वसंताण होइ सो चेव । आसज्ज तिष्णि वारे, णिसण्ण आउंटए सेसा ॥ 335 ॥ 333तमा गाथा बोद्धव्या ॥ सं । 28अङ्गुलमिते उर्णामय संस्तार के साधुशरीररुद्धो भागः 24 अङ्गुलप्रमाणः ततः संस्तारकशेषचतुरं गुलयुत 20 अङ्गात्परतोऽष्टाङ्गगुलप्रदेशे पात्रकाणि ततः 20 अङ्गुलादन्यो साधुरेव हस्तत्रयमिते संस्तारको बोध्यः ॥ ॥ संस्तारक यं रन्तर ते दोषवर्जनः ॥ 152 ॥
Page #171
--------------------------------------------------------------------------
________________ श्रीमती । धनियुक्तिः ॥ 153 ॥ लघुवसतौ रात्रौ गमनागमनविधिः स्वपनविधिश्च । जैहापि बसतां स्वापकाले पूर्वोद्दिष्टः 'पोरिसि आपुच्छेऽत्यादिक्ः। किन्त्वयं विशेषः 'Asajja'tti करोति संस्तारे निषण्णः सन् , शेषास्तु साधवः पादानाकुश्चयन्ति ॥ 335 ॥ पुनरसौ कायिक्यर्थ ब्रजन् कि करोतीत्याह आवोस्सामासज्ज, णीइ पमज्जंतु जाव उच्छणं । सागारिय तेणुब्भामए य संका तौ परेणं ॥ 336 ॥ आवश्यकी आसज्ज च कुर्वन् पुनः 2 प्रमार्जयन् यावच्छन्नमभ्यन्तरं तावन्निर्गच्छति, बहिर्न प्रमार्जयेत् । सागारिकाणां स्तेन-'उम्भा0' पारदारिकशकोपजायते, अतस्तत्परेण आछन्नाद् बाह्यतो न प्रमार्जयति, प्रमाणयुक्तवसतिविधिरुक्तः ॥ 336 ॥ णत्थि उ पमाणजुत्ता, खुइडलिया चेव वसतिजयणाए । पुर हत्थ पच्छ पाए, पमज जयणाए निग्गमणं ॥ 337 ॥ प्रमाणयुक्तवसत्यभावे लध्व्यां वसतौ वसतः यतनेयं, पुरतोऽग्रतो हस्तेन परामृश्य पश्चात् पादौ न्यस्य यतनया निर्गच्छति, कायिक्याद्यर्थ गमनाऽऽगमनविधिरुक्तः ॥ 337 ॥ स्वपनविधिमाह उस्सीसभायणाई, मज्झे विसमे अहाकडा उवरि । ओवग्गहिओ दोरो, तेण य वेहासिलंबणया ॥ 338 ॥ 1 गमनविधिरुक्तः ॥ kin ॥ 15 ॥ For Privale & Personal use only
Page #172
--------------------------------------------------------------------------
________________ श्रीमती नियुक्तिः ॥ 154 ॥ या विस्तीर्ण वसत्यां रात्री क्र्त्व्य्विधिः। ___ उपशीर्षकाणां मध्ये भाजनानि क्रियन्ते, विषमायां ग्तोपेतायां भुवि पात्रकाणि पुश्रीक्रियन्ते, 'अहागडा uvari"ti प्रासुकानि-अल्पकर्माणि यानि तान्यन्येषां पात्रकाणामुपरि क्रियन्ते मङ्गलार्थम् , 2स्थापनाऽभावे भुवि औपग्रहिको यो दवरकस्तेन 3विहायसि लम्ब्यन्ते ॥ 338 ॥ खुडूडलियाए असई, विच्छिण्णाए उ मालणा भूमी । बिलधम्मो चारभडा, साहरणेगंतकडपोत्ती ॥ 339 ॥ लघुवसत्यभावे विस्तीर्णायां वसतौ स्थातव्यम् , भृर्माल्यते-व्याप्यते पुष्पप्रकरसदृशैः स्वपद्भिः, अवलगकादय आगत्येद' भणन्ति-बिलधर्मो-बिले यावन्तो मान्ति तावन्तस्तिष्ठन्ति । ततः साधव उपकरणं संहृत्यैकान्ते तिष्ठन्ति, कटमन्तराले ददति, तदभावे 'पुत्ति' चिलिमिनी' ददति ॥ 339 / / असई य चिलिमिलीए, भए व पच्छण्ण भूइए लक्खे । आहारा णीहारो, णिग्गमण-पवेस वज्जेह ॥ 340 ॥ चिलिमिन्यभावे हरणभये वा न ददति, प्रच्छन्नप्रदेशे तिष्ठन्ति स च प्रदेशो भूत्या लक्ष्यते 4चिह्नघते, इदं तेऽभिधीयन्ते-आहारादवश्यं नीहारः स्यादतो निर्गमप्रवेशौ वज्यौ ॥ 340 ॥ साधुभिरिदं कर्तव्यम् 1. अल्पपरिकर्माणि ॥ 2 * अथातिसंकटत्वाद् भूमौ स्थानाऽभावे ॥ k ॥ 3 विहायसि कोलकादो0 ॥ k। 4 चियतेऽबउटोऽयं pradeza iti kathyate // k| // 154 // Jain Edua aational For Private & Personal use only a w.jainelibrary.org
Page #173
--------------------------------------------------------------------------
________________ / श्रीमती ओपनियुक्तिः ॥ 155 ॥ स्थानस्थित द्वारम् । पिंडेण सुत्तकरणं, आसज्ज णिसीहियं च ण करिति । कासण ण पमज्जणया, ण य हत्थो जयण वेरर्ति ॥ 341 ॥ (वसहित्ति दारं) पिण्डेन-समुदायेन सूत्रपौरुषीकरणं, मा कश्चित्पद वाक्यं श्रुत्वा हसति, आसजादि न करोति, काशनंखाटकरणं करोति, न च प्रमार्जयति । न हस्तेन परामृश्य निर्गच्छति, येन वेरत्तियं कालं गृह्णाति । उक्त वसतिद्वारम् ॥ 341 ॥ स्थानास्थतद्वारमुच्यते पत्ताण खेत्त जयणा, काऊणावस्सयं ततो ठवणा । पडणीय-पत्त-मामग-भद्दग-सद्धे य अचियत्ते ॥ 342 ॥ अभिमतं क्षेत्र प्राप्तानां या यतना सा वाच्या, कृत्वाऽऽवश्यक-प्रतिक्रमणं, स्थापना क्रियते केषाश्चित् कुलानां, | तान्याह-प्रत्यनीक:-शासनादेः, प्रान्तोऽदानशीलः, रमा मम गृहं श्रमणा आगच्छन्तु, भद्रकश्राद्धौ प्रसिद्धा, 'अचियत्ने' साध्यागमेप्रीतिचिन्तकः, एतेषां कुलानां यो विभागः प्रतिषेधाप्रतिषेधरूपः स 2स्थापना ॥ 342 ॥ अधुनेमां द्वारगाथां प्रतिपदमाह ॥ 155 ॥ 1 मा मे ग्रह अमणा यान्तु' इत्यभिप्रायवान् मामकः ॥ 2 स्यास्थापनेत्युच्यते ॥ kil For Privale & Personal use only
Page #174
--------------------------------------------------------------------------
________________ श्रीमती ओघनियुक्तिः ॥ 156 ॥ प्रविशतां शकुनाशकुनानि । बाहिरगामे बुच्छा, उज्जाणे ठाण-चसहि-पडिलेहा । इहरा उ गहिअभंडा, वसहीवाधाय उड्डाहो ॥ 343 ॥ एवं ते पाह्यग्रामे पर्युषिताः सन्तोऽभिमतं क्षेत्र प्राप्योद्याने तिष्ठन्ति, पुनर्वसतिप्रत्युपेक्षका प्रेष्यन्ते, इतस्था गृहीतभाण्डा गृहीतोपकरणा वसतिव्याघाते सति निवर्तन्ते 3तदोड्डाहः ॥ 343 ॥ तत्र च प्रविशतां शकुनाऽपशकुनानाह मैल कुचेले अब्भगिएल्लए साण खुज्ज वडभे या । एए उ अप्पसत्था, हवंति खित्ताउ (प्र.खेत्तं अयं) णिताणं ॥ 344 ॥ णारी पीवरगब्भा, वड्डकुमारी य कटुभारो य । कासायवत्थ कुचंधरा य कज्ज ण साहेति ॥ 345 ॥ चक्कयरंमि भमाडो, भुक्खा मारो य पंडुरंगंमि । तचणिरुहिरपडणं, बोडियमसिए धुवं मरणं ॥ 346 ॥ जंबू अ चास मऊरे, भारदाए तहेव णउले अ । दंसणमेव पसत्थं, पयाहिणे सव्वसंपत्ती ॥ 347 ॥ 3 डाह उपघातो bhavati ॥ kin // 156 // For Privale & Personal use only
Page #175
--------------------------------------------------------------------------
________________ श्रीमती नियुक्तिः । 15 / गंदीतूरं पुण्णस्स, दंसणं संख पडहसदो य । भिगार-छत्त चामर-धयप्पडागा पसत्थाई ॥ 348 ॥ शय्यातरोपदेसमणं संजयं दंतं, सुमणं मोयगा दहि । शकस्य स्वान्ये आष्टादीनां प्रति मीणं घंटं पडागं च, सिद्धमत्थं विआगरे ॥ 349 ॥ मर्यादा वर्णनम् । तम्हा पडिलेहिअ-दीवियंमि पुज्वगय असइ सारविए । फड्डयफैडपवेसो, कहणा ण य उट्ट इयरेसि ॥ 350 ॥ तस्मात् प्रत्युपेक्ष्य प्रवेष्टव्यं, दीपिते-कथिते शय्यातरायाचार्या आगताः, पूर्वगतप्रत्युपेक्षिकप्रमार्जितायां ? वसतौ प्रवेष्टव्यम् , फडकैः 2 प्रवेशः कार्यः । धर्मकथालब्धिसंपन्नो मुनिर्वसतेबहिर्गवा शय्यातराय धर्म कथयति । 'न य उट्ठ0' न-वाऽसौ धर्मकथी 'इय0' ज्येष्ठार्याणाम त्यानं करोति । 350 ॥ आह-आचार्याय करोति न वा ?-आचार्य आह-आचार्याय करोत्येव, अकरण एते दोषाः-- आयरिय-अणुटाणे, ओहावण बाहिरा ya'dakkhiNNA । साहणय वंदणिज्जा, अणालवंतेऽवि आलावो ॥ 351 ॥ ॥ 157 // 1 तदभावेऽन्यसाधुभिः प्रगर्भितायां । / / / For Privale & Personal use only
Page #176
--------------------------------------------------------------------------
________________ श्रीमती मा आचार्यायाऽनुत्थाने 'ओ' मलना स्यात् , लोकाचारस्यापि बाया एते, 1 दाक्षिण्यमप्येषामाचार्य प्रति नास्ति, 10 शयातरेणधनियुक्तिः । इति चिन्तयति शय्यातरः, धर्मकथिनाऽऽचार्याय कथ्यं वसतिदाताऽयम् । शय्यातरं ब्रते-चन्दनीया आचार्याः, तस्मि । shaacaarysyaa||158|| न्ननालपत्याचार्येणाऽऽलापकः कार्यः ॥ 351 ॥ नालापे एते दोषा: नालापे दोस्साः। (थद्धा0) वुड्ढा णिरोवयारा, अग्गहणमलोगजत्तवोच्छेओ । तम्हा खलु आलवणं, सयमेव उ तत्थ धम्मकहा ॥ 352 ॥ निरुपका चारा एते मामपि न बहु मन्यन्ते, 'aggahaNa'tti नाऽऽदरोऽस्य मां प्रति, लोकयात्राबाझाः, व्यवच्छेदो वसतेरन्यद्रव्यस्य वा । तस्मादालाप्यः, स्वयमेवाचार्येण धर्मः कथ्यः ॥ 352 / / वसहिफलं धम्मकहा, कहण अलद्धीउ सीस वावारे । पच्छा ऐंति वसहि, तत्थ य भुज्जो इमा जयणा ॥ 353 ॥ धर्म कथयन् वसतेः फलं कथयति आचार्यः, लब्ध्यभावे शिष्य व्यापारयति धर्मकथायां, ततः प्रविशन्त्याचार्याः, तत्र भूय इमा यतना ॥ 353 / / पडिलेहण संथारग, आयरिए तिष्णि सेस उ (प्र.ग) कमेण । ॥ 158॥ विटिअ उक्खेवणया, पविसइ ताहे य धम्मकही ॥ 354 ॥ 1 0एते, पञ्चागुलीनामप्येका ज्येष्ठा भवति, दाक्षि0 / / Sain Educati For Privale & Personal use only Enjainelibrary.org
Page #177
--------------------------------------------------------------------------
________________ श्रीमती ओघनिर्युक्तिः । / 159 / / प्रविष्टाः सन्तः प्रतिलेखनां पात्रकादीनां कुर्वन्ति, संस्तारग्रहणं च कियते । आचार्यस्य त्रयः शेषाणां रत्नाधिक्रक्रमेण । साधवो विण्टीनामुत्क्षेपणं कुर्वन्ति भूविभजनाय, अत्रान्तरे धर्मकथी तदर्थ प्रविशति ॥ 354॥ उच्चारे पासवणे, लाज्य पिल्लेवणे य अच्छणए । पुव्वयि तेसि कहे, कहिए आयरण वोच्छेओ ॥ 355 ॥ क्षेत्रप्रत्युपेक्षकस्तत्रोच्चारवं ग्लानाद्यर्थ, कायिकाभूमि', 'तुम्बकत्रेपणभुवं निर्लेपनस्थानं 'अच्छणएऽत्ति साध्यायस्थानं, तेषां साधूनां कथयन्ति । अकथिते स्थाने कायिकादेगचरणे व्यवच्छेदस्तद्द्रव्यान्यद्रव्ययोः ॥ 355 ॥ भट्ट व खवगा, अमंगलं चोयए जिणाहरणं । जै खमगा वदंता, दायंतियरे विहि वोच्छं ॥456 ॥ ते क्षेत्र' प्रविशन्तः कदाचिद्भक्तार्थिन उपोषिता वा स्युः, '2cI0 ' अमङ्गलमुपोषितानां क्षेत्रे प्रविशतां । तत्र जिना - दाहरणं ॥ जिना अपि दीक्षायाः काले उपवसन्ति । यदि पकाः श्रमगाः तदा श्रावकगृहे चैत्यानि वन्दमानाः स्थापनाकुलानि दर्शयन्ति आगन्तुकेभ्यः, 'इय0' इतरेषु भक्तार्थिषु यो विधिस्तमाह ॥ 356॥ सव्वे दट्ठु उग्गाहिएण, ओयरिअ भय समुपज्जे । तदु गोवा, उग्गाहिअ चेइए वंदे ॥ 357 ॥ 1 तुम्बकत्रेपणभुत्रं निलेपस्थाने = पात्रप्रक्षालनस्य अवस्थानमिति भावः ॥ 2 * पोटक अष्ट-A0 ॥ 5 ॥ साधुभ्यो दर्श भुच्चारादि भुवाम् । / / 159 / /
Page #178
--------------------------------------------------------------------------
________________ श्रीमती ओघनियुक्तिः ॥ 160 ॥ ते भक्तार्थिनः श्राद्धकुले चैत्यवन्दनार्थ व्रजन्तः सर्वे तदुग्राहितपात्रका यान्ति, ततस्तान् दृष्ट्वा औदरिका एते इति श्राद्धः चिन्तयति, भयं चोत्पद्यते, कथमेतावतां दास्यामीति, तस्मादेको द्वौ त्रयो वोद्ग्राहितपात्रका आचार्येण सह प्रविशन्ति चत्यवन्दनार्थम् ॥ 357॥ सद्वाभङ्गोऽणुग्गाहियमि, (प्र.ग्गाहियेण) ठवणाइया य दोसा उ । घरचेइअ आयरिए, कश्वयगमणं च गहणं च ॥ 358 ॥ अथानुग्राहितपात्रका एवं प्रविशन्ति, दातव्ये मतिर्जाता श्राद्धस्य, ततः पात्रकाभावेऽग्रहणात् [श्रद्धाभङ्गाःस्याद् ISI] पात्र गृहीत्वाऽऽगच्छामीति भणने स्थापनादिका दोषाः, आदिशब्दात्संस्कारमपि कुर्वन्ति । तस्मात् कतिभिः साधुभिः सह गन्तव्यं, ग्रहणं घृतादेः कार्यम् ॥ 358 ॥ ' पत्ताण खित्तजयणं' ति [गा. 343 ] व्याख्यातम् ॥ 'काऊणावस्सयं तओ ThavaNa'tti Aha Jain Educational खेत्तंमि अपुव्र्व्वमी, (प्र.मि ) तिट्टाणट्टा कर्हिति दाणाईं । असई अ चेयाणं, हिंडता चैव dAya'ti ॥ 359 // अपूर्वे क्षेत्रे त्रिषु स्थानेषु कथयन्ति, श्राद्धगृहचैत्यवन्दने [1] भिक्षाटने [2] आवश्यकान्ते [3] दानादिकुलानि कथयन्ति 'अस0' 'चैत्याभावे भिक्षामेव हिण्डन्तः कथयन्ति ॥ 359 / / तान्याह - गृहचैत्ये गच्छताऽपात्र वे श्रद्धाभङ्गादि दोषाः । ॥ 160 ॥ अपूर्व क्षेत्रे त्रिस्थान कथनम् । ainelibrary.org
Page #179
--------------------------------------------------------------------------
________________ मती । युक्तिः 6 ॥ | स्थापनाकुलादिवर्णनम् । दाणे अभिगमसइढे, सम्मत्ते खलु तहेव मिच्छत्ते । मामाए अचियत्ते, कुलाई दायंति गीयत्था ॥ 360 ॥ दानश्राद्धकान, अभिनवसम्यक्त्व-श्राद्ध-मिथ्यादृष्टिकुलानि कथयन्ति ॥ 360 / / चैत्यानि चेन सन्ति. उपोषितत्वाद् भिक्षां न पर्यटन्ति च 2ततः काउस्सग्गामंतण, पुच्छणया अकहिएगयरदोसा । ठवणकुलाण य ठवणा, पविसइ गीयत्थसंघाडो ॥ 361 ॥ आवश्यककायोत्सर्गस्यान्ते आचार्य आमन्त्र्य क्षेत्रप्रत्युपेक्षकान् पृच्छति, कानि स्थापनाकुलानि ? कानि चेतराणि ? ते कथयन्ति. तैरकथितेषु कुलेषु एकतरो दोषः संयमात्मविराधनाजनितः, कथिते स्थापनादिकुलानां स्थापना क्रियते. तेषु गीतार्थसंधाटकः प्रविशति ॥ 361 / / गच्छंमि एस कप्पो, वासावासे तहेव उडुबद्धे । गामागरणिगमेसुं, ऐसेसी ठावए saiDho ॥ 362 ॥ अभिः - प्रतिकनाणुवतानि श्रावककुलानि, 'सम्मत्ते' अविरतिसम्यग्दृष्टिकुलानि ॥ 0 ॥ 2 .ततः प्रतिक्रमणान्ते क्षेत्रप्रत्युपेक्षकाः कथयन्त्याचार्याय । एतदेवाह- ॥ kil ॥ 16 ॥ For Privale & Personal Use Only www.jairnelibrary.org Sain Edition International
Page #180
--------------------------------------------------------------------------
________________ mitI niryuktiH 262 // Jain Ed gacche 'एष कल्पः' एष विधिः, स्थापनाकुलानि स्थापयेद्वर्षाकाले शीतोष्णकालयोच, ग्रामः प्रसिद्धः, आकर:सुवर्णादेः, निगमो वाणिजकप्रायः सन्निवेशः, एषु स्थापयेत् 'ai0' स्फीतानि श्रद्धावन्ति कुलानि ॥ 362 ॥ किं कारणं चमढणा, दव्वखओ उग्गमोऽवि अ ण सुज्झे । गच्छंमि (प्र.च्छे य) णिययकज्जे, आयरियगिलाणपाहुणए ॥ 363 ॥ 1 अन्यान्य साधुप्रवेशे ऽचम0' कदर्थ्यन्ते, प्रायोग्यद्रव्याणां क्षयः स्यात्, उद्गमस्तत्र न शुद्धयति, 'गच्छे0 ' नियतं कार्य योग्येन आचार्यग्लानप्राघूर्ण कार्थे, द्वारगाथेयं ॥ 363 ॥ 'camaDhaNa'tti व्याख्यायते-- पुव्विपि वीरसुणोआ, छिका छिका पहावए तुरिअं । सा चमढणाए सिण्णा, (प्र.ग्गा) संतंपि ण इच्छए घेतुं ॥ 364 ॥ पूर्वविशुनी छत्ता 2 2प्रभावति अलीकचमढणया 'sinna'ti श्रान्ता सदपि मयूरादि नेच्छति ग्रहीतुम् ॥ 364 ॥ एवं sar3अढकुलाई, चमढिज्ज ताई ताई (प्र. अण्णम ) अण्णेहिं । णिच्छंति किंचि दाउ, संतंपि तयं गिलाणस्स ॥ 365 ॥ 1 * किं कारणं तानि स्थाप्यन्ते ? यतोऽन्योन्यसाधुप्रवेशे चमढयन्ते- कदर्थ्यन्ते ततः प्रायोग्य 0 / / k॥ 2 * प्रधावति मयूराद्यर्थं यदा तु मयूरादि विनाऽपि छीकृता मयूरादि न पश्यति प्रधाविता तदालीक 0 ॥ ॥ ternational . 'चमढण' ति पदस्य व्याख्या । ॥ 162 ॥
Page #181
--------------------------------------------------------------------------
________________ श्रीमती नियुक्तिः 163 ॥ 'दब्वक्खय' 'गच्छम्मि' इति पदद्वयस्य । व्याख्या। स्पष्टी, ॥ 365 ॥ 'davvakkhaya'tti आह दव्वक्खएण पंतो, ईत्थिं घाएज्ज कीस ते दिणं ? / भद्दो हट्टपहट्ठो, करेज्ज अण्णंपि समणट्ठा (प्र.साहूणं) ॥ 366 ॥ साधूनां दीयमानेन द्रव्येण प्रान्तो गृहपतिस्ततः स्त्रियं घातयेत् , कस्मात् त्वया दत्तं ? 'उग्गमो वि य न सुज्झे । त्ति (गा. 363) आह- 'भदो0' भद्रकोऽन्यदपि कारयेत् साध्वर्थम् ॥ 366 ॥ 'gacchaMmi'tti आह 1आयरिअणुकंपयाए, गच्छो अणुकंपिओ महाभागो । गच्छाणुकंपयाए, अब्बोच्छित्ती कया तित्थे ॥ 367 ॥ स्पष्टा ॥ 367 ॥ 'गिलाणे सि आह परिहीणं तं दव्वं, चमढिज्जंतं तु अण्णमण्णेहिं । परिहीणमि य (प्र.तु) दब्बे, नत्थि गिलाणस्स णं जोग्गं ॥ 36 ॥ स्पष्टा ॥ 368 ॥ तथा दृष्टान्तः ॥ 163 ॥ 1 367तमा गाथा नास्ति k संज्ञकपतौ । / Jan Edana For Private & Personal use only awranaw.jaineibrary.org
Page #182
--------------------------------------------------------------------------
________________ श्रीमती पनियुक्तिः 164 ॥ जड्डादिवद् चत्वारः, साधूनां भक्तिः स्थाप्नाकुल्त्ः। 1चत्ता होंति गिलाणा, आयरिया बालवुड्ढसेहा य । खमगा पाहुणगा विय, (प्र.ह) मज्जायमैक्कमंतेणं ॥ 369 ॥ सारक्खिया गिलाणा, आयरिया बालवुड्ढसेहा य । खमगा पाहुणगा विय, मज्जायं ठावयंतेण ॥ 370 ॥ जड्डे महिसे चारी, आसे गोणे अ तेसि जावसिआ । एएसि पडिवक्खे, चत्तारि उ संजया हुंति ॥ 371 ॥ जडो-हस्ती तेषां 'जावसिया' घासवाहिका अनुरूपां चारीमानयन्ति । एतेषां जड्डादीनां प्रतिरूपः-अनुरूपः, पक्षः प्रतिपक्षः-तुल्यपक्ष इत्यर्थः । तत्र चत्वारः संयताः प्राघूर्णकाः स्युः ॥ 371 / / एतेषां भोजनमाह जड्डो जं वा तं वा, सुकुमारं महिसिओ, म्ह्र्माऽऽसो। गोणो सुगंधदव्वं, इच्छइ एमेव साहूवि ॥ 372 ॥ स्पष्टा ॥ इच्छत्येवमेव साधुरपि यद्योग्यं तत् सर्व' स्थापनाकुलेभ्य आनीयते ॥ 372 / / एवमुक्ते सत्याह परःयस्मात् प्राघूर्णकाभावे न प्रवेष्टव्यं ? आहाऽऽचार्य: 1 369 चत्ता0 1370 / सार* इदं गाथायुगल k संज्ञकप्रतौ नास्ति ॥sN0॥ ॥ 164 // Jain Educ a tional For Privale & Personal use only Www.jainelibrary.org
Page #183
--------------------------------------------------------------------------
________________ श्रीमती धनियुक्तिः ॥ 165 ॥ एवं च पुणो ठविए, अप्पविसंते भवे इमे दोसा । |वैयावृत्यवीसरण संजयाणं, विसुक्खगोणी अ आरामो ॥ 373 ॥ नियोजने एवं च पुनः स्थापिते सर्वथा यदि न प्रवेशस्तदा श्राद्धानां साधूनां विस्मरणं स्यात् । तत्र विशुष्कगोण्या-17 योग्यायोग्य गवा, आरामेण [च] दृष्टान्तः ॥ 373 / / योऽसौ आचार्यादीनां वैयावृत्यकरः श्राद्धकुलेषु प्रविशति [स] एमि- vimrshH। 1दो विमुक्तो नेयः अलसं घसिरं सुविरं, खमगं कोहमाणमायलोहिल्लं । कोहलपडिबद्धं, वेयावच्चं ण कारिज्जा ॥ 374 ॥ ___ 'घसिर" बहुभक्षक', 'su0' स्वापशीलं । कौतूहलप्रतिबद्धं चैयावृत्य न कारयेत् ॥ 374 / / एयद्दोसविमुकं, कडयोगि णायसीलमायारं । गुरुभत्तिसंविणीयं (प्र.गुरुभत्तिमं विणीयं) वेयावञ्च तु कारेजा ॥ 375 ॥ एतदोषविमुक्त कृतयोगिनं-गीतार्थ, ज्ञातशीलाचारं गुरौ भक्तिः-भावप्रतिबन्धः, विनीतो बाह्योपचारेज, तं । वैयावृत्यं कारयेत् ॥ 375 ॥ ॥ 165 // 1 विमुक्तो मियोक्तव्यः ॥ k ॥ / 2 0एतद्दोषविमुक्त', कृतो योगो-घटना ज्ञानदर्शनचारित्रै मह येन स कतयोगी-गीतार्थतं ज्ञान ॥ k ॥ Jain Education international ST mA sAnapAnakArana ww.jainelibrary.org
Page #184
--------------------------------------------------------------------------
________________ श्रीमती नियुक्तिः 166 ॥ | भिक्षामटतागीतार्थ नैतानि वस्तूनि ज्ञ्येयानि। साहति अ पिअधम्मा, एसणदोसे अभिग्गहविसेसे । एवं तु विहिग्गहणे, दव्वं वैढंति गोयत्था ॥ 376 ॥ ते वैयावृत्यकराः श्राद्धकुलेषु प्रविष्टाः कथयन्त्येषणादोपान् शङ्कितादीन् अभिग्रहविशेषांश्च साधुसम्बन्धिनः, एवं विधिग्रहणे द्रव्यं-घृतादि 1वर्द्धयन्ति गीतार्थाः ॥ 376 ॥ गीतार्थेन भिक्षामटतैतानि वस्तूनि ज्ञेयानि दव्वप्पमाणगणणा, खारिअफोडिअ तहेव अद्धा य । सीविग्ग एगठाणे, अणेगसाहसु पण्णरस ॥ 377 / / (दाएं) द्रव्यं गोधूमादि तद्विज्ञेयं, कियत्सूपकारशालाया~ प्रविशति, 'गण' एतावद्-घृतादीनि प्रविशन्ति, 'खा' सलवणानि कानि व्यञ्जनानि, 'फो' राईघूमितानि कति, एतानि ज्ञात्वा यथानुरूपं गृह्णाति, 'अद्वा0 किमत्र प्रहरवेला. अथ प्रहरद्वये एतद्विज्ञेयं, संविग्नो मोक्षार्थी एकः संघाटकः प्रविशति, अनेकेषु प्रविशत्सु पञ्चदश दोषाः स्युराधाकर्मादिकाः ॥ 377॥ संघाडेगो ठवणा-कुलेसु सेसेसु वालबुड्ढाई । तरुणा वाहिरगामे, वुच्छा diTuMta'gArIe ॥ 378 // 1 एवं विधिना स्थापनाकुलेषु ग्रहणे श्रद्धां वर्धयन्तो गीतार्थाः द्रव्यमपि-धुतादिकमपि वस्तुतो वर्धयन्ति इति भावः ॥s । / ॥ 166 // neubrary.org Sain Educ a tional
Page #185
--------------------------------------------------------------------------
________________ वसतेरन्यग्रामे हिण्डतां श्रीमती ओपनियुक्तिः ॥ 167 ॥ प्राघूर्णक भ्क्त्यादिलाभाः। संघाटक एकः स्थापनाकुलेषु, शेषेषु बालवृद्धाश्च 1प्रविशन्ति तरुणा बहि मे हिण्डन्ति, नोदकः पृच्छति-॥ गच्छयोग्यक्षेत्रे प्रतिलेखिते तरुणा बहिहिण्डन्ति नेदं युक? गुरुराह-दृष्टान्तोऽगार्या अग्रतो वक्ष्यति । 378 / इयमपरा द्वारगाथा पुच्छा गिहिणो चिंता, वि,तो तत्थ खुज्जबोरीए । आपुच्छिऊण गमणं, दोसा य इमे अणापुच्छे ॥ 379 ॥ co0-ननु तस्याऽगार्या घृतादिसंग्रहः कर्तु युक्तः प्राघूर्णिकोपचारार्थ, साधूनां पुनः स्थापनाकुलरक्षणे न ॥ किश्चित्कार्य', यावन्मात्राहारः पाकः क्रियते, तलाव प्रतिदिनमुपयुज्यते न तु तानि कुलानि संचयित्वा प्राधनकाऽऽगमे एकमुखेन प्रयच्छन्ति ? एवमुक्ते सत्याह आचार्य:-गृहिण श्चिन्ता स्यादेते प्राघूर्णकागमे आगच्छन्ति, ततश्चतेभ्यो यत्नेन देयं एवमादरपूर्विका चिन्तां करोति, यच्चो+-तरुणा बहिः किमिति हिण्डन्ते ? तत्र कुब्जबदर्या दृष्टान्ता वक्ष्यमाण:2 आचार्यानापृच्छय गम्यं चहि मादौ । अनापृच्छायामेते दोषाः वक्ष्यमा गाः ॥ 379 / / द्वारगाथेयंइमां व्याख्यानयति ॥ यदुक्तं-'दृष्टान्तोऽगार्याः' स उच्यते परिमिअभत्तगदाणे, जेहादवहरै थोव-थोवं तु । पाहुण-वियालआगम, विसण्ण आसासणा-दाणं ॥ 380 ॥ 10 शन्ति, आदिशब्दारक्षकाश्च ॥ k ॥ 2 380तमगाथ.याम् ॥sN0॥ ॥ 167 // Jain Education n ational For Private & Personal use only awranrainesbrary.org
Page #186
--------------------------------------------------------------------------
________________ श्रीमती ओघनिर्युक्तिः ॥ 168 ॥ परिमितभवतप्रदाने सागारी स्नेहादि स्तोकम् 2 2 अवहरति, प्राघूर्णकस्य विकालवेलाऽऽगमे भर्त्ता विषण्णः स्त्रियाऽऽश्वासितः, 'dANa'tti तया स्त्रिया भक्तदानं दत्तं प्राघूर्णकाय ॥ 380 ॥ एवं पीसग्स्ढी, विवरीयण्णेण होइ दिट्टंतो । लउत्तरे विसेसो, असंचया जेण समणा उ ॥ 381 ॥ एवं प्रीतिवृद्धिर्द्वयोरपि जाता । विपरीतश्चान्यप्रकारेण दृष्टान्तः । एवं चेद् गृहस्थाः सञ्चयपरा: [ अनागतं चिन्तयन्ति तर्हि ] लोकोत्तरेऽयं विशेषः, यदुत निःसञ्चया श्रमणास्तैर्विशेषतोऽनागतचिन्ता कार्या । 'पुच्छा dir3अंत गारी यत्ति भणियं ॥ 381 ॥ 'पुच्छा गिहिणो cita'tti (गा. 379) अवयवमाह - जणलावो परगामे, हिंडिताऽऽणेति वसइ इह गामे । दिज्जह बालाईणं, कारणजाए य सुलभं तु ॥ 382 ॥ नोदकोक्ते इदमुत्तरं, जनालाप:- लोक एवं ब्रवीति, परग्रामे हिण्डयित्वाऽऽनयन्ति - अत्र भुञ्जते, वसतिरिह, 'ततो' दध्वं बालादीनां, एवंविधा गृहिणचिन्ता स्यात् ततः प्राघूर्णकादिकारण उत्पन्ने घृतादि सुलभ स्यात् ॥382॥ पाहुण विसेसदाणे, णिज्जर कित्ती अ इहर विवरीयं । पुवं चमढणसिग्गा, ण देंति संतंपि कज्जेसु ॥ 383 ॥ 1 संग्रहं करोतीत्यर्थः [saM0] कुओ जबदरी - दृष्टान्तः सोपनयः । ॥ 168 ॥
Page #187
--------------------------------------------------------------------------
________________ श्रीमती बनियुक्तिः । 169 ॥ विशदतया बदरीदृष्टान्तः सोप्न्य्ः। प्राघूर्णकाय विशेषदाने निर्जरा कीर्तिश्च स्यात् , अन्यथा विपरीतं स्यात् । पूर्व चमढणे श्रान्ता न ददति सन्तमपि कार्ये उत्पन्ने गृहिणो, 'cita'tti गयं ॥ 383 ॥ बदरीदृष्टान्तमाह गामभासे बयरी, नीसंदकडुप्फला य खुज्जा य । पक्कामाऽलसडिंभा, घा(प्र.खा)यंति घरे (प्र.यरे) गया दूरं ॥ 384 ॥ सिग्धयरं आगमणं, तेसिण्णेसिं च देति सयमेव । खायंती एमेव u, आयपरहिआवहा तरुणा ॥ 385 ॥ खीरदहिमाइयाणं, लंभो सिग्धतरगं च आगमणं । पैरिकं उग्गमाई, विजढा अणुकंपिआ इयरे ॥ 386 ॥ ग्रामाभ्यासे बदरी सा च निष्पन्दकटुफला कुब्जा 'पक्कापक्फला' तामलसा डिम्भा भक्षयन्ति, इतरे सोद्यमा[डिम्भाः]दरे' गताः । [ततः] तेषां शीघ्रतराऽऽगमनं स्यात्, तत आगत्य तेषामलसडिम्भानां ददति, स्वयमेव च भक्षयन्ति । एवमात्मपरहितावहाः तरुणास्तेषां क्षीरादीनां लम्भः शीघतराऽऽगमनश्च । 'paharika"ti प्रचुरं लभन्ते, उद्गमादयो दोषाः त्यक्ताः स्युः, अनुकम्पिता इतरे बालादयः, उक्तो बदरीदृष्टान्तः ॥ 384-385-386 / / 'आपुच्छिऊण gamaga'ti ॥ 169 // L ateral wrow.jainelibrary.org.
Page #188
--------------------------------------------------------------------------
________________ गोमती नियुक्तिः 70 ॥ ॥ अन्यग्रामे यातां अनापृच्छायां दोस्साः। आपुच्छिअ उग्गाहिअ, अण्णं गामं वयं तु वच्चामो । अण्णं च अपज्जत्ते, होति अपुच्छे इमे दोसा ॥ 387 ॥ आपृच्छय गुरु, उद्ग्राहितपात्रा एवं भणन्ति, अन्यं ग्रामं वयं व्रजामः, तस्मिन् ग्रामे भिक्षाद्यप्राप्तावन्य [ग्राम] यास्यामः ॥ 387 / / 'दोसा य इमे अणापुच्छत्ति आह तेणाऽऽएस-गिलाणे, सावय इत्थी णपुंसमुच्छा य । आयरिअ-बाल-वुडूढा, सेहा खमगा य परिचत्ता ॥ 388 ॥ कदाचिदन्यग्रामे यातां स्तेना उपधि-शरीर-हराः स्युः, आचार्योऽप्यकथिते न जानाति कया दिशा गता इति, दुःखान्वेषणं करोति । अथवा 'आएस' प्राघूर्गक आयातस्तेऽनापृच्छय गताः, आचार्यैः प्राघूर्णकार्थों न तेषां गदितः, ग्लानार्थोऽपि, अथाऽन्तरा श्वापदैर्भक्षिताः, स्वीपण्डदोषा वा, मूर्छया क्वचित् पतिताः स्युः, ततश्चाऽनापृच्छय गच्छतामाचार्यबालवृद्धसेहक्षपकास्त्यक्ताः स्युः, यत आचार्यादीनां प्रायोग्यमन्नं (प्र. मात्र) नाऽऽनयन्ति, अनुक्तत्वात् ॥ 388 ॥ आयरिए आपुच्छा, तस्संदिट्टे व तंमि उ असंते । / चेइयगिलाणकज्जा-इएसु गुरुणो अणिग्गमणं ॥ 389 ॥ तस्मादाचार्यमापृच्छय गन्तव्यं, तदभावे आचार्यसन्दिष्टमापृच्छय यान्ति । तस्मिन्नाचार्येऽसति-kvacinigate. ॥ 17 // Jain Ede national For Private & Personal use only
Page #189
--------------------------------------------------------------------------
________________ श्रीमती घनियुक्तिः ॥ 17 ॥ निवेद्य गन्तव्यम अनाभोगेन गते प्रत्यावृत्यापि निवेद्यम् । | केन कारणेनेत्याह 'थे.' चैत्यवन्दनार्थ ग्लानार्थ वा गुरोनिर्गमनं स्यात् ॥ 389 ॥ चेद् गच्छताऽऽचार्येण यदा न कश्चिभियुक्तस्ततः अभणिए पुव्वणिउत्तं, आपुच्छित्ता vaya'ti ते समणा । अणभोगे आसणे, काइयउच्चारभोमाई1 ॥ 390 ॥ अभणिते-कस्मिश्चिदनियुक्ते, प्रागेव यो नियुक्तस्तमापृच्छय गम्यम् । अनाभोगेन निर्गताः, आसन्ने भूप्रदेशे N यदि स्मृतं तत आगत्य निवेद्य यान्ति, कायियर्थ यो निर्गतस्तस्मै कथयन्ति । संज्ञाभूमि गतस्तस्मै कथयन्ति वा ॥ 39 ॥ दवमाइनिग्गय वा, सेज्जायर पाहुणं च अप्पाहे । असई दूरगओ वि a, नियत्त इहरा उ ते दोसा ॥ 391 ॥ / द्रव-पानकं तदर्थ यो निर्गतस्तस्मै कथयन्ति, शय्यातर प्राघूर्णकं वा दृष्ट्वा सन्दिशन्ति, यतः कथनीयं मम विस्मृतम्, ॥ एतेषामभावे दूरगतोऽपि निवर्तते.. इतस्था वा ते दोषाः स्तेनादयः स्युः ॥ 391 ॥ अण्णं गामं च वए, इमाई कज्जाई तत्थ नाऊणं । तत्थ वि अप्पोहणया, नियत्तै वा सई काले ॥ 392 ॥ 1 आदिशब्देन प्रथमालिकार्थ गतस्य ग्रहणम् ॥s0॥ ॥ 17 ॥ For Privale & Personal use only
Page #190
--------------------------------------------------------------------------
________________ zrImatI oghaniyuktiH // 172 // Jain Education atha तस्माद् ग्रामादन्यं ग्रामं व्रजेत् एतानि वक्ष्यमाणानि कार्याणि ज्ञात्वा तत्रेति तस्मिन् ग्रामे योऽसावभिप्रेतः । तत्राप्यन्यग्रामे व्रजता 'अप्पा' सन्देशको दातव्यः । तदभावे सति प्रभूतकाले निवर्त्तते ॥ 392 ॥ कार्याण्याह दूरट्टिअखुडलए, नव भड अगणी य पंत पडिणीए । पाओग्ग- कालैकम, एकगलंभो अप्पज्जतं ॥ 393 ॥ एतानि दूरस्थितादीनि कारणानि अर्धपथ एव जानाति, कदाचिद् गतः सन् जानाति, तत्र ग्रामे तथाऽऽचार्यप्रायोग्यं न लब्धं, कालातिक्रमो जातः, एकस्य साधोर्भोजनलाभो जातः, न वा पर्याप्त्या तत्र भक्तं जातं । एभिः कारणैरन्यं ग्रामं स्यान्ति ॥ 393 ॥ पाउग्गाईणमसई, संविग्गं सष्णिमाइ अप्पाहे । जै य चिरं तो इयरे, ठवित्तु साहारणं भुंजे ॥ 394 ॥ प्रायोग्यानामभावेऽन्यं ग्रामं व्रजन् साधुः संविग्नं साधु यदि पश्यति ततस्तस्य हस्ते सज्ञिहस्ते वा सन्दिशति, 'आदिग्रहणात् ' पूर्ववच्छेपम्, भिक्षामटतां विधिरुक्तः, वसतिस्थानामाह-यदि तेषां ग्रामगतानां चिर', तत 'i0' सतिस्था गच्छसाधारणं विशिष्ट संस्थाप्य शेष प्रान्तं भुञ्जते ॥ 394 ॥ अथ तथापि चिरयन्ति ततः- 1 ततश्च किं कार्यमित्यत आह तत्रा0 ॥ ॥ 2 याति ॥k अनुज्ञातग्राम दन्यग्रामगमनकारणानि ॥ 172 ॥ Finelibrary.org
Page #191
--------------------------------------------------------------------------
________________ nImatI niryuktiH 273 // Jian Zao जाए दिसाए उ गया, भत्तं घेत्तुं तओ पडियरंति । अणपुच्छनिग्गयाणं, चउद्दिसं होइ पडिलेहा (प्र. पहियरणं) / 395 / / यया दिशा भिक्षाटनार्थं गतस्तया दिशा गृहीतभक्तपानकाः साधवः प्रतिजागरणा-निरूपणां कुर्वन्ति । अनापृच्छय निर्गतानां भिक्षाहिण्डकानां चतसृष्वपि दिक्षु 'प्रतिजागरणा स्यात् ॥ 395 ॥ प्रतिजागरण विधिमाहपंथेगो दो उप्पण, सद्दं करेंति वच्चंता । अक्खर पडिसाडणया, पडियरणिअरेसि मग्गेणं ॥ 396 ॥ पथैको द्वात्पथेन ब्रजन्तः शब्दं कुर्वन्ति । ते स्तेनादिना नीयमाना वर्त्तन्यामक्षराणि लिखन्तः पदादिना व्रजन्ति ! परिशाटनं वस्त्रादेः कुर्वन्तो यान्ति । यतस्तेन पथा कश्चिदन्वेषयति । इतरेषामन्वेषणार्थं निर्गतानां साधूनां मार्गेण - तत्तचिह्नेन प्रति जागरणं स्यात् ॥ 396 ॥ गामे व गंतु पुच्छे घर परिवाडाएं जत्थ उण दिट्ठा तत्थेव बोलकरणं, पिंडियजणसाहणं चेव ॥ 397 ॥ 1 'प्रतिजागरणा स्यादिति नास्ति ॥ प्रतौ । / 2 पथेकौ व्रजति ॥ k 3 त्रयोऽपि व्रजन्तः शब्दं कुर्वन्ति ते चान्यग्रामे प्रजन्तस्तेना0 ॥ कित् 4 कृत0 ॥ ॥ 5 रणं कार्यं स्यात् ॥ ॥ प्र्तिजाग्र्न्न्विधिः। ॥ 173 ॥
Page #192
--------------------------------------------------------------------------
________________ मती नियुक्तिः 274 ॥ अन्यग्रामे भिक्स्सात्त्न्ज्लाभाः। 20252525220252502525252252525222222 यदा स्तेननीतानां न किञ्चिचिन्हं पश्यति(न्ति) तदा ग्रामे गत्वा पृच्छति(न्ति) गृहपरिपाट्या यदा न दृष्टस्तत्र ग्रामे, न च तद्नामनिर्गतानां वार्ता, तत्रैव 'बोलकरण' रोलं कुर्वन्ति । 'पिं0 पिण्डितस्याग्रे कथयन्ते । यदुतात्र ग्रामे ऽसंयता आयाता, न पुनरतो ग्रामाद्वार्ता श्रुतेति ॥ 397 ॥ एवंतरुणैरन्यग्रामे भिक्षाटनेनेदं कृतम् एवं उग्गमदोसा, विजढा पैरिक्कया अणोमाणं । मोहतिगिच्छा अ कया, विरियायारो य अणुचिण्णो ॥ 398 ॥ अन्यग्रामे भिक्षाटनेनोद्गमदोपास्त्यक्ताः स्युः । 'पइ0' प्रचुरभक्तादेर्लाभः स्यात् , 'अणो' न चापमानमनादरकृतं स्याल्लोके, 'mo0' श्रमातपवैयावृत्यारिभिर्मोहस्य कामस्य निग्रहः स्यात् । वीर्याचारोऽनुचीर्णः2 ॥ 398 ॥ एवमुक्ते नोदकः आह अणुकंपायरियाई, दोसा pairikvajayaNa'saMsaTuM / पुरिसे काले खमणे, पढमालिय तीसु ठाणेसु ॥ 399 ॥ आचार्यादयोऽनुकम्पिताः स्युः, आचार्योप्यनेनैव वाक्येन प्रत्युत्तरं ददाति काका-'अणु0' एवमाचार्यादीनामनुकम्पा एव यतः परलोके निर्जरेहलोके प्रशंसा, पुनराह परः-'दो' भवतु परलोकानुकम्पा किन्तु क्षुधादिपीडा 1 संयता भिक्षार्थ प्रविष्टाः च (न) तेषां पुन: ॥ k ॥ 2 0चीर्णोऽनुष्ठितो भवति । / k ॥ 3 क्षुधापिपासादि ॥ k ॥ LALLARLALLLLLLLLLLLLLLLLL 5252525 // 174 // Jain Ede Imational For Privale & Personal use only low.jainelibrary.org
Page #193
--------------------------------------------------------------------------
________________ श्रीमती प्रोपनियुक्तिः ॥ 175 ॥ प्रथमालिका करणस्थाना PLEARN SELLILMSRLSELLSESEARSEELLSkse तदवस्थैव ?, आचार्योप्याह, क्रियत एव प्रथमालिका किन्तु त्रिषु स्थानेषु, पुरुषोऽसहिष्णुः ततः करोति चेदुष्णकालस्ततः करोति, 'क्षपकः-तपस्वी करोति । एषु स्थानेषु, करोति प्रथमालिकां, क्व कथं करोति ? ityAha'pai0' एकान्ते यतनया क्रोतु(ति)| आह पर:-तेनाचार्यादीनां तद्भक्तं संसृष्टं कुतं (भवति) ? आचार्योऽनेनैव वाक्येनाह 'पैरिकजयणसंसटुं' एकान्ते यतनयाऽसंसृष्टं यथा स्यात्तथा प्रथमालयन्ति । अकारः प्रश्लेष आचार्यवाक्ये दृष्टव्य ॥ 399 ॥ द्वारगाथेयं प्रथमावयवमाह चोयगवयणं अप्पा-णुकंपिओ ते अ भे प्रिच्च्त्ता। आयरियणुकंपाए, परलोए इह पसंसणया ॥ 40 ॥ आत्मैव अनुकम्पित आचार्येण, ते भवद्भिः परित्यक्ताः, आचार्य आह-आचार्यानुकम्पया परलोकः, इह प्रशंसा ॥ 40 ॥ 'अणुकम्पाआयरिया' इति गयं, 'dosa'tti आह एवंपि अपरिचता, काले खवए अ असहुपुरिसे य । कालो गिम्हो उ भवे, खमगो वा पढमाबइएहिं ॥ 401 ॥ एवमपि ते परित्यक्ताः, यतः क्षुधादिना बाध्यन्ते ? आहाऽऽचार्यः-काले ग्रीष्मे करोति, क्षपको स्यात्ततः क्षपकस्तपस्वी करोतीत्ययशो नास्ति ॥ k ॥ 2 ते च ते = प्रसिद्धाः वृषभा इत्यर्थः । / 8 / / 3 परलोकस्स्यात् , k । परलोके इहलोके प्रशंसा जा 25225ततोल्525230346252525252525254545232555250 // 175 //
Page #194
--------------------------------------------------------------------------
________________ श्रीमती । घनियुक्तिः ॥ 176 / / प्रथमालिकाय कवलादिमानं वस्तुग्रहणयतना c। 3252522000232223032SLEILLLLL522*3232322 करोति, प्रथमद्वितीयपरीपहाभ्यां क्षुत्तृड्भ्यां बाध्यमानः पुरुषः करोति ॥ 401 / / आह परः जै एवं संसटुं, अप्पत्ते दोसिणाइणं गहणं । लंबणभिक्खा दुविहा, जहणमुक्कोस तिअपणए ॥ 402 ॥ यद्येवं बहिः प्रथमालयति, तदा संसृष्टं स्यात् ? आहाऽऽचार्यः-'अप्पत्तेऽति अप्राप्तायामेव भिक्षावेलायां पर्युषितान्नग्रहणं कृत्वा प्रथमालयति, कियद् ? इत्याह-लम्बनैः कवलइभिक्षामिश्च द्विविधा प्रथमालिका, जघन्यतस्त्रयः कवलास्तिस्रो वा भिक्षाः, उत्कृष्टतः पश्च कवला पञ्च भिक्षा वा ॥ 402 ॥ तेन संघाटकेन किं वस्तु 'केषु गृह्यते । का वा यतना ? तदाह एगत्थ होइ भत्तं, बीअंमि पडिग्गहे दवं होइ। पाउग्गायरियाई, मत्ते बीए उ संसत्तं ॥ 403 ॥ _एकस्मिन् पात्रे भक्तं गृह्णाति, द्वितीये पतद्ग्रहे द्रवं, एकस्मिन्मात्रके आचार्यादिप्रायोग्य, द्वितीये मात्रके संसक्तं किश्चित् पानकं च गृह्यते । / 403 ॥ jai ritto to दबमत्तगंमि, पढमालियाए करणं तु । संसत्तगहण दवगु-ल्लहे य तत्थेव जं पत्तं ॥ 404 ॥ 1 केषु पात्रकेषु ग्रहाते का वा प्रथमालीकरण यतना0 ॥ k ॥ 223245LLORDLESSELLLLLLSELORato23232323 // 176 // Jain Education Interational For Privale & Personal use only
Page #195
--------------------------------------------------------------------------
________________ श्रीमती निर्युक्तिः 277 ॥ यदि रिक्तः संसक्तद्रवमात्रकस्ततस्तस्मिन् प्रथमालिकाकरणं, अथ तद्रवमात्रके संसक्तद्रवग्रहणं कृतं, ततस्तत्रैव पात्रे यत्प्रान्तं तद् भुङ्क्ते, तत्र क्षेत्रे दुर्लभे पानके सति संसक्तमात्रके पानकाक्षणिके सति तस्मिन्नेव भक्तपतद्ग्रहे यत्प्रान्त तद् हस्तेनाऽऽकृष्याऽन्यस्मिन् हस्ते कृत्वा समुद्दिशति । एवं वाऽसौ संघाटकः प्रथमालयति ॥404 ॥ अंतरपल्ली गहिअं, पढमागहियं व सव्व भुंजेज्जा । धवलंभसंखडीयं व, जं गहिअं दोसिणं वावि ॥ 405 ॥ अन्तरपल्ली - तस्माद् ग्रामादासन्नो यो ग्रामस्तत्र यद् गृहीतं तद् भुङ्क्ते पुनस्तत् क्षेत्रातिक्रान्तत्वादकल्प्यं स्यात्, प्रथमपौरुषीगृहीतं यत्तत् सर्वं भुङ्क्ते, तृतीयपौरुष्यामकल्पयं यतस्तत् स्यात् । ध्रुवोऽवश्यंभावी संखडयामत्र लाभ इति मत्वा यद् गृहीतं 'दोषान' तत्सर्व' भुङ्क्ते ॥405 ॥ darahi~Die va भाणं, भरिअं भोच्चा पुणोवि हिंडिना । कालो वास्स्कमई, भुंजेज्जा अंतरा सव्वं ॥ 406 ॥ अर्द्धण्डितेऽपि यद् भृतं भाजनं तद् भुक्त्वा पुनर्हिण्डते, भोजनकालो वाऽतिक्रामति साधूनां यावदसौ भक गृहीत्वा व्रजति, ततोऽन्तरापि सर्व भुक्त्वा प्रविशति ॥ 406 ॥ दोषितान्न' कि 1 भिक्षां हिण्डन् संघाटकः प्रथमालयन कि करोतीत्यादि । ॥ 177 ॥
Page #196
--------------------------------------------------------------------------
________________ प्रतिलेखना श्रीमती बनियुक्तिः 178 ॥ द्वारम् सभेदम् । एसो उ विही भणिओ, तंमि वसंताण होइ खेतमि । पडिलेहणंपि इत्तो, वोच्छं अप्पक्खरमहत्यं ॥ 407 ॥ एष विधिरुक्तस्तस्मिन् क्षेत्रे वसताम् , प्रतिलेखनामतो वक्ष्येऽल्पाक्षरां महार्थाश्च, उक्त स्थानस्थितिद्वारम् । तव्याख्यानाच गतेयं गाथा-'सिंगार-बीय-vasahI'tyAdikA, तत्प्रतिपादनाच्चोक्ता 'जयमाणा विहरंता, ओहेणाहिण्डका चउद्धा उत्ति, तत्प्रतिपादनादुक्ता अनेके प्रत्युपेक्षकाः, तद्व्याख्यानादुक्तं प्रत्युपेक्षिकद्वारम् ॥ 407॥ अतः प्रतिलेखनामाह दुविहा खलु पडिलेहा, छउमत्थाणं च केवलीणं च । अभितर-बाहिरिआ, दुविहा दव्वे य भावे य ॥ 408 ॥ द्विविधा प्रतिलेखना, छद्मस्थानों केवलिनां च संबन्धिनी, सा चैकैका द्विधा बाह्याभ्यन्तरभेदात् , या बाह्या सा द्रव्यविषया अभ्यन्तरा भावविषयेति ॥ 408 ॥ केवलिनां प्रत्युपेक्षणामाह पाणेहि उ संसत्ता, पडिलेहा होइ केवलीणं तु । संसत्तमसंसत्ता, छउमत्थाणं तु पडिलेहा ॥ 409 ॥ 1 द्विधा बाह्या सा द्रव्यविषया अभ्यन्तरा भावविषयेति ॥ k ॥ ॥ 178 // For Private & Personal use only JainEducal
Page #197
--------------------------------------------------------------------------
________________ श्रीमती बोधनियुक्ति ॥ 179 ॥ प्राणिभिः संसक्तं यद् द्रव्यं तत्प्रतिलेखना केवलिनाम, संसक्तासंसक्तप्रतिलेखना छद्मस्थानाम् , आह-यथोपन्यासस्तथा निर्देशः कस्मान्न कृतः ? उच्यते-केवलिना प्राधान्यख्यापनार्थ पूर्व व्याख्या, पश्चात् छद्मस्थानां कृता, केवलिनो आह-इत्थमेव पूर्वमुपन्यासः कस्मान्न कृतः? उच्यते-तत्पूर्वकाः केवलिन इत्यस्यार्थस्य ज्ञापनार्थम् ॥ 409 ॥ केवलिनां ॥ ॥ द्रव्यभाचप्रतिलेखनाकरणे कारणमाह प्रतिलेखना संसज्जइ धुवमेअं, अपेहिअं तेण पुव्व पडिलेहे । / तत्कारणश्च । पडिलेहिअंपि संसज्ज-इत्ति संसत्तमेव जिणा ॥ 410 ॥ संसज्यते-प्राणिभिः सह संसर्गमुपयाति ध्रुवमेतद्वस्त्रादि अप्रत्युपेक्षितं सत् तेन पूर्वमेव केवलिनः प्रत्युपेक्षणां कुर्वन्ति, यदा पुनरेवं संविद्रते-इदं वस्त्रादि प्रत्युपेक्षितमपि उपभोगकाले संसज्यतेऽतः संसक्तमेव जिनाः प्रत्यु:पेक्षन्ते न त्वनागतं पलिमन्थदोषात् । / 410 ॥ उमा केवलिद्रव्यप्रत्युपेक्षणा, भावत आह नाऊण वेयणिज्ज, ऐबहुअं आउअं च थोवागं । कम्मं पडिलेहेउं, वच्चंति जिणा समुग्धायं ॥ 411 ॥ ज्ञात्वा वेदनीयकर्मातिप्रभूतं, तथाऽऽयुष्क' च स्तोकं कर्म प्रत्युपेक्ष्य-ज्ञात्वेत्यर्थः, केवलिनः समुद्धातं व्रजन्ति ॥ 179 ॥ | अत्र च भावः कर्मणः उदयः औदयिको भाव इत्यर्थः ॥ 411 / / छद्मस्थानां द्रव्यत आह 1 संसक्तद्रव्यप्रति0 ॥ k ॥
Page #198
--------------------------------------------------------------------------
________________ श्रीमती धनियुक्तिः ॥ 180 ॥ छद्मस्थानां द्र्व्य्माव्प्र्तिलेख्ना। संसत्तमसंसत्ता, छउमत्थाणं तु होइ पडिलेहा । चोयग जह आरक्खी, हिंडिताहिंडिया (प्र. तह u) चेव ॥ 412 ॥ संसक्ताप्तंसक्तद्रव्यविषया प्रतिलेखना छद्मस्थानां, अत्र नोदक आह-युक्तं संसक्तस्य वस्त्रादेः प्रत्युपेक्षणम् , असंसक्त कस्मात्प्रत्युपेक्ष्यते ? आहाऽऽचार्यः-यथा आरक्षकयोहिडिताऽहिण्डितयोर्यथासंख्येन प्रसादविनाशौ संजातौ तथा अत्रापि द्रष्टव्यम् ॥ 412 / / अमुमेवार्थमाह तित्थयरा रायाणो, साहू आरक्खि भंडगं च पुरं । तेणसरिसा य पाणा, तिगं च रयणा भवो दंडो ॥ 413 ॥ किं कय किं वा सेसं, किंकरणिज्जं तवं च न करेमि । पुव्वावरत्तकाले, जागरओ भावपडिलेहा ॥ 414 ॥ स्पष्टा, नवर' 'puvya'tti पूर्वरात्रकालो रात्रिप्रहरद्वयस्याद्यः तस्यान्त-उपरिष्टादपररात्रकालस्तस्मिन् जाग्रतश्चिन्तयन्ति । एवमुक्ता छद्मस्थानां भावप्रत्युपेक्षणा, तद्भणनाचोक्ता प्रत्युपेक्षणा ॥ 414 ॥ प्रत्युपेक्षणीयमाह-- ठाणे उवगरणे वा, थंडिल-उवयंभ-मग्ग-पडिलेहा । किमाई पडिलेहा, पुव्वण्हे चेव अवरण्हे ॥ 415 ॥ ॥ 18 // For Private & Personal use only
Page #199
--------------------------------------------------------------------------
________________ श्रीमती धनियुक्तिः ॥ 18 ॥ स्थानादिपश्चकप्रतिलेखनायाः व्याख्यानम् । स्थान कायोत्सर्गादि त्रिविधं वक्ष्यति, उपकरणं पात्रकादि, स्थाण्डिलं कायिक्यादिभूमिः, अवष्टम्भः, मार्गः, एतत्पश्चकविषया प्रतिलेखना 2पूर्वाहणे च किमादिका ? मुखवत्रिकेति, द्वारगाथेयम् ॥ 415 ॥ तत्र सामान्येन सर्वाण्येव द्वाराणि 3व्याख्यानयति ठाण-निसीय-तुयट्टण-उवगरणाईण गहण-णिक्खेवे । पुव्वं पडिलेहे चक्खु-NA उ पच्छा पमज्जेज्जा ॥ 416 ॥ स्थानं-कायोत्सर्गस्तं कुर्वन्, निपीदनम्-उपविशनं, 4त्वग्वर्त्तनं, तथोपकरणादीनां ग्रहणे निक्षेपे च आदिग्रहणात् । स्थण्डिलमवष्टम्भश्च गृह्यते, एतानि सर्वाण्येव पूर्व' चक्षुषा प्रत्युपेक्ष्य पश्चाद्रजोहरणेन प्रमृज्यन्ते ॥ 416 ॥ एतामेव । द्वारगाथां विशेषेणाह उड्ढणिसीयतुयट्टण, ठाणं तिविहं तु होइ णायच्वं । उइढं उच्चाराई, गुरुमूल पडिकमागम्म ॥ 417 ॥ स्थानं त्रिविधं ज्ञातव्यम्-ऊर्ध्वस्थानं निषीदनस्थानं त्वग्वर्तनस्थानं च । ऊर्ध्वस्थान-कायोत्सर्गः स 5चोच्चा। रादि कृत्वा, ततश्च गुरुमूले आगत्य इपिथिको प्रतिक्रामतो भवति ऊर्धस्थानम् ॥ 411 ॥ + आधाररूपः स्तम्भादिः 1 मार्गः - पन्थाः ॥ k ॥ 2 पूर्वाहणेऽपराणेच किमादिका ॥कि/ 3 नयति भाष्यकारः ॥किल् 4 स्वरवर्तन = स्वपन ॥ k 5 आदिशब्दात प्रस्त्रवणादिग्रहणम् |sN। ॥ 18 ॥ For Privale & Personal use only
Page #200
--------------------------------------------------------------------------
________________ zrImatI odhaniryuktiH / / 182 / / Jain Education pakakhe उस्सासाई, पुरतो अविणीय मग्गओ वाऊ । णिक्खम (प्र. णिग्गम) पवेसवज्जण, भावासण्णे गिलाणाई ॥ 498 ॥ कायोत्सर्ग कुर्वता गुरोः पक्षयोर्न स्थेयं, यतो गुरुरुच्छ्वासेनाभिहन्यते, पुरतस्तिष्ठतोऽविनीतत्वं स्यात्, नापि मार्गतः - पृष्ठतः (गुरोः) अपानवात निरोधेन ग्लानता स्यात् । ( कथं पुनः स्थातव्यं ?) तत्र निष्क्रम - प्रवेशस्थानं मुक्त्वा कायोत्सर्ग करोति । 'भावा0' य उच्चारादिना पीडितः स च निर्गमे रुद्धे सञ्ज्ञानिरोध करोति, ततश्च ग्लानता स्यात्, अथ निर्गच्छति ततः कायोत्सर्गभङ्गः ॥ 418 ॥ मार्गे कायोत्सर्गकरणे एते दोषा: भारे वेयणखमगुण्ह - मुच्छपरियावदिणे कलहो । अव्वाबाहे ठाणे, सागारपमज्जणा जयणा ॥ 419 ॥ भिक्षादित्वाऽऽगतस्य पात्रादिभाराक्रान्तस्य ( प्रतिपालयतः) साधोर्वेदना स्यात् । विहृत्याऽऽयातः क्षपकः [तथा] उष्ण संतप्तञ्च द्वयोरपि प्रतिपालयतोर्यथाक्रमं मूर्च्छापरितापौ भवतः । अथैते कायोत्सर्गं छित्त्वा प्रविशन्ति, ततः परस्परं कलहः स्यात्, तस्मादव्याबाधे स्थाने कायोत्सर्गः कार्यः । 'सागा0 ' सागारिको यदि स्यात् कायोत्सर्ग कुर्वतस्तदाप्रमार्जनामेव करोति यतनया वा प्रमार्जयति, कथं ? रजोहरणवाह्यनिषद्यया, ततस्तां सागारिकपुरत एकान्ते सुति, गते च गृह्णाति ॥419 ॥ निषीदनस्थानमाह स्थानत्रैविध्ये कायोत्सर्गस्थ निरूपणा । ॥ 182 ॥ ainelibrary.org
Page #201
--------------------------------------------------------------------------
________________ श्रीमती ओघनियुक्तिः ॥ 183 ॥ संडास पमज्जित्ता, पुणो वि भूमि पमज्जिआ णिसिए । राओ य पुब्बभणिअं, तुयट्टणं कप्पई ण दिवा ॥ 420 ॥ निषीदन त्वग्वर्तनस्थान जोर्वोरन्तरालं प्रमृज्य उत्कुटुकस्थः पुनर्भुवं प्रमृज्य निषीदेत् । त्वग्वर्तनस्थानमाह-रात्रौ पूर्वोक्तमेव त्वग्वर्त्तनं, न निरूप्न्ना। दिवा पुनस्त्वग्वर्त्तनं न कल्पते ॥ 420 ॥ त्रयाणां कल्पते तानाह अद्धाणपरिरसंतो, गिलाणवुइढा अणुप्णवेत्ताणं । संथारुत्तरपट्टो, अत्थरण णिवज्जणाऽऽलोगं ॥ 421 ॥ अध्वानपरिश्रान्तो ग्लानो वृद्धश्च एते त्रयोऽनुज्ञाप्याचार्य संस्तारकोत्तरपट्टी आस्तीर्य 'निव0' स्वपन्ति । सावकाशं मुक्त्वाऽभ्यन्तरे, [स्वपन्ति] मा भूत्सागारिकस्य 'नूनं रात्रौ सुरतप्रपञ्चे स्थितोऽयमन्यथा कुतोऽस्य निद्रेति शङ्का स्यात् इति' ॥ 421 ॥ उक्तं त्वग्वर्तनस्थानं, तेन गतं स्थानद्वारम् , उपकरणमाह उवगरणाईयाणं, गहणे णिक्खेवणे य संकमणे । ठाण णिरिक्खपमज्जण, काउं पडिलेहए उवहिं ॥ 422 ॥ ॥ 183 // उपकरणादीनां ग्रहणे, निक्षेपणे, संक्रमणं-स्थानात् स्थानान्तरे [नयनं] तस्मिन् , एषु यत् स्थानं तनिरीक्ष्य प्रमार्जनं For Privale & Personal use only
Page #202
--------------------------------------------------------------------------
________________ __ श्रीमती ओघनियुक्तिः ॥ 184 ॥ सभेदा उपकरणप्रत्युपेक्षणा ॥ कृत्वा च उपधि प्रत्युपेक्षते, योऽयमादिशब्दः स उपधिप्रकारप्रतिपादनार्थः । / 422 ॥ 1उपकरणप्रत्युपेक्षणामाह उवगरण वत्थपाए, वत्थे पडिलेहणं तु वोच्छामि । पुव्वण्हे अवरण्हे, मुहणंतगमाइ पडिलेहा ॥ 423 ॥ उपकरणप्रतिलेखना द्विधा-वस्त्रविषया पात्रविषया च, पूर्व वस्त्रप्रतिलेखनां वक्ष्ये, यतः प्रव्रजतः पूर्व वस्त्रोपकरणमेव दीयते सा च पूर्वाहणे, अपराहणे च मुखवस्त्रिकादिका स्यात् ॥ 423 ॥ तत्राऽयं विधिः-- उइढं थिरं अतुरिअं, सव्वं ता वत्थ पुव्व पडिलेहे । तो बीअं पप्फोडे, तैयं च पुणो पमज्जेज्जा ॥ 424 ॥ वस्त्रोल कायोर्ध्व चाचार्यमतेन भविष्यति, नोदकमतेन वक्ष्यमाणं, तथा स्थिरं-सुगृहीतं कृत्वा प्रत्युपेक्षेत, अत्वरित-स्तिमितं 2प्रत्युपेक्षेत-निरीक्षेत । 3सर्ववस्त्र पूर्व चक्षुषा निरीक्षेत एवं तावदर्वाग्भागः । परभागोऽपि परावृत्यैवमेव चक्षुषा निरीक्षेत, ततो द्वितीयवारायां प्रस्फोटयेत्, वस्त्रे षट् पुरिमाः कार्याः। तृतीयवेलायां हस्तगतान् प्राणिनः प्रमार्जयति ॥ 424 ॥ इमां गाथां व्याख्यानयन्नाह भाष्यकार:-- 1 0क्षणमाह ॥कि 2 pra0' चक्षुषा निरीक्षेत ॥kil 3 'savva'ti sarva vastraM // kil // 184 // in on For Private & Personal use only
Page #203
--------------------------------------------------------------------------
________________ मिती |निर्युक्तिः 185 ॥ 32 त्थे काउनि a, परवयण ठिओ गहाय दसियते । तं ण भवति उक्कुडुओ, तिरिअं पेहे जह वित्तिओ ॥ 425 ॥ ऊर्ध्वं द्विधा वस्त्रोर्ध्व कायार्ध्वं च इत्युक्ते नोदक आह- 'ठिओ' स्थितस्योर्ध्वस्य गृहीत्वा दशान्ते वस्त्रं प्रस्फोटयतः कायोर्ध्वं वस्त्रोर्ध्व च यथा स्याद् एवमुक्ते आहाचार्यः - तन्न भवति यस्मादुत्कुटुकस्थित स्तिर्यक् प्रसार्य वस्त्रं प्रत्युपेक्षेत । एतदेव नः कायोर्ध्व वस्त्रोर्ध्वं च [ नान्यत् " ], यथा चन्दनादिना विलिप्ताङ्गः परस्परमङ्गानि न लगयति एवं सोऽपि ॥ 425 ॥ स्थिरादीनि पदान्याह - गृहीत्वा स्थिरं - निविडं, अत्वरितं - स्तिमितं, त्रिभागबुद्धया चक्षुषा प्रत्युपेक्षेत, द्वितीयबारायां प्रस्फोटयेत्, तृतीयबारायां प्रमार्जयेत् ॥426 ॥ प्रत्युपेक्षणां कुर्वतेदं कर्त्तव्यम् - 1 घेत्तुं थिरं अतुरिअं तिभागबुद्धीय चक्खुणा पेहे । तो वीयं पप्फोडे, तैयं च पुणो पमज्जेजा ॥ 426 ॥ अणच्चाविअं अवलिअं, अणाणुबंधिं अमोसलिं चेव । छप्पुरिमा णव खोडा, पाणी पाणपमजणं ॥ 427 ॥ * सोऽपि प्रत्युपेक्षेत ॥ k कायोर्ध्ववस्त्रो - मीमांसा । ॥ 185 ॥
Page #204
--------------------------------------------------------------------------
________________ पीमती नियुक्तिः 186 ॥ प्रत्युपेक्षणायां पुरिमादिक्क्र्त्व्यानि। 25252323232625250342323232323232323252323232323 प्रतिलेखनां कुर्वता वस्त्रमात्मा च न नर्तयितव्यः, अवलितं वस्त्रं शरीरं च कार्य, नानुबन्धि प्रत्युपेक्षणं-नाऽनवरतमाखोडाटका]दि कार्य, सान्तरं 'कर्तव्यं, अमोसलि प्रत्युपेक्षणं कार्य, यथा मुसलं ऊर्ध्वमधस्तिर्यग् लगति नैवं प्रतिलेखना कार्या किन्तु यथा प्रतिलेखयत ऊर्ध्व पीठिषु, तिर्यक् कुड्यामधो भूमौ न लगति तथा कार्य, 'छप्पुरिमा' तत्र वस्त्रं चक्षुषा निरूप्यार्वाग्भागे त्रयः पुरिमाः कर्तव्याः, तथा परावृत्य परभागं निरूप्य पुनरपरे त्रयः । पुरिमाः एवमेते, षट् पुरिमाः स्स्द्द्वारामित्य्र्थ्ः। नव खोटकाः कार्याः पाणेरुपरि, तथा प्राणिनां प्राजेनं पाणी नवैव वाराः कार्यम् ॥ 427 ॥ इमानि द्वाराण्याह वत्थे अप्पाणंमि a, चौहा अणच्चाविअं च । अणुबंधि णिरंतरया, तिरिउड्ढह य घट्टणा मुसली ॥ 428 ॥ अनायितं चतुर्धा, अवलितं चतुर्धा, शरीरवस्त्रभेदात-अत्र प्रथमो भङ्गः शुद्धः, अनुबन्धः-निरन्तरतोच्यते, नानुबन्धेन प्रतिलेखयति । त्रिधा मुशली-ऊघट्टानाऽधोघाना तिर्यग्घटना, एवं न किञ्चिद्वस्त्रेण घट्टयति ॥ 428 / / पूर्वोक्तमन यितादि कार्य, नेदं वक्ष्यमाणम्-. आरभडा सम्मदा, वज्जेयव्वा य मोसली तैया । पप्फोडणा चउत्थी, विक्खित्ता वेइया छट्ठा ॥ 429 ॥ 1 'सान्तरं = संविच्छेदम् ॥ sN0॥ SLoksattsRLSELLLLLLLLLLLLL232528 // 186 // For Private & Personal use only Hjainelibrary.org
Page #205
--------------------------------------------------------------------------
________________ श्रीमती प्रोपनियुक्तिः ॥ 187 ॥ आरभडादि दोषवर्णनम् Wang Wang Wang Wang Wang Zhi Wei Bo Bo Xi Zhi Zai Ku Bu Gua Zai Hua Hou Hou - 'ete षड् दोषाः ॥ 429 ॥ इमां द्वारगाथां व्याख्यानयतिवितहकरणे च (प्र.व) तुरिअं, अण्णं अण्णं व गेन्न्ह्न्नाऽऽभ्द्दा। (प्र. वितहकरणमि तुरिअं अण्णं वणं व गिहण आर्भ्द्दा)| अंती व होज्ज कोणा, निसियण तत्थेव संमहा ॥ 430 ॥ वितर्थ-विपरीतकरणं तदारभडाशब्देनोच्यते. वा-विकल्पेनेयं च आरभडोच्यते-त्वरितम्-आकुलं यदन्यान्यवस्त्रग्रहणं तदारभडा, सा च प्रतिलेखना न कार्या। सम्मर्दा व्याख्याते-अन्तः मध्ये वस्त्रस्य संवलिताः कोणा यत्र स्युः, सा सम्मर्दा, तत्रैवोपधौ उपविश्य यत्प्रतिलेखनाकरणं वा सम्मर्दा, सा च न कार्या ॥ 430 ॥ मोसली पुबुदिट्ठा, पप्फोडण रेणुगुंडिए चेव । विक्खेवं तुक्खेवो, वेइयपणगं च छद्दोसा ॥ 431 ॥ मोसली पूर्वमेवोद्दिष्टा', प्रस्फोटनामाह-यथा कश्चिद् गृही रेणुगुण्डितवस्त्रं प्रस्फोटयति एवमसावपि, इयं च न कर्तव्या, विक्षिप्तमा0-प्रतिलेखयित्वा वस्त्रमन्यत्र जवनिकादौ क्षिपति, अथवा विक्षेपो-वस्वाञ्चलानामृर्वं यत्क्षेपणं स उच्यते, स च न कार्यः । वेदिका पश्चप्रकारा जानुनोरुपरि हस्तौ कृत्वा प्रतिलेखयति यत् सा ऊर्ध्ववेदिका [1] 1 आरभडा (1) सम्म (2) मोसली (3) प्रस्फोटना (4) विक्षिप्ता (5) वेदिका (6) प्रत्युपेक्षणा न कार्या । / 2 उद्दिष्टा भणितेत्यर्थः । S24tatalatakarSSELLStattatR5ESARILLots // 187 // Jain Education Interational For Private & Personal use only
Page #206
--------------------------------------------------------------------------
________________ श्रीमती घनियुक्तिः ॥ 188 ॥ / prshithilaadidossvrnnnm| 5220 2222222222252523222222302Ratolatest जानुनोरधो हस्तौ कृत्वा यत प्रतिले [खयति सा [अधो वेदिका] (2), संदंशयोर्मध्ये हस्तौ कृत्वा यत् प्रतिलेखयति [सा k] तिर्यग्वेदिका (3) बाह्वोरन्तरा द्वे जानुनी कृत्वा यत् प्रतिले0 [स्वयति] सा-उभ्य्वेदिका। बाह्वोरन्तरकं जानु कृत्वा यत् प्रतिले0 [खयति] सा एकतोवेदिका, इदं न कर्त्तव्यम् । एते आरभडादयः-षड् दोषाः प्रति- | | लेखनायां न कार्याः ॥ 431 ॥ तथैते च न कार्याः पसिढिल-पलंब-लोला, e(णे. पा.)गा मोसा अणेगरूवधुणा । कुणै पमाणपमायं, संकियगणणोवगं कुजा ॥ 432 ॥ प्रशिथिलं दृढं न गृहीतं प्रलम्बमानाचलं एकान्ते गृहीतं प्रलम्बते, भूमौ लोलते हस्ते वा, 'egAmosa'tti मध्ये गृहीत्वा वस्त्रं घसन् हस्ताभ्यां त्रिभागावशेषं करोति, अथवा व्यंगुलीमिर्वस्त्रं गृहीतव्यं तदेकाङ्गुल्या गृह्णाति, | 'NegAmosa'tti पाठेऽनेकामाः अनेकस्पर्शाः, अनेकप्रकारं कम्पयन्ति, अथवाऽनेकानि वस्त्राण्येकत्र कृत्वा धुनाति, प्रमाणे प्रमादं करोति, पुरिमादीनूनाधिकान् करोति शकिते सति गणनामुपगच्छन्तीति गणनोपगा तां करोति पुरीमादीन गणयन्नित्यर्थः ॥ 432 ॥ इमां द्वारगाथां प्रतिपदमाह पसिढिलमघणं अतिराइयं च विसमगहणं व कोणं वा। भूमीकरलोलणया, कढणगहणेकआमोसा ॥ 433 ॥ 1 द्विधा वेदिकाः । / 2 प्रत्युपेक्षणायामेते दोषा न कार्या इति भावः । saM0 / 22232323232323252282525222222023455280 // 188 // Jain Educa itional For Private & Personal use only Hainelibrary.org
Page #207
--------------------------------------------------------------------------
________________ 11 श्रीमती घनियुक्तिः ॥ 189 ॥ प्रतिलेखना अन्यूनादिभिः कार्या । प्रशिथिलम्-'अघण'-अदृर्3ह गृह्णाति अतिरायितं वा अतटितं वा (अताडितं वा) प्रशिथिल, विषमग्रहणे सति लम्बकोणं वन' स्यात् । भूमौ करे वा लोलयति प्रतिलेखयन् , मध्ये वस्त्रं गृहीत्वा तावदाकर्षयति यावत् त्रिभागं शेष ग्रहणं जातं, इयमेगामोसा एकाघर्षणमित्यर्थः, अथवाऽकर्षणे ग्रहणे वा 2अनेकानामर्शान् करोति ॥ 433 ॥ धुणणा तिण्ह परेणं, बहूणि वा घेत्तु एकई धुणै । खोडणपमज्जणासु य, संकियगणणं करि पमाई ॥ 434 ॥ धुनना-कम्पना त्रयाणामुपरि करोति बहूनि वस्त्राण्येकीकृत्य योगपद्यन धुनाति वा, खोटकप्रमार्जनासु नवसूनाधिक करोति । शङ्कितगणनां करोति, प्रमादी, इत्थं न कर्तव्या ॥ 434 ॥ विशिष्टा तु कर्तव्येत्याह अणूणाइरित्त पडिलेहा, अविवच्चासो तहेव य । पढमं पयं पसत्थं, सेसाणि अ अप्पसत्थाणि ॥ 435 ॥ . (1) अन्यूना (2) नतिरिक्ता (3) विपर्यासेन कर्त्तव्या, एभित्रिभिः पदैरष्टौ भङ्गाः सूचिताः । एतेषु प्रथम । / पद' प्रशस्तम् ॥ 435॥ णवि UNA णवि रित्ता, अविवच्चासा उ पढमओ सुद्धो । सेसा होइ असुद्धा, उवरिल्ला सत्त जे भंगा ॥ 436 ॥ 1 अनटित' वा ॥ किल् 2 . अनेके आमोसा:- अनेकानि स्पर्शनानि ॥ k । / ॥ 189 // Sain Education International
Page #208
--------------------------------------------------------------------------
________________ श्रीमती नियुक्तिः ॥ 19 ॥ प्रातः प्रतिलेखनसमय निर्न्न्य्ः। अन्यूनानतिरिक्ताविपर्यासरूपः प्रथमो भङ्गः शुद्धः । शेष स्प्स्स्त्त्म्। येऽशुद्धाः सप्त मङ्गास्ते एवं भवन्ति ॥ 436 ॥ ___ खोडपमज्जण वेलाउ (प्र.सु), चेव ऊणाहिआ मुणेयव्वा । अरुणावासग 1 पुव्वं 2, परोप्परं 3 पाणिपडिलेहा 4 ॥ 437 ॥ खोटकेषु प्रमार्जनासु 2ऊनाधिकाः क्रियन्ते ततोऽशुद्धाः । 3न्यूनाधिकवेलायामशुद्धा भवन्ति वा, आह-न्यूनाधिकवेलायां प्रतिलेखयतो दोष उक्तस्ततः कदा कर्तव्या? तत्र केचनाऽऽहुः- अरुणादावश्यक पूर्वमेव कृत्वा ततोऽरुणोद्गमसमये प्रभास्फुटनवेलायां प्रतिलेखयति, अपरे आहुः- प्रभायां स्फुटितायामावश्यक पूर्व कृत्वा प्रतिलेखयति, अन्ये त्वाऽऽहुः- 'परो'0 परस्परं यथा[दा] मुखानि विभाव्यन्ते तदा प्रतिलेखयति, अन्ये यदा पाणौ रेखा दृश्यन्ते तदा ॥ 437 ॥ सिद्धान्तवाद्याह एते उ अणाएसा, अंधारे उग्गएविहु ण दीसे । मुहरयणिसिज्जचोले, कप्पतिगदुपट्टथुई सूरो ॥ 438 ॥ एते सर्वेप्यनादेशाः असत्पक्षाः, यतोऽन्धकारे प्रतिश्रये उद्गतेऽपि सूर्ये रेखा न दृश्यन्ते तस्मादसत्पक्षोऽयं, शेष पदत्रयं सान्धकारत्वादेव दुषितं, तहि कदा प्रतिलेखयति? मुखवत्रिका-रजोहरण-निषद्या-चोलपट्ट-कल्पत्रिक 1 न्यूनानतिरिक्ताविपर्यासादयः |sN। 2 *धिका वा पुरिमाः kri0 कि 3 *यां प्रत्युपेक्षणायां क्रियमाणायामशु* कि 4 तदा प्रत्युपेक्षणा kriyate । ki ॥ 19 // Janww.ininelibrary.org Jain Educ
Page #209
--------------------------------------------------------------------------
________________ 10 सागारिके प्रत्युपेक्षणाया विपर्यासादि संस्तारोत्तरपट्ट-प्रतिलेखनासमाप्त्यनन्तर यथा सूर उद्गच्छति, प्रतिक्रमणसमाप्तौ ज्ञानदर्शनचरित्रार्थ स्तुतित्रये दत्ते श्रीमती या सति प्रतिलेखना क्रियते ॥ 438 ॥ प्रागुक्तमुपधेविपर्यासो न प्रतिलेखनायां कार्यस्तस्यापवादमाहओपनियुक्तिः पुरिसुवहिविवच्चासो, सागरिए करिज्ज उवहिवच्चासं । ॥ 19 ॥ आपुच्छित्ताण गुरु, पहुव्वमाणेयरे वितहं ॥ 439 ॥ विपर्यासो द्विविधः-पुरुषोपधिविपर्यासभेदात् , सागारिके स्तेनादिके सत्यागते विपर्यासः क्रियते प्रत्युपेक्षणायाः, पूर्व पात्रकाणि पश्चाद्वस्त्राणि एवमयं प्रगे विपर्यास एवं विकालेऽपि, सागारिकानागन्तुकान् ज्ञात्वा puruSaviparyAsamAha'ApucchittA' आपृच्छथ गुरुमात्मीयामुपधि ग्लानसत्कां वा प्रत्युपेक्षते, यदाऽऽभिग्रहिका उपधिप्रत्युपेक्षकाः पर्याप्यन्ते तदेवं करोति, आभिग्रहिका यदा न सन्ति तदा प्रथममात्मीयोपधि प्रतिलेखपतो वितथमनाचारः स्यात् । / 439 ॥ 2एवमपि वितथं स्यात् पडिलेहणं करेंतो, मिहो कहं कुणै जणवयकहं वा । देइ व पच्चक्खाणं, वाएइ सयं पडिच्छइ वा ॥ 440 ॥ प्रतिलेखयन् मिथः कथां-मैथुनसंसक्तां, जनपदकथां वा करोति, प्रत्याख्यानं श्रावकादेर्ददाति, वाचयति1 प्रतिलेखयत कार्य इत्युत्सर्गतः ॥ k ॥ 2 एवं xxx स्यादित्यशः कसंज्ञापती नास्ति |s'0| ॥ 19 ॥
Page #210
--------------------------------------------------------------------------
________________ श्रीमती । ओपनियुक्तिः ॥ 192 ॥ प्रतिलेखनायां प्रमादी षट्कायानां विराधकः । कश्चित् साधु पाठयतीत्यर्थः, स्वयं प्रतीच्छतीति वा आलायं दीयमानं, एतच्च 1कुर्वन् विराधको भवति ॥ 44 ॥ अत आह पुढवी आउक्काए, तेऊ-वाऊ-चणस्सइ-तसाणं । पडिलेहणापमत्तो, छहंपि विराहओ होइ ॥ 441 ॥ ___ कथं पुनः षण्णां विराधकः ? ॥ 441 ॥ अत आह घडगाइपलोट्टणया, मट्टिअ अगणी य बीय कुंथाई । उदगगया व तसेयर, ओमुय संघट्ट झावणया ॥ 442 ॥ कुम्भकारशालादिवसतौ प्रतिलेखयन्ननु रपयुक्तस्तोयघटादि प्रलोठयेत् , स च घटो मृत्तिकाग्निबीजकुथ्वादीनामुपरि प्रलुठितः, तत एतान् व्यापादयेत् । यत्राग्निस्तत्र वायुरप्यवश्यंभावी, अथवेत्थं षण्णां व्यापादकः-योऽसावुदकघटः प्रलोठितस्तद्गता एव प्रसाः पूतरकादयः स्युः । इतरे वनस्पतिकायाश्च तथा वस्त्रान्तेनोल्मुक संघट्टयेत्ततश्च 'झा0' प्रदीपनक' तेन संजातं ततः संयमात्मविरोधिनेति ॥ 442 ॥ 1 0 कुर्वन् षण्णामपि कायानां विरा0 ॥ किल् 2 अनभियुक्तः ॥ k ॥ ॥ 192 / / H Jain Education ainelibrary.org For Private&Personal Use Only a nal
Page #211
--------------------------------------------------------------------------
________________ श्रीमती नियुक्तिः 193 / / प्रतिलेखनायामुपयुक्तः स्स्त्त्कायाविराध्क्ः। 1इय दव्वओ उ छण्डंपि, विराहओ भावओ इहरहा वि । उवउत्तो पुण साहू, संपत्तीए उवहओ अ ॥ 443 ॥ सुगमा ॥ 443 / / अथोपयुक्तः करोति ततः पुढवी आउक्काए, तेउवाउवणस्सइतसाणं । पडिलेहणमाउत्तो, chahaM'pArAhao होइ ॥ 444 ॥ सुगमा ॥ 444 ॥ न केवल प्रतिलेखना, अन्योऽपि यः कश्चिद् व्यापारोऽर्हन्मते स सर्वोऽपि कर्मक्षयाय स्यादेतदाह__जोगे जोगे जिणसासणंमि, दुक्खक्खया पौंजते । अण्णोण्णमवाहाए, असवत्तो होइ कायवो ॥ 445 ॥ दुःखक्षयाय प्रयुज्यमानः क्रियमाणोऽन्योऽन्याबाधयाऽसपत्न:-अविरुद्धो भवति कार्यः [कर्तव्य इत्यर्थः । ॥ 445 / / अधुना फलमाह जोगे जोगे जिणसासणंमि, दुक्खक्खया पौंजते । एककमि अणंता, वटुंता केवली जाया ॥ 446 ॥ स्प्स्स्त्ता। 1 इयं गाथा मुद्रितद्रोणीयवृत्तौ नास्ति |s। ॥ 193 ॥ For Privale & Personal use only
Page #212
--------------------------------------------------------------------------
________________ zrImatI niryuktiH 194 // Jain Educa एवं पडिलेहंता, अईयकाले अणंतगा सिद्धा । चोयगवयणं सययं, पडिलेहेमो जओ सिद्धी ॥ 447 ॥ एवं प्रतिलेखयन्तोऽतीतकालेऽनन्ताः सिद्धाः । एवमुक्ते नोदक आह-यद्येवं प्रतिलेखनायाः प्रभावस्तदा सदा प्रत्युपेक्षणां कुर्मः, किमन्येन योगेनानुष्ठितेन, [यतः ततः सिद्धिः ] ॥447॥ आचार्य आहसेसेस अवईतो, पडिलेहंतो वि देसमाराहे । जै पुण सव्वा राहण - मिच्छसि तो णं णिसामेहि ॥ 448 ॥ शेषयोगेष्ववर्त्तमानः प्रतिलेखनां कुर्वन्नपि देशत आराधकः । यदि पुनः सम्पूर्णाराधनमिच्छसि इति, सुगमम् ॥ 448 ॥ पंचिदिएहि जुत्तो गुत्तो, मणमाईतिविहकरणमाउत्तो । तवणियम संजमंमि (प्र.मी), जुत्तो आराधओ होइ ॥ 449 ॥ 'जुत्ता' यत्नवान् ॥ 449 ॥ इमां द्वारगाथां व्याख्यानयति इंदियविसयणिरोहो, पत्तेसु वि रागदोसणिग्गहणं । अकुसलजोगणिरोहो, कुसलोदय एगभावो वा ॥ 450 ॥ इन्द्रियविषयाः शब्दादयस्तेषां निरोधो गुप्तिः । अयम् अप्राप्तानां निरोधः, तथा प्राप्तेष्वपि शब्दादिषु रागद्वेषनिग्रहः, national । saptadazasaMyamArAdhanena sarvArAdhakatvam / // 194 //
Page #213
--------------------------------------------------------------------------
________________ श्रीमती पनियुक्ति ॥ 195 ॥ सप्तदशप्रकार: संयमः । भणिता पञ्चेन्द्रियगुप्तता, 1maNamAI'tyAha - अकुशलानां मनोवाकायानां निरोधः कुशलानां मनोवाकायानामुदयः सा विविधकरणगुप्तता, 'एग.' कुशलाकुशलयोगेषु समवृत्तिमध्यस्थता सा त्रिविधकरणगुप्तता ॥ 450 ॥ तप आह अभितर-बाहिरगं, तवोवहाणं दुवालसविहं तु । इंदियतो पुव्वुत्तो, णियमो कोहाइओ बीओ ॥ 451 ॥ तपौपधानमुरपदधातीत्युपधानं तच्च द्वादशविधमपि तप उच्यते । नियममाह-स च द्विधा इन्द्रियनियमः पूर्वोक्तः । द्वितीयो नोइन्द्रियनियमो-क्रोधादीनां निग्रहः । / 451 ॥ संयमः सप्तदशप्रकारस्तथाह पुढविदगागणिमारुअ-चणस्सईबितिचउक्कपंचिंदी । अज्जीवपोत्थगाइसु, गहिएसु असंजमो जेणं ॥ 452 ॥ अजीवेषु पुस्तकादिषु पनकसंसक्तेषु गृहीतेष्वसंयमः- स्याद् अतस्तन्न ग्राह्यम् ॥452॥त्था पेहित्ता संजमो वुत्तो, उपेहिता वि संजमो । पमज्जेत्ता संजमो वुत्तो, परिढावेत्ता वि संजमो ॥ 453 ॥ 1 449 तमगाथास्थ 'मण' इत्यादि । 2 उपदधाति = उपकरोतीतिभावः |sN। ॥ 195 ॥ For Privale & Personal use only wrwww.ininelibrary.org
Page #214
--------------------------------------------------------------------------
________________ श्रीमती पिनियुक्तिः ॥ 196 ॥ प्रेक्षासंयमः-चक्षुषा निरूप्य यत्कार्यकरणं, उपेक्षा द्विधा तां वक्ष्यति, प्रमार्जयतः संयम उक्तः परिष्ठापयितुश्च ॥ प्रेक्षादिसंयमपानकाद्यतिरिक्तम् एवमेते चतुर्दश, मनोवाकायसंयमस्त्रिधोक्त एव द्रष्टव्यः, प्रथमगाथार्थः । एकाकिकारणिकगमन-ला वर्णनम् । यतनायामुक्तः, वनस्पतिगमनयतनायामजीवपुस्तकादिसंयम उक्तः ॥ 453 / / अधुना 'पहित्ता saMyama'tti आह ठाणाइ जत्थ चेए, पुव्वं पडिलेहिऊण चेएज्जा । संजयगिहि coyaNa'coya-णे य वावारओवेहा ॥ 454 ॥ स्थान-कायोत्सर्गादि यत्र चेतयते कर्तुमभिलपति, तत्र पूर्व चक्षुषा निरीक्ष्य ततश्चेतयते-करोति, उपेक्षासंयमो द्विधा- साधु[1]गृहि[2] विषयः, नोदनाऽनोदनरूपः, यथाक्रमं साध्वपेक्षया-उपेक्षाशब्द 'IkSi'darzane 'उप' सामीप्येनेक्षा-उपेक्षा, gRhya'pekSayA'vadhIraNAyAM वर्तते2 ॥ 454 ॥ 3उवगरणं ऐरेगं, पाणाई वाऽवह? संजमणं । सागारिएऽपमज्जण, संजम सेसे पमज्जणया ॥ 455 / / उपकरणमतिरिक्तं पानकं वा, 'avahaTTu'tti परित्यज्य कि?-संयमः स्यात्, आदिशब्दात् भक्तं परित्यज्य संयमः । सागारिकाणामग्रतो यत् पादाऽप्रमार्जनम् । शेषेषु प्रमार्जनं संयमः ॥ 455 / / योगत्रयमाह-- ॥ 196 ॥ 1 परिष्ठापयतश्च ॥ k ॥ 2 उपेक्षाशब्दोऽवधीरणायामिति भावः ॥ 0 ॥ 3 'परिट्ठावेत्तावि संजमो' 454 गाथास्थ पद व्याख्यायते 456तमगाथया |s। Jain Educati o nal For Privale & Personal use only Hjainelibrary.org
Page #215
--------------------------------------------------------------------------
________________ श्रीमती पनियुक्तिः ॥ 197 ॥ निश्चयेन पारुपी प्रमाणकालः । जोगतिग पुव्वभणिअं, समत्त पडिलेहणाए स्ज्झाओ। चरिमाए पोरिसीए, पडिलेह तआ उ (प्र.ताहिं) पायदुगं ॥ 456 ॥ योगत्रयं पूर्वमेव व्याख्यातं, 'मणमाईतिविह karaNamAutta'ityatra (450 गाथायाम् ) उक्तः सप्तदशधा संयमः, तद्वद्याख्यानादुक्ता प्रतिलेखना, तत्समाप्तौ स्वाध्यायः कार्यः, मूत्रपौरुपीत्यर्थः, चरिमायां पादोनपौरुष्यां तओऽत्ति तदा स्वाध्यायानन्तरं पात्रद्वयं प्रत्युपेक्षेत ॥ 456 ॥ तत्र पौरुषीप्रमाणमाह-- पोरिसिपमाणकालो, णिच्छयववहारिओ जिणक्खाओ । णिच्छयओ करणजुओ, ववहारमतो परं वोच्छं ॥ 457 ॥ पौरुष्याः प्रमाणकालो द्विधा निश्चयव्यवहाराभ्यां, निश्चयनयाभिप्रायेण करणयुक्तो गणितन्यायात् । ततः परं व्यावहारिको व्यवहारनयमतेन ॥457त्त्र् निश्चयनयपौरुपीप्रमाणमाह 1अयणाईय-दिणगणे, अट्टगुणेगट्ठिभाइए लद्धं । उत्तरदाहिणमाई, पोरिसि पयसुज्झपक्खेवा ॥ 458 ॥ 1 (pra0) अट्ठेगसट्ठिभागा, खयवुड्ढि होइ ज अहोरत्ते । तेणगुणकारी, एगही सूरतेएण प्रत्यन्तरगाथेयम् । ॥ 197॥ www.janesbrary.org
Page #216
--------------------------------------------------------------------------
________________ zrImatI niryuktiH // 198 // Jain Education दक्षिणायने उत्तरायणदिनानि, उत्तरायणे दक्षिणायनदिनानि मीलयित्वा गण्यन्ते स राशिरष्टभिर्गुण्यते, एकपष्टथा भागो ह्रियते, लब्धेऽङ्गुलानि, द्वादशाङ्गुलैः पादः । यावत् पुनरपि मकरदिने चत्वारः 1 पादाः ॥458॥ व्यवहारपौरुषी प्रमाणमाह आसाढे मासे दोपया, पोसे मासे चौपया । चित्तासोर मासे, तिपया हवै पोरिसी ॥ 459 ॥ आषाढमासे पौर्णमास्यां द्विपदा पौरुपी स्यात्, पोषे मासे पौर्णमास्यां चतुष्पदा, 2 चैत्राश्विनपौर्णमास्यां त्रिपदा पौरुषी स्यात् ॥ 459 ॥ अंगुलं सत्त-रत्तेणं, पक्खेणं तु दुअंगुलं । वड्ढर् हायए वावि, मासेणं चौरंगुलं ॥ 460 ॥ tional 1 ayana उत्तरायण दक्षिणायनं च तस्य अतीतदिनानि अतीतदिवसाः तेषां गणः सर्वोत्कृष्टतः त्र्यशीतिशतं तच्चाष्टगुणं जातं चतुदशशतानि चतुःषष्ट्यधिकानि, तत्र चैकपष्ट्या भागे हृते लब्धानि चतुर्विंशत्यङ्गुलानि तत्रापि द्वादशभिरङ्गुलैः पादमिति हे पादे जाते, एतयोश्रोत्तरायणादौ 'paya'tti पदोः शुद्धिः प्रक्षेपश्च तत्र उत्तरायण प्रथमदिने चत्वारि पदानि आसन् ततस्तन्मध्यात् पदद्वयोत्सारणे कर्क संक्रान्तिदिने पदद्वयं संजातं, दक्षिणायने दुवे पदे अभूतां तन्मध्ये च द्वयोः प्रक्षिप्तयोर्मकरसंक्रान्तौ जातानि चत्वारि पदानि इदमुत्कृष्टदिनयोः पौरुषीमानं, मध्यमदिनेष्वपि स्वधिया भावनीयम् । द्रोणीयवृत्तितः टिप्पणमिदं समुद्धृतं सुगमरीत्या बोधनाय । ॥ 0 ॥ * चैत्राश्वयुजपौर्णमास्यां ॥ ॥ 2 व्यवहारपौरुषी प्रमाणवर्णनम् । ॥ 198 ॥ jainelibrary.org
Page #217
--------------------------------------------------------------------------
________________ श्रीमती बोधनियुक्तिः ॥ 199 ॥ चरमपौरुषीप्रमाणम् । आषाढपौर्णमास्या आरभ्य सप्तरात्रेणागुलं बर्द्धते, मासेनाङ्गुलचतुष्टयं वृद्धिः, उत्तरोत्तर तावद्यावत्पौषपौर्णमास्यां पदचतुष्टयम् । हानिरपि पौषपौर्णमास्याः परतस्तथैव तावद्यावदापाढपौर्णमास्यां द्विपदा पौरुषी । आह ?- यदुक्तसप्तभिर्दिवसैरगुल' वर्द्धते, तथा पक्षणागुलद्वयं वर्धते, तदयं विरोधः ?, आहाचार्य:- सत्यमेतत्किन्त्वनेनैतत् प्रख्याप्यते-वरं किश्चिद् वृद्धायां पौरुष्यां पारितं, मा भून्न्यूनतायां प्रत्याख्यानभङ्गः ॥ 460 ॥ आसाढवहुलपक्खे, भदवए कत्तिए य पोसे य । / फग्गुणवैसाहेसु य, बोद्धवा ओमरत्ताओ ॥ 461 ॥ एषां मासां कृष्णपक्षेष्वहोरात्राणि पतन्ति, 'उमरत्तं' अहोरात्र', न तैः पतद्भिः पौरुष्या न्यूनता ज्ञेया, अस्यार्थस्य ज्ञापनार्थम् , इदमुक्तं पौरुष्याः प्रमाणमुपगतम् ॥ 461 / / चरमपौरुषीप्रमाणमाह जेट्ठामूले आसाढ-सावणे छहिं अंगुलेहिं पडिलेहा । 2अट्टहिं बीअतिमि a, तइए दस अहहि चउत्थे ॥ 462 ॥ ज्येष्ठामूले [मासे] आषाढे श्रावणे षड्भिरङ्गुलैर्यावदद्यापि पारुषी न पूर्यते तावञ्चरमपौरुषी स्यात् , तदा पात्रकाणि प्रतिलेख्यन्ते ॥ 462 ॥ पूर्व कि करोतीत्याह 1 यदि पक्षणालियं वर्धते, तदा सा? : सप्तभिर्दिनैरङ्गुलवृद्धिः स्याद् कथं नु सप्तभिर्दिनैरिति विरोधमूलम् ॥ ॥ 2 भाद्रपदाश्वयुक्कार्तिकरूपे द्वितीयत्रिकेऽष्टभिरङ्गुलैर्मार्गशिरपौषमाधरूपे तृतीये त्रिके दशभिरशुलैः फाल्गुनचैत्रबैशाखरूपे चतुर्थे त्रिकेऽष्टभिरगुलैर्यावन्न पूर्यते पौरुषी तावच्चरमपौरुषी स्यादित्युत्तरार्धगाथायाः भावः ॥s'0॥ ॥ 199 // For Privale & Personal use only
Page #218
--------------------------------------------------------------------------
________________ श्रीमती घनियुक्तिः ॥ 20 ॥ पूर्व पात्रप्रतिलेखनात् प्न्य्चे|न्द्रियोप्योग्ः। उवऊ जिऊण पुव्वं, तल्लेसा जै करेइ उवओगं । सोएण चक्खुणा घाण-o य जीहाए~ फासेणं ॥ 463 ॥ उपयुज्योपयोगं दवा यदुत मयाऽस्यां वेलायां पात्राणि प्रत्युपेक्ष्योणि, इत्युपयुज्य तल्लेश्य एव यतिः पात्रसमीपे उपयोगं करोति-मति व्यापारयति, श्रोत्रण पात्रकोपयागं करोति, कदाचिद्भमरादिगुअनं शृणोति, चक्षुषोपयोगं च मुषिकोकिरादिरजः कदाचित् स्यात् , घ्राणेन्द्रियेणोपयोगं करोति, सुरभकादिमर्दितः स्यात् , जिह्वया रसं ज्ञात्वा, यत्र गन्धस्तत्र रसोऽपि गन्धपुद्गलैरोष्ठो यदा व्याप्तः स्यात्, स्पर्शनेन्द्रियेणोपयोगं करोति, तत्र प्रविष्टमूपि(प)कादिनिःश्वासवायुः काये लगति, एवमुपयुज्य पात्रकाणि प्रतिलेखयति ॥ 46 ॥ इमां गाथां किश्चिदाह [भाष्यकारः] पडिलेहणियाकाले, फिडिए कल्लाणगं तु पच्छित्तं । पायस्स पासु बेटो, सोयादुवउत्त तल्लेसो ॥ 464 ॥ प्रतिलेखनाकाले ऽफि0' अतिक्रान्ते एककल्याणक प्रायश्चित्तं स्यात् । पात्रकपार्श्वे उपविष्टः श्रोत्रादिभिरुपयुक्तस्सन् तल्लेश्यो भवतीति ॥ 464 ॥ कथ करोतीत्याह मुहणंतएण गोच्छं, गोच्छगगहिअंगुलीहि पडलाई । उक्कुडुय भाणवत्थे, पलिमंथाईसु तं Na bhave ॥ 465 // // 20 // Jain Educat i onal For Private & Personal use only lainelibrary.org
Page #219
--------------------------------------------------------------------------
________________ श्रीमती पात्रप्रतिलेखनविधिः । IN चनियुक्तिः ॥ 201 ॥ रजोहरणेन [णमु0] मुखवस्त्रिकया गुच्छकं प्रमार्जयति तदेव गुच्छकमङ्गुलीभिः कृत्वा पडलकानि प्रमा0 अत्राह परः- उत्कुडुकः सन् भाजनस्य वस्त्राणि प्रमार्जयतु, यतो वस्त्रप्रतिलेखनोत्कुडुकेनैव कार्या, आहाचार्यः- तन्न, भवति, यतः पलिमन्थः सूत्रार्थयोः स्यात् । वस्त्रम् उत्कुडुकः सन् , पात्राणि प्रत्युपेक्षयन् पुञ्छने निषीदति, एवं चिरयतः सूत्रार्थयोः पलिमन्थोऽतो निषण्ण एव प्रति0 ॥ 465 ॥ ततः किम् चौकोण भाणकण्णं, पमज पाएसरीय तिगुणं तु । भाणस्स पुष्पगं तो, इमेहिं कज्जेहिं पडिलेहे ॥ 466 ॥ पडलप्रतिलेखनाऽनन्तर पात्रकेसरिकया चतुरः कोणान् पात्रबन्धस्य प्रमार्जयति, पुनर्भाजनकर्ण प्रमा, पुनस्तयैव tiguNaM'ti तिखो वारा बाह्यतोऽभ्यन्तरतश्च पात्रक प्रत्यु0, ततः पात्रकस्य 'पुष्फग'-बुध्नं प्रमा0, यद्यतानि वक्ष्यमाणलक्षणानि कारणानि न स्युः ॥ 466 / / तानाह मूसय-रय-उक्केरे, घणसंताणए इय । उदए महिआ चेव, एमेया पडिवत्तिओ ॥ 467 ॥ ___ कदाचित्तत्र मूषिकोत्केररजो लग्नं स्यात्ततस्तद्यनया अपनीयते, घनसंतानक:-कोलिकपुट लग्नं स्यात्तद्यतनया अपनीयते । उदक लग्नं, सार्द्रभूमेः मृत्तिका वा, एवमेताः प्रतिपत्तयः प्रकारा भेदा यदि न स्युस्ततो बुनं प्रत्यु। पेक्षेत ॥ 467 ॥ कुत उत्केरादिसम्भवः, ata Aha ॥ 20 // For Private & Personal use only ar.ininelibrary.ord
Page #220
--------------------------------------------------------------------------
________________ श्रीमती पनियुक्तिः 202 / / पात्रे सलिल|बिन्द्वादिलगने य्त्नाविधिः। णवगणिवेसे दूराउ, उक्केरो मूसएहि उकिण्णो । णिद्धमहि हरतणू वा, ठाणं भेत्तूण पविसेजा ॥ 46 ॥ नूतनग्रामादौ मूषिकैरुत्कीर्णरजसा पात्रक गुण्डयते, स्निग्धायां सार्द्रायां भुवि, 'हर'. सलिलबिन्दव उन्मज्ज्य लगन्ति 'ठाणं'-पात्रकस्थापनक' भित्वा प्रविशेख , तद्यतनां वक्ष्यति । कस्मादुदकस्थानमेवोक्तम् ? उच्यते-पृथ्वीकायघनसंतानयोस्तुल्ययतनाप्रतिपादनार्थः ॥ 468 / / कोत्थलगारिअघरगं, घणसंताणाइया व लग्गेज्जा । उकरं सट्टाणे, हरतणु संचिट्ठ जा सुक्को ॥ 469 ॥ भ्रमरी गृहं मृण्मयं करोति, घनसन्तानिका वा लगति, एतेषां यतनामाह-मूषिकोत्केरः स्वस्थाने मुच्यते, अथ । हरतनुर्लग्नस्तावत्प्रतिपालयति यावच्छष्यति ॥ 469 / / / __इयरेसु पोरिसितिगं, संचिक्खावेत्तु तत्तिअं छिंदे । सव्वं वावि विगिचइ, पोराणं मट्टि ताहे ॥ 470 ॥ इतरेषु भ्रमर्यादिषु प्रहरत्रयं यावत्तत्पात्रक' 'संचि'0 प्रतिपालयति, यदि तावत्या वेलया नापति ततः पात्रस्थापनादेस्तावन्मात्र छिच्या परित्यज्यते, अन्येषां सद्भावे सर्व त्यजति, यदि 'पोरा' भ्रमरीगृह सचेतनमृदा न कृतं ॥ 202 ॥ Jain Educa t ional For Privale & Personal use only
Page #221
--------------------------------------------------------------------------
________________ श्रीमती वनिर्युक्तिः ॥ 203 ॥ किन्तु पुराणमृदा ततः 'ताहे' तत्र प्रतिलेखनाकालेऽपनयति यदि तत्र कृमिकास्तया न प्रवेशिताः ॥ 470 ॥ पत्तं पमज्जिऊणं, अंतो वाहि सई तु पफोडे । अस् पुण तिणि वारा, चौरंगुल भूमिपडणभया ॥ 471 ॥ पात्रन्तस्तिओ वारास्तिस्रो वाराः प्रमृज्यते, सकृत् प्रस्फोटयेत् पात्रमधोमुख [कृत्वा ], केचिदेवं त्रीन् वारान् प्रस्फोटयेत् भ्रुव उपरि चतुर्भिरङ्गुलैर्धारयित्वा मा भूत्पतनभङ्गभयम् ॥471 ॥ किमुपधेः कर्त्तव्यं, क्व वा पात्रका स्थास्यमित्यत आह--- विटि - वंधण धरणे, अगणी तेणे य इंडियक्खो । उधरणबंधण- वासासु अवधणा ठवणा ॥472 ॥ उपधेर्विण्टिकाकरणेन चन्धना कार्या, पात्रस्यात्मपार्श्वे धरणं कायें, अनिक्षिप्तमित्यर्थः । अग्निस्तेनदण्डिकक्षोभभयादेवं क्रियते, कदा ? ऋतुबद्धे काले उपधेर्चन्धनं पात्रस्य धरणं, वर्षाकाले उपधेरबन्धनं कार्य, पात्रकं निक्षिप्यते एकदेशे स्थाप्यते, प्रयोजनं वक्ष्यति ॥ 472 ॥ एतां गाथां व्याख्यानयति रयताण भाण धरणा, ऊबद्धे णिकिखवेज्ज वासासु । अगणीतेणभरण व रायक्खोभे विराहणया ॥473 ॥ ऋतुबद्ध-वर्षाकाले पात्रोपधिस्थापनविधिः । ॥ 203 ॥
Page #222
--------------------------------------------------------------------------
________________ श्रीमती भोपनियुक्तिः ॥ 204 ॥ वर्षासूपधेरबन्धनकारणम् । रजस्त्राणस्य भाजनस्य धरणमनिक्षेपणं ऋतुबद्धे, वर्षासु निक्षिपेत् , धरणादौ कारणमन्यादिभयम् ॥ 473 ॥ ' परिगलमाणा हीरेज्ज, डहणा भेया तहेव छक्काया । गुत्तो व सयं डझे, हीरेज्ज व जं च तेण विणा ॥ 474 ॥ अग्न्यादिक्षोभे निर्गच्छत उपधिरबद्धः परिगलनपहियते दह्यते वा । यावत् पात्रक' गृह्यते, गृह्णतो भेदो वा स्यात्, ततः पट्कायविराधना, 'गुत्तो' मूढो वा उपधिग्रहणे स्वयं दह्यते म्लेच्छरपहियते वा यत् तेन पात्रोपधिना विनाऽऽत्मादिविराधना ॥ 47 ॥ वर्षासु उपधेरबन्धनकारणमाह वासासु णस्थि अगणी, णेव य तेणा उ दंडिया स्त्था। तेण अबंधण ठवणा, एवं पडिलेहणा पाए ॥ 475 ॥ वर्षासु नास्त्यग्निस्तेनभयं दण्डिका राजानः स्वस्थास्तिष्ठन्ति । तेन कारणेनाऽवन्धनमनिक्षेपणं चोप्धिपात्र्योः। उक्ता पात्रविषया प्रत्युपेक्षणा, ततश्चोक्तमुपकरणप्रतिलेखनाद्वारम् ॥ 475 / / ॥ 204 // Wan Jain Educatio n al For Privale & Personal use only Mainelibrary.org
Page #223
--------------------------------------------------------------------------
________________ श्रीमती घनियुक्तिः ॥ 205 ॥ स्थण्डिलद्वारे अनापातादि भेदाः प्रमेदाश्च । स्थण्डिलद्वारमाह __ अणावायमसंलोए, अणवाए चेव होइ संलोए । __आवायमसंलोए, आवाऐ चेव संलोए ॥ 476 ॥ अनापातोऽनभ्यागमः स्वपक्षपरपक्षयोर्यत्र तदनाफातम् , न संलोको दर्शनं यत्र तदनालोकम् , अनापातासंलोकम् भेदः 1 अनापातसंलोक 2 आपातासंलोकं 3 आपातसंलोक 4 चतुर्भदं, चतुर्थभेदं व्याख्यानयति, ततोऽन्ये विधिप्रतिषेधरूपाः सुज्ञाताः स्युः ॥ 476 / / तत्थावायं दुविहं, सपक्खपरपक्खओ य णायव्यं । दुविहं होइ सपक्खे, संजय तह संजईणं च ॥ 477 ॥ आपातं [स्थण्डिल] द्विधा स्वपक्षपरपक्षभेदेन, स्वपक्षो द्विधा संयतसंयतीभेदात् । / 477 / / संविग्गमसंविग्गा, संविग्गमणुण्णएयरा चेव । असंविग्गावि दुविहा, तप्पक्खियएयरा चेव ॥ 478 ॥ __संयताः-संविग्नाः असंविग्नरूपाश्च । संविग्ना-मनोज्ञाऽमनोज्ञाश्च, असंविग्नाः संविग्नपाक्षिका इतरे-असंविग्नपाक्षिकाः निर्द्धर्मा नैव श्लाघन्ते तपस्विनस्तु ये निन्दन्ति ॥ 478 ॥ उक्तः स्वपक्षः परपक्षमाह ॥ 205 ॥ wrwww.ianelibrary.org
Page #224
--------------------------------------------------------------------------
________________ श्रीमती नियुक्तिः 206 ॥ स्पण्डिलद्वारे प्र्प्क्स्स्मेदाः। परपक्खेवि अ दुविहं, माणुसतेरिच्छां च णायचं । एकेकं पि अतिविहं, पुरिसित्थिणपुसंगे चेव ॥ 479 ॥ परपक्षोऽपि द्विधा मानुषतिर्यग्भेदात् , एकैकं त्रिविध पुरुषस्त्रीनपुंसकमेदात् ॥ 479 ॥ पुरिसावायं तिविहं, दंडिअ कोडंबिए य पागइए । ते soya'soyavAI, एमेवित्थी नपुंसा य ॥ 480 ॥ पुरुषापातं त्रिधा-(1) दण्डिको-राजा (2) कौटुम्बिक:-श्रेष्ठयादिः (3) प्राकृतिकः । त्रयाणां तेषामेकैकः शौचवादी अशौचवादी चेति एवं स्त्रीनपुसकयोरपि दण्डिकादिभेदा ज्ञ्यात्व्याः॥48॥ मनुष्यमध्ये द्वितीयपरपक्षभेदमाह एए चेव विभागा, परतित्थीणंपि होइ मणुयाणं । तिरियाणंपि विभागा. अओ परं कित्तहस्सामि ॥ 481 ॥ एत एव विभागभेदा दण्डिकादयः परतीथिकानामपि भवन्ति, तिस्थामपि विभागान् कीर्तयिष्यामि ॥ 481 ॥ | दित्ताऽदित्ता तिरिआ, जहण्णमुक्कोसमज्झिमा तिविहो । .. एमेवित्थीनपुंसा, दुगंछिअदुगु छिआ णेया ॥ 482 ॥ द्विधा तिर्यश्चः, दृप्ताऽदृप्ताथ-मारणकाऽभारणकाचैति, पुनरेकैकः त्रिधा-मूल्यमङ्गीकृत्य जघन्योत्कृष्टमध्यमाः । ॥ 206 ॥ Jain Educati o nal For Privale & Personal use only AAjainelibrary.org
Page #225
--------------------------------------------------------------------------
________________ श्रीमती पनियुक्तिः ॥ 207 ॥ स्थण्डिलद्वारे केषामापाते गम्यमित्यादि Kaa क्रमेण मेण्डकादि-हस्त्यश्वादि-गवादयश्च, एवमेते स्त्रीनपुसकभेदात् त्रिधा, सर्व एव जुगुप्सिताऽजुगुप्सिताश्च ज्ञ्येयाः॥482॥ एतेषां मध्ये केषामापाते गम्यमित्यत आह गमण मणुण्णे इयरे, वितहायरणंमि होइ अहिगरणं । पौरदवकरण दर्छ, कुसील सेह 'ण्णहाभावो ॥ 483 ॥ मनोज्ञानामापाने गम्यम् , इतरेषाममनोज्ञानामापाते न गम्यं, यतो वितथाचरणे-अन्यसामाचार्याचरणे शिष्यकाणां । स्वसामाचारीपक्षपातजा राटिः स्यात् , ततोऽधिकरणम् । कुशीलापातेऽपि न गम्यं, तेषां प्रचुरद्रवेण शौचकरणं दृष्ट्या शेष्यकाणामन्यथाभावः स्यात् । यदुतैते शुचयः, न त्वस्मत्साधवः, शोभना एते, तन्मध्ये यान्ति, संयतीनां त्वापात एकान्तेनैव वर्जनीयः ॥ 483 ॥ परपक्षमानुषापातदोषानाह jattha'mhe वच्चामो, जत्थ य आयरै णाइवग्गो णे । परिभव कामेमाणा, संकेयगदिष्णया वावि ॥ 484 ॥ तत्पुरुषा एवमाहुः-यत्र वयं यामः, आचरति यत्र नः-अस्मदीयो ज्ञातिवर्गः पुरीपोत्सर्ग, तयैव दिशैते ब्रजन्ति, ततश्चैते परिभवमस्माक कुर्वन्ति नूनमते कामयन्ति स्त्रियं, दत्तसंकेता वा तत्र यान्ति ॥ 484 ॥ दव-अप्प-कलुस-असई, अवण्ण-पडिसेह-विष्परीणामो । संकाईया दोसा, पंडित्थि गहे य जं ca'NaM ॥ 485 ॥ // 207 // Jain Education international For Private & Personal use only
Page #226
--------------------------------------------------------------------------
________________ zrImatI oghaniyuktiH // 208 // Jain Education कदाचिद् द्रवमल्पं स्यात् कलुषं वा, अभावो [वा] द्रवस्य स्यात् । ततोऽवर्णोऽश्लाघा प्रवचने स्यात् । प्रधानो वाकचिद् दृष्ट्वा भिक्षादि प्रतिषेधयति, विपरिणामोऽभिनवश्राद्धस्य, शङ्कादयो दोषाः षण्ढस्त्रीविषयाः स्युः । 'ga0' पण्डकस्त्रीभ्यां बलाद् गृहीतस्य यच्चान्यदाकर्षणोड्डाहादिर्भवति ॥ 485 ॥ तिर्यगापातदोषमाहआहणणाई दित्ते, गरहिअतिरिएस संकमाईया । एमेव य संलोअइ, तिरिए वज्जेत्तु मणुयाणं ॥486 ॥ दृप्ततिर्यगापा आइननादिदोषाः । गहिंतेषु गर्दभा - [भ्या]दिषु मैथुनाशङ्कायाः, एवमेते आपातदोषाः एवमेव संलोके मनुष्याणां दोषाः । तिर्यग्संलोके न दोषाः ॥486 ॥ संलोके दोषानाहकलुसदवे असई य व, पुरिसालोए हवंति दोसा उ । पंडीसुविए, खद्धे वेउव्वि मुच्छा य ॥ 487 ॥ कलुषये द्रवाभावे वा पुरुषालोके त एव दोषाः स्युः । पण्डकस्त्रीसंलोकेऽपि शङ्कादयो दोषाः, खद्धे बृहत्प्रमाणे शेफे 've0 ' विक्रियामापन्ने षण्ढत्रियो मूर्च्छानुरागः स्यात् । उक्त चतुर्थ स्थण्डिलम् ॥487 आवायदोस तइए, बीए संलोयओ भवे दोसा । ते दोवि णत्थि पढमे, तहिं गमणं तत्थिमा मेरा ॥ 488 ॥ onal sthaNDiladvAre tiryagApAtAdi doSAH / // 208 || lainelibrary.org
Page #227
--------------------------------------------------------------------------
________________ श्रीमती ओपनियुक्तिः ॥ 209 ॥ संज्ञां व्युत्सृजत साधोराच्र्न्ना। आपातदोषास्तृतीये, संलोकदोषा द्वितीये, प्रथमे स्थण्डिले आलोकसंलोकजनिता दोषा न सन्ति, ततस्तत्रैवगम्यम् ॥ 488 ॥ तत्रेयं मेरा कालमकाले सण्णा, कालो तैयाइ सेसयमकालो । पढमा पोरिसि आपुच्छ, pANagamapuphiya'NNadisi // 489 // एका काले संज्ञा, अन्याऽकाले संज्ञा स्यात् । कालसंज्ञा या तृतीयपौरुष्यां स्यात् , शेषकाले या संज्ञा स्यात् साकालसंज्ञा, अकालसंज्ञा यदि प्रथमपौरुष्यां स्यात् तत आपृच्छ्य साधून्-'बहिर्भुवं कश्चिदेष्यति नवेऽति । | तदनुरूपं पानक' काजिकमानयति अपुष्पितं, येन स्वच्छतया उदकान्तिः स्यात् । अन्यया दिशोदकं गृह्यते, अन्यया बहिर्भुवं याति, येनते काञ्जिकेन शौच कुर्वन्तीति शङ्का न स्यात् ॥ 489 ॥ ऐरेगगहण उग्गाहिएण आलोअ पुच्छिउं गच्छे । एसा उ अकालंमी, अणहिटिम हिंडिआ काला ॥ 490 ॥ अतिरिक्तं तत्पानकं गृह्यते, अन्यसाधोः कार्य स्यात्, सागार्यग्रे उच्छोलना वा क्रियते, उग्राहितेन-पात्रबन्धबद्धन पात्रकेणाऽऽनीय गुप्तं सत् आचार्याऽग्रे आलोच्य तमापृच्छ्य गच्छन्ति । इयमकालसंज्ञाऽहिण्डितानां सतां 1 अपुष्पित' = तस्किआरहितमित्यर्थः ॥s॥ ॥ 209 ॥ For Private Personal Use Only Sain Education International
Page #228
--------------------------------------------------------------------------
________________ __ श्रीमती । स्यात् , कालसंज्ञा पुनः हिण्डितानां भिक्षाटनोत्तरकालं भुक्त्वा या, साकालसंज्ञा, अन्ये वाहु:-अहिण्डितानामर्थपौरुषीकरणो-11॥ स्थण्डिल धनियुक्तिः त्तरकाले या सा कालसंज्ञा, हिण्डितानां भिक्षोत्तरकालं या सा kA0 ॥ 490 ॥ भुक्त्वोत्तरकालसंज्ञायाम् अयं विधिः- यियासोः ॥ 210 ॥ कप्पेऊणं पाए, एकेकस्स उ दुवे पडिग्गहए । विधिः । दाउं दो दो गच्छे, तिण्हटु दवं तु घेत्तूणं ॥ 491 ॥ पात्रकाणि कल्पयित्वा, एकैकस्य साधोः पतद्ग्रहद्वयं दत्वा, एकस्तस्यैवाऽन्यो यियासोः, द्वौ द्वौ गच्छतः । | नैकैको याति, साधुत्रयार्थे["] यावदुदक' स्यात्तावन्मात्र' गृहीत्वा व्रजतः ॥ 491 ॥ अजुगलिआ अतुरंता, विकहारहिआ वयंति पढमं तु । णिसीत्तु डगलगहणं, आवडणं वच्चमासज्ज ॥ 492 ॥ न युगलितौ-समश्रेणिस्थौ यातः । किन्त्वयुगलितौ अत्वरमाणास्ततश्चक्रमणभुवं प्राप्य निषीदयित्वा ? [निषद्य] का डगलकानामपानप्रोञ्छनार्थ ग्रहणं करोति । 'आ' प्रस्फोटनां डगलकानां कीटकादिपातनार्थ करोति । 'वच्च0' श्लथ कठिनं वा विज्ञाय वर्चस्तदनुरूपाणि गृह्णाति ॥ 492 ॥ कीदृशे स्थण्डिले उपविशतीत्याहाणावायमसंलोए, parassa'NuvaghAie / // 21 // समे अज्झुसिरे यावि, अचिरकालकयंमि अ ॥ 493 ॥ JainEducation For Private & Personal use only
Page #229
--------------------------------------------------------------------------
________________ __ श्रीमती प्रोपनियुक्तिः ॥ 211 ॥ स्थण्डिले दश दोषाः 1024 भङ्गपद्धतिश्च वित्थिण्णे दूरमोगाढे, णासण्णे बिलवज्जिए । तसपाणवीयरहिए, उच्चाराईणि वोसिरे ॥ 494 ॥ दार्गाहा। अनापातासंलोके [1]'नुपघातिके [2] समे [3] अझुसिरे [4] अचिरकाले कृते [5] विस्तीणे [6], दरमोगाढे [7] नासन्ने [8] बिलवर्जिते [9] त्रसप्राणबीजरहिते [10] इत्येतस्मिन् दशदोषरहिते स्थण्डिले उच्चारादि । व्युत्यजति । अधुना एकादिसंयोगेन यावन्ति स्थण्डिलानि स्युस्तावन्त्याह ॥ 49 ॥ ॥ 494 // एग दुग तिग चौकग-पंचग छसत्तट्ठणवगदसगेहिं । संजोगा कायव्वा, भंगसहस्सं चउव्वीसं ॥ 495 ॥ उभयमुह रासिदुर्ग, हेडिलाणतरेण भय पढौ । लद्धहरासिविभत्ते, तस्सुवरि गुणंतु संजोगा ॥ एक-द्वि-त्रि-चतु:-पश्च-षट्-सप्ताष्टनवदशैः संयोगाः कार्याः, ततः सर्वे निष्पन्न भङ्गकसहस्र चतुर्विशत्युत्तर स्यात् । तथाहि- एकसंयोगादिषु क्रमेण । 10 / 45 / 1201210 / 12045 / 10 / 1, तत्रैकः शुद्धः ॥ 495 ॥ अनापातासंलोक व्याख्यातमेवानुपघातिकादि व्याख्यानयति 1 एकद्वयादिसायोगिकभेदानयमपद्धतिदर्शिकेयं गाथा ॥sN0॥ ॥ 21 ॥ Jan Eden For Privale & Personal use only worum.jainesbrary.org
Page #230
--------------------------------------------------------------------------
________________ श्रीमती ओपनियुक्तिः ॥ 212 ॥ स्थण्डिलेऽनुपघातिकसमदोषादिवर्णनम् । आयापवयणसंजम-तिविहमुग्याइम(य) तु णायव्वं । आराम वच्च अगणी, पिट्टण असुई य अण्णत्थ ॥ 496 ॥ उपघातिक त्रिविध', आत्मोपघातिक (1) प्रवचनोप0 (2) संयमोप0 (3) कथमात्मोपघातिकादि स्यादित्याहयथासंख्येन आरामादौ व्युत्सृजतः पिट्टनं-ताडनं स्यात्, वर्चीमये स्थाने व्युत्सृजता अशुचिरिति लोके प्रवचनोपघातः स्यात् । अङ्गारादौ भुवि व्युत्सृजतः सोऽङ्गारदाहकः अन्यत्र अङ्गारार्थ प्रज्वालयति, ततः संयमोपघातः, अतोऽनुपघातिके व्युत्सृजनीयम् , अनुपघातिक गतम् ॥ 496 / / सममाह विसम पलोट्टण आया, इयरस्स पलोट्टणंमि छकाया । झुसिरंमि विच्छुगाई, उभयकमणे तसाईया ॥ 497 ॥ विषमे व्युत्सृजतः साधोरेव लुण्ठनं स्यादत आत्मोप0, इतरयोः कायिकीपुरीषयोलुंठने पटकाया विराध्यन्ते, Mil अतः समे व्युत्सृजनीयम् । झुसिरे-तृणादिच्छन्ने वृश्चिकादिभिरात्मविराधना, 'उभ0' मूत्रपुरीषाऽऽक्रमणेन प्रसादयो विराध्यन्तेऽतः संयमोप0, अतो अझुसिरे व्युत्सृजनीयम् ॥ 497 / / अचिरकालकृतमाह जे जंमि ऊमि य कया, पयावणाईहि थंडिला ते उ । होतियरंमि चिरकया, वासा वुच्छे य बारसगं ॥ 498 ॥ 1212 // JainEducation For Privale & Personal use only
Page #231
--------------------------------------------------------------------------
________________ मती नियुक्तिः । 213 ॥ स्थ्न्न्द्दिलेविस्तीर्न्नाद्य्ः। यानि यत्र ऋतौ प्रतापनादिभिरचित्तीकृतानि तस्मिन्नेव ऋतौ योग्यानि, इतरस्मिन् ऋतौ चिरकृतानि मिश्रीभूतान्ययोग्यानि स्युः। यत्र प्रदेशे वर्षाकालं ग्रामो वा स्थितः स द्वादशवर्षाणि स्थण्डिलं भवति ॥ 498 ॥ विस्तीर्ण माह हत्थायामं चौरस्स जहण्णं जोयणे बिछवियरं । चौरंगुलप्पमाणं, जहण्णयं दूरमोगाढं ॥ 499 ॥ विस्तीर्ण द्विधा-जघन्यमुत्कृष्टश्च, जघन्यं हस्तायाम चतुरस्रं च, इतर दुत्कृष्ट योजनानां विषद 12 योजनानि विस्तीर्णमित्यर्थः दूरमोगाढमाह- चतुरङ्गुलप्रमाणम् अधो यदवगाढं जघन्यं तत् । मध्यममुकृष्टं चतुर गुलानामधस्ताद्विज्ञेयं ॥ 499 / / आसन्नमाह दव्यासण्णं भवणाइयाण, तहियं तु संजमायाए । आयापवयणसंजम-दोसा पुण भावआसण्णे ॥ 500 ॥ आसन्नं द्विधा द्रव्यभावभेदेन, तत्र भवनाद्यासन्ने व्युत्सृजतो द्रव्यासन्नं, तत्र संयमात्मोपघातश्च गृहपतिनासाधुकृतपुरोपत्याजने, रुष्टः सन् कदाचित्ताडयति यथाक्रमम् , अतो द्रव्यासन्ने न व्युत्सृजनीयम् , भावासन्ने तीवपुरिसादिवेगे आत्मप्रवचनसंयमोपघातदोषाः स्युः, कथं ? स हि साधुरन्ययोगव्यापृतस्तावदास्ते, यावदतीय भाषासन्नो । जातत्ततस्त्वरितं यानि केनचिद् धूर्तेनोपलक्ष्य भावासन्नतां धर्म प्र पृच्छनव्याजेना पथ एव धृतः, ततस्तस्य पुरीषवेगं । ॥ 213 ॥ For Private & Personal use only
Page #232
--------------------------------------------------------------------------
________________ श्रीमती घनियुक्तिः 214 ॥ स्थण्डिले प्राप्तस्य विधिः। धारयत आत्मोप0, तत्रैव व्युत्सृजतः प्रवचनोपघातः, तत्रैवाप्रत्युपेक्षितेऽप्युत्सृजतः संयमोपघातोऽपि, अतोऽनागतमेव ॥ गम्यम् ॥ 50 ॥ बिलवर्जितमाह होति बिले दो दोसा, तसेसु बीएसु वावि त चेव । संजोगओ अ दोसा, मूलगमा होति सविसेसा ॥ 501 ॥ बिलप्रदेशे व्युत्सृजतो दोषद्वयं संयमात्मोपघातरूपं स्यात् , त्रसेषु जीवेषु च व्युत्सृजतस्तावेध दोषौ, संयोगतो द्वयादिदोषसंबन्धेन मूलगमात् मूलभेददोषात् सविशेषतरा-द्विगुणा(दयो)दोषा भवन्ति, मूलभेदे तावदापातसंलोकदोषदुष्टता, ततो द्विदोषसंयोगतः स विशेषा दोषाः स्युः ॥ 501 ॥ निर्दोषस्थण्डिले प्राप्तस्य विधिभाह दिसिपवणगामसूरिय-छायाए पमजिऊण तिक्खुत्तो। जस्साग्गहोत्ति काऊण, वोसिरे आयमेजा वा ॥ 502 ॥ पूर्वोत्तरदिशोः पवनग्रामसूर्याणां पृठं न देयं व्युत्सृजतो लोकविरोधात् , छायायां त्रिवारान् प्रमृज्य व्युत्सृज्य [व्युत्सृजनीयं], यस्यायमवग्रहस्तेनानुज्ञातव्यम् इत्येवं कृत्वा, आचमय्य निलेपनं कृत्वैवमेव कुर्यात् ॥ 502 / / एतां गाथां व्याख्यानयति उत्तरपुव्वा पुज्जा, जम्माए निसियरा अहिव्द्द्ण्ति। धाणाऽरिसा य पबणे, सूरियगामे अवण्णो u ॥ 503 ॥ ॥ 214 // For Privale & Personal use only Mainelibrary.org
Page #233
--------------------------------------------------------------------------
________________ श्रीमती ओपनियुक्तिः ॥ 215॥ 1.12.12.51ळमक.स्ळतल20 निर्दोषे स्थण्डिले प्राप्तस्य विधिः । उत्तरपूर्वे पूज्ये, याम्या दक्षिणा तस्यां न पृष्ठं देयं, यतो निशिः निशाचरा 'अहि.' अभिमुखमागच्छन्ति, 'रात्रौ दक्षिणाया उत्तरस्यां दिशि देवा yAntI'ti लोकश्रुतिः । पवन पृष्ठे घ्राणाशः स्यात्, सूर्यग्रामयोः पृष्ठे दत्तेऽयशः । 503 / / छायामाह-- संसत्तग्गहणी पुण, छायाए निग्गयाए वोसिरै । छायाऽसह उण्हमिवि, वोसिरिअ मुहत्तयं चिट्टे ॥ 504 ॥ संसक्तग्रहणिः 'संसक्तोदर इत्यर्थः । निर्गतन्छायायां, तदभावे व्युत्सृज्य मुहूर्त तिष्ठति, येन ते स्वयं । परिणमन्ति ॥ 504 ॥ उवगरणं वामे ऊरुगंमि, मत्तं च (प्र. तो य) दाहिणे ह्त्थे। tattha'NNattha व पुंछे, तिहि आयमणं अदरंमि ॥ 505 ॥ रजोहरणादि वामे ऊरुणि स्थापयति, मात्र दक्षिणे हस्ते, प्रोञ्छनं चाऽपानस्य वा करोति, यदि कठिनं पुरीपं ततस्तत्रैव प्रोग्छयति, अथ श्लथं ततोऽन्यत्र, त्रिभिश्चुलुकैराचामेदासनप्रदेशे ॥ 505 ॥ स्थण्डिलयतमाह 1 कृमिसंसक्तोदरः इति भावः ॥ sN0॥ 0230MMSRLMAntak a. SL 92.12.32525022230320SEASLIL2Ests // 215/ For Private&Personal Use Only
Page #234
--------------------------------------------------------------------------
________________ श्रीमती श्रोधनियुक्तिः ॥ 216 ॥ स्थ्न्न्द्दिल्य्त्ना। पढमासाइ अमणुण्णेयराण, गिहियाण वावि आलोए । पत्तेयमत्त कुरुकुय, दवं च पौरं गिहत्येसु ॥ 506 ॥ prathamasyA'nApAta'saMlokasthaNDilasya समनोज्ञसंविग्नापातस्थण्डिलस्याभावे मनोज्ञापातस्थण्डिले गम्यं, तदभावे-इतरेषां कुशीलानां संविग्नपाक्षिकाणां गम्यं, तदभावेऽसंविग्नपा0 तदभावे गृहस्थालोके स्थण्डिले गम्यं प्रत्येकं 2 तानि मात्रकाणि गृहीतानि तैः प्रचुरद्रवेण कुरुकुचां-(अपान)पादप्रक्षालनादिकां कुर्वन्ति गृहस्थाऽऽलोके ॥ 506 ॥ तेण परं पुरिसाणं, असोयवाईण वच्च आवायं । इत्थिणंपुसालोए परंमुहा कुरुकुया सा उ ॥ 507 ॥ तदभावे पुरुषापाते-तत्राप्यशौचवादिनां व्रज आपाते, तदभावे स्त्रीनपुंसकालोके, पराङ्मुखो व्युत्सृजति, कुरुकुचा सैव कार्या 1507 ॥ तेण पर आवायं, पुरिसेअर इत्थियाण तिरियाण । तत्थ वि अ परिहरेजा, दुगुंछिए दित्तचित्ते य ॥ 508 ॥ ततः परं तिरश्चां पुरुषाणां 'इत0'-नपुंसकानां स्त्रीणामापाते व्युत्सृजन्ति, तत्रापि जुगुप्सितदीप्तान परिहरेत् ॥ 508 ॥ MHRealiMROM23412345x15.31t3M.3M.LSEALLS2328 // 216 // JainEducation For Private & Personal use only baryong
Page #235
--------------------------------------------------------------------------
________________ श्रीमती मोधनियुक्तिः ॥ 217 ॥ अस्स्त्त्भ्द्वार्म्। तत्तो इत्थिणपुंसा, तिविहा तत्थवि असोयवाईसु । तहिअं तु सद्दकरणं, आउलगमणं कुरुकुया य ॥ 509 ॥ दारं । तदभावे स्त्रीनपुंसकापातस्थण्डिले गम्यं, तत्र स्त्रीनपुसकं त्रिधा-दण्डिक-कौटुम्बिक-प्राकृतभेदात् । तत्राप्यशौचवादिनाम् आपाते गच्छन् अन्येषामाशङ्कानिवृत्यर्थ काशितादि करोति परस्परं वा जल्पन्तो यान्ति, आकुलगमनं प्रसभ कार्य, कुरुकुचा पूर्ववत् कार्या । / 509 / / अवष्टम्भद्वारमाह ___ अव्वोच्छिष्णा तसा पाणा, पडिलेहा ण सुज्झई । तम्हा हट्ट(प्र.समटुस्स)पहटुस्स, अवटुंभी ण कप्पई ॥ 510 ॥ अवष्टम्भः स्तम्भादौ न कार्यः, यतः प्रत्युपेक्षितेऽपि पश्चादपि 'अव्यवच्छिन्नाः' अनवरतं त्रसाः प्राणिनः स्युस्ततः प्रत्युपेक्षणा न शुद्धयति । हृटो-नीरोगः प्रहृष्टः समर्थस्तस्यावष्टम्भो न कल्पते ॥ 510 ॥ के ते असा इत्याह संचर कुंथुद्देहिअ-लूयावेहे तहेव दालो a। घरकोइलिआ सप्पे, विस्संभरौंदुरे सरडे ॥ 511 ॥ तत्रावष्टम्भे कुथ्वादयः संचरन्ति । लूता कोलियकस्तत्कृतो वेधो-भक्षणं स्यात् । 3दालो-राजिस्तस्यां वृश्चिकादे1 गन्तव्यमित्यर्थः |sN। 2 ekatra मिलित्वा गमनमिति भावः |s। 3 दाल-'फाट' इति भाषायाम् |sN। ॥ 217 ॥ For Private & Personal use only
Page #236
--------------------------------------------------------------------------
________________ " अवष्टम्मे दोष श्रीमती पिनियुक्ति ॥ 218 ॥ दर्शनम् apvaadshc। राश्रयः स्यात् । 'गृहकोकिलिका' उपरिष्टान् मूत्रयति, तन्मूत्रेण चक्षुष उपघातः स्यात्, सो वाऽश्रितः स्यात्, विश्वम्भरो जीवविशेषः, उन्दरः सरडो वा ॥ 511 ॥ इमां गाथां व्याख्यानयति संचारगा चउद्दिसि, पुचि पडिलेहिएवि अण्णंति । उद्देहि मूल पडणे, विराहणा तदुभए भेओ ॥ 512 ॥ संचारकाः कुंवादयः परिभ्रमन्ति चतुर्दिक्षु, तत्रावष्टम्भे प्रत्युपेक्षितेऽपि अन्ये आगच्छन्ति । उद्देहिकादिभक्षितस्तम्भादौ अवष्टब्धवतः पतनं स्यात्, द्विधा विराधना-संयमात्मविषया, मेदश्च पात्रकस्य ॥ 512 ॥ ल्याइचमढणा संजमंमि, आयाए विच्छुगाईया । / एवं घरकोइलिआ, ahiu'durasaraDamAIsu // 513 // 'लूतादिच0' मर्दने संयमवि0 वृश्चिकादिभिरात्मवि0 गृहकोकिलाऽहिउन्दुरसरडविषया संयमात्मवि0 ॥ 513 ॥ अपवादमाह अतरंतस्स उ पासा, गाढं दुक्खंति teNa'vaTuMbhe । संजयपट्टी थंभे, सेल छुहाकुड्डविट्टीए ॥ 514 ॥ दारं । अशक्नुवतो ग्लानादेः पार्थानि गाढं दुष्यन्ति, ततोऽवष्टम्नाति, संयतपृष्ठे स्तम्भे पाषाणमये सुधालिप्ते kuDathe, ॥ 218 // Hainelibrary.org Jain Education
Page #237
--------------------------------------------------------------------------
________________ मार्गद्वारम् । श्रीमती गोपनियुक्तिः ॥ 219 ॥ मार्गे पट्काय विराध्ना। उपधिविण्टलिका वा कुडथादौ कृत्वा, अवष्टम्भ करोति ॥ 514 ॥ मार्गद्वारमाह पंथं तु वच्चमाणा, जुगंतर चक्खुणा व पडिलेहा । ऐदूरचक्खुपाए, सुहुमतिरिच्छग्गय ण पेहे ॥ 515 ॥ 'युगान्तरं' युगं-चतुर्हस्तप्रमाणं चक्षुषा प्रत्युपेक्षेत यतोऽतिदूरचक्षुः सूक्ष्मप्राणिनस्तिर्यगागतान पश्यति ॥ 515 ॥ अच्चासण्णणिरोहे, दुक्खं दळुपि पायसंहरणं । छक्कायविओरमणं, सरीर तह भत्तपाणे य ॥ 516 ॥ अत्यासन्ने निरोधे चक्षुषः दृष्ट्वाऽपि प्राणिनां दुःखेन पादसंहरणं स्यात् । षट्कायविराधना, शरीरवि0, भक्त। पानयोश्च vi0 ॥ 516 ॥ एतद्गाथार्द्ध व्याख्यानयति उड्ढमुहो कहरत्तो, अवयक्खंतो वियक्खमाणो य । बातरकाए वहए, तसेतरे संजमे दोसा ॥ 517 ॥ ऊर्ध्वमुखो यान् कथारक्तो ऽअव0' पृष्ठतो निरूपयन् विविध सर्वासु दिक्षु पश्यन्, 'बा' पृथिव्यादीनि व्यापादयति, त्रसेतरांश्च पृथिव्यादीन् स्थावरकायान् , ततः संयमे दोषाः ॥ 517 ॥ शरीरविराधनामाह-- / / 21 / / Weibo For Private & Personal use only
Page #238
--------------------------------------------------------------------------
________________ zrImatI oghaniryuktiH // 220 // Jain Education I Niravekkho वच्चंतो, आवडिओ खाणुकंट विसमेसु । पंचह इंदियाणं, अण्णतरं सो विराहेज्जा ॥ 518 ॥ निरपेक्षो ब्रजन्नापतितः स्थाणुकण्टकविषमेषून्नतेषु पञ्चानामिन्द्रियाणामन्यतरत् स विराधयेत् ॥ 518 ॥ पानविराधनामाह- भक्त भत्ते वा पाणे वा, आवडियपडियस्स भिण्णपाए वा । छक्कायविओरमणं, उड्डाहो अप्पणो हाणी ॥ 519 ॥ आपतितश्चासौ पतितश्च [आपतितपतितः] तस्य साधोर्भग्नपात्र के भक्ते वा - प्रोज्झिते पानके वा षट्काव्युपरमणं स्यात् उड्डाहथ । आत्महानिः- क्षुधादिबाधनम् ॥519॥ दहि-य-तकं पयमंबिलं व, सत्यं तसेतराण भवे । खर्द्धमि य जणवाओ, बहुफोडो जं च परिहाणी ॥ 520 ॥ दधिघृततक्रपयः काञ्जिकानि गृहीतानि यदि स्युस्ततस्तानि शस्त्र सानाम्, इतरेषां पृथिव्यादीनां च भवेत्, 'ख0' प्रचुरे भक्ते लोकेन दृष्टे जनापवादः, उड्डाहथ ' ( ब ) 0' एते बहुभक्षका इति । आत्मपरितापनादिहानिः ॥520॥ पात्र विराधनादोषानाह मागे - शरीरभक्तपा विराधना । ॥ 120 ॥ elibrary.org
Page #239
--------------------------------------------------------------------------
________________ श्रीमती पिनियुक्तिः ॥ 22 ॥ प्रतिलेखनापयुन.स्य कर्मक्षयसिद्धिः MI0 पत्तं च मग्गमाणे, हवेज्ज पंथे विराहणा दुविहा । दुविहा य भवे तेणा, परिकम्मे सुत्तपरिहाणी ॥ 521 ॥ ___ पात्र चाऽग्विषति सति ग्रामादौ भवेत्पथि संयमात्मवि0, स्तेना द्विधा- (1) शरीरो(2) पधिहारिणः । लब्धेऽपि पात्रे तत्परिकर्मयतः तद्वधापारे लग्नस्य सूत्रार्थपरिहाणिः ॥ 52 ॥ एसा पडिलेहणविही, कहिआ भे धीरपुरिसपण्णत्ता । संजमगुण(प्र.तव)इढगाणं, णिग्गंथाणं महरिसीणं ॥ 522 ॥ एयं पडिलेहणविहि, झुंजंता च्र्न्न्क्र्न्न्माउत्ता। साह खवंति कम्म, अणेगभवसंचिअमणंतं ॥ 523 ॥ (दाएं) 'भे-भवतां । 522 ॥ अनन्तकर्मपुद्गलनिर्वृत्तत्वादनन्त, अनन्तानां वा भवानां हेतुर्यत्तदनन्तम् , उक्त मार्गप्रत्युपेक्षणाद्वारम् , तत्प्रतिपादनादुक्तं प्रत्युपेक्षणाद्वारम् ॥ 523 ॥ पिण्डद्वारमाह ॥ 221 ॥ 1 *भपहारिणः * ईकिल् 2 . दुक्तं मौलप्रत्युपेक्षणाद्वारम् । / a.aimenbrary.org
Page #240
--------------------------------------------------------------------------
________________ श्रीमती । घिनियुक्तिः ॥ 222 / / सनिक्षेप पिण्डप्ररूपणा पिंडं व एसणं वा, एतो वोच्छं गुरूवएसेणं । गवेसणगहणघासेसणाए तिविहाए विसुद्धं ॥ 524 ॥ पिण्ड' वक्ष्ये, एषणा च-गवेषणा (1) ग्रहणैपणा (2) ग्रासैषणा (3) / अनया विधेषणया विशुद्धो यः पिण्डस्त । वक्ष्ये इति योगः ॥ 524 ॥ पूर्व पिण्डमाह पिंडस्स उ णिक्खेवो, चउक्कओ छक्कओ य कायव्यो । __णिक्खेवं काऊणं, परूवणा तस्स कायव्वा ॥ 525 / / पिण्डनं पिण्डः 'पिण्डि' संघाते' पिण्डः इत्यस्य निपश्चतुष्कः षट्को वा, निक्षेपं कृत्वा प्ररूपणा पिण्डस्य । काव्या ॥ 525 / / चतुष्कनिक्षेपमाह णामं ठवणापिंडो, दव्वपिंडो य भावपिंडो य । एसो खलु पिंडस्स u, णिक्खेवो चउब्बिहो होइ ॥ 526 ॥ नामस्थापनाद्रव्यभावेश्चतुर्दा पिण्डः । एष चतुर्विधोऽपि क्षेत्रकालपिण्डक्षेपे 2षट्कः ॥ 526 / / नामपिण्डमाह1 पिडुइ संघाते 151 2 पटकानामपि पिण्डमाह । / / / ॥ 222 // JainEducatior T rebrar og WITor
Page #241
--------------------------------------------------------------------------
________________ श्रीमती ओघनिर्युक्तिः ॥ 223 ॥ गोणं समयकथं वा, जं वावि हवेज्ज तदुभएण कयं । तं बिंति णामपिण्डं, ठवणापिंडं अओ वोच्छं ॥527 ॥ तच्च नाम ' 1 गोष्णं' स्याद्, यथा 'गुडपिण्ड' इति, तथा अन्यत्समयेन - सिद्धान्तेन कृत- 'समयकृत" 'यथा से भिक्खू अर् fragNI वा गाआवैकुल' पिण्डवायपडियाए पविडे समाणे जं जाणिज्जा अंब-पाण- गन्धेत्यादि । यद्यस पानार्थ प्रविष्टस्तथापि पिण्डार्थ प्रविष्ट इत्युच्यते । एष समयसिद्वः पिण्डः । यद्वा नाम ' तदुभयकृत" स्यात् लोकलोकोत्तरतं यथा - ' गाहा वडकुल' पिण्डवायपडियाए पविद्वेण पिण्डो चेव सत्तगाणं कीरौ लद्धौ गुडपिण्डो वा' तत्र लोके गुडः 'पिण्डक' उच्यते एव समयेऽप्येवमेव 'पिण्डक' उच्यते, एवं गुणविशिष्ट' नामपिण्ड' श्रुते ॥27॥ अतः स्थापनापिण्डं वक्ष्ये अखे वराड वा, कट्टे पोत्थे व चित्तकम्मे वा । सम्भावमसम्भावा, ठवणापिंडं वियाणाहि ॥ 528 ॥ स्थापना द्विधा - यदै कोक्षः पिण्डबुद्धया कल्प्यते - तदाऽसद्भावस्थापना यदा पुनस्तेऽक्षा स्त्रिप्रभृतय एकत्र स्थाप्यन्ते पिण्डबुद्ध्या तदा सद्भावस्थापना । एवं वराटकेषु काष्ठकर्मणि पुस्तके चित्रकर्मणि ज्ञेयम् ॥528॥ ज्ञशरीरभव्यशरीरव्यतिरिक्त द्रव्यपिण्डमाह 1 गोण्णं गुणविशिष्ट = गुणनिष्पन्न' नाम ॥sN0 ॥ नामस्थापन पिण्डया वर्णनम् । ॥ 223 ॥
Page #242
--------------------------------------------------------------------------
________________ श्रीमती ओपनियुक्तिः ॥ 224 ॥ द्रब्यपिण्डे चित्तपिण्ड तिविहो य दवपिंडो, सचित्तो मीसओ य अच्चित्तो । अच्चित्तो य दसविहो, सच्चित्तो मीसओ णवहा ॥ 529 ॥ द्रव्यपिण्डविधा सचित्तमिश्राचित्तभेदात्तत्राऽचित्तो दशविधः, सचित्तो मिश्रश्च नवप्रकारः ॥ 529 ॥ अचित्तपिण्डमाह पुढवी आउक्काए, तेउवाऊवणस्सई चेव । विअ-तिअ-चौरो पंचिंदिया य लेवो य दसमौ ॥ 530 ॥ पृथ्वीकायपिण्डः । एवमकायादिषु योज्यं, पात्रार्थ लेपपिण्डश्च दशमः । एवमयं दशधा अचित्तपिण्डः 1530॥ योऽयमचित्तः स सञ्चित्तपूर्वकः स्यादतः सञ्चित्तमाह पुढविकाओ तिविहो, सच्चित्तो मीसओ य अचित्तो । सच्चित्तो पुण दुविहो, णिच्छयववहारिओ चेव ॥ 531 ॥ पृथिवीकायस्त्रिधा-सच्चित्तादिभेदेन, तत्र सञ्चित्तो द्विधा निश्चयव्यवहाराभ्याम् । / 531 / / ॥224 // 1 अप्कायपिण्डो यावत् पञ्चेन्द्रियपिण्डो ज्ञेयः । / Jain Education.in For Privale & Personal use only
Page #243
--------------------------------------------------------------------------
________________ __ श्रीमती श्रोधनियुक्तिः 225॥ सचित्तद्रव्यपिण्डे सच्चित्त मिश्र pR0पिन्न्द्द्ः। णिच्छयओ सच्चित्तो, पुढविमहापव्वयाण बहुमज्झे । अच्चित्तमीसवज्जो, सेसो ववहारसच्चित्तो ॥ 532 ॥ निश्चयतः सचित्तः पृथिवीनां-रत्नशर्कराप्रभृतीनां सत्कः । महापर्वतानां हिमवदादीनां भुम्ध्ये-mdhydeshbhaage। 'अचि0' अचित्तमिश्राभ्यां वर्जितोऽरण्यादौ पृथ्वीकायः स व्यवहारसच्चित्तः ॥ 532 ॥ मिश्रमाह खीरदुमहेट पंथे, कट्ठोल्ला इंधणे य मीसो य । पोरिसी एगदुगतिगं, बहुइंधणमझथोवे अ ॥ 533 ॥ क्षीरद्रुमाः - उदुम्बरादयः तेषामधो यः पृथ्वीकायः स मिश्रः, ते हि मधुरस्वभावाः स्युः । पथि यः pR0 [स मिश्रः] 'ka0' हलकृष्टो यः पृथ्वीकायस्तत्क्षणादेव आद्रों शुष्कः कचिन्मिश्रः पृथिवीकायः, '0iMdhaNa'tti गोमयो भण्यते, कुम्भकृता स सद्रवो आणिओ, तेण मिलिओ संतो पृथ्वीकायो मिश्रः स्यात् । 1पोरिसिएगदुगतिगं यथाक्रम बहिन्धन स्वल्पः pR0, मध्ये तु इन्धनेर्द्ध मिन्धनस्याई pR0, स्वल्पेन्धनः pR0॥533॥ अचित्तमाह ॥ 225 ॥ 1 पोरिसीत्यादिग्रन्थस्यायं भावः- बहिन्धन स्वयः पृथ्वीकायः पौरुषीमात्र मिश्रः अधमिन्धनमध' पृथ्वीकायः पौरुषीद्वितयं यावनिमश्रः, अल्पेन्धन बहुः पृथ्वीकायः पौरुपीत्रय यायन्मिश्री भवतीति bodhyam |s। For Private & Personal use only library
Page #244
--------------------------------------------------------------------------
________________ श्रीमती धनियुक्तिः पृथ्वीपिण्डः 1226 ॥ सीउण्हखारखत्ते, अग्गीलोणूस अंबिले णेहे । अचित्तव(वि.pA0)कंतजोणिएणं, (वि.pA0) पओयणं तेणिमं होति ॥ 534 ॥ शीत-उष्ण-क्षार-1क्षत्राग्नि-लवण-ऊष-काधिक-स्नेहशस्त्रैरभिहतो व्युत्क्रान्तयोनिकः । तेनैवं प्रयोजन III दुषमात्रा वक्ष्यमाणं स्यात् ॥ 534 ॥ अवरद्धिग, विसबंधे, लवणेण व सुरभिउवलएणं च । अचित्तस्स उ गहणं, पओयणं होइ जं ca'NNaM ॥ 535 // अवरद्विगा-लूता फोडिया तस्यामुत्थितायां दाहोपशमार्थ अचित्तपृथ्वीकायेन परिपेकः kri0, अथवा अवरद्विगा सर्पदंशस्तस्मिन् परिपेकादिः kri0, दंशे विषे वा पातिते तया अचेतनमृत्तिकया बन्धो दीयते, लवणेन कार्य स्यात् । 'su0' गन्धारोहकेन पामादौ कार्य' स्यात् , इदमन्यत् प्रयोजनम् । / 535 / / ठाणणिसीयतुयट्टण-उच्चाराईणि चेव उस्सग्गो । घट्टग-डगलग-लेवो, एमाइ पओयणं वहहा ॥ 536 ॥ अचेतने पृथ्वीकाये स्थान कायोत्सर्गः, घट्टकः-पाषाणो येन पात्रकं लेपितं सद् घृष्यते, डगलका अपानप्रो ॥ 226 ॥ 1 क्षत्रं करीषविशेषः । JainEducation- hinelibrary.org For Privale & Personal use only onal
Page #245
--------------------------------------------------------------------------
________________ __ श्रीमती ओपनियुक्तिः ॥227 ॥ सच्चित्तमिश्राकार पिन्न्द्द्ः। ञ्छनार्थ', लेपक: पात्रकाणां, [एवमादिप्रयोजनमचित्तेन] पृथ्वीकायेन ॥ 536 / / अकायमाह, अयमपि त्रिधा, साचत्तमाह घणौदहीघणवलया, करगसमुद्दद्दहाण बहुमज्झे । __ अह णिच्छयसच्चित्तो, ववहारणयस्स अगटाई ॥ 537 ॥ घनादषया-रत्नप्रभागृथिव्यादानां, घनवलयानि च करकाश्च समुद्रबहमध्ये, द्रहमध्ये निश्चयतः साच्चत्ताऽकाया, 1व्यवहारतागडादीनां [अगडादौ] कूपादावष्कायः सञ्चित्तः ॥ 537 ॥ मिश्रमाह--- उसिणोदगमणुवत्ते, दंडे वासे य पडिअमेत्ते य । मोत्तूणाएसतिगं, चाउलौदगं वहपसणं ॥ 538 ॥ उष्णोदकमनुवृत्ते दण्डे मिश्र' स्यात. वर्षे पतितमात्रे च मिश्रं । मुक्त्वाऽऽदेशत्रिकं चाउलोदकं बहुप्रसन्नमचेतनं स्यात् ॥ 538 / / के च ते आदेशा इत्याह आएसतिगं वुवुय-विन्द तह चाउला ण सिझंति । मोत्तूण तिष्णि वेए, चाउलौदगं वह पसण्णं ॥ 539 ॥ यावद् बुदबुदान निवर्तन्ते तावति यावत विटयो मापटलना यन्त्यन्ये । के वित्तन्त तावन्मिश्र, यावद् विन्दवो भाण्डलग्ना न शुष्यन्त्यन्ये । एके यावत्तण्डुलानि सिध्यन्ति, 1 'अगडाईति कूपादौ । / 2 बुदबुदा निवर्तन्ते तावन्मिश्रम् । / ॥ 227 Som For Private Personal use only nedbrary.org
Page #246
--------------------------------------------------------------------------
________________ पिण्डस्तदुपयोगश्च । श्रीमती ! एतेज्ञादेशाः, यत आधारवशा चिरेण शीघ्र वा भवति । तस्माद् बहु प्रसन्नमच्चित्तमेव अथवा मुक्त्वा बहुप्रसन्न चाउ- | ओघनियुक्तिः ॥ लोदकम् आदेशत्रितयेऽपि मिश्रं स्यात् ॥ 539 ॥ अचित्त्माः॥228॥ सीउण्ह खारखत्ते, अग्गीलोणूस अंबिले णेहे । वकंतजोणिएणं, पओयणं तेणिमं होति ॥ 540 ॥ पूर्ववत् ॥ 540 ॥ अचित्ताकायेनेदं प्रयोजनम् परिसेयपियणहत्थाइ-धोयणा चीरधोयणा चेव । आयमण भाणधुवणे, एमाइ पओयणं बहुहा ॥ 541 ॥ परिषेकः सेचन दुष्ट व्रणाधुत्थिते सति त्रियते, तथा पान, हस्तादिधावन चीरधावन च kri0 आचमनं भाजनप्रक्षालन क्रियते । एवमादीनि प्रयोजनानि ॥ 541 / / ऋतुबद्धे चीरधावने एते दोषाः ऊबद्धधुवण बाउस, बंभविणासो अठाणठवणं च । संपाइमवाउवहो, पावण आतोपघातो य ॥ 542 ॥ 1 जेमन भाजन । / ॥ 228 ॥ For Privale & Personal Use Only Jain Education Lainelibrary.org
Page #247
--------------------------------------------------------------------------
________________ श्रीमती ओघनियुक्तिः ॥ 229 ॥ वर्षावधावने दोषाः । ऋतुबद्धे यदि वस्त्रधावन kri0, तदा बाकुसिकः स्याद् , भूषणशील इत्यर्थः, यदा च विभूषणशीलस्तदा ब्रह्मविनाशः, तथाऽस्थानस्थापनं स्याद् , नूनमयं कामी, तेनाऽऽत्मानं मण्डयति, अयोग्यतास्थापनमित्यर्थः । संपाति- मसत्वानां वायाश्च वधो भवति प्लबनेन च सत्ववधो bha0, हस्तकण्डकनिपतनादात्मोपवातश्च ॥ 542 ॥ आहयद्यैवं न धावितव्यान्येव चीवराणि? उच्यते-वर्षाकाले प्रक्षालयति, अप्रक्षालन एते दोषाः ऐभारचुडणपणए, सीयलपावरण अजीरंगेलण्णे । / ओभावणकायवहो, वासासु अधोवणे दोसा ॥ 543 ॥ मलिनानि गुरूणि भवन्ति, 'चुड0' जीर्यते, पनकश्च लगति, शीतलप्रावरणेऽजीर्ण स्यात्ततो ग्लानता bha0, 'ओहा0' परिभवो bha0, कायवधश्च bha0, तान्यार्द्राणि च्योतन्ति सन्ति अप्कायादि विनाशयन्ति, एते वर्षास्वधावने दोषाः ॥ 543 / / कदा प्रक्षाल्यन्ते इत्याह-- अप्पत्ते चिय वासे, सव्वं उवहिं धुवंति जयणाए । asaie va davassa u, जहण्ण ओ पायणिज्जोगो ॥ 544 ॥ अप्राप्ते वर्षाकाले अर्द्धमासमात्रेण सर्वामुपधि प्रक्षालयन्ति । प्रचुरपासुकोदकाऽभावे जघन्येन पात्रनिर्योग3 मलेनातिभवन्ति । / / 2 विनाशति । / ॥ 229 ॥ For Private & Personal use only
Page #248
--------------------------------------------------------------------------
________________ श्रीमती ओपनियुक्तिः ॥ 230 ॥ विश्राम्यान श्राम्यवस्त्रा पात्रोपकरणं प्रक्षालनीयं, येन गृहस्था भिक्षां प्रयच्छन्तो न जुगुप्सन्ते ॥ 544 ॥ आह-कि सर्वेषां वर्षपर्यन्त एवोपधिः प्रक्षाल्यते ? न इत्याह - आयरियगिलाणाणं, मैला मैला पुणोवि धोति । मा हु गुरूण अवण्णो, लोगंमि अजीरणं इयरे ॥ 545 ॥ इतरेषां ग्लानानां चीवराऽप्रक्षालने ग्लानता ॥ 545 / / प्रक्षालनाकाले एतानि न विश्राम्यानि पायस्स पडोयारं, दुणिसज्जे तिपट्टपोत्तिरयहरणं । एते ण उ विस्सामे, जयणा संकामणा धुवणा ॥ 546 ॥ पात्रस्य पडोयार-परिकर पात्रचन्धादिकं तथा रजोहरणनिषद्या एकोणिकी द्वितीया मध्यवत्तिनी क्षौमा, 'तिपट्ट' संस्तारोत्तरचोलपट्टाः, मुखवस्तिका, रजोहरणं च एतानि न विश्रामयेत् , अनुदिनमुपभोग्यत्वात् । यतनया वस्त्रान्तरितेन हस्तेनान्यस्मिन् वस्त्रे षट्पदाः[दीः] सनामयति, ततो धावति ॥ 546 ॥ शेषोपधि विश्रामयतो विधिमाह अभितरपरिभोगं, उवरि पाउणै णातिदूरे य । तिष्णि य तिष्णि एकं, णिसिं तु काउं परिच्छेज्जा ॥ 547 ॥ ॥ 230 // Jain Education.inden For Private & Personal use only Shelibrary.org
Page #249
--------------------------------------------------------------------------
________________ IO प्रक्षालने श्रीमती ओपनियुक्तिः ॥ 23 ॥ पूर्वविधिः अभ्यन्तरपरिभोग्यं क्षौमकल्पं शेषकल्पयोरुपरि प्रावृणोति, तिस्रो रात्रीर्यावत् , आत्मासन्ने तमेव कल्पं रात्रित्रयं स्थापयति, एकरात्रिमात्मोपरि कीलकादौ स्था0, एवं सप्तदिनानि परीक्षा कार्या, अथवैवं सप्तवाराः कृत्वा पुनः काये वस्त्रं प्रावृत्य परीक्षणं, यदि षट्पदा[द्यो] न लगन्ति ततः प्रक्षालनीयम् ॥ 547 / / केई एक्केकणिसि, संवासेउ तिहा परिच्छंति । पाउणिय जै ण लग्गति, छप्पया ताहे धोवेज्जा ॥ 548 ॥ केचनाचार्या एचमाहुः-तं कल्पं शेषकल्पयोरुपरि एकां रात्रि, द्वितीयामात्माऽऽसन्ने, तृतीयामात्मोपरि कीलकादौ करोति, एवं त्रिरात्र' यावत्परीक्ष्य पुनः प्रावृत्य षट्पदा[य]भावे प्रक्षालयति ॥ 548 ॥ णिब्बोदग्गस्स गहणं, केई भाणेसु असुइ पडिसेहो । गिहिभायणेसु गहणं, ठियवासे मीसिअं छारो ॥ 549 ॥ ते साधवो वस्त्रप्रक्षालनार्थ नीबोदकग्रहणं कुर्वन्ति । केचिदेवमाहुः-स्वभाजनेषु नीबोदकग्रहणं कार्यम् ?, तन्न, यतो लोका एवं भणन्ति-अशुचय एते, ततश्च प्रतिषेधं कुर्वन्त्यतो गृहिभाजनेषु ग्रहणं कार्य स्थिते प्रवर्षणे, यतो वर्षति मिश्रं स्यादन्तरिक्षोदकपातात् , गृहीते च क्षारः क्षेपणीयो येन सच्चित्तं न स्यात् । / 549 / / गुरुपच्चक्खाणगिलाण-सेहमाईण धोवणं पुव्वं । तो अप्पणा पुवमहा-कडे य इतरे दुवे पच्छा ॥ 550 ॥ ॥ 23 // wranwr.ainerbrary.org Personer
Page #250
--------------------------------------------------------------------------
________________ श्रीमती । ओधनियुक्तिः ॥ 232 ॥ पूर्व गुरोः, ततः प्रत्याख्यानिनः-अनशनिनः समाध्यर्थम् , ततो ग्लानस्य, पश्चात्सेहस्य, तत आत्मनः ||| प्रक्षालनक्षालयत्युपधिम् । पूर्वमेकखण्डानि अतूर्णितानि च तानि यथाकृतानि प्रक्षालयति । 'इ.' इतरौ द्वौ वस्त्रभेदौ पश्चात् , I विधिः। एकान्यल्पपरिकर्माणि-मनाक तून्नितानि। अन्यानि बहुपरिकर्माणि द्विधा सीवितानि [तर्णितानि च] अल्पपरिकर्माणि क्षालयित्वा बहुपरिकर्माणि kSA0 / 550 ॥ अच्छोडपिट्टणासु य, ण धुवे धावे पतावणं ण करे । परिभोगमपरिभोगे, छायातव पेह कल्लाणं ॥ 551 ॥ स साधुः प्रक्षालयन्नाच्छोटयति रजकवत् । नापि पिट्टयति स्त्रीवत् । किन्तु हस्तेन मनाग यतनया धावति, | धौतानि च वस्त्राणि नाऽऽतपे प्रतापयति, किन्तु परिभोग्यान्यन्यानि च यथासंख्यं छायातपयोदते, तानि च शुष्यन्ति ॥ सन्ति प्रेक्षतेऽपहरणभयात् , पश्चात्तस्य कल्याणं प्रायश्चित्तं दीयते ॥ 551 / / अग्निकायमाह इट्टगपागाईणं, बहुमज्झे विज्जुयाइ णिच्छइओ । इंगालाई इयरो, मुम्मुरमाई य मिस्सो उ ॥ 552 ॥ |232 // अयमपि विधा, तत्र सच्चित्त इष्टकापाकादिमध्ये विद्युदादिको नैश्चयिकः स्यात् , अङ्गारादिश्चेतरो व्यावहारिकः, मुर्मुरादिको मिश्रः ॥ 552 ॥ अचित्ताऽग्निकायशरीरोपयोगं दर्शयन्नाह For Privale & Personal use only Jain Education heibrary
Page #251
--------------------------------------------------------------------------
________________ श्रीमती ओपनियुक्तिः अग्निवाय्व रचित्तसचित्तादि ओदण वंजणपाणग-आयामुसिणोदगं च कुम्मासा । डगलगसरक्खसूई , पिप्पलमाई य परिभो(प्र.उवओ गो ॥ 553 ॥ ओदनं-कूरादि, व्यञ्जनं-तिम्मगं, पानक-आचाम्लं, आयामम् अबश्रावणं, उष्णोदकं, कुल्माषाश्चैतान्यग्निनिवृत्यानि, IA ततश्चभिरुपयोगः क्रियते । अग्निनिवर्तितशरीरोपयोगमाह-डगलका-टकारखण्डा अतीव पक्वाः , सरक्खो-भस्म, / सूच्यः, पिष्पलक:-क्षुरकः एवमादिभिरुपयोगः kri0, अग्निशरीराणि द्विधा-बद्धेल्लियाणि मुक्किल्लियाणि, तत्रात्र 2मुक्केल्लियाणि द्रष्टव्यानि ॥ 553 ॥ वायुकायमाह सवलयघणतणुवाया, अतिहिमातिदुद्दिणे य न्निच्छिओ। ववहार पायमाई, अकंतादी य अच्चित्ता ॥ 554 ॥ सवलया घनतनुवाता निश्चयतः सच्चित्ताः अतिहिमपाते यो वायुः, अतिदुर्दिने च स च नश्चयिकः [सचित्तः] प्राच्यादीनां दिशां यो वायुः । व्यावहारिकः सच्चित्तः । कर्दमादौ क्रान्ते सति यो भवति सोऽचित्तः, स च पञ्चधा अकते (1) धंते (2) पीलिए (3) सरीराणुगए (4) समुच्छिमे । (5) तत्य 'अकंते' चिखल्लाइसु, 'धो'-दतियाईसु, 'पीलिओ'-पुत्तचम्माइसु, 'सरीराणुगओं'-ऊसासनीसासवाऊ-'समुच्छिमो'-तालियंटाईहि जणिओ ॥ 554 ॥ 233 ॥ 1 ततश्चैतान्यग्निनिवृत्त्याग्नितनुभिरुप0 / / 2 प्रमव्यानि । / For Private & Personal use only
Page #252
--------------------------------------------------------------------------
________________ अचित्तवायुः तत्प्रयोजनश्च श्रीमती मिश्रमाह । आह-किं पुनः कारणं मिश्रः पश्चाद् व्याख्यायते ? उच्यते-अचित्तेनैव साधुव्यवहारः स च गृहीतः पिनियुक्तिः ना सन्नेव मिश्रीभवत्यस्यार्थस्य ज्ञ्याप्नार्थ्म्॥234॥ हत्थसयमेग गंता, दइउ अचित्तो वीय संमीसो । तैयंमि उ सच्चित्तो, वत्थी पुण पोरिसिदिणेहिं ॥ 555 ॥ अच्चित्तवायुभृतो दृतिस्तरणार्थ गृह्यते, स चैकहस्तशते गत्वाऽप्यच्चित्तः । द्वितीयहस्तशापारम्भे मिश्रः, तृतीयहस्तशतप्रारम्भे सच्चित्तः स्यात् क्षेत्रतः । कालमङ्गीकृत्याह- 'vatthI'tyAdi, कालो द्विधा-स्निग्धो रूक्षश्च, एकैकविधा-उत्कृष्टमध्यमजघन्यभेदात् , तत्र बस्तिर्वायुपूरितः, स्निग्धे त्रिविधेऽपि काले एकद्वित्रिपौरुषीभिर्वित्रिचतु:पौरुषीभिस्त्रिचतुःपञ्चपौरुषीभिर्यथाक्रम अचित्तमिश्रसञ्चित्तः स्यात् । रूक्षे त्रिविधेऽपि काले एकद्वित्रिभिः द्वित्रिचाभित्रिचतुःपञ्चभिर्दिनर्यथाक्रममञ्चित्तो मिश्रः सचित्तः स्यात् ॥ 555 ॥ अच्चित्तेन वायुना यत् प्रयोजनं तदाह दइएण वस्थिणा वा, पओपणं होज वाउणा मुणिणो । गेलणंमि व होज्जा, सचित्तमीसे परिहरेज्जा ॥ 556 ॥ दृतिना तीर्यते, बस्तिना ग्लानत्वे कार्य स्यात् ॥ 556 ॥ वनस्पतिकायमाह सव्वो वणंतकायो, सच्चित्तो होइ णिच्छयणयस्स । ववहाराउ अ सेसो, मीसा पव्वायरोट्टाई ॥ 557 ॥ ॥ 234 // JainEducatio one For Private & Personal use only J ibraryong
Page #253
--------------------------------------------------------------------------
________________ plant श्रीमती पनियुक्तिः ॥ 235 ॥ वन पतिकाय तत्प्रयोजनश्च सर्व एवानन्तानस्पतिकायो निश्चयतः सच्चित्तः, शेषप्रत्येकवनस्पतिर्व्यवहारतः सचित्तः, मिश्रः अग्लानानि फलकुसुमपर्णानि, सट्टो-लोट्टः तन्दुलमुखानि सन्ति तत्र अतो मिश्रः ॥ 557 / / अच्चित्तवनस्पतिकायप्रयोजनमाह संथारपायदंडग-खोमिअकप्पाइ पीद्ध्फ्ल्गाई। __ ओसहभेसज्जाणि य, एमाइ पओयणं तरुसु ॥ 558 ॥ संस्तारकः शुष्कशुषिरतृणैः क्रियते, कल्पद्वयं कासिकं स्याद् , औषधमन्तरुपयोगि, भेषजं बहिः ॥ 558॥ द्विन्द्रियाद्याह वियतियचौरो पंचिंदिया य, तिप्पभिई जत्थ उ समेति । सट्टाणे सट्टाणे, सो पिंडो तेण कज्जमिणं ॥ 559 ॥ द्वित्रिचतुःपञ्चेन्द्रिया एकके त्रिभृतयो यत्र समवायं गच्छन्ति स द्वीन्द्रियादिपिण्डः, ते स्वस्थाने 2 समवायं गच्छन्ति, द्वीन्द्रियाद्वीन्द्रियैरेव मिलितेतीन्द्रियपिण्डः, तथा त्रीन्द्रियास्त्रीन्द्रियरेव त्रिप्रभृतिमिमिलितैस्त्रीन्द्रियपिण्डः । एवं यावत्पञ्चेन्द्रिया इति स्वस्थाने 2 स पिण्डोऽयं सच्चित्तः । यचाञ्चित्तपिण्डो द्वीन्द्रियादिसत्कस्तेनेदं कार्यम् ॥ 559 ॥ बेइंदियपरिभोगो, अक्खाण ससंखसिप्पमाईणं । तेइंदियाण उद्देहि-गाइ जं vA vae vijjo ॥ 560 // // 235 // For Private & Personal use only
Page #254
--------------------------------------------------------------------------
________________ श्रीमती द्वीन्द्रियाणां परिभोगः-अक्षाणां चन्दनकानां सशला याः शुकयः तदादीना, शङ्खा शुक्ति चौषधानि ॥ द्वित्रिचतुरि ओपनियुक्तिः ॥ल्ल् क्रिपन्ते, त्रीन्द्रियाणां उद्देहिकादीनां मध्ये यथा वदति वैद्यः, उद्देहिका मृदा कार्यम् स त्रान्द्रियपरिभोगः ॥ 560 ॥ दा न्द्रियपिण्ड ॥ 236 ॥ चतुरिन्द्रियपरिभोगमाह तत्सरिभोग चरिदियाण मक्खिय-परिहारा आसमक्खिया चेव । पंबिंदिअपिंडंमि u, अब्यवहारी उ णेरइया ॥ 561 ॥ मक्षिकापरिहारेण-मक्षिकापुरीषेणोर्धविरेकः क्रियते, अधमक्षिकयाऽक्ष्णोः पतितान्यक्षराण्युद्धियन्ते, पञ्चेन्द्रियाणां मध्ये अव्यवहारिगो नरयिकाः, शेषैस्तु कार्यम् ॥ 561 ॥ तत्र तिर्यपञ्चेन्द्रियोपयोगमाह चम्मद्विदंतणहरोम-सिंगामिलाइछगणगोमुत्ते । खीरदहिमाइयाणं, पंचिंदिअतिरिअपरिभोगो ॥ 562 ॥ चर्मणा कुष्ठिनो भवति कार्यम् , अस्थना रगृध्रनलकेन, दन्तेन सूकरादिसत्केन नखेन वा, उरभादिसत्कै रोमभिः कम्बलिका स्यात् , उरत्रा तत् पुरीष पामादौ उपयुज्यते । / 562 / / मनुष्योपयोगमाह 1 ॥ 236 ॥ 1 शखेषु चौपधानि । k) 2 वाय्वादिव्याध्यपनयनार्थ पादे badhyate |s। Jain Education For Privale & Personal use only Janelibrary.org
Page #255
--------------------------------------------------------------------------
________________ श्रीमती चनियुक्तिः 237 ॥ अचित्तमिश्रमनुष्यदेवलेपादि पिन्न्द्दोप्योग्ः। सच्चित्तो पव्वावण, पंथुवदेसे य (प्र.साइ) भिक्खुदाणाई । सीसट्ठिय अच्चित्ते, मीट्ठिसहि सरक्खपहपुच्छा ॥ 563 ॥ __ अच्चित्तमनुष्योपयोगमाह-'सी' अच्चित्तेन शिरःकपालेन 1पित्तारुएसेण घसिऊण दिज्जइ, वेषपरावर्त्तादि क्रियते । मिश्रोपयोगमाह-मिश्रः-अस्थियुतो यः सरजस्कः कापालिकस्तस्य पथि पृच्छोपयोगः ॥ 563 / / खमगाइकालकज्जा-तिएसु पुच्छेज्ज देवयं किंचि । पंथे सुभासुभे वा, पुच्छेज्ज व दिव्वमुवओगो ॥ 564 ॥ क्षपकादिकश्चिद्, आदिशब्दादाचार्याः, कालकार्यादौ सवादिकार्ये वोत्पन्ने पृच्छेत् , पथि वा गच्छतः शुभा। शुभं दुर्भिक्षादि पृच्छेत् काश्रिद्देवताम् , अयं दिव्यपिण्डोपयोगः ॥ 564 ॥ अच्चित्तं दशमं लेपपिण्डमाह अह होइ लेवपिडो, संजोगेणं णवह पिडा । णायवो णिफण्णो, परूवणा तस्स कायव्वा ॥ 565 ॥ अथ भवति लेपपिण्डो नवानां पिण्डानां संयोगेन निष्पयो ज्ञेयः, कथं ?, दुचक्का गड्डिया, तत्थ अक्खे मविखए पुढविकायस्स रजो लग्गइ, आउकाओ नदीए उत्तरणे लग्गड, तेउकाओ तत्थ लोहं घसइ, वाऊ तत्थेव, 'यत्राग्निस्तत्र वायुना भाव्यं, वणस्सई अक्खो, वि तिचौ संपातिमा पाणा पडन्ति । पंचिंदियाणवि वरत्ता घस्सई । एवं पित्तारुए' इति मुद्रितहट्टीकायाम् |sN। ॥ 237 ॥ For Private & Personal use only
Page #256
--------------------------------------------------------------------------
________________ श्रीमती घनिर्युतिः ॥ 238॥ संजोगेण निष्पन्नो [लेपः ] ॥ 565 ॥ अधुना तस्य प्ररूपणां - व्याख्यामाह - अव्वकालिअ-लेवं, भणति लेवेसणा णवि अ दिट्ठा । ते वत्तव्वा लेवो, दिट्टो तेलुक्कसीहिं ॥ 566 ॥ अर्वाक्कालिकं केचिल्लेपं प्रतिपादयन्ति, सदोषत्वाल्लेपस्य, यतः समये वस्त्रपात्रेषणे उक्ते, लेपैषणा नोक्ता, आहाचार्य:- 'ते इदं वक्तव्या:-यतो लेपो दृष्टस्त्रैलोक्यदर्शिभिः । पात्रैषणां प्रतिपादयता जिनेन लेपैषणोकूतैव, अन्यथा तद्व्यतिरेकेण पात्रग्रहणाऽनुपपत्तेः, पात्र हि लेपादिसंस्कृतमेवोपयोगभाग् भवति ॥ 566 ॥ एतद्गाथाया एव व्याख्यामाह आया-पवयण-संजम उवघाओ दीसई जओ तिविहो । तम्हा वदंति केई, ण लेवगहणं जिणा विति ॥ 567 ॥ पर आह- आत्म-प्रवचन - संयमोपघातस्त्रिविधो दृश्यतेऽतो वदन्ति केचित् न लेपग्रहणं जिना ब्रुवते ॥ 567 ॥ पर एव तत् त्रैविध्यमाह - Jain Educationtional रहपडणउत्तिमंगाइ-भंजणं घट्टणे य करघाओ । अह आयविराहणया, जक्खुल्लिहणे पवयमि ॥ 568 ॥ पात्रलपसिद्धिः ॥ 238 ॥ ainelibrary.org
Page #257
--------------------------------------------------------------------------
________________ श्रीमती ओपनियुक्तिः ॥ 239 ॥ ॥ पात्रलेपे नोट समाधानम् साधोर्लेपं गृह्णतो दुःस्थितस्य पतनेनोत्तमाङ्गादिभञ्जनं, घट्टने-चलने रथस्य हस्तपीडा, आत्मविराधनेयं, यक्ष:-श्वा स हि याऽक्षप्रदेशमुल्लिहति सति प्रवचनोपघातः ॥ 568 ॥ गमणागमणे गहणा, तिहाणे संयमे विराहणया । महि-सरि-उम्मुग-हरिआ, कुंथू वासं रओ व सिया ॥ 569 ॥ लेपार्थ गमने ग्रहणे च आगमने संयमवि0, कथं ?, गच्छतो मही सचिचा bha0, सरिदुत्तरणेऽप्कायवि0, गृहणन् कदाचिद् उल्मुकं चालयति तितश्चाग्निविराधना] / गन्त्री हरितकुंथ्वादिमध्यव्यवस्थिता स्यात् , 1कदाचिद् गतस्य वर्ष स्यात् रजःसंपातो वा ततस्तद्विराधना ॥ 569 / / एवमुक्ते सूरिराह दोसाणं परिहारो, चोयग ! जयणाइ कीरई तेर्सि । पाए उ अलिपंते, ते दोसा हुंति णेगगुणा ॥ 570 ॥ यतनया लेपस्य ग्रहणं कुर्वतस्तेषां दोषाणां परिहारः, पात्रेलिप्यमाने त एव दोषास्तदुक्ता अनेकगुणाःअनेकप्रकाराः स्युः । / 570 ॥ [दोषान् दर्शयन्नाह-] 1 भङ्गयन्तरेण संयमविराधनां दर्शयन्नाह-'kadAcidi'tyAdi0 स ... 2 आत्मोपघातादयः sa-1 ॥ 239 ॥ For Privale & Personal use only
Page #258
--------------------------------------------------------------------------
________________ zrImatI odhaniryuktiH // 240 // Jain Education उड्ढाई विरसंमी, भुजमाणस्स hu~ti आयाए । दुग्गंधिभायमि य, गरहह लोगो पवयमि ॥ 571 ॥ तत्र विरसे पात्रे भुञ्जानस्योर्ध्वादि - छद्दं नादिदोषो bha0 ततञ्चात्मविराधना, दुर्गन्धभाजने मिक्षां गृहणतो लोको गर्हति, ततश्च प्रवचनवि0, यन्नोदकेनोक्त' 'जक्खुलिहणे पवयणमि' [ 568 ] तत्रेदमुत्तरम् ॥ 571 ॥ पवयणघाया अण्णेवि, होंति (प्र. अत्थि ) जयणा उ कीरई तेर्सि । आयमणभोयणाई, लेवे तव मच्छरो को णु ? ॥ 572 ॥ प्रवचनोपघाताद् अन्येऽप्याचमनभोजनादयः सन्ति, किन्तु तेषां यतना क्रियते, ततश्च लेपे तत्र को मत्सरः ? ॥572 ॥ पात्रस्यालेपने संयमविराधनामाह - खंडंमि मग्गिअंमि a, लोणे दिष्णंमि अवयवविणासो । अणुकंपाई पामि, होइ उदगस्स उ विणासो ॥ 573 ॥ एकेन साधुना ग्लानार्थ खण्डो मार्गितः, तस्मिन् विषये लवणमपि खण्ड' भण्यते, तेन श्राध्धेन लवणं मार्गितमिति कृत्वा दत्तं, पश्चात्तेन साधुना प्रतिश्रयगतेन लवणं दृष्ट्वा पृथ्वीकाय इति कृत्वा परिष्ठापितं खरपुरुषपात्रराजीषु पात्राऽलेपने संयमविराधना । ॥ 240 ॥ ainelibrary.org
Page #259
--------------------------------------------------------------------------
________________ श्रीमती बनियुक्तिः ॥ 24 ॥ लेपैषणायाः जिनोक्त्त्व्म्। लवणावयवाः प्रविष्टाः, ततो यदि तत्र पात्रे पानकादि लाति ततो. लवणविनाशः, अग्रहणे आत्मादिविराधना, 1काभिकेऽर्थितेऽनुपयोगेन [प्रत्यनीकेन वा']कायो दत्तः, ततः कटुकपात्रे तद्विनाशः ॥ 573 / / पूयणिअ-लग्ग-अगणी-पलीवणं गाममाइणो होज्जा । रोट्टपणगा तरंमी, भिगुकुंथादी व(प्र.य) छटुंमि ॥ 574 ॥ एकेन साधुना पूपलिका लब्धा, तल्लग्नसूक्ष्माङ्गारेण प्रदीप्तं पात्र दट्टण पत्तियं, तंपि वाडीए पडियं, गामपलीवणं जाय, यत्राग्निस्तत्र वायुः । अथवा लुट्टोऽपरिणतः स्यात् , पणगो उल्लीराइसु होइ [ततः] तविणासे तरुविणासो, वणस्सइविणासो, भृगू-राजिस्तत्र कुंवादयः स्युः । तत एवं षष्ठस्त्रसकायो विनाशितो भवति, अलिप्तपात्रे षट्कायविराधनैवम् ॥ 574 / / 2यन्नोदकेनोक्तं समये लेपैषणा जिनै!क्ता तोदमुत्तरम् पायग्गहणंमि देसिअंमि, लेवेसणावि खलु वुत्ता । तम्हा आणयणा लिप-NA य पायस्स जयणाए ॥ 575 ॥ पात्रग्रहणे उक्ते लेपैषणोक्तैव द्रष्टव्या. तस्मादानयनं लेपस्य लिम्पनं यतनया कार्यम् ॥ 575 / / अत्राह परः1 अर्थितेऽनुकम्पयाऽऽगार्या अप्कायो silk2 'AyA pabayaNe'tyAdi 567 gAthAyAm / / // 24 // For Private & Personal use only
Page #260
--------------------------------------------------------------------------
________________ श्रीमती नियुक्तिः 242 ॥ लेपविधौनोदकसमाधानम् । हत्थोवघाय गंतूण, लिंपणा सोसणा य हत्थंमि । सागारिए पभुजिंघ-NA य छक्कायजयणा य ॥ 576 ॥ लेपानयने हस्तोपघातो-हस्तबाधा भवति, ततः शकटसमीपं गत्वा लिप्यता, अथवा हस्ते लेपमानयतः संपातिमसत्त्वोपघातः, तस्माद् गत्वा पात्र' लेप्य, तथा तत् पात्रक लेपयित्वा पुनस्तस्य शोषणा हस्तव्यवस्थितस्य कार्या, येन सार्ने निक्षेपणदोषः परिहृतः स्यात् । आचार्य आह-हस्ते एवं शोष्यमाणे पात्रके आत्मोपघातादयो दोषा भवन्ति । लेपश्चानयनीयः, तत्र स साधुर्लेपार्थ गच्छन् यदि शय्यातरशकटानि पश्यति ततस्तेषु गृहणतो लेपे शय्यातरपिण्डो न लगति, लेपं गृहणता शकटप्रभुः पृच्छयः, अप्रच्छने दोषाः, लेपस्याघ्राणं कार्य, कटुरकटुर्वा, षट्काये यतना कार्या, इत्येतत्सर्व वक्ष्यति ॥ 576 ॥ आद्यावयवमाह चोदगवयणं गंतूण, लिपणा आणणे बहू दोसा । संपाइमाइघाओ, अतिउव्वरिए य उस्सग्गो ॥ 577 ॥ नोदकवचनं-गत्वा लेपनीयम् । यत आनयने हस्तोपघातः, तथा संपातिमसत्वोपघातः, अत्युद्धरिते लेपे उत्सर्गः-परिष्ठापनं स्यात् , ततोऽसंयमः ॥ 577 / / एवमुक्ते गुरुराह एवंपि भाणभेओ, विआवडे अत्तणो य उव्धाओ। णीसंकियं च पायंमि, गिण्हणे इहरहा संका ॥ 578 ॥ ॥ 242 // Jain Educ a tional For Private & Personal use only 11. T wainelibrary.org Trail
Page #261
--------------------------------------------------------------------------
________________ बा श्रीमती पनियुक्तिः 243 ॥ लेपविधौ नोदकसमाधानम् । एवमपि गत्वा लिम्पतो भाजनभेदो bha0, व्यापृतस्याऽऽकुलस्य पात्रकलेपनं ने] गन्त्र्याश्चलने आत्मोपघातो bha0, प्रकटे[ट'] लेपयतो नृणां निःशङ्कितं bha0-यथैतेऽशुचयो-येनाऽशुचिलेपेन लिम्पन्ति, इतरथा-अप्रकटेटि] लेपयतो लोकस्य शङ्कोपजायते किमप्यनेन लेपेन करिष्यन्ति ततः प्रतिश्रये आगत्य लेपना कार्या ॥ 578 ॥ 1चोएइ पुणो लेवं, आणे लिंपिऊण तो हत्थे । __ अच्छौ धारेमाणो, सद्दवणिक्खेवपरिहारी ॥ 579 ॥ हस्ते पात्र लिप्तं 2स धारयस्तिष्ठतु तावद् यावच्छोषमुपयाति । ततो यूयं सद्रवनिक्षेपपरिहारिणः, एतदुक्तं भवति-पात्र तोयामपि भुवि न निक्षिपथ कि पुनर्लेपलिप्तम् । / 579 / / गुरुराह एवं हौवधाओ, आताए संजमे पवयणे य । मुच्छाई पवडते, तम्हा उ ण सोसए हत्थे ॥ 580 ॥ एवं हस्ते धारयतस्त्रिधात्मनि संयमे प्रवचने चोपघातः, कथं ? पात्र' हस्तस्थं धारयतः कदाचिन्मूर्छया प्रपतति, प्रपतितस्य चात्मोप0, पात्रकभेदे संयमोप0, तं साधुं पतितं दृष्ट्वा कश्चित्सागारिक एवं बयाद्यदुतैतदीय1 प्रत्यन्तरस्थितेय गाथा- प्र. जै ते हत्थुवग्धाओ. आणिज्जंतम्मि होइ लेवम्मि । पडिलेहणाइचिटूठा, तम्हा उ प काई कायब्वा ॥ 2 स तावद्धारयस्तिष्ठतु यावच्छोषमुप0 / / ॥ 243 ॥ For Privale & Personal Use Only
Page #262
--------------------------------------------------------------------------
________________ श्रीमती घिनियुक्तिः ॥ 244 ॥ गुरुमनापृच्छ लेपे दोषः । सवज्ञन हस्ते पात्रधारणमुपदिशता अयमपायो भावी न दृष्ट इति प्रवचनोप0 ॥ 580 ॥ दुविहा य होंति पाया, जुण्णा य णवा य जे उ लिप्पंति । जुण्णे दाएऊणं, लिंपइ पुच्छा य इयरेसिं ॥ 581 ॥ ____ यानि लेप्यानि तानि द्विधा, जीर्णानि पात्रकाणि गुरोः प्रदर्श्य लिम्पति, एवंविधान्येतानि पश्य लिम्प्यन्ते । उत नेति ?, इतरेषां नवानां लेपने पृच्छा कार्या, कि तानि लिप्यन्ते उत तिष्ठन्तु ? ॥ 581 ॥ आह-कः पुनरनाला पृच्छय लेपने दोषः ? उच्यते-एवं ज्ञात्वा मायावी लिम्पति-- पाडिच्छगसेहाणं, णाऊणं कोइ आगमणमाई । दढलेवेवि उ पाए, लिपइ मा एसु देज्जेज्जा ॥ 582 ॥ प्रतीच्छकाः-सूत्रार्थग्राहिणः, [सेहा] शिष्याः-अभिनवप्रव्रजिताः, एतेषामागमनं ज्ञात्वा कोऽपि दृढलेपान्यपि जीर्णानि लेपयति, मा भूदाचार्य स्तेभ्यो दद्यात् ॥ 582 / / अहवावि विभूसाए, लिंपइ जा सेसगाण परिहाणी । अपडिच्छणे य दोसा, सेहे काया अओ दाए ॥ 583 ॥ अथवा दृढलेपमपि पात्र विभूषया लिम्पति, तत्र लिप्ते शेषाणां ग्लानादीनां परिहानिर्या सा सर्वा । ॥ 244 ॥ Jan E For Private & Personal use only anbrary.org
Page #263
--------------------------------------------------------------------------
________________ श्रीमती धनिर्युक्तिः ॥ 245 ॥ तत्कृतैव भव0, पात्राभावे गुरुः प्रतीच्छकान्न प्रतीच्छति, [ततः] निर्जराद्यभावः । शैष्यकस्यापि चेत्पात्राणि न दीयन्ते तदा विपरिणामः स्यात्. गृहीभूतः षट्कायान् हन्ति । अतो गुरुः पृच्छथः ॥ 583 ॥ कदा लेपस्य ग्रहणंदानं कर्त्तव्यमित्याह -- पुव्वण्हलेवदाणं, लेवग्गहणं सुसंवरं काउं । लेवरस आणणे लिंपणे य जयणाविही वोच्छं ॥ 584 ॥ पूर्वाणे पात्रकलेपनं करोति, येन प्रत्यूषसि लिप्त दिवसेन शुष्यति, 'लेपग्रहणं' गृह्यतेऽस्मिन्निति ग्रहणं शरावसं पुटं सुसंवृतं वस्त्रादिना कृत्वा लेपस्याऽऽनयने लिम्पने (च) यतनां वक्ष्ये ॥ 584 ॥ इमां गाथां व्याख्यानयतिपुव्वण्हे लेवगणं, काहंति चउत्थगं करेजाहि । असहू वासिअभत्तं, akAra'laMbhe य दितियरे ॥ 585 ॥ पूर्वाहणे लेपदानं करिष्यामीति कृत्वा चतुर्थमेकमुपवासं कुर्यात् । येन निर्व्यापारः सुखेन ka0, यद्यसहिष्णुस्ततो वासिकमक्क भुक्त्वा लेपयति । अथवा तदकारकम् - अपथ्यं तस्याऽलम्भो वा ततोऽन्ये साधवो 2लब्धिवन्त आनीय ददति ॥ 585 ॥ 1 * कृत्वा लिम्पनाऽऽनयने यतनां k 2 लब्धितः k लेपे यतनाविधि ॥ 245 ॥
Page #264
--------------------------------------------------------------------------
________________ श्रीमती नियुक्तिः 246 ॥ लेपे शिष्यस्य पृच्छादिः। कयकितिकम्मो छंदेण, छंदिओ भणइ leva'haM घेत्तुं । तुम्भपि अस्थि अट्ठो ?, आमं तं कित्तिअंकिं वा ? ॥ 586 ॥ स लेपार्थ यान् कृतद्वादशावर्तवन्दनः । 'छंदेनेति गुरुवाक्येन 'छन्दितः-अनुज्ञातः सन् भणति लेपमहं ग्रहीष्यामि, भवतामप्यस्ति लेपेनार्थः ? गुरुर्भणति2- ममास्ति कार्य, साधुर्भणति-कियन्तं ग्रहीष्यामि, "kiMva'tti, किं मल्लिकया लेपेन वा तव प्रयोजनम् ?. आचार्यस्य लेपेनार्थः, स गच्छसाधारणनन्दीपात्रार्थ चिन्तां करोति ॥ 586 / / सेसेवि पुच्छिऊणं, कयउस्सग्गो गुरुं पणमिऊणं । मल्लगरूवे गिव्है, जै तेसिं कपिओ होइ ॥ 587 ॥ कृतोत्सर्गः - कृतोपयोगो गुरुं नत्वा मल्लकं-शरावं लेपग्रहणार्थ, रूतं लेपाच्छादनार्थ, गृह्णाति चेत्तयोः कल्पिकः । स्यात्, यद्यसौ वौषणायां पात्रैषणायां च गीतार्थ इत्यर्थः । / 587 / / गीयत्थपरिग्गाहिअ, अयाणओ ख्यमल्लए घेत्तुं । छारं च तत्थ वच्चर्3a, गहिए तसपाणरक्वट्ठा ॥ 588 ॥ 3अथासौ मल्लकरूतयोगिणे न कल्पिकः, ततो गीतार्थपरिगृहीते स्वीकृते मल्लकरूते गृहीत्वा, क्षारं-भूति च लात्वा याति, लेपे गृहीते सति चीरमुपरि दत्चा लेपस्य, ततो रूतं, तपदुरि भूतिं ददाति, त्रसप्राणरक्षणार्थम् । / 588 ॥ 1 . च्छिन्दितः । / 2 0 भणति-आमम् अस्ति कार्य , k 3 रूतं vA । / ॥ 246 ॥ Jain Educa t ional For Private & Personal use only lainelibrary.org
Page #265
--------------------------------------------------------------------------
________________ __ श्रीमतो गोपनियुक्तिः ॥ 247 ॥ लेपे शय्यात पिण्ड विमर्श अविधि-अनुज्ञापना दृष्टान्त यदुक्त नोदकेन सागारिकगच्या लेपो न ग्राह्यः, शय्यातरपिण्डभयात्तत्प्रतिषेधयति वच्चंतेण य दिटुं, सागारिदुचकगं तु अब्भासे । तत्थेव होइ गहणं, ण होइ सो सागरिअपिंडो ॥ 589 ॥ ___ व्रजता दृष्ट सागारिकद्विचक्रं-शकटं, ततस्तत्रैव लेपग्रहण कार्य, न शय्यातरपिण्डो लगति ॥ 589 / / गंतुं दुचकमूलं, अणुण्णवेत्ता पहुंति साहीणं । एत्थ य पहुत्ति भणिए, कोई गच्छे णिवसमीवे ॥ 590 ॥ गत्वा द्विचक्रमूले चेत्तत्प्रभुः सन्निहितः - स्वाधीनः स्यात् तदाऽनुज्ञाप्यते, तदभावे ऽकोऽत्र prabhu'riti पृच्छेत् ?, एवमुक्त कश्चित् पुरुष एवं ब्रूयात् । अत्र शकटे प्रभू राजा, एवमुक्ते कश्चिदगीतार्थोऽनुज्ञापनार्थ नृपान्ते याति ॥ 590 / / एपोऽविधि-अनुज्ञापनादृष्टान्तोऽत्र किं देमित्ति णरवई, तुझं खरमक्खिआ दुच्चक्केत्ति । सो अपसत्थो लेवो, एत्थ य भैतरे दोसा ॥ 591 ॥ कश्चित्साधुनूपशकटानि दृष्ट्वा, ज्ञापनार्थ नृपान्ते जगाम । किं ददामि ?, इत्युक्ते नृपेण, 'वर0' तैलमर्पितेषु ॥ 247 ॥ / For Privale & Personal use only
Page #266
--------------------------------------------------------------------------
________________ __ श्रीमती ओघनियुक्तिः ॥ 248 ॥ लेपादानात् "जिंघणादि कार्याणि । द्विचक्रषु लेपोऽस्ति, तेन कार्य, भतरयो>SA भवन्ति, भद्रको यदि-तदा तैलमर्षितान्यन्यान्यपि कारयति, चेदभद्रकस्तदाऽशुचय इति हीलयति, कर्षति वा ॥ 591 ॥ तम्हा दुचकवइणा, तस्संदिट्टेण वा अणुण्णाए । कडुगंधजाणणा, जिंघे णासं तु अफुसंता ॥ 592 ॥ तस्माद् द्विचक्रपतिना तदादिष्टेन वाऽनुज्ञाते लेपो ग्राह्यः । कटुतैलगन्धज्ञानार्थ जिघ्रति नासिकयाऽस्पृशन् कटु-॥ MI {ष्टो वा, 2कदुरस्थिरः स्यात् । मृष्टो ग्राह्यः । / 592 / / जिंघणावयवो भणितः, 'छक्कायजयण त्ति आह हरिए बीए चले जुत्ते, वच्छे साणे जलट्ठिए । पुढवी संपाइमा सामा, महवाते महियामिए ॥ 593 ॥ हरितबीजयोपरि स्थितं, चल-गमनामिमुख वा तथा 3 युक्त, वत्सःश्वा वा बद्धो भवति, जलस्थ, सचित्तवृथिवीस्थं, ॥ स प्रदेशः सम्पातिमसत्चव्यापृतो bha0, श्यामा-रात्रिस्तस्या, महावीते, महिकायां निपतन्त्यां, अमितो धनः [न गृह्यत इति] ॥ 593 ॥ द्वारगाथेय, आद्याव्य्व्माः|1 तत्थ जसो गया भहो ताहे सबहिं चेव उग्घोसणं करेइ, जह-लेह केणह सगडा घपण मक्खियच्या, जो मक्खेर्3a सो दंडे पनो एवमाई महओ पसंग कुज्जा. किं देमित्ति' गाथाया द्रोणीयवृत्तिस्थ एतावदंश उपकारक इति मत्वा तत उद्धृत्य मुद्रितोऽत्र sN0| 2 कटुतैलेन निष्पन्नो लेपोऽस्थिरो भवति अतो मिष्टतिलतलेन निष्पन्नो लेपो ग्राह्यः । saM0 / 3 वहति तदाऽपि न ग्राह्य इति भावः |sN. ॥248 ॥ Jain Education For Privale & Personal use only Writinelibrary.org
Page #267
--------------------------------------------------------------------------
________________ श्रीमती निर्युक्तिः 249 / / for अत्र तहा, अनंतर परंपरेविय चक्का । आया दुपयं च पति-द्वियंति एत्थं पि चउभंगो ॥ 594 ॥ ha0 ana0 हरिते बीजे द्वौ चतुष्कौ भङ्गानां कथं ? हरितेऽनन्तरप्रतिष्ठितं शकटं बीजेऽपि बीजाभावान्न बीजे, अनं0 ha0 न 3, द्वयोर्न0 4, एवं परम्परेऽपि 4 हरितबीजयोः, आत्माप्रतिष्ठितो द्विपद' चात्रापि चतुर्भङ्गी पूर्ववत् । तुर्यः सर्वत्र शुद्धः ॥ 594 ॥ 'cala'tti आह दव्वे भावे य चलं, दव्बंमि दुपट्टां तु जं दुपयं । आया य संजमंमि a, दुविहा उ विराहणा तत्थ ॥ 595 ॥ चलं द्विधा द्रव्यभावभेदेन द्रव्यचल - दुःप्रतिष्ठितं द्विपद' भवति । तत्र लेपं गृहतो द्विधात्मसंयम विराधना भवति ॥ 595 ॥ भावचलमाह भावलं गंतुमणं, गोणाई अंतराइयं तत्थ । जुत्तेवि अंतरायं, वित्तस चलणे य आयाए ॥ 596 ॥ Jain Education mational , anantaraharita प्रतिष्टितो न बीजे इति द्वितीयो भङ्गः 2 अनन्तरहरिते न प्रतिष्ठितोऽनन्तरबीजे च प्रतिष्ठित इति तृतीयो भङ्गः 2 न बीजे न हरिते चानन्तर प्रतिष्ठित इति चतुर्थी भङ्गः 4, एवं परम्परेऽपि अनया रीत्या चात्मद्विपदेतिशब्दद्वयमाश्रित्य चतुर्भङ्गी कर्तव्या सं लेपे चलद्वारम् ॥ 249 ॥
Page #268
--------------------------------------------------------------------------
________________ श्रीमती पनियुक्तिः 1250 ॥ भावचल'-यच्छकट गमनाभिमुख वर्तते, तत्र शकटपतौ भद्रके सति यावत्साधुलेप गृहणाति, तावन्न योत्रयति ||| लेपे वत्सादि बलीवन , पश्चादत्सूरे योत्रयति, ततो बलीव नामन्तरायं भवति । 'जुत्तेति द्वार, बलीवईयुक्तेऽपि शकटे द्वारान्नि। एवमेवान्तराय' भवति0, साधु दृष्ट्वा वित्रासे2 बलीवनां, गन्त्रीचलने च लेप गृहणत आत्मविराधना भवति । / 596 ॥ 'वच्छे ति द्वारमाह वच्छो भएण णासइ, भंडिक्खोभेण (प्र.य) आयवावत्ती । आया पवयण साणे, काया य भएण णासंति ॥ 597 ॥ आसन्नवर्ती वत्सस्तं 3साधु पश्यन् भयेन पटकायान् व्यापादयति, यदि गन्त्रीबद्धस्तदा भयेन नश्यन् गन्त्र्या। क्षेप करोति, तेन 'भडिखोभेण" गन्त्रीक्षोभेनात्मव्यापत्तिर्भवति । 'sANa'tti हार,-श्वाऽक्ष जिह्वया लिखति तत्र । लेप लातो द्विधाऽऽत्म-प्रवचनोपघातः, भयेन नश्यता कायाश्च विनाश्यन्ते ॥ 597 ॥ 'jalapuDhavi'tti द्वार जो चेव य हरिएसुं, सो चेव गमो उ उदगपुढवीसु । संपाइमा तसगणा, सामाए होइ चउभंगा ॥ 598 ॥ य एव हरितबोजेषु 4गमोऽसावेवोदकपृथिव्योज्ञेयः । अत्रापि पदद्वयेन भङ्गाः कार्याः, 'saMpAima'ttidvAra // 250 // 1 तावच्छफटे न युनक्ति बलीवन , पश्चादुत्सूरे युनक्ति । / 2 विधासने 151 3 साधु दृष्ट्वा नश्यन् भयेन । 4 गम:-अधिगमः । / Jain Educat i onal For Privale & Personal use only Wjainelibrary.org .
Page #269
--------------------------------------------------------------------------
________________ | लेपे संपाति द्वारम् । संपातिमाः सगणा यदि स्युस्तदा लेपो न ग्राह्यः । अत्र भङ्गचतुष्क' भवति0, कथं ? संपातिमेष्वात्मा प्रतिष्ठितः श्रीमतो द्विचक्रं pra0 इत्यादि, तुयः शुद्धः, संपातिमद्वार' / श्यामायां भङ्गचतुष्क bha0, दिवा गृहीतोऽन्यत्रदिने दत्तः । / ओपनियुक्तिः I॥ दिवा गृहीतो रात्रौ लिप्त'2, रात्रौ gR0 दिवा दत्तः3, रात्रौ गृहीतो रात्री दत्तः 4 / 598 / / 'mahAvAya'tti द्वार्ण्॥25॥ वाउंमि वायमाणेसु. संपयमाणेसु वा तसगणेसु । णागुण्णायं गहणं, अमियस्स य मा विगिचणया ॥ 599 ॥ वायौ वाति सपतत्सु वा त्रसगणेष वाशब्दान्महिकायां च पतन्त्यां लेपो न ग्राद्यः । 'amiya'ttidvAra', मा भूत् प्रभूतग्रहणे त्यागः । / 599 / / एयद्दोसविमुकं, घेत्तुं छारण अकमित्ताणं । चीरेण बंधिऊणं, गुरुमूलपडिकमालोए ॥ 600 ॥ एतद्दोषविमुक्त लेपं गृहीत्वा वस्त्रणाच्छाद्य क्षारेणाऽऽक्रम्य चीरेण शराव संपुट' बद्ध्वा गुरुमूलमेत्येर्यापथिकी प्रतिक्रम्यालोचयति ॥ 600 ॥ 1 अधिकलेपग्रहणे पश्चात्तत्यागजन्यो दोषो न स्यादिति भावः |s। ॥ 25 ॥ For Privale & Personal use only
Page #270
--------------------------------------------------------------------------
________________ श्रीमती निर्युक्तिः ॥ 252 ॥ दर्शयति, पुनश्च गुरुं छन्दयति- आमन्त्रयति, शेषसाधूच, यदुत - भवतामनेन लेपेन किञ्चित्कार्य यदि स्यात्, ततो गृह्यतां, यदि कश्चिन गृहणाति, तदा 'ओमत्थियस्स' अधोमुखीकृतस्य भाजनस्य कृत्वा उपरि चीर, चीरोपरि रूतपटलं, रूतस्योपरि लेप प्रक्षिपेत् ॥601 ॥ सिअ छंदि गुरुसेस य ओमत्थियस्स भाणस्स । काउं चीरं उवरिं, रूयं च छुभेज्ज तो लेवं ॥ 601 ॥ अङ्गुष्ठप्रदेशिनीमध्यमाभिरङ्गुलीभिर्लेपं गृह्णाति - लात्वा घनम् - अत्यर्थं चीर, पुनः पोट्टलिकानिर्गतेन लेपरसेन पात्रं लिम्पति, तच्च पात्रं कदाचिदेक' द्वे त्रीणि वा, रतान्यपि घट्टयति- अङ्गुल्या मसृणीकरोति ॥ 602 ॥ अण्णोऽण्णं अंकंमि u, अण्णं घट्टे वारवारेणं । आइ तमेव दिणं, दवं रए अभत्तट्टी ॥603 ॥ कृत्वा उपरि रूतपटल रूतस्यो0 151 2 तान्यालिप्य घट्ट0 1st 1 - सिणि-मज्झिमाए घेत्तुं घणं तओ चीरं । आलिपिऊण भाणे, एकं दो तिष्णि वा घट्टे ॥ 602 ॥ पात्रलेपन वि ॥ 252 ॥ www.jaintelibrary.org
Page #271
--------------------------------------------------------------------------
________________ श्रीमती चनियुक्तिः 1253 ॥ लेपे वैयावृत्यः कारकस्य कर्तव्यम् । अन्यदन्यदक्के-उत्सङ्गे स्थापयति । अन्यद् घट्टयत्यगुल्या मसृणीक0, एवं वार' 2 एकं द्वे वा अङ्क स्थापयेत् , अन्यदेकं मसृणयति यदैकमेवोत्कृष्टलेपेन लिप्तं भवेत्तदा रूढे सति तत्रैव दिने रङ्गायित्वा पात्रकमुपोषितो द्रवमानयति ॥ 603 ॥ वैयावृत्यकर एवं करोति अभत्तट्ठियाण दाउं, अण्णेसि वा अहिंडमाणाणं । हिंडेज्ज असंथरणं, असहू घेत्तुं अरैयं तु ॥ 604 ॥ अथ तत्-पात्रक' न रूढ', ग्लानादयश्च सीदन्ति, ततोऽसौ वैयाकृत्यकर उपोषितेभ्यः पात्रं समर्प्य, अथवान्येषामहिण्डमानानां समर्प्य हिण्डेत, ग्लामादीनामसंस्तरणेऽनिर्वाहे एवं करोति, अथाऽसौ स्वयमसहिष्णुरुपवासं कर्तु, ततो लात्वा अन्यसत्कं पात्रं 'अरन्जितं-पूर्वलेपितं हिण्डेत ॥ 604 ॥ यदा पुनरेवंविधः साधु स्ति, यस्य तन्नवलेपं पात्रं समर्प्य भिक्षामटति, आत्मना त्रीणि पात्रकाणि संवाहितुन शकुनोति, कानि त्रीणि ? एक नवलेप, अन्यो भक्तपतद्ग्रहस्तृतीयमशुद्धार्थ मात्रक, तदाऽयं विधिः ण तरेज्जा जै तिण्णी, हिंडावेउं तओ अ छारेणं । उच्चुण्णेउ हिंडइ, अण्णे य द सि गेहंति ॥ 605 ॥ 1 अरञ्जित-तस्मिन्नेव दिने पूर्वलिप्तमित्यर्थः |s। ॥ 253 ॥ wronww.ininelibrary.org
Page #272
--------------------------------------------------------------------------
________________ श्रीमती घनियुक्तिः । ॥ 254 ॥ | यदि त्रीणि पात्राणि हिण्डयितु न तरेद्-न शक्येत तदा नवपात्र छारेणावचूर्ण्य-अवगुण्डौकत्र प्रदेशे ॥3। संस्थाप्य हिण्डति । अन्ये साधवस्तदर्थ लान्ति ॥ 605 / / बहिर्गममे लि दीनां भूत्या लेत्थारियाणि जाणि u, घट्टगमाईणि तत्थ लेवेणं । संजमफाइनिमित्तं, ताई भूईए गुंडेज्जा ॥ 606 ॥ गुण्डनम् । लेपेन यानि लिप्तानि, घट्टकादीनि-येनाऽश्मना पात्र 'सलेप मसृणीक्रियते स घट्टकः, आदिशब्दाच्छरावं चीर च लेपलिप्त, एतानि भूत्याऽवगुण्डयति, येन तत्र प्रतिष्ठापितानां सतां कीटिकाद्युपधातो न स्यात् । संयमस्फातिनिमित्तम् ॥ 606 ॥ एवं लेवग्गहणं, आणयणं लिंपणा य जयणा य । भणियाणि अतो वोच्छं, परिकम्मविहिं तु लित्तस्स ॥ 607 ॥ लेपग्रहणमानयनं लिम्पना यतना एतानि भणितानि, लिप्तस्य पात्रस्य परिकर्मविधिमतो वक्ष्ये ॥ 607 ॥ स चायम् लित्ते 2छगणिअछारो, घणेण चीरेण बंधिउ उण्हे । अंछण परियत्तण घट्टणे (प्र.सोसणे) य धोत्रे पुणो लेबो ॥ 608 ॥ ॥25॥ 1 नवलेप । / 2 छाणिय छारो' इत्यपि पाठः, तत्र 'क्षाणित:' गालितः आरो-भस्म तत्र लेपे प्रक्षिप्यते इत्यों बोध्यः |s। Jain Educa t ional For Private & Personal use only T a inelibrary.org
Page #273
--------------------------------------------------------------------------
________________ शि श्रीनतो विनियुक्तिः ॥ 255 / / लिप्ते पात्र सति गोमयछारेणावगुण्डयते पश्चाद् धनेन चीरेण वेष्टयित्वा, रजत्राणेन च परिवेष्टथ, पात्रकबन्ध ग्रन्थिमदत्त्वोष्णे स्थापयति । 'अंछगति अआल्याऽऽकर्षण-समारणं करोति, परिवर्तयति-आतपाभिमुखं स्थापयति, एवं । लेपशोषणशोषणा नवलेपस्य । तत्र छारगुण्डिते धौते पुनर्लेपो दीयते ॥ 608 ॥ इमां गाथा व्याख्यानयति-तत्र 'लिप्ते छगणिय |विधिः, पूर्ण छारोऽत्ति व्याख्यातमेव द्रष्टव्यं, शेषमाह लेओ तत्साधना दाउ सरयत्ताणं, पत्तावं, अबंधणं कुज्जा । व्युत्सर्गः । साणाइरक्खणद्रा, पमज्ज छाउपहसंकमणा ॥ 609 ॥ तत्र पात्रके सरजस्त्राणं पात्राबन्धं दवा ग्रन्थिन ददाति, श्वादिरक्षार्थ, ग्रन्थौ सत्यामुत्पादथ याति, स भुवं प्रमृज्याऽपराहणे छायाक्रान्तं सत्पुनरुष्णे स्थापयति ॥ 609 / / तदिवसं पडिलेहा, कुंभमुहाईण होइ कायव्वा । - छण्णे य णिसं कुज्जा, कयकज्जाणं विउस्सग्गो ॥ 610 ॥ तत्र दिने कुम्भमुखादीनां घटग्रीवादीनां प्रत्युपेक्षणं कार्य', येन लिप्तं पात्रकं बहिस्तस्यां ग्रीवायां तस्मिन् दिने ॥ 255 ॥ क्रियते, निशायां तु छन्ने [प्रदेशे] तत्पात्रकं कुर्यादात्मसमीपे, कृते कार्ये व्युत्सर्गो घटग्रीवादोनां कार्यः ॥ 10 ॥ अत्र लेपशेषेऽयं विधिः zA Jan Education emas For Private & Personal use only wronaw.jainelibrary.org
Page #274
--------------------------------------------------------------------------
________________ श्रीमती शोधनियुक्तिः ॥ 256 ॥ लेपपरिष्ठाप विधिः, लिप पात्रस्य शीतो काले आत स्थापनविधि अट्टगहेउं लेवाहियं तु, सेसं सरूवगं पीसे । अहवावि णत्थि कज्जं, सरूवमुज्झे तओ विहिणा ॥ 611 ॥ तत्रान्यत्र वा पात्रकेऽष्टको दातव्यो bha0, तदर्थ लेपाधिकं शेष सरूतं पिष्यात् । अथ नास्ति कार्य तदा रूतं ॥ परित्यजेद्विधिना छारेण गुण्डयित्वा ॥ 611 / / तत् पात्रकं कस्यां पौरुष्यां बाधत अभ्यन्तरे च स्थापनीयमित्याह पढमचरिमा सिसिरे, गिम्हे अद्धं तु तासि वज्जेजा (प्र्.ज्जित्ता)| पायं ठवे सिणेहाति(दि)-रक्खणट्ठा पवेसो वा ॥ 612 ॥ .. शीतकाले प्रथमपौरुषी वर्जयित्वा तत् पात्रं बहिरातपे स्थापयति, चतुर्थयामे मध्ये प्रवेशयेत् शिशिरे, ग्रीष्मे तयोः प्रथमचरमपौरुष्योरई वर्जयेत् । पात्रं स्थापयति प्रवेशयति ॥ 612 / / उवओगं च अभिक्खं, करेइ वासाइरक्खणट्ठाए (प्र. सान्न्र्क्ख्त्त्त्था)| वावारेइ व अपणे, गिलाणमाई(प्र.दा)सु कज्जेसु ॥ 613 ॥ तस्मिवातपस्थापिते निरूपणं करोति, 1वर्षादि-श्वादिक्षार्थम् अन्यान्वा साधुन् व्यापारयति, यदि स्वयं ग्लानादिकार्ये क्षणिको भवति ॥ 613 ॥ 1 वर्षादिरक्षाश्वा । ॥ 25 ॥ JainEducation Hell For Privale & Personal use only ww.jainelibrary.org
Page #275
--------------------------------------------------------------------------
________________ श्रीमती बनियुक्तिः 257 ॥ एको व जहण्णेणं, दुगतिगचत्तारि पंच उक्कोसा । संजमहे लेवो, वज्जित्ता गारवविभूसा (प्र. सं) ॥ 614 ॥ जघन्मेनैकः प्रलेपः, मध्यमतो द्वौ त्रयश्चत्वारो? वा, उत्कृष्टतः पञ्च दीयन्ते ॥ 614 ॥ 2धोवे पुणो लेवे' - |||| खनन-तजातत्यवयवमाह लेपविधिः, अणुवटुंते तहवि ह, सव्वं अवणित्तु तो पुणो लिंपे । युक्तिलेपस्य निषेधश्च । तजाय सचोप्पडगं, घटगरइअं ततो धोवे ॥ 615 ॥ अनुपतिष्ठति-असह्यमाणे पात्र तेनापि प्रकारेण यदा न रोहति, तदा सर्व लेपमपनीय पुनलिम्पति । एवं खानलेपविधिरुक्तः, तज्जातलेपमाह-तत्र गृहिभाजने जातस्तज्जातो मलिकादिः । तेन 'सचोप्पडगं'-सस्नेहं यत् पात्र घट्टकेन रचितं मसृणितं सत्काजिकेन धावति ॥ 615 / / कतिभेदो लेप इत्याह तज्जायजुत्तिलेवो, खंजणलेवो य होइ बोद्धव्यो । मुद्दिअणावाबंधो, तेणयबंधेण पडिकुट्टो ॥ 616 ॥ ॥ 25 // 1 बृहत्कल्पटीकायां, - मध्यमतो दौ त्रयो वा, उत्कर्षतचत्वारः पञ्च वेति निर्दिष्टम् । / 2 608तमगाथास्थं धोवे पुणो leve 'ti padam |sN| For Private & Personal use only
Page #276
--------------------------------------------------------------------------
________________ श्रीमती पिनियुक्तिः 258॥ . लेपस्याविभूपार्थत्वं निरूर स्तेनबन्धस्य निषेधः । (1) तज्जातलेपः, (2) युक्तिलेपः पाषाणादिः, (3) खजनलेपश्च । भग्ने पात्र नवं गृह्यते, तदभावे 1मुद्रिकाबन्धेन नौबन्धेन गोमूत्रिकाबन्धे नेत्यर्थः] तत्पात्रकं सीवयति, स्तेनबन्धः प्रतिषिद्धः, पात्रासारताहेतुत्वात् ॥ 616 ॥ इमां गाथां व्याख्यानयति-तत्र (1)तज्जात(3)खजनलेपो व्याख्यातादेव, युक्तिलेपमाह जुत्ताउ पत्थराई, पडिकुठा सा उसाणही जण । दयसुकुमार(प्र.ल) असण्णिहि, खंजणलेवो अओ भणिओ ॥ 617 ॥ युक्तिलेपः प्रस्तरादिः स च प्रतिषिद्धो भगवद्भिर्यतः स सन्निधिं विना न भवति, अतो जीवदयार्थ सुकुमारत्वादसन्निधिरिति कृत्वा खजनलेपो भ्न्नित्ः॥617॥ आह-सुकुमार लेपमिच्छता विभूषा स्यात् । नैव', यतः संजमहेउ' लेवो, ण विभूसाए वदंति तित्थयरा । सइ-असइ य दिटुंतो, सैसाहम्मे उवणओ उ ॥ 618 ॥ संयमनिमित्त लेप उक्तो न विभूषार्थम्, अत्र सत्यसत्योदृष्टान्तो-यथा सत्यसत्यौ द्वे स्त्रियावद्भुतवेष कुरुतः, | | सत्या वेपो भर्नुभक्तिरिति कृत्वा लोकेन गण्यते, असत्या वेषो हस्यते, अस्या वेषोऽन्यार्थं वर्तते इति, एवमत्र । सतीसाधोपनयः कार्यः ॥ 618 ॥ मुद्रिकादिबन्धानाह.1 'मुद्रिकाबन्धन -ग्रन्थिबन्धेन तथा नौयन्धेन सीपयति यादशो नावि बन्धो भवति तत्सदशेन गोमुत्रिकायन्धेनेत्यर्थ: एतावानंशोऽत्र द्रोणीयवृत्तित उद्धृतोऽर्थसौर्याय संग ॥ 258॥ jainelibrary.org Jain Educatil
Page #277
--------------------------------------------------------------------------
________________ श्रीमती ओघनिर्युक्तिः ॥ 259 ॥ वणी सविसा, गुडेण लेपो ( प्र. लोणे) अलेवो उ ॥ 620 ॥ खर इति तिलतैलं तेन कृतो लेप उत्कृष्टः, अतसिकुसुम्भयोर्मध्यमः, सर्पपस्य जघन्यः, नवनीतेन सर्पिषा, वसया, गुडेन, लवणेन च लेपो न भवति ॥620 ॥ उक्तो द्रव्य पिण्डोऽधुनैकार्थिकान्याह -- fis fukAya समूहे, संपिंडण पिंडणा य समवाए । समोसरण णिचय उवचय, चए य जुम्मे य रासी य ॥ 621 ॥ पिण्डो निकायः समूहः संपिण्डनं पिण्डना समवायः समवसरणं - सम्यगेकत्र गमनं समवसरणं । निचय 1 उपचयश्रयः राशिर्युग्मः पिण्डार्थ : ॥ 621॥ भावपिण्डमाह- दुविहो य भावपिंडो, पसत्थओ होइ अप्पसत्थो य । दुग सत्तचक्कग, जेणं वा बज्झए इयरो ॥ 622 ॥ भिज्जिज्ज लिप्पमाणं, लित्तं vA asaie पुणो धो । मुअणावाबंधो, ण तेणएणं तु वंधिज्जा ॥ 619 ॥ लिप्यमानं पात्रं भिन्द्यालिप्तं वा भिद्यते, अन्यस्मिन्नसति बन्धं कुर्यात् ॥ 619 ॥ लेपस्त्रिवेत्याह-खरायसिकुसुंभसरिसव, कमेण उक्कोसमज्झिमजहण्णा । 1 उपचयश्च राशि । kp । kharAditrayeNa sarpiSA vi lepo na bhava // 259 //
Page #278
--------------------------------------------------------------------------
________________ श्रीमती ओधनियुक्तिः ॥ 26 ॥ प्रशस्ताऽप्रश भावपिण्डा भावेषणा च । भावपिण्डः प्रशस्ताऽप्रशस्तभेदाद् द्विधा, अप्रशस्तो द्विविधः-रागद्वेषभेदात्, भयभेदात्सप्तधा, कर्मभेदादष्टधा, l कषायभेदाचतुर्दा, येन बाद्येन वस्तुना इतरः-आत्मा बध्यते कर्मणा अष्टप्रकारेण सोऽशस्तो भावपिण्डः ॥ 22 ॥ प्रशस्तभावपिण्डमाह तिविहो होइ पसत्थो, णाणे तह दंसणे चरिते य । मोतूण अप्पसत्थं, पसत्थपिंडेण अहिगारो ॥ 623 ॥ त्रिविधः प्रशस्तभावपिण्डः-ज्ञानदर्शनचारित्रभेदेन, अयं ज्ञानादिभावपिण्डो येन शुद्धेनाहारोपधिशय्यादिना प्रचुरीक्रियते स एव भावपिण्डः, कारणे कार्योपचारात् , ज्ञानादि कार्य, पिण्डः कारणम् ॥ 623 ॥ स चैषणाशुद्धो ग्राह्योऽत एषणा प्रतिपाद्यते-- लितमि भायणमि u, पिडस्स उवग्गहो उ कायव्यो । जुत्तस्स एसणाए, तमहं वोच्छं समासेणं ॥ 624 ॥ दारं । लिप्ते भाजने सति पिण्डस्योपग्रहणं कार्यम् एषणायुक्तस्य, अतस्तामेषणां वक्ष्ये ॥ 624 / / णामं ठवणा दविए, भावंमि य एसणा मुणेयव्वा । दव्बंमि हिरण्णाई, गवेस-गह-मुंजणा भावे ॥ 625 ॥ . / / 260 // Jain Education II. For Private & Personal use only Minelibrary.org
Page #279
--------------------------------------------------------------------------
________________ श्रीमती निर्युक्तिः 261 ॥ नामस्थापने सुगमे । द्रव्ये - हिरण्यादेर्गवेपणा, भावैषणा त्रिधा - गवेषणा (1) ग्रहणपणा (2) ग्रासैषणा (3) भेदेन ॥ 625 ॥ सा च गवेषणा एभिद्वारैरभिगन्तव्या -- पमाणे काले आवस्सए य, संघाइए य उवकरणे । मत्त काउस्सग्गो, जस्स य जोगो सपविकखा ॥ 626 ॥ प्रमाणं कतिवारा भिक्षार्थ प्रवेष्टव्यमित्येतद्वक्ष्यति, काले - कस्यां वेलायां भिक्षा गवेषणीया?, आवश्यकं - कायिक्यादि व्युत्सर्गं कृत्वा गोचरे गम्यं, संघाटकयुक्तेन हिण्डनीयं नैकाकिना, भिक्षामटता किम् ? उपकरणं सर्वं स्तोकं वाग्राह्य, भिक्षामटता मात्रकं ग्राह्य, कायोत्सर्ग उपयोगप्रत्ययः कार्यः । ' यस्य च योगः ' गच्छन्निदं वक्ति, येन वस्तुना सह योगो भवति तं ग्रहीष्यामि, सर्व एवायं द्वारकलापः सप्रतिपक्षो वाच्यः । द्वारगाथेयम् । / 626 ॥ दुविहं होइ पमाणं, काले भिक्खा पवेसमाणं ca । HoNA मिखायरिआ, भिक्खे दो काल पढमदा ॥627॥ द्विविधं प्रमाणं bha0, एकः कालनियमोऽन्यद्भिक्षार्थं प्रविशतां वारालक्षगं प्रमाणं, भिक्षार्थं वारद्वयं प्रविशति, एकमकालसञ्ज्ञायाः पानकनिमित्तं द्वितीय भिक्षार्थमिति द्वे भिक्षे, तृतीयवार न कल्पते । उक्त भिक्षाप्रवेशवाराप्रमाणम् । भिक्षाकालमहि - 'काल पढमद्धा' प्रथमपौरुष्यां यदर्द्ध' तत्र प्रवेष्टव्यम् । उक्तं कालप्रमाणम् ॥627॥ प्रमाणादिद्वारे - गवेषणा । ॥ 261 ॥
Page #280
--------------------------------------------------------------------------
________________ क्तिः प्रमाणादिद्वारैवा गवेषणा । आरेण भद्दपंता, भद्दग उट्ठवण भंडण पदोसा । दोसीणपौरकरणं, ठवियगदीसा य भदंमि ॥ 628 ॥ यद्यपौरुष्या आरत एव भिक्षार्थ 1 प्रविशतो भद्रक-प्रान्तकृतदोषाः स्युः । भद्रः सुप्तां भार्यामुत्थापयति, यदि नोत्तिष्ठति, तदा भण्डणं-कलहो bha0, अथवा स एव प्रद्वेष कुर्यात् , स गृहपतिर्दोषान्न प्रचुर कारयति, एवं स्थापनाकृता दोषा भवन्ति ॥ 628 ॥ अदागमंगलं वा, उम्भावण खिसणा हणण पंते । फिडिउग्गमे य ठविया, -भद्दग-चारी किलिस्सणया ॥ 629 ॥ तस्यामेव 2वेलायां साधुमागतं दृष्ट्वा प्रान्तो ब्रूते-अदागमिव अहिट्ठाणं दिटुं, अमङ्गलं वा गृहपतिर्मन्यते साधुदर्शन, 'उ'. ततः परिभवो bha0, विसना-चैते उदरपूरणार्थमेव प्रवर्तिता इति, ताडनं ka0, एवं प्रगे गच्छतां दोषाः, यदि फिडि[टि]ते काले प्रविशति तदेते दोषा:-भद्रका गृही भायों वक्ति-इयत्यामेव वेलायां त्वया भक्तादि कार्य एवमुद्गमदोषः । अथवा यदुद्धरति, तत्त्वयाऽद्यदिवसादारभ्य साध्वर्थ स्थापनीय, ततः स्थापना bha0. अभद्रक एवं वक्ति-चारी भण्डिकोऽयमन्यथा कोऽय भिक्षाकाल इति, अवेलायर्या भिक्षार्थ प्रविष्टस्य क्लेश एव न तु भिक्षाप्राप्तिः ॥ 629 / / मध्याह्नस्यागिव यदि भिक्षामटति तदाऽय दोषः भिक्खस्सवि य अवेला, ओसकहिसकणे भवे दोसा । भद्दगपंतातीया, तम्हा पत्ते चरे काले ॥ 630 ॥ 1 प्रविशति. ततः भद्र कर । 2 प्रातःकाले इतिभाव: |s। ॥ 262 ॥ Jain Education international Privale & Personal use only
Page #281
--------------------------------------------------------------------------
________________ श्रीमती ओपनियुक्तिः ॥ 263 ॥ प्रमाणादिद्व गवेषणा । भिक्षाया अवेलायां चेत्प्रविशति तदा गृही भद्रकः 'ओ' या रन्धनवेला तामक् इकरोति येन साधोरपि दीयते, उच्छ्रे गच्छतो 'अहि'. तां रन्धनवेलामुत्सूर एवं कारयति । प्रान्तकृता दोषाः पूर्ववत् । तस्मात् प्राप्त ॥ एव चरेत् काले ॥ 630 ॥ [ 'कालेऽत्ति गय आवस्सएऽत्ति व्याख्यायते-] आवस्सग सोहेउ, पविसे bhikkhassa'sohaNe दोसा । उग्गाहिअवोसिरणे, दवासईए य उड्डाहो ॥ 631 ॥ कायिक्यादि संशोध्य भिक्षार्थ प्रविशति, अशोधने एते दोषाः-गृहीतपात्रो यदि व्युत्सृजति तदोड्डाहः, 1 अन्यस्यार्पितपात्रो यदि व्युत्सृजति तदा द्रवाभावे उड्डाहः ॥ 631 / / ऐदूरगमणफिडिओ, अलहंतो एसपि पेल्लेज्जा । छड्डायण पंतावण, धरणे मरणं च छकाया ॥ 632 ॥ ___ यदि कायिक्यादिव्युत्सृजनार्थ दूर' स्थण्डिले याति, तदा भिक्षावेलाया भ्रष्टः सन् भिक्षामनाप्नुवन्नेषणां प्रेरयेद्-अतिक्रामयेत् । अथ तत्रैव गृहासन्ने व्युत्सृजतः स गृहपतिस्तदशुचिं त्याजयति । अथवा पंतावणं-ताडन' ka0, एतदोषभयात् धरणे पुरीपवेगस्य मरणं स्यात् । व्युन्सृजतस्तु षट्कायविराधना स्थण्डिलाभावात् , 2 द्वारम् । 632 ॥ 1 'anyaxx उड्डाहः' पर्यन्तो भागः प्रतौ नास्ति |sN। 2 [ 'AvaHsaya'tti द्वारं गत 'संघाडएऽत्ति व्याख्यायते |sN। ॥ 263 ॥ / For Private & Personal use only
Page #282
--------------------------------------------------------------------------
________________ zrImatI odhaniryuktiH // 264 // Jain Education I maruta दोसा, इत्थी साणे तव पडिणीए । भिक्खविसोहि महत्वय, तम्हा सवितिज्जए गमणं ॥ 633 ॥ एकाकिनः स्त्री-ध- प्रत्यनीकजनितोपघाता भवन्ति । भिक्षाविशुद्धिरेकस्य न भवति महाव्रतोपघातच; तस्मात् सद्वितीयेन गम्यमिति । / 633॥ अथ द्वारगाथां व्याख्यानयति संघाडगाग्गहणे, दोसा एगस्स इत्थियाउ भवे । साणे भिक्खुवओगं, संजम आएगयर दोसा ॥634 ॥ एकाकिन साधु दृष्ट्वा कदाचित् स्त्री गृहणीयात् । शुन्युपयोगे संयमोपघातो, भिक्षोपयोगे आत्मोपघातः । यथासंख्यमेकतरतो दोषः ॥634॥ दोणि उद्धरिसतरा, एगोत्ति हणे पदुटुपडिणीए । तिघरगहणे असोही, अग्गहण पदासपरिहाणी ॥ 635॥ द्वौ मुनी दुष्प्रवृष्यतरौ भवतः, एकाकिन' दृष्ट्वा दन्ति प्रविष्टः सन् प्रत्यनीकः, तस्मात् सघाटकेन गम्यम्, एकाकिनो युगपद्य विनिर्गत भिक्षाग्रहणेऽशुद्धिर्भवति । अथैकां भिक्षां गृह्णाति यस्यामुपयोगो दत्तः, तदा द्वयोः प्रद्वेषो bha0 येन नास्मदीय' गृह्णाति । अग्रहणे परिहानिर्भिक्षाया bha0 ॥635॥ महाव्रतद्वारम् - प्रमाणादि गवेषणा । ॥ 264 ॥ inelibrary.org
Page #283
--------------------------------------------------------------------------
________________ श्रीमती घनियुक्तिः ॥ 265 ॥ किनो भिक्षा ग्रहणे सर्वमहाव्रता bhnggprsnggH। पाणिवहो तिसु गहणे, पौंजणे कोंटलयस्स वितियं तु । तिण्णं (प्र.तेणं) उच्छ्रद्धाई, परिग्गहोऽणेसणग्गहणे ॥ 636 ॥ गृहत्रयस्य भिक्षाग्रहणे प्राणिवधः कृतो bha0, ततः prthmvtbhnggH। तथैकाकी कुटिल ज्योतिषं प्रयुक्ते, तच्चोपघातकरमवश्य' प्रोच्यते, उपघातजनक' चानृत, तदुच्चारणे द्वितीयव्रतभङ्गः । उच्छुद्र-विक्षिप्तं हिरण्यादि दृष्ट्रवा ॥ लाति एकाकिनो मोहसम्भवात् , ततः 'tiNNa'ti स्तन्यदोषस्तृती0, अनेषणीयपरिग्रहणे परिग्रहकृतो दोषः ॥ 636 / / ॥ | चतुर्थव्रतस्य परिग्रह एवान्तर्भावात् मध्यमतीर्थकृतां, 1पश्चिमस्य तु मतेन पृथग , आह-- विहवा पौत्थवैया, पयारमलभंति द्त्थुमेगागी। दारपिहाणय गहणं, इच्छमणिच्छे य दोसा उ ॥ 637 ॥ विधवा पोषितभर्तृका, प्रचारमलभमाना यास्त्रिप्रकाराः 3 स्त्रियः, ता एकाकिन दृष्ट्वा गृहणन्ति । यदीच्छति तां तदा संयमवि0, अनिच्छति सैव लोकस्य कथयति । यदुत-अयं मामभिभवति, तत उड्डाहः ॥ 637 ॥ व्याख्याता प्र्तिद्वार्गाथा। एभिः कारणरेकाकी भवति गारविए काहीए, माइल्ले अलस लुद्ध णिद्धम्मे । दुल्लभात्ताहिट्टिय, अमणुण्णे वा असंघाडो ॥ 638 ॥ 1 पश्चिमजिनमतेन चतुर्थ माः-15| 2 प्रोषितपतिका । / 3 स्थिय एकाकिन । / ॥ 265 ॥ P ale & Personal use only www.jainedbrary.org
Page #284
--------------------------------------------------------------------------
________________ श्रीमती घनिर्युक्तिः |266 ॥ एभिः कारणैरसघाटको भवति, द्वारगाथेयम् ॥638॥ आद्याऽवयवमाह - संघाडगग्2अयणिओ, अलडिओमो य लद्धिसंपण्णो । जेट्टग्ग परिग्गहगं, मुय गारवकारणा एगो ॥ 639 ॥ कस्यचित्सङ्घाटकस्य पर्यायज्येष्ठो रत्नाधिकोऽलब्धिकः । 'oma'tti पर्यायलघुर्द्वितीयो लब्धिसम्पन्नः सोऽग्रतो विहरति । पुनश्च मण्डल्यां भोजनकाले गुरुर्वक्ति यदुत ज्येष्ठार्यस्याग्रतः पतद्ग्रहं मुञ्चेत्युक्ते लघुश्चिन्तयति, यदुतास्यां वेलायामयं ज्येष्ठार्यः संजातो; न तु भिक्षावेलायां ततोऽनेन गर्वेणैकाकी भवति ॥639 ॥ 'kAhI'ti द्वारम् - काही कस् कह, वीओ वारेइ अहव गुरुकहणं । एवं सोएगागी, माइल्लो भद्दगं भुंजे ॥ 640 ॥ कथकः कथां कुर्वन्नास्ते, द्वितीयो वारयति मा कृथा धर्मकथां ग्लानादयः सीदन्ति, न तिष्ठति; गुर्वग्रे कथयति, गुरुवारितोऽपि न तिष्ठति, तत एकाकी bha0, द्वारम् । मायावी- भद्रकान्न भोक्तुमना एकाकी bha0 ॥640॥ अलसद्वारम् - अलसो चिरं ण हिंडर्3a, लुडो ओहासए विगईओ । द्धिम्मो णेसणाई, दुल्लहभिक्खे व एगागी ॥ 641 ॥ Jain Educatio tional 1 parazva k भिक्षायामेका किभवने गर्वादि कारणानि । ॥ 266 ॥ lainelibrary.org
Page #285
--------------------------------------------------------------------------
________________ श्रीमती ओपनियुक्तिः ॥ 267 / / भिक्षायामेक किभवने गर्वा कारणानि । अलसश्चिरन हिण्डति, द्वारम् , लुब्धो विकृतीः प्रार्थयति, द्वारम् । निर्द्धर्मा नैषणादि करोति, द्वारम् । दुर्भिक्षे दुर्लभायां [भिक्षायां] सङ्घाटक नेच्छति ॥ 641॥ 'अत्ताहिटिएऽति द्वारम् अत्ताहिट्ठियजोगी, असं(प्र.असं)खडीओ va'NiTTa सम्बेसि । एवं सो एगागी, हिंडइ uvaesa'NuvadesA // 642 // आत्माधिष्ठितः-आत्मलब्धिको योगी स एकाकी ma0, द्वारम् । 'असं'. 2कलहकारकः सर्वेषामनिष्टः सन्नेकाकी ॥ bha0, 'उव'0 गुरुणा अनुज्ञातोऽननुज्ञातो वा, उक्त सङ्घाटकद्वारम् ॥ 642 ॥ उपकरणद्वारमाह सव्वोवगरणमाया, असहू आयारभंडगेण सह । णयणं तु मत्तगस्सा, ण य परिभोगा विणा कज्जे ॥ 643 ॥ उत्सगंण सर्वमुपकरणमादाय भिक्षामटति, यद्यसमर्थस्तत आचारभण्डकेन समं, आचारभण्डकं-पात्र पटलानि रजोहरणं दण्डकः कल्पद्वयं चोलपट्टमात्रकमेतद् गृहीत्वा याति । मात्रकस्य कार्येण संसक्तादिना परिभोगः क्रियते । 'मत्तेत्ति गयं ॥ 643 ॥ 'kAussagga'tti द्वारम् आपुच्छणत्ति पढमा, बीया पडिपुच्छणा य कायव्वा । आवस्सिया य तैया, जस्स य जोगो चउत्थो उ ॥ 644 ॥ 1 अनेषणादि. 15. 2 'saMkhaDIu'tti कलहकारकः । / ॥ 267 ॥ For Private & Personal use only
Page #286
--------------------------------------------------------------------------
________________ श्रीमती ओधनियुक्तिः ॥ 268 / / प्रमाणादीनि ॥ सप्रतिपक्षाणि 1प्रथममापृच्छति संदिशत, उपयोग' करोमि?, 'कहं लेसुत्ति पडिरपुच्छा [प्रतिपृच्छा], 3आवश्यकी-कायिकीव्युः । सृजनरूपा, 'जस्स40 यद्यसंयमोपकारे वर्तते तत्तद्ग्रहीष्यामि 644 ॥ एतानि द्वाराणि सप्रतिपक्षाण्यभिधीयन्ते आयरियाईणट्ठा, ओमगिलाणट्टया य बहुसोऽवि । गेलण्णखमगपाहुण, अतिप्पएऽतिच्छिए यावि ॥ 645 ॥ आचार्यादीनामथे, ओम-ग्लानार्थं [च] बहुशोऽपि वाराः प्रविशति प्रमाणप्रतिपक्ष उक्त्ः। कालद्वये प्रवेष्टव्यं, तत्प्रतिपक्षो ग्लान-क्षपक-पारणार्थेऽतिप्रत्यूषस्यपि प्रविशति तथा अतिक्रान्तायामपि भिक्षावेलायां प्रवि0 बहुशः ॥ 645 ॥ अणुकंपापडिसेहो, कयाइ हिंडेज्ज वा ण वा हिंडे । अणभोगि गिलाणट्टा Avassaga'sohaittANaM // 646 // गृही एवं वक्त्यनुकम्पया, यदुत-त्वया इयत्यां वेलायां ग्लानार्थ पुनरेत्यं, साधुः प्रतिषेधयति-यतः कदाचित्प्रत्यूषसि हिण्डामि कदाचिन्न, एवं भगता उद्गमदोषाः परिहृता भवन्ति, न च प्रतिषेधः कृतः स्यात् । आवश्यकयतनोच्यते-अनाभोगेन ग्लानार्थमावश्यकमशोध्य गतः ॥ 646 / / 1 'प्रार्णकार्थे' इति पदं युक्तम् । / ॥ 268 ॥ JainEducation.in For Privale & Personal use only
Page #287
--------------------------------------------------------------------------
________________ श्रीमती निर्युक्तिः ॥ 269 ॥ ANNA णित्ते, कालि पहुष्पंति दूपत्तोवि । अपहृते तत्तो च्चिय, एगु घरे वोसिरे एगो ॥ 647 ॥ ततः सञ्जातकायिक्यादिकार्य आसन्नान्निवर्त्तते, प्रभूते काले दूरतोऽपि निवर्त्तते, यदि न प्रभूतः कालः, ततो यतो मिक्षार्थं गतस्तत एव व्युत्सृजति, एको भाजन धारयति एकस्तु व्युत्सृजति ॥647॥ भावासण्णो समणुष्ण, अण्णओसण्णसइढवेज्जघरे । सल्लपरूवण वेज्जो, तत्थेव परोहडे वाव ॥ 648 ॥ अथवा भावासन्नोऽत्यन्तासहिष्णुः ततः समनोज्ञानामासन्नप्रतिश्रये गत्वा व्युत्सृजति, तदभावेऽमनोज्ञानां तदभावेससन्नानां तदभावे श्राद्धगृहे, तदभावे वैद्यगृहे यात्वा प्ररूपयति 'तिष्णि सल्ला महारायेत्ति एवं स्मारितो वैद्यो वक्त-अत्र पश्चाद्गृहे व्युत्सृज 'परोहडे' - पश्चादङ्गणे वा ॥ 648॥ 1एएस असईए, रायपहे दो घराण वा मज्झे । हत्थं हत्थं मुत्तुं, मज्झे सो णरवैस्स भवे ॥ 649 ॥ 1 इयं गाथा मुद्रितो नियुक्तिद्रोणीयवृत्ती नास्ति तथापि श्रीमताऽवचूरिकारेण कुतोऽपि प्राप्य विवृतेति मुद्रिताऽत्र siM0 . प्रमाणादीनि सप्रतिपक्षाणि । ॥ 269 ॥
Page #288
--------------------------------------------------------------------------
________________ श्रीमती गोपनियुक्तिः ॥ 27 ॥ प्रमाणादीनि सप्रतिपक्षाणि एतेषामभावे नरपतिपथे-राजमार्गे vyu0, यतोऽसौ सामान्यो लोकस्य, तदभावे द्वयोहयोर्मध्ये हस्तमात्र हस्तमात्र मुक्त्वा vyu0, यतः स मध्यप्रदेशो नरपतिपरिग्रहः ॥ 649 ॥ उग्गहकाईयवज्ज, छंडण ववहारु लब्भए तत्थ । गारविए पण्णवणा, तव चेव अणुग्गहो एस ॥ 650 ॥ तदभावे [राजमार्गाऽभावे] कायिकी वर्ज गृहस्थाऽवग्रहे पुरीष vyu0, श्यतस्त्याजने राजकुले व्यवहारं करोति, जहा चाणक्कएवि भणियं-'जै कायं न वोसिगि तओ अदोसो' अयमित्थंभूतस्तत्र व्यवहारो ल्भ्य्ते। सङ्घाटकयतनोच्यते । 'गार'. गर्वितमेकाकीभवन्तमाचार्याः प्रज्ञापयन्ति-यत्तवैवानुग्रहोऽयं यदुत स्वाध्यायादि कुर्वन्ति । एवमन्येषामयलसादीनां प्रज्ञापना ॥ 650 ॥ दुर्लभपदव्याख्यां कुर्वन्निदमाह जै दोण्ह एग भिक्खा, ण य वेल पहुप्पए तओ एगो । सब्वेवि अत्तलाभी, पडिसेहमणुण्ण पियधम्मे ॥ 651 ॥ यदि तत्र क्षेत्र पर्यटतामेकैव भिक्षा द्वयोरपि लभ्यते, न च कालः पर्याप्यते, तदैकाकी हिण्डते, 'अत्ताहिट्ठियति यतनामाइ-यदि सर्वेऽपि खग्गूडा आत्मलब्धिका भवन्ति, तदाचार्यः प्रतिषेध करोति, प्रियधर्म आत्मलब्धिकेऽनुज्ञां करोति, तत एवमेकाकी स्यात् ॥ 651 / / अमणुग्णयतनामाह 1 कायिकया सह पुरीषल्याजने व्यवहारो चलति नान्यथेति भावः । / ॥ 27 ॥ Jain Education A nal For Privale & Personal use only P lainelibrary.org
Page #289
--------------------------------------------------------------------------
________________ श्रीमती रोधनियुक्तिः ॥271 / / प्रमाणादीनि |सप्रतिपक्षाणि अमणुण्ण अण्णसंजाइया उ सव्वेवि णेच्छण विवेगा । बहुगुणतदेकदोसे, एसणवलवं ण उ विगिचे ॥ 652 ॥ __ अमनोज्ञो रटनशीलस्तदा अन्येन सह योज्यते । यदि सर्वेऽपि नेच्छन्ति तदा परित्यागः तस्य कार्यः, अथाऽयं बहुगुगपंपन्नः स एवैको दोषः, एषगायां च बलवांस्तदा न परित्यज्यते ॥ 652 ॥ यदुक्त मेकाणियस्स दोसा इत्यादि (gA0 633) तद्यतनामाह इत्थीगहणे धम्मं, कहेइ वयठवण गुरुसमीवंमि । इह चेवोवर रज्जू, भएण माहोवसम तीए ॥ 653 ॥ - स्त्रिया गृहीतः सन् धर्मकथां करोति, अथ तथाऽपि न तिष्ठति तदैव वक्ति-गुरूणां समर्प्य व्रतान्यायामीत्यभिधाय नश्यति, अथ तथाऽपि न लभ्यते गन्तुं, ततो भणतीहाऽपवरके व्रतानि मुञ्चामीति प्रविश्योल्लम्बनार्थ रज्जु गृह्णाति, ततस्तेन भयेन कदाचिन्मुश्चति, अथवा म्रियते ॥ 653 / / श्वादियतनामाह साणा गोणाइघरे, parihara'NAbhogakuDDakaDaNIsA / वारै य दंडएणं, वारावे वा अगारेहिं ॥ 654 ॥ 1 मेगागिणरस0 / kisi pro ॥ 27 // in animational
Page #290
--------------------------------------------------------------------------
________________ श्रीमती । पिनियुक्तिः ॥ 272 / / प्रमाणादीनि सप्रतिपक्षाणि श्वानो गवादयश्च येषु गृहेषु तानि परित्यजति, अनाभोगप्रविष्टः कुड्यकटनिश्रयोत्तिष्ठति । दण्डेनाग्रतो वारयति अगारैर्वा श्वारापयति ॥ 654 ॥ प्रत्यनीकयतनामाह पडिणोयगेहवज्जण, अणभोगपविठ्ठ बोलणिक्खभणं । मज्झे तिण्ह घराणं, उवओग करेउ गेण्हेज्जा ॥ 655 ॥ अनाभोगेन प्रविष्टः प्रत्यनीकैश्च ग्रहीतुमारब्धो बोलं करोति-उच्छब्दयति । येन लोको मिलति, ततो निर्ग्च्छ्ति॥ भिक्षाविशोधिमाह-मध्यस्थितस्त्रयाणां गृहाणामुपयोग दवा पङ्क्त्या स्थितानां मिक्षां गृह्णाति ॥ 655 ॥ पञ्चमहाव्रतयतनामाह-भिक्षायामुपयोगं ददता प्राणातिपातरक्षणं कृतमेव । द्वितीयमहाव्रतयतनामाह-- वेंटल पुटो ण याणे, आइण्णातीणि वज्जए ठाणे । सुद्धं गवेस उंछं, paMca'iyAre परिहरंतो ॥ 656 ॥ वेण्टलं-निमित्तादि पृष्ट एवं वक्ति-न जानेऽहम् । तृतीयव्रतयतनामाह-यत्र हिरण्यादि विक्षिप्तमास्ते तदाऽऽकीर्ण स्थानं] वर्जनीयम् । पञ्चमव्रतयतनामाह शुद्धमुद्गमादिदोषरहितमुञ्छं [भक्तं] गवेषयति । एवं पश्चातिचारान् परिहरन् ॥ 656 / / ब्रतानां [मध्ये] चतुर्थमहाव्रतरेयतनोक्तैव, उपकरणयतनामाह-- 1 'वारयति' चेति द्रोणीयवृतो मुद्रितायाम् |sN। 2 'इत्थीगहणे' इत्यादि 653तमायां गाथायाम् |s। ॥ 272 ॥ Can El For Privale & Personal use only Enetbrary.org
Page #291
--------------------------------------------------------------------------
________________ श्रीमती गोपनियुक्तिः ॥ 273 ॥ मिक्षायां मात्रकाऽग्रहणे दोस्साः। जहण्णेण चोलपट्टो, वीसरणालू गहाय गच्छेज्जा । उस्सग्ग काउ गमणे, मत्तय(5)गहणे इमे दोसा ॥ 657 ॥ यस्तु विस्मरणालुः स जघन्येन चोलपट्टमादाय याति। उपलक्षणं चात्र चोलपट्टकः, अन्यथा पात्रकं पटलानि रजोहरणं दण्डकं कल्पद्वय च लात्वा याति । मात्रकयतनामाह-मात्रकं लात्वा गन्तव्यं कृत्वा चापयोगकायोत्सर्गम् ॥ 657 / / मात्रका ग्रहणे एते दोषाः आयरिए य गिलाणे, पाहुणए दुल्लहे सहसलाभे । संसत्त भत्तपाणे, मत्तगगहणं अगुण्णायं ॥ 658 ॥ आचार्याद्यर्थ, दुर्लभ वा किचिल्लभ्यते, अकस्माद्वा, संसक्तभक्तपानग्रहणार्थं mAtrakama'nujJAtam // 658 / / इमां गाथां व्याख्यानयति पाउग्गायरियाई, कह गिण्हौ मत्तए अगहियंमि । जा एसि विराहणया, दवभाणे जं दवेण विणा ॥ 659 ॥ प्रायोग्यमाचार्यादीनां क्व गृणातु मात्रकेऽगृहीते सति ?, या तेषामाचार्यादीनां विराधना सा तेनाङ्गीकृता 1 किञ्चिव्य । / ॥ 273 ॥ For Privale & Personal use only
Page #292
--------------------------------------------------------------------------
________________ 11 श्रीमती धनियुक्तिः ॥ 274 / / मात्रकं विन भिक्स्साग्म्न्कार्न्नानि। भवति, द्रवभाजने गृहतो द्रवेण विना या विराधना सा भवति ॥ 659 ॥ _दुल्लहदव्वं व सिया, घयाइ गिण्हे उवग्गहकरं तु । paura'NNapANalaMbho, असंथरे कत्थइ सिया उ ॥ 660 ॥ दुर्लभ द्रव्य घृतादि स्यात्ततश्च तत्र घृतादि गृह्यते, यत उपष्टम्भकर हि त्त्। आकस्मिकः प्रचुरानपानलाभ: स्यात्ततोऽसंस्तरतां मुनीनां कुत्रचित् स्याद् ग्रहणम् ॥ 660 ॥ संसत्तभत्तपाणे, मत्तग सोहेउ पक्खिवे उवरि । संसत्तगं च णाउ, परिटो सेसरक्खट्टा ॥ 661 ॥ संसक्तभक्तपानग्रहणे मात्रके संशोध्य पात्रोपरि प्रक्षिपेत् । मात्रकेऽशुद्ध संसक्तं ज्ञात्वा तत्क्षणादेव परिष्ठापयति शेषभक्तरक्षणार्थ, मा भृत्तद्गन्धेन शेषस्यापि संसक्तिः ॥ 661 ॥ एभिः कारणैर्न गृहणाति गेलण्णकज्जतुरिओ, अणभोगेणं च लित्त अग्गहणं । अणभोगगिलाणा, उस्सग्गादीणि णवि कुज्जा ॥ 662 ॥ ग्लानकार्येण त्वरितो गतः, अनाभोगेन वा, लिप्ते वा मात्रके, मात्र विनापि याति । उत्सर्गयतनामाह-उपयोग विना अनाभोगेन गतो ग्लानार्थ वा याति । आदिशब्दादावश्यकं च न कुर्यात् ॥ 662 ॥ 'जस्स य जोगोऽत्ति अस्य विधिमाह-- ॥ 274॥ JainEducatiorSEome For Privale & Personal use only Hanesbrary.org
Page #293
--------------------------------------------------------------------------
________________ श्रीमती ओघनिर्युक्तिः । / 275 / / जस्स य जोगमकाऊण, णिग्गमो ण लभई तु सच्चित्तं । यवत्थपायमाई, तेणं गहणे कुणसु तम्हा ॥ 663 ॥ 'जस्स य जोग" इत्यकृत्वा निर्गत एव न लभते सच्चित्तं प्रव्रज्यार्थमुपस्थित' गृहस्थ, नाप्यचित्तं पात्रवस्त्रादि, 'यस्य योग' इत्येवमकृत्वा गृहणतस्स्तैन्यदोषो भवति, तस्मात् कुरु 'यस्य योग' इत्येवम् ॥663॥ सो आपुच्छि अणुष्णाओ, सग्गामे हिंड अहव परगामे । सग्गा सइ काले, पत्ते परगामि वच्छामि ॥ 664 ॥ 'संदिसह उपयोग करोमि । 2 ' कहं lesu'tti आपृच्छने गुरुणा अनुज्ञात : आवश्यकीं कृत्वा, 4यस्य च योग इत्येवमभिधाय निर्गत्य स्वग्रामे हिण्डते, सति काले प्राप्तायां भिक्षावेलायाम्, अधुना परग्रामे वक्ष्यामि हिण्डतो विधिम् ॥664॥ पुरतो जुगमायाए, गंतूर्णं अण्णगामवाहिटिओ । तरुणे मज्झिमथेरे, णव पुच्छाओ जहा हेट्ठा ॥ 665 ॥ पुरतो युगमात्र निरीक्षमाणोऽन्यग्रामं प्राप्य वहिःस्थः पृच्छति । किं विद्यते ? भिक्षावेला अत्र [ ग्रामे ] उत नेति, कान् पृच्छति ?, अत आह-- यथाऽधस्तात् प्रतिपादिता, पृच्छा नवविधा - पुरुष - स्त्री - नपुंसकभेदात् त्रिधा, तरुणमध्यमस्थविर मे देरेकैकः, एवं नवविधा पृच्छा ॥665 ॥ यदि तत्र भिक्षांवेला जाता तदाऽयं विधिः- 'जस्य य जो सत्यकरणे स्तैन्यम् । भिक्षावेला - पृच्छाविधिः । / 275 ॥
Page #294
--------------------------------------------------------------------------
________________ zrImatI oryuktiH // 276 // Jain Education In पायपमज्जण पडिलेहणा u, भाणदुग देसकालंमि । अप्पत्तेऽचिय पाए, पमज्ज पत्ते य पायदुगं ॥ 666 ॥ ग्रामासन्ने उपविश्य पादौ प्रमार्जयति, पुनश्व पात्रद्वयं प्रत्युपेक्षते, एवं देशकाले भिक्षावेलायां प्राप्तायां करोति । Catsuise भिक्षाकालो न जातस्तदा पादौ प्रमार्ण्य तावदास्ते यावद्भिक्षाकाले पात्रद्वय प्रत्युपेक्षेत ॥666 ॥ समणं समणि सावग- सावियगिहि अण्णतित्थि बहि पुच्छे । अस्थिह समण ? सुविहिया, सिट्ठे तेसालयं गच्छे ॥ 667 ॥ श्रमण श्रमणी श्रावकं श्राविकां गृहस्थमन्यतीर्थिक वा दृष्ट्रा बहिः पृच्छति, तत्र प्रविशन् सन्त्यत्र श्रमणाः सुविहिता: ?, शिष्टे, तेषामालये गच्छेत् ॥667 ॥ समणेपवेसो, बार्हि ठविऊण अण्ण कीकम्मं । खग्गूड्डोसण्णेसुं, ठवणा उच्छोभवंदणर्यं ॥ 668 ॥ समनोज्ञेष्वेकसामाचारीप्रतिबद्धेषु मध्ये प्रविशति, अमनोज्ञेषु वहिरुपकरणं मुक्त्वा प्रविश्य कृतिकर्म करोति । संविग्नपाक्षिकावसन्नेषु बहिस्थ एव वन्दनं कृत्वा अबाधां पृच्छति । खग्गूडप्रायावसन्नेषु बहिरुपकरणं संस्थाप्य प्रविश्य तेषामुत्क्षोभवन्दनं करोति ॥ 668 ॥ 1 अवमग्नेषु (k. 15/ मिक्षार्थी ग्र प्रवेशानन्तरःकर्तव्यानि ॥ 276 ॥ elibrary.org
Page #295
--------------------------------------------------------------------------
________________ श्रीमती घनिर्युक्तिः ॥ 277॥ गेलण्णा - अवाहा, पुच्छिय सयकारणं च दीवेत्ता । जयणाए ठवणकुले, पुच्छर दोसा अजयणा ॥669 ॥ सर्वेष्वनन्तरोदितेषु ग्लानाद्यबाधां पृष्टा; स्वागमनकारणं दीपयित्वा वक्ष्यमाणयतनया स्थापनाकुलानि पृच्छति ॥ 669 ॥ कानि तानीत्याह- दाणे अभिगमसड्ढे, संमत्ते खलु तहेव मिच्छत्ते । मामाए अचियत्ते, कुलाइ जयणाइ दायंति ॥670॥ एतानि कुलानि ते - वास्तव्यास्तस्य साधोर्यतनया दर्शयन्ति ॥ 670 ॥ तथा चैतानि -- सागार वर्णिम सुण, गोणे पुण्णे दुर्गुछियकुलाई । हिंसागं मामागं, सव्वपयत्तेण वज्जेज्जा ॥ 671 ॥ सागारिकः शय्यातरस्तद्गृह' दर्शयन्ति, 'vaNIma'ti दरिद्रस्तद्गृह दर्शयन्ति तत्रैतर्दथ न गम्यते स हि असति भक्ते लज्जां करोति, यदि वा यत्किञ्चिदस्ति तदवा आत्मार्थं रन्धनं करोति, दुष्टश्ववत्कुलं, दुष्टगोमद्गृह', 'पुण्णत्त 1 कुल 15/ स्थापनाकुलानि ॥ 275 ॥
Page #296
--------------------------------------------------------------------------
________________ श्रीमती धनियुक्तिः ॥ 278 ॥ स्थापनाकुलपृच्छनादौ य्त्ना। पुण्यार्थ यत्र रन्धयित्वा श्रमणादीनां दीयते, अथवा यद् गृह, बहुलोकैः पूर्ण, वा जुगुप्सितं-छिम्पकादि, हिंसागंसौनिकादिगृह मामाकं, एतानि दर्शितानि सन्ति सर्वप्रयत्नेन त्याज्यानि ॥ 671 ॥ यदुक्तं स्थापनाकुलानि यतनया पृच्छनीयानि कथनीयानि च, तदाह-- बाहाए अंगुलीय व, लट्ठीइ व उज्जुओ ठिओ संतो । ण पुच्छेज्ज ण दाएज्जा, पच्चावाया भवे दोसा ॥ 672 ॥ बाहु प्रसार्य गृहाभिमुख तथा अगुल्या यष्टया न पृच्छति, नापि कथयति तथा ऋजुर्गेहाभिमुखः स्थिती । न पृच्छेन्नाऽपि दर्शयेत् । यतस्तत्र प्रत्यपायजनिता दोषाः ॥ 672 ॥ के च ते इत्याह-- अगणीण व तेणेहि व, जीवियववरोवणं तु पडिणीए । खरओ खरिया सुण्हा, णटे वट्टक्खुरे संका ॥ 673 ॥ यद् गृह बाहु प्रसार्य पृष्टं कथितं च साधुना तद् गृहं कदाचिदग्निना दग्धं भवति, जीवितव्यपरोपणं वा गृहस्थस्य प्रत्यनीकेन कृतं, 'khariya'tti द्वयक्षरिका दासी नष्टा भवति, 'खरओ' द्वथक्षरो वा दासः प्रायो नष्टो भवति, स्नुषा 'केनचित् सहगता, एतेषु नष्टेषु सत्सु साधोरुपरि शङ्का स्यात् । 'वृत्तखुरः'-अश्वप्रधानः केनचिदपट्टतो भवति, ततः साधोरुपरि बाह्लादिना दर्शयतः शङ्का भवति ॥ 673 ॥ प्रतिक्रु(कु)टकुलान्येभिरभिज्ञानवर्जयति 1 669तमगाथोत्तरार्ध |sN। ॥ 278 ॥ Jain Educati o nal For Privale & Personal use only A lainelibrary.org
Page #297
--------------------------------------------------------------------------
________________ श्रीमती ओवनिर्युक्तिः ॥ 279 ॥ पडिकुटुकुलाणं पुण, पंचविहा थूभिआ अभिष्णाणं । भग्गघरगोपुराई, रुक्खा णाणाविहा चेव ॥ 674 ॥ पञ्चविधा स्तूपिका अभिज्ञानं, कृष्णनीलरक्तपीतशुक्ल मेदभिन्ना पञ्चधा, तथा गोपुरसमीपे बहिरन्तर्वा वृक्षा नानाविधा अभिज्ञानं प्रतिषिद्धकुलानाम् ॥674 ॥ एतेषु कुलेषु न प्रवेष्टव्यम् - ठवणा मिलक्खुणेड', अचियत्तघरं तहेव पडिकुटुं । एयं गणधरमेरं, ऐक्कमंतो विराहेज्जा ॥ 675 ॥ स्थापनाकुलानि, 'मिलक्खू'-'म्लेच्छगृह', अचियत्तकुलं [अप्रीतिमत्कुलं], प्रतिकुष्ट - छिम्पकादिगृहं सूतकोपेतगृहं वा, एतेषु न प्रवेष्टव्यम्, इमां गणधरमर्यादामतिक्रामन् विराधयेद्दर्शनादि ॥ 675 ॥ आह-प्रतिकुष्टकुलेषु प्रविशतो न कश्चिजीववधो भवति ततः किमर्थं परिहारः 1, उच्यते छक्कादयावतोऽवि, संजओ दुल्लहं कुणै बोहि । आहारे णीहारे, दुर्गुछिए पिंडगह य ॥ 676 ॥ आहारो नीहारो यद्यगुप्तः, स कुर्वन् जुगुप्सितेषु छिम्पकादिषु पिण्डग्रहणं, दुर्लभां बोधि करोति ॥ 676 ॥ 1 म्लेच्छगृह, साधुदर्शनेऽप्रीतिकृत्कुल, प्रतिकुष्ट 0 ist 2 योऽगुप्ताहार नीहारकारको जुगुप्सितछिम्पकादिपिण्डग्राहकश्च स बोधि दुर्लभां करोतीति सरलार्थः । saM01 प्रतिकृष्टकुल मिज्ञानानि । / 279 / /
Page #298
--------------------------------------------------------------------------
________________ __ श्रीमती श्रोधनियुक्तिः ॥ 28 ॥ सूतकोपेतादि पिण्डग्रहणे बोधैर्दुलभत्वम् 'य' इह जुगुप्सितास्तेज्यत्राऽजुगुप्सितास्ततः कथं परिहिर्यन्ते ?, उच्यते-- जे जहि दुगुंछिया खलु, पव्वावणवसहिभत्तपाणेसु । जिणवयणे पडिकुटा, वज्जेयव्वा पयत्तेणं ॥ 677 ॥ ये यत्र विषये जुगुप्सिताः, प्रव्रज्या वसतिं भक्तपानं चाङ्गीकृत्य, एते जिनवचनप्रतिकुष्टा वर्जनीयाः ॥ 677 ॥ अट्ठारस पुरिसेसुं, वीसं इत्थीसु दस नपुंसेसुं । पव्यावणाए एए, दुगुंछिया जिणवरमयंमि ॥ 678 ॥ सुगमा ॥ 678 ॥ दोसेण जरस (प्र.जेण)अयसो, आयासो पवयणे य अग्गहणं । विप्परिणामो अप्पच्चओ य कुच्छा य उप्पज्जे ॥ 679 ॥ येन दोषनाऽयशो भवति, आयासः-प्रवचने पीडा भवति, अग्रहणं व्रतादेः, विपरिणामो वा श्राद्धस्य शैक्षस्य च भवति, अप्रत्ययो वा शासने येन भवति, जुगुप्सा येनोत्पद्यते, तन्न कार्यम् ॥ 679 / / पुनरेवं कुर्वतो भगवतेदमुक्तम् पवयणमणपेहंतस्स, तस्स णिद्धंधसस्स लुद्धस्स । बहुमोहस्स भगवया, संसारोऽणंतओ भणिओ ॥ 680 ॥ ॥ 28 // Jain Education HD For Private & Personal use only Minelibrary.org
Page #299
--------------------------------------------------------------------------
________________ श्रीमती नियुक्तिः 281 ॥ अनेपगावतामनन्तः स्ण्सार्ः। प्रवचनमनपेक्षमाणस्य-निद्वन्धसस्य निःशूकस्य-लुब्धस्य भगवताऽनन्तः संसार उक्तः ॥ 680 ॥ अन्यस्याप्येवं कुवतोऽनन्त एव संसारस्तदर्थमाह जो जह व तहव लद्धं, गिण्हइ आहारौवहिमाईयं । समणगणमुक्कजोगी, संसारपवैढओ भणिओ ॥ 681 ॥ सुगमा । / 681 / / एवं तावज्ज्ञानवतामपि दोष उक्तः । ये पुनराचार्येण मुण्डितमात्रा अगीतार्थास्ते सुतरामेष। णादि न कुर्वन्ति, तदाह एसणमणेसणं वा, कह ते णाहिति जिणवरमयं वा । कुरिणमिव पोयाला, जे मुक्का पव्वईमेत्ता ॥ 682 ॥ 'कुरिणमि' मह्त्यरण्ये 'पोयाला' मृगादिपौ(पो)तलकास्त इव यथपतिना मुक्तः सन्तो विनश्यन्ति । एवं तेऽपीति, एते आचार्यदोषेणैवंविधाः स्युः ॥ 682 / / एते स्वदोषेण, के च ते तदाह गच्छंमि केइ पुरिसा, सौणी जह पंजरंतरणिरुद्धा । सारणवारणचइया, पासत्थगया पविहरंति ॥ 683 ॥ ॥ 28 // For Private & Personal use only
Page #300
--------------------------------------------------------------------------
________________ श्रीमती नियुक्तिः 282 / / द्रव्यगवेषणायां मृग्दृस्स्त्तान्त्ः। SSSSS शकुनीव पजरान्तरनिरुद्धाः स्मारणादिभिः त्याजिताः सन्तः पार्श्वस्थादिषु प्रविहरन्ति ॥ 683 ॥ 1जह सागरंमिश्र स्पष्टा, 'एवं गच्छसमुद्दे0' स्पष्टा तिविहोवधायमेयं, परिहरमाणो गवेसए पिंडं । दुविहा गवसणा पुण, दव्वे भावे इमा दव्वे ॥ 684 ॥ त्रिविधस्य ज्ञानदर्शनचारित्रस्योपघातरूप पिण्डं परिहरन् , गवेषयेत् पिण्ड', सा गवेषणा द्विधा-द्रव्यभावभेदेन ॥ 684 ॥ द्रव्यत आह जियसत्तुदेवि-चित्तसभ-पविसणं कणगपिट्ट-पासणया । डोहल दुब्बल पुच्छा, कहणं ANA य पुरिसाणं ॥ 685 ॥ सीवण्णिसरिसमोदग-करणं सीवण्णिरुक्खहेतुसु । आगमण कुरंगाणं, पसत्थापसत्थउवमा उ ॥ 686 ॥ वीयमेयं कुरंगाणं, जया सीवष्णि सीदई । पुरावि वाया वायंति, ण उणं पुंजगपुंजगा ॥ 687 ॥ 1 'जह.' तथा 'एवं 'नामकगाथाद्वय एकोननवतितमे पृष्ठे मुद्रितमस्ति, अतः तत एव विलोकनीयम् |s। ॥ 282 / / in Educ a tional For Privale & Personal use only w ww.jainelibrary.org
Page #301
--------------------------------------------------------------------------
________________ श्रीमती नोपनियुक्तिः ॥283 ॥ वसन्तपुरे जितशत्रुः [नृपः ], धारिणी प्रिया, सा चित्रसभां गता सा गुर्विणी, कनकपृष्ठमृगदर्शनात्तच्चर्मशयनमांसाशनोत्पन्न दोहदा दुर्बला, पृष्टे ज्ञाते च कारणे राज्ञाऽऽदिष्टा नराः व्रजत कनकपृष्ठमृगार्थं तेषामाहारः श्रीपर्णीफलानि, तदा ते नराः श्रीपर्णीफलाकारं कृत्वा कणिकफलानि कृत्रिमाणि कृत्वा अटवीं गत्वा श्रीपर्णीफलानि पुंजय पुंजया हिडा ठति, मृगास्तद् दृष्ट्वा यूथपस्य साहंति, स प्राह-यूयं स्थ, अहं गत्वा पश्यामि दृष्ट्वोक्तं केनाप्यस्मद्ग्रहणार्थं माया कृता, यतोऽकालः श्रीपर्णीफलानां, अथ भणथ अकालेऽपि स्युः, तत्सत्यम्, किन्तु न पुंजा 2, अथ भणथ वातेन तथा कृताः, तन्न-यतः पुरापि वाता वान्ति, न पुनः फलानि पुजाः 2 स्युः । अतो न गच्छामः तत्र, इत्युक्ते ये स्थितास्ते सुखिनः अन्ये न ॥685-686-687 ॥ इथिमि गिम्हे, अरहट्टेहि भरणं तु सरसीणं । अच्चदएण ण लवणा, अभिरूढा गयकुलागमणं ॥ 688 ॥ वीयमेयं गयकुलाणं, जहा रोहंति णलवणा । अण्णयावि झरंति सरा, ण एवं बहुओदगा ॥ 689 ॥ केनापि राज्ञा वनहस्तिग्रहणार्थमादिष्टाः पुरुषा भणन्ति - यत्र ते हस्तिनञ्चरन्ति तन्नलवनं - तृणवनं शुष्कं ग्रीष्मेण, अतो गच्छामस्तत्रेत्युक्ते ये स्थिता * ल्क् । द्रव्यगवेषणा हस्तिदृष्टान्तः ॥ 283 ॥
Page #302
--------------------------------------------------------------------------
________________ 16/I श्रीमती ओधनियुक्तिः ॥ 284 ॥ भावगवेषणा धर्मरुचेवज्रर्षे दृस्स्त्तान्तौ। अतो राज्ञो तत्र कारिताऽरघट्टेन तन्नलवनं हरितं जातं. दृष्ट युथपतिना, निवारयति निजकलभान्, यथा विदितं गजकुलाना यदा रोहन्ति नलवनानि, अत्र पुनरकालः, अथ भणथ-पानीयं प्रभूतं निझरेषु वर्तते, तेन नीलानि ? तन्न, यतोऽन्यदापि पानीयं प्रभूतं स्यान्न च नीलानि तदा स्थ, मात्र प्रविशत, इत्युक्ते ये स्थितास्ते सुखिनो जाता नाऽन्ये ॥ 688-689 / / एषा द्रव्यगवेषणा भावगवेषणा त्वसौ व्हाणाईसु विरइयं, आरंभकडं तु दाणमाईसु । आयरियणिवारणया, अपसत्थितरे उवणओ उ ॥ 690 ॥ जिनम्नात्रादौ मिलितसाध्वर्थ केनापि श्रावकेण आधार्कमादि कृतं, भोजनं वा साधून् दृष्ट्वा केनापि भद्रकेण कृतम् , तत्रानेके निमन्त्रिताः, स भद्रकश्चिन्तयत्येनं नान् ] दृष्ट्वा साधवोऽप्यायास्यन्ति, तज्ज्ञात्वा गुरुणा निवारिता ये स्थितास्ते सुखिनो नान्ये ॥ 690 ॥ अथवेयं भावगवेषणा धम्मरुइ अज्जवयरे, लंभो वेउव्वियस्स णभगमणं । जेट्ठामूले अट्टम, उवरि हेट्टा व देवाणं ॥ 691 ॥ धर्मरुचिज्येष्ठामासे आतापयत्यष्टमं च करोति, स्वग्रामे न हिण्डत्यन्यग्रामे हिण्डति, तं यान्तं दृष्ट्वैका देवता कुंकणरूवं विकुर्व्य, सालाधस्तिष्ठति भक्त्या आरनालभृतालाबः, ततः समीपगं प्रेक्ष्येको वक्ति-इदं काजिकं पिब, स उवाच-अलमनेन, ततः परो वक्ति क इदं वहति ? साधोर्दीयते, पर आह-देहि त्यज वा, ततस्तेन साधुनिमन्त्रितः ॥ 284 ॥ Jain Education HS For Private & Personal use only Linelibrary.org
Page #303
--------------------------------------------------------------------------
________________ श्रीमती धनियुक्तिः 285॥ गवेषणायां धर्मरुचिकथानवे गाथाः 700त 706पर्यन्ताः । सन् द्रव्यतः-इदं काजिकं शीतलं सुरभि च, क्षेत्रतो अस्यामटव्यां को दत्ते, कालो कालतः] ज्येष्ठामासोऽत्र दुःखंदातुं, भावतः हृष्टतुष्टः ततोऽत्र कारणेन भाव्यं, तदोपयुज्य तेन 'तस्य पादौ भूमावलगन्तौ नयने अनिमेषे च' दृष्ट्वा 'देव' इति ज्ञात्वा वर्जितम् । अथवा वज्रस्वामिदृष्टान्तः-अवन्त्यामष्टवर्को वज्रर्षिवर्षाकाले सत्ताह 'बद्दले तस्मिन् मित्रजृम्भका अमराः साथै विकृत्य राध्ध्वा न्यमन्त्रयन् वज्र, विन्दौ स्थिते गतः, द्रव्यतः पक्वकूष्माण्डकं, क्षेत्रतः उज्जयिन्यसौ, कालतः प्रथमवर्षा, भावतो दायिका अनिमिपनयना. इत्युपयोगादर्जने लाभो वैकुर्विकलब्धेनभोगमनलब्धेश्व । / 691 / / अधुना धर्मरुचिकथानकमुपसंहरनाह AyAvaNa'TameNaM, जेद्यामूलंमि धम्मरुइणो उ । gamaNa'Na गामभिक्ख-ट्टया य देवस्स अणुकंपा ॥ 700 ॥ कोंकणरूवविउव्वण, aMklichaiDebha'haM पियसु पाणं । छड्डेहित्ति य बीओ, तं गिव्ह मुणित्ति उवओगो ॥ 701 ॥ तहाछुहाकिलंतं, दळूणं कुंकणो भणइ साहुं । उज्झामि अवजिय, अज्जो! गिण्हाहि णं तिसिओ ॥ 702 ॥ 1 सप्ताहदुर्दिने तन्मित्र-15 ॥ 28 ॥ wwww.lainelibrary.org
Page #304
--------------------------------------------------------------------------
________________ श्रीमती निर्युक्तिः ॥ 286 ॥ सोऊण कोंकणस्स य, साहू वयणं इमं विचिते । गवसणविहिए णिउणं, जह भणियं सव्वदंसीहिं ॥ 703 ॥ गवसणगहणकुडंगं, णाऊण मुणी उ मुणियपरमत्थो । आहडरक्खणहेउ, उवउंजइ भावओ णिउणं ॥ 704 ॥ उक्कोसदव्वखेत्तं च, अरण्णं कालओ णिदाहो उ । भावे हट्टा, हिट्टा उवरिं च उवओगो ॥ 705 ॥ दहूण तस्स रूवं, अच्छिणिवेसं च पायणिक्खेवं । उवौं जिऊण पुर्व्वि, गुज्झिगमिणमोत्ति वज्जेइ ॥ 706 ॥ ॥ 700-701-702-703 // [सुगमा : ] गवेषणागहनमेव कुडङ्ग - गह्वरमित्यर्थः तं ज्ञात्वा मुनिः ॥ 704-705 ॥ गुह्यकोऽयमिति [ देवोऽयमिति ] वर्जयति ॥706॥ वज्रस्वामिकथानकमुपसंहरन्नाद्द-- Jain Educatio tional सत्ताहवद्दले पुव्व-संगई वणिय विरूवखडणं । आमंतण खुड्ड गुरू, अणुणवणं बिंदु उवओगो ॥ 707 ॥ 1 कुहुं gaM0 कि गवेषणायां धर्मरुचिकथान गाथा: 700 706 पर्यन्ताः ॥286 ॥ lainelibrary.org
Page #305
--------------------------------------------------------------------------
________________ __ श्रीमती प्रोधनियुक्ति ॥ 287 ॥ ग्र्ह्न्नैस्स्न्नाऽधिकार्ः। द्रव्यग्रहणेषणा वानरयूथदृष्टान्तश्च । सप्ताहवर्दले पूर्वसंगतिकदेवो, वणिग्रपं. अनेकप्रकारमुवक्खडिता आमन्त्रण क्षुल्लकस्य कृतवान् । गुरुणा अनु॥ ज्ञातः, प्रवृत्तश्च, पुनश्च बिन्दुपतनास्थितः, देवेनोपसंहरितम् ॥ 707॥ एसा गवसणविही, कहिया भे धीरपुरिसपण्णत्ता । गहणेसणंपि एत्तो, वोच्छं अप्पक्खरमहत्थं ॥ 708 ॥ अतः पर ग्रहणैषणां वक्ष्ये ॥ णामं ठवणा दविए, भावे गहणेसणा मुणेयव्वा । दव्वं वाणरजूहं, भावंमि य ठाणमाईणि ॥ 709 ॥ नामतः सुगमा । स्थापनाग्रहणेषणा द्विधा-(1)सद्भावस्थापना-चित्रकर्मणि साधुग्रहणेपणां कुर्वन् दश्यते, (2)असद्भाव स्थापनाग्रहणेषणा-अक्षादिषु । द्रव्यग्रहणैषणायां आगम-नोआगम-ज्ञशरीर-भव्यशरी[तदुभय]व्यतिरिनायां वानरयूथ', भावग्रहणेषणायां तु स्थानादीनि, इदं कथानकं-एकं वनं, तत्र वानरयूथं परिवसति, कालेन तद्वनं परिशटितपत्रफलं जातं दृष्ट्वा यूथपतिरन्यवनपरीक्षार्थ द्वौ त्रीन् वा पञ्च वानरान् प्रेषयति, ते एताः, एकं वनं भूरिपुष्पफलं पश्यन्ति, तन्मध्ये एको द्रहः, आगत्य कथयन्ति, यूथपतिः सर्वेः सह गत्वा वनं विलोक्य शुद्धं ज्ञात्वा भणति-खादत फलानि धाणाः तृप्ताः] सन्तः पानीयं गताः । युथपतिईदं सर्वतो विलोक्य 'ओयरंताणि पयाणि दीसंति, नोत्तरंजाणि', मणिनं च-गाऽपाप 1 ॥ 28 ॥ For Privale & Personal use only
Page #306
--------------------------------------------------------------------------
________________ all श्रीमती ओधनियुक्तिः ॥ 288 ॥ ग्रहणेषणायां स्थानादिद्वाराणि । एष हृदः । मध्ये तीरस्था वा मा वारि पिबत किन्तु नालेन पिवत, तत्र यैः श्रुतं तस्य वचस्ते सुखिनो जाताः, अन्ये दुःखिनः, एवं जिनस्नात्रादौ आधाकर्मादि निष्पन्नं ज्ञात्वा, आचार्यः साधूनिवारयति, यः श्रुतं ते सुखिनो जाता जिनाज्ञाकरणेन, नाऽन्ये ॥ 709 ॥ अमुमेवार्थ गाथाभिराह परिसडियपंडुपत्तं, वणसंडं दठु अण्णहिं पेसे । / जूहबई पडियरिए, जूहेण समं तहिं गच्छे ॥ 710 ॥ सयमेवालोएउं, जूहबई तं वणं समं तेहि । वियरै तेसि पयारं, चरिऊण य ते दहं गच्छे ॥ 711 ॥ 'पडि'0 निरूपयति ॥ 710 ॥ 'वियरै' ददाति तेषां वानराणां प्रचार उत्सङ्कलयति ॥ 711 ॥ ओयरंतं पयं दटुं, उत्तरंतं ण दीसइ । णालेण पियह पाणीयं, एस णिकारणो दहो ॥ 712 ॥ द्रव्यभावग्रहणेषणैभिद्वारैरनुगन्तव्या ॥ 712 ॥ ठाणे य दायए चेव, गमणे गहणागमे । पत्ते परियत्ते पाडिए य, गुरुयं तिहा भावे ॥ 713 ॥ ॥ 288 // Jain Education Interational For Private & Personal use only
Page #307
--------------------------------------------------------------------------
________________ श्रीमती घनियुक्तिः ग्रहणैषमायां स्थानद्वारे ॥ 28 ॥ आत्मोप घातादिः। पिण्डग्रहणं कुर्वता वक्ष्यमाणं [1]स्थानत्रयं त्याज्यं, 1आत्म2-संयम-प्रवचनोपघातम् , [2]दाता परीक्ष्यो योऽव्यक्तादिरूपो न स्यात् , [3] दातुर्गमन-भिक्षार्थमन्तः प्रविशतो निरूप्यम् , [4] यस्मोद्भाजनाद् गहणं करोति तन्निरूप्यम् , [5] स आगच्छन् निरूप्यः,[6] प्राप्तस्य दातुर्हस्तमात्रादिरुदकाओं नवेति, [7] परावृत्तं अधोमुख स्थितं ददतो दादि, [8] पातितः पात्रे पिण्डो निरूप्यः, [9]गृहिभाजन स्थाल्यादि गुरु भवति पाषाणादिवोपरि दत्तो भवति, [10] त्रिविधोऽपि कालो वाच्यः, [11]भावश्च प्रशस्ताप्रशस्तरूपो वाच्यः ॥ 713 ॥ इमां गाथां प्रतिपदमाह आया पवयण संजम, तिविहं ठाणं तु होइ णायव् । गोणाइ पुढविमाई, णिद्धमणाई पवयणमि ॥ 714 ॥ गवादिमिरात्मोपघातो भवति, पृथिवीकायादिभिः संयमोपघातश्च, निद्धमणाई-नगरोदकोपघसरादि-उपघातस्थानं प्रवचनविषयं भवति । 714 / गवादिभिः कथमात्मोपघातो भवति ?, आह गोणे महिसे आसे, पेल्लणे (प्र.ण) आहणण मारणं भवै (प्र.वावि) / दरगहिय भाणभेदो छर्3अणि भिकखम्स सक्काया ॥ 715 ॥ गोमहिष्यादिस्थाने प्रेरणमाघातो मारणं भवति 'दर' अर्द्धगृहीतायां भिक्षायां भाजनभेदो भवति, भिक्ख0 भिक्षोज्झने षडपि काया विराध्यन्ते, अतः संयमविराधना ॥ 715 ॥ अथवाऽनेन प्रकारेणात्मविराधना bhavati ॥ 289 // Jain Education international For Privale & Personal use only
Page #308
--------------------------------------------------------------------------
________________ श्रीमती घनियुक्तिः ॥ 290 ॥ चलकुड्डपडणकंटग-बिलस्स व पासि होइ आयाए । प्रह0 स्थानद्व णिक्खमपवेसवज्जण, गोणे महिसे य आसे य ॥ 716 ॥ प्रकारान्तरेण भिक्षाग्रहणस्थाने कदाचिच्चलकुडथपतनादात्मोपघातो भवति, कण्टका वा स्युः, बिलस्य पायें तावत् स्थानं भवति, ID संयमोपघातादि तदात्मोपघातः, निर्गमप्रवेशस्थानं गवादीनां मुक्त्वा तिष्ठति भिक्षाग्रहणार्थम् । / 716 / / प्रकारान्तरेण संयमविराधनामाह पुढवि-दग-अगणि-मारुय-तरु-तस-वजमि ठाणि ठाइज्जा । दिती व हेतु उवरिं, जहा ण घट्टेइ फलमाई ॥ 717 ॥ पृथिव्यादिवर्जिते स्थाने स्थातव्यं, भिक्षां प्रयच्छन्ती गृहस्थी अधो-भूमौ उपरि-नीवादी न संघट्टयति फलादि, | तत्र प्रदेशे स्थितो गृह्णाति 717॥ अधुना प्रवचनोपघातमाह-- ___ पासवणे उच्चारे (प्र. उच्चारे पासवणे), सिणाण आयमणठाणौकुरुडे । _णिद्धमणमसुइमाई, पवयणहाणी विवज्जेज्जा ॥ 718 ॥ प्रस्रवणादीनां यत्स्थानं, तथोकुरुटिकास्थानं, तथा निर्द्धमनस्थान-उपघसरस्थानं, यत्र वाऽन्यदशुचि क्षिप्यते, एतेषु ॥ ॥ 29 ॥ स्थानेषु भिक्षां लातुः प्रवचनोपघातो भवति, अतः सर्वैः प्रकारैः प्रवचनहानि-हीलनां व्र्ज्येत्। [उक्त स्थानद्वारम्] ॥ 718 / / दातृद्वारमोह-तत्रैतानि द्वाराणि-- 1 तथोत्कुरांटकारथानं Jain Educati o nal For Privale & Personal use only Anjainelibrary.org
Page #309
--------------------------------------------------------------------------
________________ श्रीमती ओपनियुक्तिः 1291 ॥ ग्रह. दाता अव्यक्तादर अव्वत्तमपहु थेरे, पंडे मत्ते य खित्तचित्त य । दित्ते जक्खाइटे, करचरछण्णेऽन्ध णियले य ॥ 719 ॥ अष्टवर्षमध्याऽव्यक्तः, स यद्यपि ददाति भिक्षां तथापि न गृह्यते, तथा अप्रभुहस्तात् , स्थविरहस्तात् , पण्डक- | हस्तात् , मत्तः सुरया पीतया; तस्य हस्तात् , क्षिप्तचित्तः-द्रविणाद्यपहारिणा अन्यचित्तः, शत्रुजयाजोतहर्षः । यक्षाविष्टः-पिशाचगृहीतः, छिन्नकरचाणः, अन्धः, निगडितच यः ॥ 719 / / तदोस-गुब्विणी-वाल, वच्छ-कंडंत-पीस-भज्जंती । कतंती पिंजंती, भैया दगमाइणो दोसा ॥ 720 ॥ ___ त्वग्दोषः कुष्टी यः । बालवत्सा-शिशुपालका, कण्डन्ती ब्रीह्यादि, पेषन्ती-गोधूमादि, मर्जयन्ती-यवधान्यादि, केपाञ्चित् पाठो 'भुजंती', कर्तयन्ती सूत्रम् , पिञ्जयन्ती रूतम्, एतेभ्योऽव्यक्तकादिभ्यो हस्ताद् भिक्षा न ग्राह्या, 'भैया -भजनाविकल्पना कदाचित्तेभ्योऽपि गृणाति, 'दग'0 एतेषु भुजानादिषु आचमनोदकप्रोज्झनदोषः । अव्यक्तादिष्वनेके उपघातादयः ॥720॥इद्ण् गाथाद्वयं व्याख्यानयति-- कपट्टिग अप्पाहण दिण्णे, अण्णोऽष्णगहणपज्जंतं । खंतियमग्गणदिण्णं, उड्डाहपदोसचारभडा ॥ 721 ॥ ॥ 291 //
Page #310
--------------------------------------------------------------------------
________________ श्रीमती ओपनियुक्तिः ॥ 292 / / ग्रहदातृ अव्यक्तादय 'कप्पद्विति बालिकायै 'appAhaNa'ti संदेशं साधुदानार्थ दत्त्वा क्षेत्रं गता कापि भद्रिका, बालया आगतसाधवे करो दत्तः, सोऽन्यान्यमार्गणेन सर्व पर्याप्तं गृहीत्वा गतः । अपराहणे आगता 'khaMti'tti जननी भोजनं याचते, बालाऽऽह-साधवे दत्तं, सा आह-सुष्टु कृतं, कूरमानय, अभि, bA0-साधवे दत्तः, साऽऽह su0 करम्बमानय, सा आहसाधवे दत्तः । चतुर्थरसिकमानय बालाऽऽह-साधवे दत्तं, किं सर्व दत्तं ? बालाऽऽह-स मार्गयति, ततो रुष्टा गुरुपाचे गत्वा निन्दत्येष चारभटः, गुरुणा तत्पुरत एव तस्योपकरणं सर्व लात्वा निष्काशितः ॥ 721 ॥ अप्रभुद्वारमाह-- अप्पभु भयगाईया, उभएगतरे पदोस पहु कुज्जा । थेरे चलंत पडणं, अप्पभुदोसा य ते चेव ॥ 722 ॥ अप्रभवो भृतकादयस्तैर्दीयमानं न गृहणीयात् । प्रभु तकसाध्योरेकतरे द्वेषं कुर्यात् । द्वारम् । स्थविरस्य चलतः पतनं भवति, अप्रभुदोषास्तथैव, स्थविरः प्रायेणाप्रभुर्भवति, परिभूतत्वात् ॥ 722 / / पण्डकद्वारमाह-- आयपरोभयदोसा, अभिक्खगहणंमि खुब्भण णपुंसे । लोगद्गुंछा संका, एरिसगा णूणमेतेऽवि ॥ 723 ॥ पण्डकाद् गृह्यमाने एते दोषाः । यत आत्मनः परत उभयतश्च दोषः, अभीक्ष्णं तत्र भिक्षाग्रहणे क्षोभो भवति, तद्वा क्षुभ्यत्यभीक्ष्णं साधुदर्शनादिना, लोकश्च जुगुप्सते शङ्कते एतेऽपि नपुंसकाः ॥ 723 ॥ मत्तद्वारम्-- 1 नपुंरुकानीति । kisi । / 292 // Jain Educatio n al For Privale & Personal use only ainelibrary.org
Page #311
--------------------------------------------------------------------------
________________ श्रीमती निर्युक्तिः 293 ॥ अवयास भाणभेदो, वमणं असुइत्ति लोग उड्डाहो । खेत्ते य दित्तचित्ते, जक्खाइट्ठे य दोसा उ ॥ 724 ॥ मत्तो 'अवयास' त्ति आलिङ्गति मिक्षां प्रयच्छन्, भाजनं वा भनक्ति, वमनं - छर्दनं कराति तथा 'azuci'ritikRtvA लोके उड्डाहः । क्षिप्तचित्त दीप्तचित्त यक्षाधिष्ठितेषु एत एव पूर्वोक्ता दोषाः ॥ 724 ॥ द्वारपञ्चकमाहकरच्छिण्ण असुइ चरणे, पडणं अंधिल्लए य छक्काया । णियलाइ पडणं वा तद्दोसी संकमो असुइ ॥ 725 ॥ छिन्नकराद्विक्षां गृह्णतो लोकेऽशुचिरिति दोषः, 2 छिन्नचरणस्य पतनं भवति, अन्धात् षट्कायवधो भवति, 4 निगडितोऽशुचिर्भवति, तस्य पतनं वा भवति, 5 कुष्ठिनस्तत्संक्रमो भवेत्, अशुचिर्भवति, द्वारम् ॥ 725 ॥ गुव्विणि गन्भे संघट्टणा u, उट्टंति णिवेसमाणी य । बालाई मंसौंडग, मज्जाराई विराहेज्जा ॥ 726 ॥ गुणिस्तान ग्राह्मा मिक्षा गर्भसंघट्टनमयात्, बालबत्साहस्तान, यतः सा बालं मुक्त्वा यदि भिक्षां ददाति ततस्तं बालं 'maMsuMDaga'tti मांसपिण्डादिबुद्धया मार्जारादि विराधयेत् ॥ 726 / / द्वारपञ्चकमाह मादिद्वारस्वरूपम् । / / 293 ॥
Page #312
--------------------------------------------------------------------------
________________ गोमती नियुक्तिः 94 ॥ अव्यक्तादीनां आपवादिकी ब्त्ना। बीओदगसंघट्टण, कंडणपीसंत भज्जणे डहणं । कतंती पिंजंती, हत्थं लित्तमि उदगवहो । / 727 ॥ कण्डयन्त्यां पिंपन्त्यां च यथासंख्यं बीजोदकयोः सङ्घदनकृतौ दोषो स्तः । भर्जयन्त्यां दहनकृतोदोषो भवति, कर्तयन्तीपिज्जयन्त्योहस्तौ निष्ठीवनलिप्तौ भवतः । तत्-क्षालने उदकवधो भवति ॥ 727 ॥ यदुक्तं भजनया । विकल्पनीयमव्यक्तादीनां, तदाह-- भिक्खामेत्ते अवियालणं तु, बालेण दिज्जमाणंमि । संदिट्रे वा गहणं, ऐबहय वियालणुण्णाओ ॥ 728 ॥ भिक्षामात्रे दीयमाने बालेनाऽविचारणया गृहणाति, प्रभुणा प्रत्यक्ष संदिष्टो बालो रददाति, तदा 2गृहणाति, अथाऽसौ बहु ददाति, ततः साधुर्विचारयति किमर्थं बह्वय !, गृहस्थेन कारणे प्रोक्ते गृहणाति ॥ 728 / / अप्रभुयतनामाह-- अप्पहुसंदिडे वा, भिक्खामित्ते व gahaNa'saMdiTe । थेर पहु थरथरते, धरणं अहवा दढसरीरे ॥ 729 ॥ 1. ददाति बाल इत्यर्थः |s। 2 साधुर्गहणातीति भावः |s। ॥ 294 ॥ in Educ a tional For Privale & Personal use only daw.ininelibrary.org
Page #313
--------------------------------------------------------------------------
________________ श्रीमतो अनियुक्तिः॥ 1295 ॥ प्न्न्द्द्कादीनाण्य्त्ना। अप्रभु तकादिः-तस्य प्रभुसंदिष्टस्य हस्ताद्भिक्षा गृह्यते, असंदिष्टे सति भिक्षामात्र गृह्यते । स्थविरः प्रभुः । कम्पमानः परेण धृतो यदि ददाति दृढशरीरो वा ततो गृह्यते ॥ 729 ॥ पण्डकादीनाह-- पंडगाप्पडिसेवी, matto saiDho va अप्पसागरिए । खेत्ताइ भगाणं, करचरविटुप्पसागरिए ॥ 730 ॥ पण्डकस्य ददतो गृह्यते यदि सो प्रतिसेवी भवंति, न कुत्सितं कर्म समाचरति, मत्तो यदि श्राद्धोऽल्पसागारिको पाशब्दादल्पमदश्च ददाति, तदा ग्राह्य, 2क्षिप्तचित्तदीप्तचित्तयक्षाविष्टानां हस्ताद् गृह्यते, यदि प्रकृत्या । भद्रकाः स्युः । चरणरहितो यधुपविष्टो दाति अल्पसागारिक भवति, कररहितोऽपि यद्यल्पसागारिके ददाति तदा ग्राह्यम् ॥ 730 ॥ अन्धादियतनामाह saiDho' va अण्णरुभणे, अंधे सवियारणा ये बद्धमि । / तद्दोसिए अभिण्णे, वेला थणजीवियं थेरा ॥ 731 ॥ चेच्छ्रद्धावानन्येनाऽऽकृष्यमाणोऽन्धो तदा ग्राह्यम् । बद्धाद् गृह्यते चेत्सविचारो भवति, परिष्वष्कितु ॥ शक्नोति, तदा गृह्यते, 'तद्दो' यद्यसावभिन्नकुष्ठी भवति-गलत्कृष्ठो न भवति, वेलामासं मुक्त्वा गुविण्या हस्ताद् 1. * यद्यसोऽप्र0 'प्तो। 2 चित्तादि. यदा 'prtau। 40 ॥ 295 / / For Privale & Personal use only
Page #314
--------------------------------------------------------------------------
________________ || कण्डयन्त्यादी य्त्ना। गृहणन्ति स्थविरकल्पिकाः, जिनकल्पिकादयस्तु यतःप्रभृत्यापनसचा भवति ततःप्रभृति न गृहणन्ति । स्थविरकल्पिका:| श्रीमती या स्तनोपजीविबालयुक्ताया हस्तान्न गृहणन्ति । जिनकल्पिकादयो यावद्वालस्तावत्परिहरन्ति ॥ 73 ॥ कण्डयन्त्याधनियुक्तिःटा दियतनामाह-- ॥ 296 ॥ ukkhitta'paccavAe, कंडे पीसे va'r3ह भज्जन्ती । सुकं व पीसमाणी, बुद्धीय विभावए सम्मं ॥ 732 ॥ उत्क्षिप्त मुशलमप्रत्यपाये मुक्त्वा ददाति तदा कल्पते, अचित्तं पेषयन्ती, सच्चित्ते पूर्वप्रक्षिप्ते पिष्टे अन्यस्मिन्न प्रक्षिप्ते सति चेद्ददाति ततो गृह्यते, (1पेषणं शिलायां घरट्टे वा) एवं भृज्जन्त्यपि 'अच्छृत्ति यदि पूर्वप्रक्षिप्त भृष्ट', अन्यदद्यापि न प्रक्षिप्तं, शुष्कं अचेतनं वा पिनष्टि ततश्च बुद्धथा विभाव्य निरूप्य गृणाति ॥ 732 ॥ इमां । गाथां भाष्यकार आह मुसले उकिखत्तमि य, अपञ्चवाए य पीस अचित्त । भज्जंती अच्छूर्3हे, भुंजंती जा अपारद्धा ॥ 733 ॥ भर्जयन्ती पूर्वभष्टेऽन्याऽक्षेपेण, अच्छुढेऽक्षिप्ते, मुंज' यद्यद्यापि न विद्यालयति भक्तं यत्तद्भाजनगृहातं, तत उत्थाय ददाति ॥ 73 ॥ 1 () एतदन्तर्गतोऽश: k संज्ञक प्रतिमध्ये नास्ति । ॥ 296 ॥ Jain Education amed For Privale & Personal use only wwwrainelibrary.org
Page #315
--------------------------------------------------------------------------
________________ श्रीमती घनिर्युषितः । 297 ॥ कत्तंतीए लं, विक्खिण लोढण जति य णिवयं । पिंजण असोयवाई, भयणागणं तु एएसि ॥ 734 ॥ स्थूरं कर्त्तयन्त्याः कराद् gR0, यतः सा न शङ्खचूर्णादिना हस्ताङ्गुलीः करोति, नाऽपि निष्ठीवनेन, रूतं faraNantyAM गृह्यते । उरिणणं - लोढणं यदि निवियं होइ, लोहिणीदिन्नो कप्पासघाणो लोढिओ अन्नोऽद्यापि न दिन्नो, पिज्जयन्त्या अशौचवादिन्या हस्ताद् गृह्यते [ यदि ] न हस्तौ प्रक्षालयति एवमेषां दारणां हस्ताद्भजनया ग्रहणं भवति ॥ 734 ॥ उना प्रतिद्वारगाथा, ततचोक्तं दातुद्वारम् गमनद्वारमाह गमणं च दायगस्सा, हेट्टा उवरि च होइ णायव्वं । संजम आय विराहण, तरस सरीरे य मिच्छत ॥ 735 ॥ दातुभिक्षार्थमन्तर्गच्छतोऽधस्तादुपरि विज्ञेयम्, यदि न निरूपयति ततस्तस्य गच्छतः पृथिव्यादिविनाशात्साधोः संयमवि0, तस्य दातुः शरीरे सर्पादिना bha0, अतः स मिध्यात्वं यायाद्, यदुतैवंविधस्य दत्तम् ॥ 735॥ इमां गाथां व्याख्यानयति 1 वच्चंती छकाया, पमद्दए द्वितो उवरि तिरियं च । फलवल्लिरुकुखसाला, तिरिया मणुया य तिरियं तु ॥ 736 ॥ उरूणणं ति पाठ: ल्क् ईस्ल् गमनद्वारम् । ॥ 297 ॥
Page #316
--------------------------------------------------------------------------
________________ गमनद्वारे श्रीमती घनियुक्तिः 1298 ॥ ब्रान्ती सा स्त्री षडपि कायान् विराधयति-अधस्ताद् भुवि पृथिव्योनसतित्रसान् , वायुकार्य कचिद् दृतौ स्थितं ॥4॥ स्पृशन्ती व्यापादयेत् । तथोपरि फलवल्लिवृक्षशालाः-शाखा विराधयेत् तिर्यग् , जातमात्रमनुजान् तिरश्चोऽश्ववत्सकादीन संघट्टयेत् ॥ 736 ॥ अथैते दोषाः-- कण्टकादिदा कंटगमाई य अहे, उप्पिं अहिमादिलंबणे आया । विचारणा । तस्स सरीरविणासो, मिच्छत्तुड्डाह वोच्छेओ ॥ 737 ॥ कष्टकादयो वाऽधः स्युः, उपरि सर्पादिलम्बने आत्मवि0, दातुः शरीरविनाशो मिथ्यात्वं तस्यान्यस्य वा, प्रव। चनोपघातश्च, एतेषामेतावानपि प्रभावो नास्ति येन रक्षन्ति, गतं गमनद्वारम् ॥ 73 ॥ ग्रहणद्वारमाह णीयदुवारुग्घाडण-कवाठिय देह दारमाइण्णे । इडिरपत्थियलिंदे, गहणं pattassa'paDilehA // 738 // . नीचद्वारे चक्षुषा निरूपयितुं न शक्नोति, अतस्तत्र न गृह्यते भिक्षा, उद्घाटकपोट-अनर्गलितकपाट न, किन्तु दत्तकपाट तत्र न गृह्यते, तथा दातुर्देहेन रुद्धे सति न gR0, आकीर्ण-अन्यपुरुषेर्गमागमं कुर्वद्भिः । इड्डर-गन्त्र्या ॥ 298 ॥ दिरूपं, पत्थिका-बृहती पिटिका, अलिन्द-कुण्डकं, गृह्यते तस्मिन्निति ग्रहणं-प्रदेशः-अन्नभण्डकस्थान प्राप्तस्य 'अप'0यतः प्रत्युपेक्षणा न शुद्धयति अन्तरोदितैर्दोपैः, अतो न गृह्यते, यदि 1शुद्धथति ततो गृह्यते, ततो ग्रहणप्रदेशं प्राप्तस्य 1 शुद्धयति ततो ग्रहणप्रदेश ki For Privale & Personal use only
Page #317
--------------------------------------------------------------------------
________________ श्रीमती प्रोवनिर्युक्तिः ॥ 299 ॥ गृहस्थस्य प्रत्युपेक्षणा कार्या श्रोत्रादिभिरुपयोगं करोति, द्वारगाधेयम् ॥ 738 ॥ कथं जिनकल्पिकादयो गृहणन्ति स्थविरा वा ? तदाह णियमा उ दिगाही, जिणमाई गच्छणिग्गया हांति । थेरावि दिगाही, अदिट्टि करेंति उवओगं ॥ 739 ॥ नियमाद् दृष्टग्राहिणो जिनकल्पिकाः, स्थविरा अदृष्टेऽपि श्रोत्रादिभिरुपयोगं दत्वा ततः परिशुद्ध गृहगन्ति । / 139 ॥ 'णीयदुवारकवाड' ति आह णीयदुवारुवओगे, उड्डाह अवाउडा पदोसो य (प्र. पउसिज्जा ) / हियणमि अ संका, एमेव कवाड उघाडे ॥ 740 ॥ नीद्वारे निष्कुट्टन कृत्वोपयोगं निरीक्षणं कुर्वत उड्डाहः । कदाचिदप्रावृतास्त्रियस्तत्र भवन्ति तासां दर्शने प्रद्वेषं कुर्युः, हृते नष्टे वस्तुनि कश्चिद् गृहस्थानां शङ्कोपजायते । उद्घाटकपाटे एते दोषाः ॥740॥ देहेणण्णसरीरेण व, दारं पिहिअं जणाउलं वावि । ईडरपत्थियलिदेण, वावि पहियं तर्हि वावि ॥ 741 ॥ स्थूलत्वाद्दातुर्देहेनान्यदेहेन वा पिहितं द्वार' भवति, 'तहिं वा वि' तत्रेइरादौ स्थगितद्रव्यं भवेचतो न गृह्यते ॥ 741 ॥ ग्रहणद्वारे नीचद्वारादि । / 299 / /
Page #318
--------------------------------------------------------------------------
________________ __ श्रीमती ओधनियुक्तिः ॥ 30 ॥ ग्रहणे श्रोत्रा नामुपयोगक निर्देशः । एतेह 'दीसमाणे, अग्गहणं अहव कुज्ज उवओगं । सोतेण चोक्खुणा घाण-o य जीहाए फासेणं ॥ 742 ॥ एतैरदृश्यमाने चक्षुरदर्शने सति अग्रहणं भवति, अथवाऽदृश्यमानेऽप्युपयोगं कुर्यात् श्रोत्र द्यैः ॥ 742 / / कथम् ? इत्याह हत्यं मत्तं च धुवे, सहो उदकस्स अहव मत्तस्स । गंधे व कुलिंगाई, तत्थेव रसो फरिसबिंदू ॥ 743 ॥ हस्तं मात्र वा कुण्डलिकादि प्रक्षालयति [सति] उदकस्य झलज्झलाशब्दो bha0 / घ्राणेन [उपयोग' दत्ते] कदाचिदागच्छन्त्या कुलिङ्गादिस्वीन्द्रियादिमदितो bha0, एतच्च गन्धेन जानाति, यत्र गन्धस्तत्र रसोभीति, स्पर्शनेन [उपयोग दत्ते] उदकबिन्दुर्लगति, चक्षुषा [उपयोग ददाति] गमनागमनप्राप्तस्य द्रव्यस्य भाजनस्य हस्तस्प मा भूदुदकसंसृष्टम् ॥ 743 ॥ सो होड दिट्टाहो, जो एते जुंजई पदे सव्वे । णिस्संकिय णिग्गमणं, आसंकपयंमि संचिकवे ॥ 744 ॥ य एतानि पदानि पूर्वोक्तानि प्रयुङते स दृष्टग्राही, यदि निःशङ्कितं स्यादेतेन किश्चित् पुरकर्मादि कृतं, ॥ ततो निषिध्य याति, अथ शङ्कितं भवति, तां प्राप्तां सती निरूपयति ॥ 744॥ आगमनद्वारमाह ॥ 30 ॥ ka For Privale & Personal use only
Page #319
--------------------------------------------------------------------------
________________ श्रीमती धनियुक्तिः गोचरीगतसाधे विशुद्धदृष्टिः ॥ 301 ॥ आगमणदायगस्सा, हेटा उवरि च होइ जह पुबि । संजमआयविराहण, दिटुंतो होइ वच्छेण (प्र.च्छंमि) ॥ 745 ॥ यथा-पूर्व गमने संयमात्मविराधने निरूपिते, एवमागमनेऽपि निरूपणीये । 'patta'tti द्वारम् । 'दिद्रुतो प्राप्तायां । मिक्षायां दाव्यां वा वत्सकेन दृष्टान्तः । यथैकस्मिन् वणिग्गृहे संखडयां वत्सस्य सारा केनापि न कृता, मध्याहने तेन रटितं, सालङ्कारया स्नुषया भक्तं पानं दत्तं यथा तस्य चार्या दृष्टिः,न नार्याम् , एवं साधारपि । / 745 / / अथवा पत्तस्स उ पडिलेहा, हत्थे मत्ते तहेव दवे य । उदउल्ले ससिणिद्धे, संसत्ते चेव परियत्ते ॥ 746 ॥ प्राप्तस्य गृहस्थस्य प्रतिलेखना कार्या, हस्त उदकाओ न वेति, मात्र निरूपयति, द्रव्यं संसक्तं नवेति, एवं प्राप्तद्वार व्याख्यात नियुक्तिकृता। 'pariya'ti द्वारम् । परिवर्तितेऽधोमुखे कृते गृहिणा मात्रादौ यधुदका स्निग्ध, / उदकेनैव संसक्तं वा [संयुक्तमित्यपि] bha0 / तन्न गृह्यते ॥ 746 ॥ 'patta'dvAramAha भाष्यकार:-- तिरियं उइढमहेवि य, भायणपडिलेहणं तु कायव्वं । हत्थं मत्तं दव्, तिण्णि उ पत्तस्स पडिलेहा ॥ 747 ॥ | गोचरीगतसाध प्र्तिलेख्ना। S ॥ 30 ॥ सालंकारस्नुषयाकिस्त् Eden wrwww.amesbrary.org
Page #320
--------------------------------------------------------------------------
________________ भाजप प्र्तिलेख्ना। पिनियुक्तिः । / 747 ॥ किम ? ॥ आगच्छत एव भाजनस्य तिर्यगूर्वाधो विलोक्यासबीभूतस्य गृहिणो हस्तं मात्र द्रव्यं त्रीव्यप्येतानि निरूपयेत् श्रीमती II 747 ॥ किम् ? 1मा ससिणिद्धो दउल्ले, तसाउलं गिण्ह एगतर दटुं । ॥ 302 ॥ परियत्तियं च मत्तं, ससणिद्धाईसु पडिलेहा ॥ 748 ॥ सस्निग्धादीनामेकतरमपि मात्रादौ दृष्टा तन्मा गृहाण । 'pariya'tti द्वारमाह भाष्यकार:-'परि'. परावर्तितं सद् गृहस्थादिमात्र सस्निग्धादिसमन्वितं भवति । तेषु सस्निग्धादिषु प्रत्युपेक्षणा कार्या ॥ 748 ॥ 'paDiya'ti द्वारमाह पडिओ खलु दटुब्वो, कित्तिमसहाविओ य जो पिंडो । संजमआयविराहण, दिएतो सिट्ठि कब्बट्ठो ॥ 749 ॥ पात्रे पिण्डः पतितमात्रो विलोक्यः, किमयं कृत्रिमः ? योगेन निष्पन्नः, सक्त्वादि सिद्धपिण्डी2 वा। स्वाभाविकः कूरखोट्ट इव, यदि कृत्रिमः पिण्डः, स्फोटयित्वो न निरूपयति तदा संयमात्मविगधना भवति । दृष्टान्तः काष्ठश्रेष्ठिना, तेन हि संयोगपिण्डो न निरूपितः, तत्र सङ्कलिकाऽऽसीत् , राजकुले व्यवहारः, तेन काष्ठर्षिणा नियंढम् । अन्यः कदाचित्तादृशो न bha0, अतो निरूपणीयः ॥ 749 ॥ आत्मविराधनामाह-- 1 15 k । एतत्संज्ञकप्रतिमध्ये 'ससिणिद्धो' इति गाथाद्यभागो दृश्यते |sN। 2 सिद्धपिण्डी वा । / अप्रतिलेखनाया संयमात्मविराधने । ॥ 302 / / -A Jain Educati mainelibrary.org
Page #321
--------------------------------------------------------------------------
________________ श्रीमतो ओपनियुक्तिः ॥ 30 ॥ अनाभोगारि या जन्यविराधन गरविस अट्ठिय कंटय, विरुद्धदव्वंमि होइ आयाए । संजमओ छकाया, तम्हा पडियं विनिचिज्जा ॥ 750 ॥ गरः य आहारं स्तम्भयति कार्मणं वा, विषमस्थीनि कण्टकाबाहारे कदाचिद् भवन्ति, विरुद्ध वा किश्चिद्रव्यं स्याद् , अनिरूपणे 2आत्मविराधना भवत्यसंयमश्च, षट्काया विराध्यन्ते पृथिव्यादीनां तत्र सम्भवान् , ततश्च पतितं 'bigicijja'tti विलाकयेत् । / 750 ॥ अणभोगेण भएण य, पडिणी उम्मीस भत्तपाणमि । दिज्जा हिरण्णमाई, आवज्जणसंकणादिट्टे ॥ 751 ॥ अनाभोगेन ददाति, कदाचित्परसत्कं सुवर्णमुपहृतं, पुनश्र प्रत्याकलिता सती कलिकलङ्कभणत्साधोवेष्टयित्वा, प्रत्यनीकत्वेन वोन्मिथ्य-एकीकृत्य भक्तादिना दत्ते । एतद्दोष' विनापि 3यदि तन निरूपयति तदा-आवर्जन पूर्वोक्तसंयमविराधनादिदोषाणाम् , शङ्कना सुवर्णादौ दृष्टे राजादीनां भवति ॥ 751 / / गुरुद्वारमाह--- उक्खेवे णिक्खेवे, महल्लया लुट्या वहो दाहो । अचियत्ते वोच्छेओ, छक्कायवहो य गुरुमत्ते ॥ 752 ॥ 1 गराः-आहार'. k. 2 * विराधना स्याद् संयमतश्च षट् 151 3 * यदि न निरूपयति । / ISI ॥ 303 //
Page #322
--------------------------------------------------------------------------
________________ IA श्रीमती बोधनियुक्तिः ॥ 304 ॥ महतो भाजनस्योत्क्षेपे निक्षेपे-मोक्षणे गृहस्थस्य कटिभङ्गो भवति, पादस्योपरि वा पतन bha0, 'जह' साधुर्वक्ति |NII महता भाजनेन दीयता, ततश्च लुब्धता साधोरुप्जाय्ते। तस्य भाजनस्य साधोगहिणो वा पदोपरि पतने वधो भ्व्ति। गुरुभाजनौष्णत्वाद्दाहो या bha0, महाप्रमाणेन दीयमाने गृहिणोऽप्रीतिभ0, व्यवच्छेदो चा तद्रव्यान्यद्रव्ययाः, पट्कायवधश्च दोषवर्जनम् । भण्डकपतने ॥ 752 / / एतां गाथां भाष्यकृदाह-- गुरुदव्वेण व पिहिअं, सयं व गुरुय हवेज्ज जं दवं । उक्खेवे णिक्खवे, कडिभंजण पाय उवरि वा ॥ 753 ॥ गुरुद्रव्येण पिहितं, स्वयं वा यद् द्रव्यं गुरु भवति । तस्योत्क्षेपे निक्षेपे [च] कटिभङ्गो bha0, पादोपरि पतने आत्मवि0 753 ॥ महल्लेण देहि मा डहरएण, भिण्णे अहो इमो लुद्धो । उभए एगतरवहो, दाहो अच्चुण्ह एमेव ॥ 754 ॥ महना भाजनेन देहि, रमा डहरेणेऽत्युक्ते मुनिना तथाकृते, अशक्नुवत्या कदाचित्तद्भाजनं भज्यते, भग्ने लुब्धो- ॥ 304 ॥ | यमिति बक्ति, पतिते उभयोरेकतरस्य वधो भः । अत्युष्णे द्रव्ये पतिते दाहो भवति ॥ 754 / / 1 उष्णत्याहाघो बा ईसि कि 2 0 मा डहरेणत्ति लघुनेन्युः । / For Private & Personal use only ranwr.amesbrary.org
Page #323
--------------------------------------------------------------------------
________________ श्रीमती निर्युक्तिः ॥ / 205 बहुगणे अचियत्तं वोच्छेओ तदण्णदव्व' तस' वावि । छक्कायाण य वहणं, ऐमते तंमि मत्तंमि ॥ 755 ॥ बहुग्रहणेऽचियतं भवति गृहिणः, व्यवच्छेदस्तदन्यद्रव्यस्य, षटूकायवधोऽतिमात्रे बृहत्प्रमाणे स्थाल्याऽऽदौ गृहीते ॥755 / / त्रिधा -द्वारमाह- तिविहो य होइ कालो, गिम्हो हेमंत तह य वासासु । तिविहो य दायगो खलु थी पुरिस णपुंसओ चेव ॥ 756 ॥ कालस्त्रिधा - ग्रीष्मो हेमन्तो वर्षा च त्रिविधेऽपि काले दाता त्रिधा - पुंस्त्रीनपुंसकभेदात् ॥ 756 ॥ एक्कवि अ तिविहो, तरुणो तह मज्झिमो य थेरो य । सीयतणुओ णपुंसो, सोम्हि त्थी मज्झिमो पुरिसो ॥757 ॥ एकैकस्त्रिधा - तरुणादिभेदेन, शीतलतनुर्नपुंसकः, सोष्मा स्त्री, मध्यमो नरो नात्युष्णो नातिशीतलः ॥ 757 पुरकम्मं उदउल्लं, ससद्धि तंपि होइ तिविहं तु । इक्किकंपि य तिविहं, सच्चित्ताचित्तमीसं तु ॥ 758 ॥ काल- पुरुषत्रैविध्यम् । ॥305॥
Page #324
--------------------------------------------------------------------------
________________ श्रीमती धनियुक्तिः ॥ 306 ॥ न केवलं कालादयनिधा, यदपि पुरःकर्मादि तदपि विधा-1पुरःकर्म 2उदका 3सस्निग्धं, 1एकैक त्रिविधं सच्चित्ताञ्चित्तमिश्रभेदात् ॥ 758 ॥ पुरःकर्मादि भेदप्रभेदाः आइदुवे पडिसेहो, पुरओ कयं जं तु तं पुरेकम्मं । उदउल्लं बिंदुसहिअं, ससणिद्धे मग्गणा होइ ॥ 759 ॥ आद्यद्वयस्य पुरःकर्मोदकास्य प्रतिषेधो दृश्यो, यतस्ताभ्यां सदोषत्वान्न व्य्व्हार्ः। भिक्षायाः पुरतो यत्कडुच्छक- AR प्रक्षालनादिकृतं तत्पुरःकर्म, यद् बिन्दुसहितं भाजनादि तदुदका, सस्निग्धं-बिन्दुरहितमात्र, तस्मिन् मार्गणा कार्या ॥ 759 ॥ ससिणिद्धपि य तिविहं, सच्चित्ताचित्तीसगं चेव । अच्चित्तं पुण ठप्पं, अहिगारो मीससचित्ते ॥ 760 ॥ सस्निग्ध त्रिधा, तत्राऽचित्तं स्थाप्यं, यतस्तत्र भिक्षा ग्रावो, पुनर्निरूपणं मिश्र-सचित्तयोः कार्यम् ॥ 760 ॥ पव्वाण किंचि a(u)व्वाणमेव, किंचिच्च होअणुव्वाणं । ॥ 306 ॥ पाएण तिहि सव्वं, एकगहाणी य वुड्ढी य ॥ 761 ॥ 1 पुरःर्म सचित्त अचित्त मिश्र चेति एवमुदकाई sasnigdha' ca zeyam |s| ol ibrary.org Jain Education
Page #325
--------------------------------------------------------------------------
________________ श्रीमती ओपनियुक्तिः ॥ 307 ॥ आद्रहस्तस्य पुरुषादेःप्रल शुष्कत्वादि विचार्ः। . हस्ते सस्निग्ध मनाक प्रम्लान(1) अव्यानमुद्वानं किश्चित् ,(2) 2किश्चिदनाव्यानमनुद्वान', (3) trividhamapyeKil प्रायेण सस्निग्ध, एकैकशुष्कभागवृद्धया हान्यावा, ग्रहणं पश्चानुपूर्व्या, पूर्वानुपूव् सकेकभागवृद्धिः ॥ 761 ॥ कथमित्याह सत्तविभागण करं, विभाइत्ताणं इत्थिमाईणं । णिच्चुण्णय इयरेवि य, रेहा पव्वे करतले य ॥ 762 ॥ सप्तविभागात् कर विभज्य रूयादीनां, ते च विभागा एतानङ्गीकृत्य कार्याः, इमे च ते निम्नोलतेतरे, | निम्नाङ्गुलिपर्वरेखाः, उन्नतं-पर्वाणि, 3इतरत्करतलं ॥ 762 ॥ केन शुष्केन कः अम्लानः? केन प्रम्लानेन कः सार्द्रः?, इत्याह जाहे य उण्णयाई, उव्वाणाई हवंति हत्थस्स । ताहे तलपव्वाणा, लेहा पुण hota'NuvvANA ॥ 763 / / यदोनतानि [पर्वाणि] उद्वानानि भवन्ति तदा हस्तस्य तलं प्रम्लानं मनाक् शुष्कं भवति, रेखा अनुद्वानाः स्युः ॥ 763 ॥ शुष्कहस्तस्थानानां एकैकवृद्धयो यथा यस्मिन् काले ग्रहणं भवति तथाह तरुणित्थि एकभागे, पव्वाणे होइ गहण गिम्हासु । हेमंते दोसु भवे, तिसु पव्वाणेसु वासासु ॥ 764 ॥ 1 आस्यान किसि 2 . मास्यान ओ किसि 3 इतरन्-नोन्नत' 'नाऽपि निम्न' सममित्यर्थः |sN ॥ 307 ॥ rebrary For Private & Personal use only Jan Education Internal
Page #326
--------------------------------------------------------------------------
________________ / श्रीमती धनियुक्तिः । ॥ 308 ॥ तरुण्या-त्रिय उन्नतसप्तमैकभागे प्रम्लाने शुष्के सति उष्णकाले भिक्षा ग्राह्या, तस्याः कालस्य चोष्णत्वात् , यावता । | कालेनोन्नतप्रदेशः शोष गतस्तावतेतरे निम्नप्रदेशाः सार्दा अप्पचित्ता जाताः, अतः कल्पते भिक्षाग्रहणं, हेमन्ते द्वयोः ॥ आर्द्रहस्तसप्तभागयोभिक्षाग्रहणं, वर्षासु त्रिषु शुष्केषु तरुण्याः ॥ 764 ॥ शुष्कत्वादि एमेव मज्झिमाए, आढत्तं दोसु ठायए चउसु । विचार्ः। तिसु आढत्तं थेरी, णवरि ठाणेसु पंचसु उ ॥ 765 ॥ ___ एवमेव मध्यमायाः स्त्रियो ग्रीष्मे द्वयोमङ्गयोः प्रारब्धं चतुर्भागेषु सन्तिष्ठते, एवं स्थविर्या ग्रीष्मे त्रिवारब्ध पञ्चसु 2सन्तिष्ठते ॥ 765 ॥ एमेव हाइ पुरिसो, दुगाइछट्ठाण पज्जवसिएसुं । अपुमं तु तिभागाई, सत्तमभागे अवसिते उ ॥ 766 ॥ एवमेव नरे द्वयोरारब्ध षट्स्थानपर्यवसितेषु भागेषु सन्तिष्ठते, नपुसकस्य पुनस्त्रिभागेष्वारब्ध सप्तमभागे सन्तिष्ठते, सर्वस्मिन् हस्ते शुष्के भिक्षाग्रहणं कार्य । एवं पूर्वानुपूर्ध्या 3एकैकवृद्धथा ग्रहणमुक्त, पश्चानुपूर्ध्या त्वेकेकभागहान्या भिक्षाग्रहणं ज्ञेय, यथा स्थविरनपुंसकस्य वर्षासु सप्तभिर्भागः शुष्कैगुह्यते । तस्यैव हेमन्ते पइइभर्भागीष्मे पञ्चभि- Ban भांगरेवमनया हान्या तावद्यावत्तरुणी स्त्रीति ॥ 766 ॥ भावद्वारमाह 1 तिष्ठते । / 2 तिष्ठते । / 3 पष्ठीविभक्तिरत्र |s। araram.amesbrary.org
Page #327
--------------------------------------------------------------------------
________________ श्रीमती बनियुक्तिः ॥ 309॥ प्रशस्ताप्रशस्तभाववर्णनम् । - दुविहो य हाइ भावो, लोइयलउत्तरो समासेणं । एकिकोवि य दुविहो, पसत्थओ अप्पसत्थो य ॥ 767 ॥ द्विधा भावो-लौकिको लोकोत्तरश्च, एकैको द्विधा-प्रशस्तोप्रशस्तश्च, अत्रोदाहरण-एकत्र संनिवेशे द्वौ भ्रातरौ, तत्रैको । ग्रामं गत्वा कर्षणं करोत्यन्योऽपि तथैव, एकस्य सुभार्या अन्यस्य दुर्भार्या, सा प्रभाते उत्थायात्मानं मण्डयन्ती कर्मकरचिन्तां किञ्चिन्न करोति, अन्या कर्मकरादिचिन्तां कृत्वाऽऽत्मनः कार्य मण्डनादि करोति, याऽऽत्मन एव मण्डने लग्ना अचिरेण तस्या गृह परिक्षीण', अन्यस्या धनधान्येन समृद्धं जातं, एवं यः साधुर्वर्णाद्यर्थ भुङ्क्ते, गुर्वादीनां नाऽऽनयति, तस्य निर्जरालाभाभावः, या बालादीनां दवा न वर्णाद्यर्थ पश्चादाहरति स ज्ञानाद्याभागी जातः ॥ 767 / / 1अधुनेममर्थ गाथामिरुपमहरबाह सज्झिलगा दो वणिया, गामं गंतूण करिसणारंभो । एगस्स देहमंडण-बाउसिया भारिया अलसा ॥ 768 ॥ बाउसिया-विभूषणशीला ॥ 768 ॥ 1 सम्प्रत्यमुमेवार्थ गाथा । लौकिक-प्रशस्त तरमेदेन मावचातुर्विध्यम ॥ 309 ॥ For Privale & Personal use only
Page #328
--------------------------------------------------------------------------
________________ zrImatI niyuktiH 310 // Jain Educ मुधोवण दंतवणं, अहागाईण कल्ल आवासं । पुव्वण्हकरणमप्पण, उक्कोसयरं च मज्झरहे ॥ 769 ॥ मुखधावनं करोत्यादर्शादिभिर्मण्डयति, 'kalla'tti कल्यपूपकम् आवश्यक पूर्वाहणे करोत्यात्मनोत्कृष्टतर' च घृतपूर्णादि मध्याहने भक्षयत्येकाकिनी ॥ 769 ॥ तणकटुहारगाणं, ण देइ ण य दासपेसवग्गस्स । णय पेसणे णिउजर्3a, पलाणि हिय हाणि गेहस्स ॥ 770 ॥ तृणकाष्ठहारकाणां न किञ्चिदत्ते न च प्रेषणे कार्ये नियुङ्क्ते, भोजनादिना विना नष्टाः किञ्चिद् गृहे आसीत्तद् हृतं ॥ 770 ॥ तत्रायं लौकिकोऽप्रशस्तो भावः । लौकिकप्रशस्तमाह mational arrer पेसवरगं, वावारे अण्ण (प्र. ऊण) पेसणे कम्मे । काले देहाहारं, सयं च उवजीवई ईटी ॥ 771 ॥ feature भार्या प्रेष्यवर्ग प्रेषणाकार्ये व्यापारयति काले च तेषामाहार' दत्ते । / 771 ॥ लोकोत्तराऽप्रशस्त भावमाहवण्णवलरूवहेडं, आहारे जो तु लाभि लब्भंते । अतिरेगं Na u gioss, पाउग्गगिलाणमाईणं ॥ 772 ॥ लौकिकप्रशस्तेतरयोः लोकोतराप्रशस्तस्य च स्वरूपम् । ॥ 310 ॥ ww.jainelibrary.org
Page #329
--------------------------------------------------------------------------
________________ श्रीमती घनियुक्तिः ॥ 31 ॥ लोकोत्तराप्रशस्तेतरयोः स्व्रूप्म्। वर्णबलरूपहेतुमाहारयति । लाभे क्षीरादौ लभ्यमाने प्रायोग्यं ग्लानादीनामतिरिक्तं न गृहणाति ॥ 772 / / जह सा हिरण्णमाईसु, परिहीणा होइ दुक्खआभागी । एवं तिगपरिहीणो, साहू दुक्खस्स आभागी ॥ 773 ॥ यथा सा हिरण्यादिहीना जाता दुःखभागिनी, एवं साधुरपि त्रिकेण-ज्ञानदर्शनचारित्रलक्षणेन हीनो दुःखभागू भवति ॥ 773 / / लोकोत्तरप्रशस्तमाह आयरियगिलाणट्ठा, गिव्ह ण महंति एव जो साहू । णो वण्णरूवहेउ', आहारे एस उ पसत्थो ॥ 774 ॥ आचार्यादीनामर्थाय लाति न ममेद योग्यं किन्त्वाचार्यादेरेव । उक्त भावद्वारम् ॥ 774 / / उग्गमउप्पायणएसणाए, वायाल होति अवराहा । सोहेउं समुयाणं, पडुप्पण्णे वच्चए वसहि ॥ 775 ॥ सुण्णघरदेउले वा, असई य उवस्सयस्स वा दारे । संसत्तकंटगाई, सोहेउमुवस्सगं pavise ॥ 776 ॥ // 311 // For Private & Personal use only
Page #330
--------------------------------------------------------------------------
________________ श्रीमती घनियुक्तिः गौचरी गृहीत vstiprveshvidhiH| // 312| तदभावे उपाश्रयद्वारे एवं साधुरुद्गमोत्पादनेषणाभिर्द्विचत्वारिंशदपराधैः समुदान-भक्ष्यं संशोध्य, 'पडुप्पन्ने'-लब्धे भक्तादौ 1वसतियाति ॥ 775 / / सा केषु स्थानेषु ?, अत आह-उपाश्रयं रयान्, शून्यगृहे भक्तं प्रत्युपेक्षते, तदभावे देवकुले, | तदभावे उपाश्रयद्वारे, संसक्तं सैः कण्टकैर्वा यद् व्याप्तं तत्संशोध्य, प्रोड्य संसकादिभक्तम् , उपाश्रयं प्रविशति ॥ 776 / / संसत्तं तत्तोच्चिअ, परिहवेत्ता पुणो दवं गिण्हे । __कारण मत्तय गहिय, पडिग्गहे छोटु पविसणया ॥ 777 ॥ संसक्तं भक्तं पानकं वा तत एव स्थानात्परिष्ठाप्य पुनरन्यद्रवं गृहणाति, ग्लानादिकारणेन मात्रके यद् गृहीतमासीत्तत् पतद्ग्रहे प्रक्षिप्य प्रविशति, यतस्तस्य साधुभिराख्यातं तस्यान्यल्लब्धं, अतो निष्कारणमात्रोपयोगं परिहरन, प्रक्षिप्य पतद्ग्रहे, प्रविशति ॥ 777॥ निष्कारणमात्रोपयोगे च प्रमादी भवति, अशुद्धं परिष्ठाप्य किं करोति ? अत आह गामे य काल-भाणे, पहुच्चमाणे हवंति भंगट्ठा । काले अपहप्पंते, णियत्तई सेसए भयणा ॥ 778 ॥ 1 . वसति व्रजति संशोध्य केषु0 / 2 . व्रजन् । कि 3 संशोधयित्वा प्रोज्य संसक्तादिभक्तं , तत उपाश्रयं । / ॥ 312 ॥ Jain Educational For Privale & Personal use only Haljainelibrary.org
Page #331
--------------------------------------------------------------------------
________________ श्रीमती नियुक्तिः 313 ॥ भिक्स्साव्यावृत्तिकाल्ः। यदो ग्रामः[1] कालः[2] भाजनं[3] च पर्याप्यते, अत्र पदत्रयनिष्पन्ना अष्टौ भङ्गाः, एषां मध्ये यत्र । कालो न पर्याप्यते तस्मिन्निवर्तते, शेषेषु च चतुर्पु विकल्पनां करोति ॥ 778 ॥ भजनामाह अण्णं च वए गामं, अण्णं भाणं व गेह सइ काले । पढमे बितिए छप्पंचमे य भय सेस य णियत्ते ॥ 779 ॥ ___ अन्य ग्रामं व्रजति काले पर्याप्यमाणे, अन्यं च भाजनं गृहणाति, एवं प्रथमद्वितीयषष्ठपञ्चमेषु भगेषु 1 भजनां, सेवनां [वा] 2करोति ॥ 779 ॥ स च पर्याप्यमाणः कालो द्विधा जघन्य उत्कृष्टश्च, जघन्यमोह-- वोसिठुमागयाणं, उव्वासिअ मत्तए य भूमितिअं । पडिलेहयमत्थमणं, सेसत्थमिए जहण्णो उ ॥ 780 ॥ संज्ञां व्युत्सृज्याऽऽगतानां तोयमात्रके शुष्के निलेपनार्थ, तोयं यत्र क्षिप्यते तस्मिन् शोषिते, कायिकादिभूमिप्रये प्रत्युपेक्षिते सति 3यदाऽस्तमन भवति तत्र प्रदेशे शेषोपधिरादित्येऽस्तमिते प्रत्युपेक्ष्यते यदा, अयमित्थंभूतो जघन्यः ॥ 780 ॥ उत्कृष्टमाह 1 . भजनां करोति 0 कि 2 येषु कालो न पर्याप्यते तेषु भिक्षायै न गन्तव्यमित्यर्थः |s। 3 . यदाऽस्तं याति शेषोपधिरादित्येऽस्तमिते प्रत्युपेक्षते यदा, bhaya jaghanya: ISI // 313 / / www.arteibrary.om For Private & Personal use only
Page #332
--------------------------------------------------------------------------
________________ श्रीमती पनियुक्तिः 314॥ वसतिप्रवेशविधिः वसतिप्रवेशकरणीयं च भुत्ते वियारभूमी, गयागयाणं तु जह य आगाहे । चरमाए पोरसीए, उक्कोसो सेस मज्झिमओ ॥ 781 ॥ भुक्ते सति 1विचारभूमि गत्वाऽऽगतानां यथा 'ओगाहे' आगच्छति 2चरमपौरुषी चतुर्थः प्रहरोऽयमुत्कृष्टः, शेषस्तु मध्यमः ॥ 781 ॥ भिक्षामटित्वा प्रविशता वसतो किं कर्तव्यम् ? अत आह पायपमज्जण णिसीहिआ य तिप्णि उ करे पवेसंमि । अंजलि ठाण विसोही, दंडग उवहिस्स णिक्खेवो ॥ 782 ॥ बहिरेव वसतेः पादौ प्रमार्य, निषेधिकात्रयं करोति, पुरस्ताद् गुरोरञ्जल्या नमम्कार करोति, णमो खमासम। NANa'ti, "स्थान विशोधयति यत्र दण्डोपध्योनिक्षेप करोति ॥ 782 / / एतां गायां व्याख्यानयति-- एवं पडपण्णे पविसओ u, तिण्णि व णिसीहिया होति । अग्गदारे मज्झे, पवेस पाए य सागरिए ॥ 783 ॥ एवं प्रत्युत्पन्ने लब्धे भक्ते प्रविशतस्तिस्रो नैषेधिका भवन्ति । अग्रद्वारे, मध्यप्रदेशे, वसतेः प्रवेशे च मूलद्वारस्य तृतीयां करोति, असागारिके पादौ च प्रमार्जयति ॥ 783 ॥ अञ्जल्यवयवमाह 1 बिचारभूमेरागतानां । / 2 अथवा चरमपौरुपी-पादोन चतुर्थप्रहरो चोभ्यः |s। 3 तथा प्रविष्टाथान । / 4 . तृतीया आगारिके0 / kisi ॥ 314 // Jain Educational For Privale & Personal use only WITrainelibrary.org
Page #333
--------------------------------------------------------------------------
________________ षना श्रीमती पनियुक्तिः ॥ 315 ॥ प्रस्रवणस्य तत्कायोत्सर्ग च विधिः । हत्थुस्सेहो सीस-प्पणामणं वाइओ णमोकारो । गुरुभायणे पणामो, वायाए णमो ण उस्सेहो ॥ 784 ॥ प्रविशन् हस्तोछायं नमस्कारार्थ करोति, शीर्षप्रणामन 1करोति, वाचाऽनमो khamAsamaNANaM'ti 2करोति, गुरुणि मिक्षाभाजने सति शिरसा वाचा वा प्रणाम करोति, न हस्तीच्छायं करोति ॥ 784 ॥ स्थानविशोधिमाह-- उवरि हेटा य पमज्जिऊण, लट्टि ठवेज्ज सट्टाणे । पढें उवहिस्सुवरि, भायणवत्थाणि भाणेसु ॥ 785 ॥ उपर्यधः प्रमृज्य स्वस्थाने यष्टि स्थापयति, चोलपट्टकमुपधेरुपरि स्थापयति, भाजनवस्त्राणि भाजनोपरि स्थापयति ॥ 785 ॥ जै पुण पासवणं से, हवेज्ज तो उग्गहं सपच्छागं । दाउ अण्णस्स सचोल-पट्टओ काइयं णिसिरे ॥ 786 ॥ यदि प्रखवणस्य विषयो भवति, ततोऽवग्रह-पतद्ग्रह सपटलं समान्यस्य साधोः, सचोलपट्टः कायिका व्युत्सृजति, व्युन्सृज्य कायोत्सर्ग करोति ॥ 786 ॥ तत्र को विधिरत आह 1 * करोति, अव तद् गुरुभिक्षाभाजन मात्रकञ्च गुरु ग्रहीनमगुलीभि ततश्चैवं gurunni.k। 2 करोति यतोऽसौ गुरोर्मात्रकस्याधो hasto datta । / | // 315 // For Puvale & Personal use only orwar.lanelibrary.org
Page #334
--------------------------------------------------------------------------
________________ श्रीमती मोधनियुक्तिः ॥ 316 ॥ भिक्षाशोधिक योत्सर्गविधि चौरंगुलमुहपत्ती, उज्जुयए वामहत्थि रयहरणं । वोसट्टचत्तदेहो, काउस्सग्गं करेज्जाहि ॥ 787 ॥ चतुर्भिरगुलेर्जानुनीरुपरि चोलपट्ट करोति, नामेश्चाधश्चतुर्भिरङगुलैः, पादयोश्चान्तर चतुरङ्गुलं कार्य, मुखवत्रिका दक्षिणहस्तेन गृहणाति वामहस्तेन रजोहरणम् ॥ 787 / / एतां गाथां व्याख्यानयति-- चौरंगुलमप्पत्तं, जाणुगहेट्ठा ख्विओवरिं णाहिं । उभओ कोप्परधरिअं, करेज्ज पट्टं च पडलं वा ॥ 788 ॥ चतुरङ शुलैरप्राप्तजानुश्चोलपट्टो यथा भवति, नाभि चतुर्भिर्न स्पृशति । उभयतो बाहुकूर्पराम्यां धृतिं करोति चोलपट्टस्य, यदा चोलपट्टः सच्छिद्रो भवति, तदा पटलं गृहणाति ॥ 788 ॥ पुबुदिढे ठाणे, ठाउं चौरंगुलंतरं काउं । मुहपोत्ति उज्जुहत्थे, वामंमि य पायपुंछणयं ॥ 789 ॥ पूर्वोद्दिष्टमेव कायोत्सर्गस्थानं, तत्र स्थित्वा पादस्यान्तर चतुरङ्गुलं कृत्वा दक्षिणे मुखवस्त्रिका वामहस्ते पादपुञ्छनक-रजोहरणं कृत्वा तिष्ठति कायोत्सर्गे ॥ 789 / / ॥ 316 // For Private & Personal use only amesbrary.org
Page #335
--------------------------------------------------------------------------
________________ श्रीमती घनियुक्तिः ॥ 317 ॥ अर्ररिमि ठिओ, चिंते समुयाणिए अईआरे । जा णिग्गमप्पवेसो, तत्थ उ दोसे मणे कुज्जा ॥ 790 ॥ सामुदानिकातिचारान- मिक्षातिचारानित्यर्थः । निर्गमादारभ्य यावद् वसतौ प्रवेशो जातः, तत्र ये दोषा जातास्तानमनसि कृत्वा ॥ 790 ॥ ते उपडि सेवणाए, अणुलोमा हांति वियडणार य । पडि सेवविपडणाए, एत्थ उ चौरो भवे भंगा ॥ 791 ॥ तांश्चातिचारान् प्रतिसेवनानुलोम्येन यथैव रसेवितास्तेनैवानुक्रमेण स चिन्तयति, विकटना-आलोचना तस्या आनुलोम्येन वा चिन्तयति, कथं ? पूर्व लघुः पश्राद् वृद्धः पश्वाद् वृद्धतर आलोच्यते । अत्र चतुर्भङ्गी - द्वथनुलोमेन 1, प्रतिसेवनानु0 आलोचनाननुलोमेन 2, आलोचनाऽऽनुलो0 प्रति0 अननुलो03, द्वयननुलोमेन4 ॥ 791 / / व्याक्षिप्ते गुरौ नास्स्लोपयतीत्येतदाह- 1 वक्खत्तपराहुत्ते, पमत्ते मा कयाइ आलोए । आहारं च करेंतो, णीहारं वा jar3a करेइ ॥ 792 ॥ * क्रमेण चिन्तयति * ISI करोति इक् आलोचनाविधिः । ॥ 317 ॥
Page #336
--------------------------------------------------------------------------
________________ श्रीमती ओपनियुक्तिः ॥ 318 ॥ आलोचनाविधिः । व्याक्षिप्तो धर्मकथादिना स्वाध्यायेन, पराङ्मुखः पराभिमुखः, प्रमत्त इति विकल्पयति, एवंविधे गुरौ न कदाचिदालोचयेत् , तथाऽऽहार नीहार वा कुर्वति नालोचयेद् ॥ 792 / / इमां गाथां व्याख्यानयति कहणाई वक्रित्ते, दिकहाइ पमत्त अण्णओ व मुहे । अंतरमकारए वा, णीहारे संक मरणं वा ॥ 793 ॥ 'अन' अन्यतोऽभि खो वा स्यात् , भुजतोऽपि नालोच्य अन्तरायं भवति, अकारकं वा शीतलं भवति यावदालोचनां शृणोति, नीहार कुर्वत 1आशङ्कया कायिकादि याति, धारयतो मरणं स्यात् ॥ 793 ॥ अव्वक्खित्ताउत्तं, उवसंतमुवट्ठिअं च णाऊणं । अणुण्णवेतु मेहावी, आलोएज्जा सुसंजए ॥ 794 ॥ अव्याक्षिप्तम् , आयुक्तम्-उपयोगपर, उपस्थितं, [उपशान्तं] उद्यतं, ज्ञात्वा अनुज्ञाप्यालोचयेत् ॥ 794 / / All इमां गायां व्याख्यानयति-- कहणाइ अवक्खित्ते, कोहाइ अणाउले तदुवउत्ते । 'saMdisaha'tti अणुण्णं, काऊण विदिण्णमालोए ॥ 795 ॥ ॥ 1 0 आशङ्कया साधुजनितया न काय0 / / ॥ 318 ॥ Jain Education For Privale & Personal use only Halnelibrary.org
Page #337
--------------------------------------------------------------------------
________________ श्रीमती ओधनियुक्तिः ॥ 319 ॥ आलोचनापद्धतिः त दोषाश्च । : कथनादिना अव्याक्षिप्ते, क्रोधादिमिरनाकुले, तदुपयुक्ते भिक्षालोचनोपयुक्ते saMdisahAlocayAmI'tyevamanujJAM || RII कृत्वा 'विदिन्नेऽत्ति आचार्येणाऽपि दत्तायामनुज्ञायां 'भणत' इत्येवंलक्षणायामोलोचयेत् ॥ 795 ॥ 2एतानि वर्जनीयानि णटुं वलं चलं भासं, मूयं तह ढैढरं च वज्जेज्जा (प्र्.त्ता)| आलोएज्ज सुविहिओ, हत्थं मत्तं च वावारं ॥ 796 ॥ नृत्यन् नालोचयति, वलन् नालोचयति, अङ्गानि चलयन् नालोचयति, भाषमाणो गृहस्थभाषया 3नालोचयति, मूकेन । स्वरेण ढड्ढरेण वा नालोचयति । आलोचयेत् सुविहितः, 4 उदकादिस्निग्ध मात्र च, दाव्या व्यापारकं कथयन्नालोचयति ॥ 796 ॥ एतां गाथां व्याख्यानयति करपाय bhamuhisIsa'cchi-उढिमाईहि पट्टिअं णाम । वलगं हत्थसरीरे, चलणं काए य भावे य ॥ 797 ॥ करस्य पादस्य भुवः शिरस अक्ष्णः ओष्ठस्य चैवमादीनामङ्गानां सविकार चलनं नर्तन कुर्वन् नालोचयति, वलन हस्तस्य शरीरस्य कुर्वन् नालोचयति, चलन मोटन कायस्य कुर्वन् नालोचयति, भावचलनम् अन्यथागृहीतमन्यथाऽऽलोचयति ॥ 797 ॥ 1 संदिशत आलीचया0 / / 2 तेनाऽऽलोचयतैतानि । कि 3 0 यति किन्तु संयतभाषयाऽऽलोचयति मूकेन .: k 4 0 हत उदकस्निग्ध तथा मात्रकञ्च गृहस्थसत्क' दाच्या. k । : ॥ 319 ॥ For Privale & Personal Use Only
Page #338
--------------------------------------------------------------------------
________________ __ श्रीमती ओघनियुक्तिः ॥ 320 ॥ आलोचना स्वरूपम् तत्क्रमश्च गारत्थिय भासाओ य, वज्जए मूय ढैढरं च सरं । आलोए वावारं, संसट्ठियरे व करमत्ते ॥ 798 ॥ दात्री-संबन्धिनं व्यापार', संसृष्टमुदकार्दादि इतरदसंसृष्टं कर' मात्र चालोचयति ॥ 798 / / एयदोसविमुकं, गुरुणो गुरुसम्मयस्स वाऽऽलोए । जं जह गहियं तु भवे, पढमाओ जा भवे चरिमा ॥ 799 ॥ एभिर्दोपैविमुक्तमनन्तरोक्तै क्षमालोचयेद् गुरुसमीपे, गुरुसम्मतस्य साधो, यद्यथा गृहीतं प्रथमभिक्षाया आरभ्य MI यावत्पश्चिमा भिक्षा तावदालोचयत्युत्सर्गेण ॥ 799 / / एभिः कारणैरोघतो वाऽऽलोचयतीत्याह काले अपहुप्पंते, उच्चाओ (प्र.उवाओ) वावि ओहमालोए । वेला गिलाणगस्स व, ऐच्छर्3a गुरू व उच्चाओ ॥ 800 ॥ अपर्याप्यमाणे काले ओघत Alo0, यदि वा श्रान्तः । वेला बा ग्लानस्यातिक्रामति, गुरुः 2उच्चातः-श्रान्तः कुलादिकार्येण, तदौघत आलोचयति ॥ 800 ॥ का सा ओघाऽऽलोचना ?- इत्याह-- 1 . चयेदुत्सर्गेण । 2 उद्दात tki ॥ 32 ॥ For Privale & Personal Use Only JainEducation Lalla telibrary.org
Page #339
--------------------------------------------------------------------------
________________ ओघालोचना उत्तरविधिश्च । श्रीमती नियुक्तिः । 321 ॥ पुरकम्मपच्छकम्मे, अप्पेऽसुद्धे य ओहमालोए । तुरियकरणंमि जं से, ण सुज्झई तत्तिअं कहए ॥ 801 ॥ आकुलत्वे आपन्ने सति एवमोघालोचनयाऽऽलो0, पुरःकर्मपश्चात्कर्माल्पं नास्ति किश्चिदित्ययः, अशुद्धमाधाकर्मादि, तदल्पं नास्तीति, एवमोघत आलोचयेत्, त्वरित कायें जाते सति यन्न शुद्धयति उक्तेन प्रकारेण, तावन्मात्रमेव कथयति, एषा ओघत आलोचनेति ॥ 8.1 / / आलोइत्ता सव्वं, सीसं सपडिग्गहं पमज्जित्ता । उड्ढमहो तिरियंमि (प्र.येसुं), पडिलेहे सव्वओ सब् ॥ 802 ॥ ____एवमेषा मानसी वाचिकी वोक्ता, कायिकी आलोचना-भण्यते आचार्यस्य भिक्षा दर्यते, एवं मनसा वाचा वालोचयित्वा सर्व निरवशेष', तथा मुखवत्रिकया शिरः प्रमृज्य पतद्ग्रहं च सपटलं ऊर्ध्व-पीठीः, अधो-भुवि, तिर्यक्तिरश्चीनं प्रत्युपेक्षेत निरूपयेत् , सर्वतश्चेति-चतसृष्वपि दिक्षु सर्व नैरन्तर्येण ॥ 802 ॥ ततः पतद्ग्रहं हस्ते कृत्वा भक्तादि गुरवे दर्शयतीति वक्ष्यति । एतां गाथां व्याख्यानयति उइढं पुष्फफलाई, तिरिअं मज्जारि-साण-डिभाई । खीलग-दारुग-आवडण-रक्खणट्ठा aho pehe ॥ 803 // // 32 // For Private & Personal use only
Page #340
--------------------------------------------------------------------------
________________ ईमती ॥ अर्धाधस्तिर्यक प्रतिलेखनादिकम् । 322 ॥ उद्यानादौ आवासितानां सतां पुष्पफलादिपातमध्वं निरूप्य, तिर्यग् मोर्जार-श्व-डिम्भानालोक्याऽऽलोचयति मा भूदन आगच्छन्तस्तत्पात्रमुत्प्रेर्य पातयिष्यन्ति । काण्ड वा केनचिद्विक्षिप्तमायाति, अधः कदाचित्कीलका भवति, तत्राऽऽपतनं-प्रस्खलनं मा भूत्ततोऽधो निरूप्य ततो भक्तादिदर्शयति ॥803॥'सीस्ण् सपडिग्गह pamajjitta'tyavayavamAha ओणमओ पबडेज्जा, सिरओ पाणा सिरं पमज्जेज्जा । एमेव उग्गहीमवि, मा संकुडणे तसविणासी ॥ 804 ॥ हस्तस्थे पतद्ग्रहेऽवनमतः शिरसः प्राणिनः कदाचित्पतेयुः, अतः शिरः प्रमार्जयेत् , एवमेव पतद्ग्रहे प्रमार्जन कृत्वा प्रदर्शयेत् भक्तादि, कुतः 1, 'मा स.' मा भूत्संकोचने पटलानां सादिविनाशः ॥ 804 ॥ काउं पडिग्गई करयलंमि, अद्धं च ओणमित्ताण । भत्तं वा पाणं वा, पडिदंसिज्जा गुरुसगासे ॥ 805 ॥ कृत्वा पतद्ग्रह करतलेर्दू च शरीरस्यावनम्य भक्तं वा पानं वा प्रदर्शयेद् गुरुसकाशे ॥ 805 / / ताहे य दुरालोइय, भत्तपाण एसणमणेसणाए u(pr.a)| अठुस्सासे अहवा, अणुग्गहादीउ झाएज्जा ॥ 806 ॥ कदाचिद्दरालोचितं भक्तं पानं वा भवति, 'नर्स्ट बलं चलमित्येवमादिप्रकारेण, तथैवणादोषकताऽनेषणादोषो गोचरीप्रदर्शनविधिः । ॥ 322 ॥ JainEduri For Private & Personal use only
Page #341
--------------------------------------------------------------------------
________________ स्वाध्यायः श्रीमती घनियुक्तिः 323 ॥ भोजनविधिश्व वा जातस्तत एतद्विशुद्धयर्थमष्टोच्छवासं नमस्कार ध्यायेत् , अथवाऽनुग्रहादि ध्यायेत् । 'जै मे अणुग्गह कुज्जाऽत्ति गाथाद्वयम् ॥ 806 ॥ विणएण पट्टवित्ता, सज्झायं कुणै तो मुहुत्तागं । पुवमणिया य दोसा, परिस्समाई जढा एवं ॥ 807 ॥ विनयेन प्रस्थाप्य स्वाध्यायं मुहूर्त्तमात्रं करोति, जघन्यतो गाथात्रयम् उत्कृष्टतचतुर्दशपूर्वाणि, एवं कुर्वता पूर्वभणिता दोषा 'धाउक्खोमेण मरणमित्यादयः परिश्रमादयश्च त्यक्ता भवन्ति । / 807 / / 2पच्छण्णे भुत्तव्यं, जयणा दाणाउ पडिणियत्तेणं । __ तुच्छगजाई दाणा, बंधो इहरा पओसाई ॥ 808 ॥ प्रच्छन्ने भोक्तव्यम् ॥ 808 ॥ दुविहो य होइ(प्र.सोय) साहू, मंडलिउवजीवओ य इयरो य । मंडलिमुवजीवंतो, अच्छइ जा पिडिया सव्वे ॥ 809 ॥ यो मण्डल्यामुपविशति स तावत्प्रतीक्षते यावत् सर्वे पिण्डिता 3भवंति ॥ 809 ॥ 1 . गाथाद्वयं । / 2k संज्ञकप्रती गाथा नास्ति |sN। 3 syuH । / // 323 // For Privale & Personal use only
Page #342
--------------------------------------------------------------------------
________________ zrImatI ghaniryuktiH // 324|| Jain Education iro vi(pra.) गुरुसगासं, गंतूर्णं भणर्3a संदिसह भंते ! | पाहुण - खवग-अतरंत - बाल - वुड्ढाण - सेहाणं ॥ 810 ॥ इतरो मण्डल्युपजीवी गत्वा गुरु' भणति । संदिशत - ददत यूयं इद' प्राघूर्णक- क्षपकार तरन्त बाल-वृद्ध-शैक्षकेभ्यः ॥ 810॥ पुनश्व दिण्णे गुरुर्हि तेर्सि, सेसं भुंजेज्ज गुरुअणुण्णायं (प्र.ये ) / गुरुणा संदिट्ठो वा, दाउ~ सेसं तओ भुंजे ॥ 811 ॥ एवमुक्ते गुरुणा तेभ्यो दत्ते, शेष' भुङ्क्ते गुरुणाऽनुज्ञाते, अथवा गुरुणाऽसौ संदिष्टस्त्वमेव देहि, स्वयं दत्वा शेषं भुङ्क्ते ॥ 811॥ 3 अन्यानपि साधूनिमन्त्रयतीत्याह इच्छिज्ज ण इच्छिज्ज व तहविय पयओ णिमंत साहू । परिणाम विसुद्धीए a, निज्जरा होअगहिएवि ॥ 812 ॥ 4प्रयत्नेन सद्भावेन 5 निमन्त्रयेत्, अगृहीतेऽपि भक्ते निर्जरा भवति ॥812 ॥ अथाऽवज्ञया निमन्त्रणेऽयं दोषः - * कासमर्थ * 151 1 3 0 भणतीह- आचार्याः संदिशत- ददत * न केवलमसो प्राघूर्णकादिभ्यो ददाति 4 इच्छेन्न वा तथापि प्रयत्नेन0 k यूयमिदं भोजनम् k 2 अन्यानपि 0 k * येत् ततोऽगृ0 | k मण्डल्यां गौचरी विधि ॥ 324 ॥ ainelibrary.org
Page #343
--------------------------------------------------------------------------
________________ श्रीमती नियुक्तिः ॥ 325 ॥ एकस्मिन् साम हीलिते पूजिते सर्वसाधु-हीला पूजा-वर्णनम् । भरहेरवयविदेहे, पण्णरसवि कम्मभूमिगा साहू । एकमि हीलियंमि, सव्वे ते हीलिया हुंति ॥ 813 ॥ भरहेरवयविदेहे पण्णरसवि कम्मभूमिगा साहू । एकमि पूइयंमि, सव्वे ते पूइया hu~ti ॥ 814 ॥ अह को पुणाइ णियमो, एकमि वि. हीलियंमि ते सव्वे । होति अवमाणिया, पूइए य संपूइया सव्वे ॥ 815 ॥ णाणं व दंसणं वा, तवो य तह संजमो य साहुगुणा । एक्के सव्वेसुवि हीलि-एसु ते हीलिया हुंति ॥ 816 ॥ एमेव पूइयंमिवि, एकमिवि पूइया जैगुणा उ । थोवं बहूणिवेसं, ई णच्चा पूयए मैमं ॥ 817 ॥ तम्हा जै एस गुणो, एकमि वि पूइयंमि ते सव्वे । भत्तं वा पाणं वा, सव्वपयत्तेण दायव्वं ॥ 818 ॥ ॥ 325 // For Private & Personal use only
Page #344
--------------------------------------------------------------------------
________________ वैयावृत्य्स्याप्र्तिपातित्वादि। स्पष्टा ॥ 813 ॥ आदरेण निमन्त्रणेऽयं गुणः, सुगमा ॥ 814॥ अत्राऽऽह पर:मती नियुक्तिः ___ अथ कः पुनस्यं नियमो यदेकस्मिन्नवमानिते सर्व एवाऽपमानिता भान हि एकस्मिन् पूजिते सर्व एव पूजिताः, IS न हि यज्ञदत्ते भुक्ते देवदत्तो भुक्तो भवति ॥ 815 / / आहाऽचार्य्ः126॥ एते गुणा यथैकस्मिन् साधौ स्थिता एवं सर्वेष्वपि 1एकरूपत्वात्तेषां ॥ 816 / / एवमेकस्मिन् पूजिते सर्वे पूजिता यतिगुणा भवन्ति । यस्मादेव तस्मात्स्तोकमेतद् भक्तं बहुनिवे-बह्वाय- | मित्यर्थः । निर्जराहेतुः । एवं ज्ञात्वा साधून पूजयेन्मतिमान् । / 817 / / स्पष्टा ॥ 818 ॥ वेयावच्चं णिययं करेह, उत्तमगुणे धरिन्ताणं । सव्वं किल पडिवाई, वेयावच्चं अपडिवाई ॥ 819 ॥ उत्तमगुणान् धारयतां वैयावृत्य कुरुत ॥ 819 ॥ पडिभग्गस्स मयस्स व, णासइ चरणं सुर्य अगुणणाए । णहु वेयावच्चचिरं, सुहोदयं णासए कर्म ॥ 20 ॥ 1 . तेषां तत एकत्र पूजिते पूजिताः स्युः । / ॥ 326 ॥ Jain Educ a tional For Privale & Personal use only Hw.jainelibrary.org
Page #345
--------------------------------------------------------------------------
________________ वैयावृत्वमहिम श्रीमती पिनियुक्तिः ॥327 ॥ लाभेण जो जयंतो, जइणो लाभंतराइयं हणइ । कुणमाणो य समाहि, सव्वसमाहि लहै साहू ॥ 821 ॥ भरहो बाहुबलीवि य, दसारकुलणंदणो य वसुदेवो । वेयावच्चाहरणा, तम्हा पडितप्पह जईणं ॥ 822 ॥ होज्ज ण व होज्ज लंभो, फासुग-आहार-उवहिमाईणं । लं(प्र.ला)भो य णिज्जराए, णियमेण अओ उ कायव्वं ॥ 823 ॥ वेयावच्चे अब्भुट्रियस्स, सद्धाए काउकामस्स । लाभो चेव तवस्सिस्स, होइ अद्दीणमणसस्स ॥ 824 ॥ प्रतिभग्नस्य-उन्निष्क्रान्तस्य, मृतस्य वा नश्यति चरणं, श्रुतमगुणनया, न तु 1चैयावृत्त्यचितं बद्धं शुभोदयं नश्यति कर्म ॥ 20 ॥ लाभेन प्राप्तघृतादेओजयन् यतीन् लाभान्तरायं हन्ति, पादप्रक्षालनादिना कुर्वन् समाधि सर्वसमाधि लभते 1 . चित-बद्धं शुभो. कि ॥ 327 ॥ wrwww.amesbrary.org
Page #346
--------------------------------------------------------------------------
________________ श्रीमती पनियुक्तिः ॥ 328 ॥ 821 ॥ 'पडितप्पर्3a'ti वैयावृत्त्यं कुरुत ॥ 822 ॥ भवेद्वा न वा लाभः प्रासुकाहारोपध्यादीनां, तथाऽपि निर्जरा । भवति ॥ 823 ॥ स्पष्टा ॥ 824 ॥ टाग्रासपणोपक्रमः एसा गहणेसणविही, कहिया भे धीरपुरिसपण्णत्ता । गहणेसणा समत्ता घासेसणंपि इत्तो, वुच्छं अप्पक्खरमहत्थं ॥ 25 ॥ ग्रासैषणोच्यते ॥ 825 दव्वे भावे घासेसणा u, दव्वंमि मच्छ आहरणं । गलमंसुंडगभक्खण, गलस्स पुच्छेण घट्टणया ॥ 826 ॥ एको मत्स्यो गले मांसपिण्डं पार्श्वतो भुक्त्वा पुच्छेण घट्टणां करोति । गलं हन्ति मत्स्यबन्धो वेत्ययं गृहीतः । तेन चैव सर्व भक्षितम् ॥ 826 ॥ अह मंसंमि पहीणे, झायंतं मच्छियं भणइ मच्छो । कि झायसि तं एवं ?, सुण ताव जहा अहिरिओऽसि ॥ 27 ॥ ॥ 328 // 1 . तथाऽपि बैयाबृत्वार्थमभ्युद्यतस्य निर्जरालाभो bhavati ॥ 823 // ki, Jain Education annesbrary.om For Privale & Personal use only anal
Page #347
--------------------------------------------------------------------------
________________ श्रीमती घनियुक्तिः 329 / / उदाहरणद्वैविध्यम् । मत्स्यस्य कलि तोदाहरणम् । चरियं व कप्पियं वा, आहरणं दुविहमेव णायव्व । अत्थस्स साहणट्ठा, इंधणमिव ओयणट्ठाए ॥ 828 ॥ स्पष्टा ॥ 828 ॥ तिबलागमुहा मुक्को, तिक्खुत्तो वलयामहे । तिसत्तखुत्तो जालेणं, सयं छिष्णोदए दहे ॥ 829 ॥ एयारिसं ममं सत्तं, सढं(प्र.हि) घट्टिअघट्टणं । इच्छसि गलेण घेत्तुं, अहो ते अहिरीयया ॥ 830 ॥ अह प्रमत्तश्चरन् बलाकया गृहीतः, सा उत्क्षिप्य पश्चाद् गिलति अह वक्रीभृतो मुखेन पतामि, एवंद्वित्रिर्वारा ऊवं क्षिप्तः [त्रिर्वारा उर्ध्व क्षिप्तः] / ततो मुक्तः, अन्यदा सागरे गतः, तत्र वलयामुखे कटकात्मके 1आवर्त व चित्ते वारत्रय पतितो मुक्तश्व, त्रयः सप्तका एकविंशतिर्वारान् जालान्मुक्तः, कथ?,-यदा जाल क्षिप्तं स्यात्तदा भमि लात्वा तिष्ठामि । एकहुदेऽभवाम, परमस्माभिन ज्ञातं यदेष शोष्यति, स शुष्कः । मत्स्यानां स्थले गतिस्ति । ततः केपि मृताः केऽपि सन्ति तत्र मात्सी आगतः, स करेणाऽऽदाय शूले प्रोतयति. ततश्चिन्तितं 1 Avartavaducite / / // 329 / / For Private & Personal use only wwworjainelibrary.org
Page #348
--------------------------------------------------------------------------
________________ ममाऽप्येषां गतिरितिविमृश्य तेषां मत्स्यानामन्तरात(लं) [मध्यस्थितमित्यर्थः] शूल' मुखे लात्वा स्थितः, स वेत्येते श्रीमती भावग्रासैषणाईई सर्वे प्रताः, 1सोऽन्यहृदे गत्वा धावयति, तत्राऽहं शूल मुक्त्वोत्प्लुत्यास्ताधे जले गतः । तत ईदृशं मे सत्त्वं, शठन घनियुक्तिः । स्वरूपम् । मां तथा घट्टितघट्टनः,-घट्टितानि सम्बन्धितानि जालादिचलनानि यस्य मे सोऽहं घट्टितघट्टनः, त्मेव्330॥ विध मामिच्छसि गले ग्रहीतुम् ?, अहो ते निर्लज्जता, उक्ता द्रव्यग्रासैषणा, यथाऽसौ ग्रासं कुर्वन्न क्वचिच्छलितः ॥ 829-830 ॥ भावग्रासैषणामाह अह होइ भावघासेसणा u, अप्पाणमप्पणा चेव । साहू भुजिउकामो, अगुसासइ णिज्जरवाए ॥ 831 ॥ कथं ?, यदात्मानमात्मनेवाऽनुशास्ति, कदा पुनः ?, भोक्तुकामो निर्जरार्थ, न तु वर्णाद्यर्थम् । / 831 / / कि पुनश्चिन्तयनात्मानमनुशास्तीत्याह वायालीसेसणसंकडंमि, गहणंमि जीव ! णहु छ्लिओ। एव्हिं जह(प्र.जै) ण छलिज्जसि, भुजंतो रागदोसेहिं । / 832 / / ॥330 // द्विचत्वारिंशदेषणादोष?ःप्रवेशे गहवरे हे जीव ! न त्व छलितः ॥ 832 ॥ [इदानीं भुजन् यदि रागद्वेषाभ्यां 1 * न्यद् हृदे गत्वा धावति तत्राऽहं । / Jain Education lolona For Privale & Personal use only Famjainelibrary.org
Page #349
--------------------------------------------------------------------------
________________ श्रीमतो शोधनियुक्तिः ॥ 331 ॥ मण्डल्यनुपजीब साधुस्वरूपम् न छलिष्यसि तथा विधेयमिति] जह अभंगण-लेवा, सगडक्ख-वणाण जुत्तिओ होति । इय संजमभरवहणट्ठ-याए साहूण आहारो ॥ 833 ॥ यथाऽभ्यङ्गः शकटाक्षे युक्त्या दीयते, व्रगानां च लेपा दीयन्ते, नातिबहवो नातिस्तोका वा एवं संयमभरवहनार्थ ॥ साधूनामाहारः ॥ 833 / / उवजीवि-अणुवजीवी, मंडलि(प्र.लिए) पुव्ववण्णिओ साहू । मंडलिअसमुदिसगाण, ताण इणमो विहिं बुच्छं ॥ 834 ॥ मण्डल्युपजीवी अनुपजीवी च पूर्व द्विधा वर्णितः साधुरेकः, इदानी बहूनां मण्डल्यामसमुद्दिम[शकानां योविधिस्त वक्ष्ये ॥ 834 ॥ ते च कथं भवन्ति ?, अत आह-- आगाढजोगवाही, णिज्जूढत्तट्ठिआ व पाहुणगा । से(प्र.सा)हा सपायछित्ता, बाला वुड्ढेवमाईया ॥ 835 ॥ (1)आगाढयोगः-गणियोगस्तत्रस्थाः, (2) NijjUDha'tti कारणान्तरेणामनोज्ञास्तिष्ठन्ति ते पृथग भुञ्जते, (3)आत्मा1 ते च मण्डल्यामसमुद्देशकाः कथं स्युः ? atao k । ॥ 33 // wranww.jaineibrary.org Sain Education International
Page #350
--------------------------------------------------------------------------
________________ श्रीमती गोधनियुक्तिः ॥ 332 ॥ थिकाच (4)प्राघूर्णकाच, यतस्तेषां प्रथममेव प्रायोग्यं दीयते, शैक्षा शिक्षकाः) अपि सागारिकत्वेन पृथग भोज्यन्ते, Kaa (6)सप्रायश्चित्ताश्च पृथग् भोज्यन्ते, (7)वाल(8)वृद्धाश्च, आदिग्रहणात् कुष्ठव्याध्या पद्रुताः । / 835 / ते चाऽऽलोके भुञ्जते, स च द्विधेत्याह-- दुविहो खलु आलोको, दवे भावे य दब्बि दीवाई । सत्तविहो पुण भावे, आलोग(प्र.गो) तं परिकहेऽहं(प्र.स्स) / / 36 ॥ द्विधाऽऽलोको द्रव्यभावभेदेन, 2द्रव्यतः प्रदीपादिः । भावतः सप्तधा, तं परिकथयामि ॥ 836 / / (1)ठाणे(2)दिसि(3)पगासणया, (4)भाय(प्रस)ण(5)पखेवणे य(6)गुरु(7)भावे । सत्तविहो आलोको, सयावि जयणा सुविहियाणं ॥ 837 ॥ तैनिष्क्रमप्रवेशवर्जिते स्थाने भोक्तव्यं, गुरोरेकस्यां दिश्युपवेष्टव्यं, सप्रकाशे स्थाने भोकव्यं, भाजने च विस्तीर्णमुखे, प्रक्षेपणं कबलानां, गुरोश्चक्षुःपथे भोक्तव्यं, 'भावे'. ज्ञानादिवृद्धधर्थ, सप्तविधेप्यालोके सदापि यतना सुविहितानाम् । / 837 / इमां गाथां व्याख्यानयति-- 1 . दीयते ततस्तेऽप्येकाकिनो भवन्ति । 2 द्रव्यः प्रदीपादिभिः । / ॥ 332 ॥ JainEducation international For Privale & Personal use only library
Page #351
--------------------------------------------------------------------------
________________ म्न्न्द्द्लीम्र्यादा। श्रीमती पिनियुक्तिः ॥ 333 ॥ णिक्खमपवेस मंडलि, सागारियठाण परिहियट्ठाइ । मा एक्कासणभंगो, अहिगरणं अंतरायं वा ॥ 838 ॥ निष्क्रमप्रवेशौ वर्जयित्वोपविशति, मण्डलीप्रवेशं च वर्जयति । सागारिकस्थानं च, सागारिके प्राप्ते एकाशनभङ्गः स्याद्, अधिकरणं राटियं भवति, अन्यसाधुस्थाने उपविष्टस्यान्तरायं भवति ॥ 838 ॥ दिशिद्वारमाह पच्चुरसि-परंमुह-पट्टि-पक्ख एया दिसा विव्ज्जेत्ता। ईसाणग्गेईय व, ठाएज्ज गुरुस्स(प्र.गुरुण) गुणकलिओ ॥ 839 ॥ प्रत्युरसं-गुरोरभिमुख पराङ्मुख च नोपविशति, पृष्ठतः पक्षयोर्न, एता दिशो वर्जयित्वा ईशान्यां गुरोराग्नेय्यां वा दिशि तिष्ठेद् भोजनार्थम् ॥ 839॥ मक्खि (प्र.च्छि)यकंटट्ठाईण, जाणणट्ठा पगास जणया । अट्टियलग्गणदोसा, वग्गुलिदोसा जढा एवं ॥ 840 ॥ मक्षिका-कष्टकाऽस्थ्यादीनां ज्ञानार्थ प्रकाशे स्थाने भुङ्क्ते, एव च गलकादौ अस्थि-कण्टक-लगनदोषस्त्यक्तो भवति ॥ 840 ॥ 1 0 भवति पार्श्वे nipatati bahu । // 333 // wr For Privale & Personal Use Only
Page #352
--------------------------------------------------------------------------
________________ गुर्वालोके श्रीमती पनियुक्तिः 334 ॥ भोजन-महत्ता जे चेव अंधयारे, दोसा ते चेव संकडमुहमि । परिसाडो बहलेवाडणं च तम्हा पगासमुहे ॥ 841 ॥ परिशाटिर्भवति, 'बहुलेवाडण' हस्तस्योपरि खरण्टते ॥ 841 / / कुकुडिअंडगमित्तं, अविगियवयणो उ पकिखवे कवलं । ऐखद्धकारगं वा, जं च अणालोइयं हज्जा ॥ 842 ॥ कुकुंथण्डकाप्रमाणं कवलमविकृतवदने गुर्वाऽऽलोके भोक्तव्यम् । गुरोरदर्शने कदाचित्साधुः प्रचुर भुजीत, अकारकम्-अपथ्यं, प्रच्छन्न यस्निग्धद्रव्यं गुरोरनालोचितमभूत्तदपि भुजीत ॥ 842 / / एएसि जाणणा, गुरु-आलोए तओ उ भुंजेज्जा । ___णाणाइसंधणट्ठा, ण वण्ण-बलरूवविसयट्ठा ॥ 843 ॥ एतेषां दोषाणां ज्ञानार्थं गुर्वाऽऽलोके भुजीत । भावद्वारमाह-ज्ञानादिभावत्रयमभुज्यमाने त्रुट्यति, रतत एतेषां । सन्धानार्थ भुजीत न च वर्णबलरूपविषयार्थम् । / 843 ॥ सो आलोइयभोई, जो एए जुंजए पए सव्वे । गविसण-गहण-ग्घासेसणाइ तिविहाइ वि विसुद्धं ॥ 844 ॥ ॥ 334 // 1 अतः । / Sain Educat i onal For Privale & Personal use only jainelibrary.org
Page #353
--------------------------------------------------------------------------
________________ - श्रीमती मोधनियुक्तिः ॥ 335 ॥ मण्डलीप्रयोजनम् । स 2साधुरालोकितभोजी य एतानि पदानि स्थानादीनि प्रयुक्ते, स त्रिविधयाऽप्येषणया शुद्धं भुक्ते ॥ 844 ॥ एवं एगस्स विही, भोत्तव्ये वण्णिओ समासेणं । एमेव अणेयाणवि, जं णाणत्तं तय वोच्छं ॥ 845 ॥ एकसाधो(जनविधिवर्णितः संक्षेपेण, एवमनेकेषामपि(k) यत् पुनर्नानात्वं यदतिरिक्तं तदह वक्ष्ये ॥ 845 / / किं पुनः कारणं मण्डली क्रियते?, उच्यते अतरंतवालवुड्ढा, सेहाएसा गुरू असहुवग्गो । साहारणोग्गहाऽलद्धि-कारणा मंडली hor3a ॥ 846 ॥ __ ग्लान-बाल वृद्ध-शैक्ष्य प्राघूर्णकाः गुरुः 'असहुवग्गोऽत्ति असमर्थो राजपुत्रादिः । एतेषां सुखनिर्वाहनार्थ मण्डली क्रियते, येन बहवः प्रतिजागरकाः स्युः यथा कश्चिकिश्चित्करोति, एकस्यैव वैयावृत्यादि कुर्वतः सूत्रार्थहानिर्भवति, तस्मादुपग्रहो भक्तादिको भवति, साधारणोपग्रहा मण्डली, स साधारणोऽतुल्यो यस्यां सा । योऽलब्धिमांस्तदर्थ मण्डली भवति ॥ 846 / / भिक्षागतानां वसतिरक्षपालस्याऽयं विधिः णाउं णिय?णकालं, वसहीपालो य भायगुग्गाहे । परिसंठियच्छदवगेह-णटठ्या गच्छमासज्जा ॥ 847 ॥ 2 0 साधुर्मुरोरालोचित भुङ्क्ते ya0 / कि ॥ 846 ॥ भिक्षागतापग्रहा मण्डली, स साधारणस्य यावृत्यादि कुर्वतः सा मण्डली ॥ 335 ॥
Page #354
--------------------------------------------------------------------------
________________ zrImatI oghaniryuktiH // 336 // Jain Education ज्ञात्वा भिक्षागतानां निवर्त्तकालं वसतिपालो नन्दीपात्र प्रतिलिख्योद्ग्राहयति । संघट्टितेनास्त इत्यर्थः । किमर्थं ?, परिसंस्थिताच्छद्रग्रहणार्थम् एतदुक्तं भवति तत्रानीय साधवः पानकं प्रक्षिपन्ति । परिसंस्थितं - स्वच्छीभूतं ततोऽन्यत्र पात्र के क्रियते, येनाऽऽचार्यादीनां स्वच्छ योग्यं भवति पात्रकादिप्रक्षालनं च क्रियते (k), गच्छमाश्रित्य द्वे त्रीणि चत्वारि भवन्ति प्रतिलेख्यानि ॥ 847 ॥ असइ य नियंत्तसुं, एकं चौरंगुण भासु । पक्खिविय पडिग्गहगं, tattha'cchadavaM तु गालेज्जा ॥848 ॥ वसतिपाल - नन्दिपात्रयोरभावे एकं पतद्ग्रहं चतुरङ्गुलन्यूनपात्रेषु प्रक्षिप्य रिक्तपात्रे द्रवगलनं कियते, अत्राऽयं नियमो, यदुत - तावद् भिक्षा ग्राह्या यावत् पात्रकं चतुरङ्गुलन्यूनमास्ते ॥848 ॥ किमर्थं द्रवं गालयेत् ?, इत्याहआयरिय-अभाविय- पाणगट्टया पायपोस धुवणा । होय सुहं विवेगो, सुहआयमणं च सागरिए ॥ 849 ॥ आचार्याः, अभावितशैक्षा दिपानार्थ, पादधावनार्थ, अपानधावनार्थं भवति ( k ) सुखेन विवेक:- त्यागोऽतिरिक्तस्य भवति, तथा सागारिणोऽग्रे सुखेनाऽऽचमनं भवति ॥849॥ 3कियन्ति त्रियन्ते पात्राणीत्याह-2 * यदुत भिक्षां तावत् साधवोऽयन्ति यावत् k * कियन्ति पात्राणि गल्तिद्रवस्य भ्रियन्त इत्याह k 1 * चत्वारि पञ्चादीनि यावदुद्ग्राहयति k वसतिपालकर्त्तव्यम् । जल-गालनम ॥336 ॥ melibrary.org
Page #355
--------------------------------------------------------------------------
________________ श्रीमती घनियुक्तिः 1337 ॥ गौच्रीपूर्व्विधिः। - एक व दो व तिण्णि व, पाए गच्छप्पमाणमासज्ज । अच्छदवस्स भरेज्जा, कसट्ट-बीए विगिचेज्जा ॥ 850 ॥ एकं द्वे त्रीणि वा भ्रियन्ते स्वच्छद्रवस्य, गलिते सति 'kasaTTa'tti कचवर' बीजादि च परित्यजेत् ॥ 850 ॥ अथ पुनस्तत्र गलने कीटिकामर्कोटकादयः प्लवमाना दृश्यन्ते, तत्रायं विधिः मूइंगाईमक्कोडएहिं, संसत्तगं च णाऊणं । गालेज्ज छब्बएणं, सौणीघरएण व दवं तु ॥ 851 ॥ कीटिकादिसंसक्तं ज्ञात्वा, गालयेत् 'छब्बएणं' वंशपिटकेन शकुनिगृहेण वा ॥ 851 ॥ इय आलोइयपट्टविअ-गालिए मंडलीइ सट्ठाणे । / सज्झायमंगलं कुणै, जाव सव्वे पडिणियत्ता ॥ 852 ॥ एवमालोचिते सति, प्रस्थापिते स्वाध्याये, गलिते पानके, पुनश्च मण्डल्यां स्वस्थाने उपविश्य स्वाध्यायमङ्गलं करोति । यावत्सर्वे साधवः प्रतिनिवृत्ता 1भवन्ति । / 852 ॥ यदि सहिष्णवस्ततो योगपद्येन भुञ्जते, असहिष्णुष्वयं विधिः 1 स्युः । किसि - - ॥ 337॥ wronwr.ininelibrary.org
Page #356
--------------------------------------------------------------------------
________________ श्रीमती बनियुक्तिः 338 ॥ मण्डलीस्थविरस्वरूपम् । काल-पुरिसे व आसज्ज, मत्तए पक्खिवित्तु तो पढमा । अहवावि पडिग्गहगं, मुयंति गच्छं समासज्ज ॥ 853 ॥ ग्रीष्मकालाद्यङ्गीकृत्याऽसहिष्णुः, बुभुक्षालुर्वा तमाश्रित्य मात्र प्रक्षिप्य भक्तं प्रथमालिका दीयते, अथ बहवो बुभुक्षालवस्ततः पतद्ग्रहं मुश्चति तेभ्यो भक्षणार्थ, गच्छमाश्रित्य तदनुरूपं पतद्ग्रह मुञ्चति ॥ 853 / / चित्तं बालाईणं, गहाय आपुच्छिऊण आयरिअं । जमलजणणीसरिच्छो, णिवेसई मंडलीथेरो । / 854 ॥ TA चित्तं बालादीनां गृहीत्वा, पृष्ठाऽऽचार्य, मण्डलीस्थविरो [उपविशति, मण्डलीस्थविरो] गीतार्थी-रत्नाधिकोऽलुब्धः, [व] अत्र पदत्रयनिष्पन्ना अष्टौ भङ्गाः ॥ 854 ॥ शुद्धाशुद्धान् दर्शयन्नाह जै लुद्धा राइणिओ, होइ अलुद्धो वि जावि गीयत्थो । ओमोवि हु गीयत्थो, मंडलिराइणि अलुद्धो उ ॥ 855 ॥ यद्यसौ मण्डलीस्थविरो लुब्धो रत्नाधिकस्ततस्तिष्ठति न प्रविशति, अनेन लुब्धपदेन 2, 4, 6, 8 भङ्गाः अशुद्धाः, अलुब्धोऽपि यदि गीतार्थः 'ओमो ऽत्ति लघुपर्यायः स मण्डल्यां प्रविशति, अयं प्रथमाऽभावेऽपवादे शुद्धो । भवति । 'गीय'0 यस्तु गीतार्थों रत्नाधिकोऽलुब्धः स प्रविशति, असावाद्यो भङ्गः शुद्धः, यत्र यत्र लुब्धपदम ॥ 338 ॥ fallow.jainelibrary.org JainEducation
Page #357
--------------------------------------------------------------------------
________________ श्रीमती बोधनियुक्ति ॥ 339 / / गौचरीस्थाना निरूपणम् । गीतार्थपद च स स [भङ्गः] त्याज्यः । 'ओम' रत्नाधिकपद अगीतार्थलुब्धपदरहितं शुद्धमपवादपदे । / 855 / / ते मिलिता आलोके भुजते, स द्विधा द्रव्यालोकः प्रदीपादिः, भावालोकमाह ठाणदिसिपगासणया, भायणपक्खेवणा य भावगुरू । सो चेव अ आलोगो, णाणत्तं तदिसा ठाणे ॥ 856 ॥ ___ अर्थः पूर्ववत् । 2यन्नानात्वं दिशः स्थानस्य च ॥ 856 / / स्थानमाह-- णिक्खमपवेस मोत्तुं, पढमसमुदिस्सगाण ठायति । सज्झाए परिहाणी, भावासण्णेवमाईया ॥ 857 ॥ - निष्क्रमप्रवेशौ पूर्वभुक्तानां मुक्त्वा तिष्ठन्ति, मार्गाऽभावे स्वाध्यायहानिः । भावासनस्य संज्ञादिवेगधारणे पीडा । [भवति ॥ 857 ॥ दिग्द्वारमाह-- पुव्वमुहो राइणिओ. एको य गुरुस्स अभिमुहो ठाइ । गिण्हइ व पणामेइ व, अभिमुहो इहरहाऽवण्णा ॥ 858 ॥ 1 इदानीं ते. / 2 किन्तु नानात्वं । / ॥ 339 ॥ ar For Private & Personal use only
Page #358
--------------------------------------------------------------------------
________________ श्रीमती गोधनियुक्तिः ॥ 340 ॥ गौचरीमण्डल व्यवस्था । पूर्वाभिमुखो रत्नाधिक उपविशति, एको गुरोरभिमुखमुपविशति, स यथा गुरोरतिरिक्तं गृहणाति दत्ते वा, ॥ इतरथा पृष्ठयादि दत्त्वोपविशतोऽवज्ञा कृता भवति ॥ 858॥ जो पुण हवेज्ज खमओ, अतिउच्चाओ व सो बर्हि ठाइ । पढमसमुद्दिट्ठो वा, सागारियरक्खणट्ठाए ॥ 859 ॥ क्षपकः, अतिश्रान्तो, वा-प्राघूर्णकादिः स बहिर्मण्डल्यास्तिष्ठति, प्रथमसमुद्दिष्टो वा सागरिकरक्षणार्थम् । / 859 / / एकेकस्स य पासंमि, मल्लयं तत्थ खेलमुग्गाले । कट्ठ(प्र.कंट)ट्ठिए व छुब्भइ, मा लेवकडा भवे वसही ॥ 860 ॥ साधूनां भुजतामेकैकस्य पार्श्वे मल्लकं भवति, तत्र खेलः श्लेष्मा-उद्गाल्यते, भुज्जतः कदाचित्कण्टकोऽस्थि । वा स्यात्ततस्तत्र क्षिप्यते 1मा वसतिर्लेपकृता-अनायुक्ता भवति ॥ 860 ॥ तथाऽमुं पर विधिमाह-- मंडलि भायण भोपण, गहणं साहीय कारणुव्वरिते । भोयणविही उ एसो, भणिओ तेल्लुक्कदंसीहिं ॥ 861 ॥ 1 अन्यथा vasatirli o ki // 340 // Jain Educational For Privale & Personal use only nelibrary.org
Page #359
--------------------------------------------------------------------------
________________ श्रीमती घनिर्युक्तिः |341 ॥ रुस्त् यथानाधिकतया कार्या । भाजनानि पूर्व अहाकडाइ भुञ्जन्ति । भोजनं च स्निग्धमधुर पूर्व भोक्तव्यं, 1 पात्रात्कवलग्रहणं, ग्रहणस्यैव शुद्धिर्वाच्याऽथवा शुद्धिर्भुञ्जानस्य यथा स्यात्तथा वक्तव्यं, कारणे भोक्तव्यं । अतिरिक्तविधिर्वाच्यः । अयं 2 भोजनविधिः । द्वारगाथेयम् ॥861 ॥ 3 आद्यावयवमाह - मंडल अहराइणिआ, सामायारी य एस जा भणिआ । पुत्रं तु अहाकडगा, मुच्चंति तओ कमेणियरे ॥ 862 ॥ यथारत्नाधिकतया सामाचारी चात्र कार्या 'ठाण - दिसीत्यादि, उक्तं मण्डलीद्वारम् ॥ भाजनद्वारमाह-प्रथमं यथाकृतानि परिकर्मरहितानि यानि लब्धानि तानि भोजनार्थं मुच्यन्ते । एतदुक्तं भवति - पूर्वमप्रतिकर्मा पतद्ग्रहो भ्राम्यते, क्रमेणेतरे - अल्पपरिकर्म - बहुपरिकर्माणि मुच्यन्ते ॥862 ॥ भोजनद्वारम् - स्निग्धमधुराणि पूर्वं भक्ष्यन्ते ( k ) बुद्धयादिवर्धनार्थे, 'घृतेन वर्धते मेधा' इत्यादि । बलेन वैयावृत्यादि कर्तुं शक्यते (k) दुःख' परिष्ठापयितुं स्निग्धं घृतादि भवति, यतोऽसंयमो भवति ॥ 863 ॥ 2 * विधिः सुगमः कि 'ग्रहण' च पात्रात् कुर्कुट्यण्डकमात्र कवल गृहणाति k मिहुराणि पुव्वं, पित्ताईपसमणट्टया भुंजे । बुद्धिबलवढा, दुक्ख खु विर्गिचिउं णिद्धं ॥ 863 ॥ 1 3 प्रथमाव0 कि मण्डलीविधिः भोजनक्रमथ ॥ 341 ॥
Page #360
--------------------------------------------------------------------------
________________ गोमती नियुक्तिः 142 ॥ कवलप्रमाणम् aahaarvidhishc। अह होज्ज णिद्धमहुराणि, अप्पपरिकम्म-सपरिकम्मेहिं । भोत्तूण णिद्धमहरे, फुसिअ करे muMca'hAgaDae ॥ 864 // अथ भवेयुः(k) स्निग्धानि मधुराणि चाल्पपरिकर्मसु पात्रेषु ततः को विधिः? इत्याह-स्निग्धादीनि भुक्त्वा करौ प्रोञ्छयित्वा यथाकृतान्यपरिकर्माणि समुद्दिशनार्थ मुच्यन्ते ॥ 864 ॥ ग्रहणद्वारमाह कुकुंडिअंडगमित्तं, अहवा खुड्डागलंबणासिस्स । लंबणतुल्ले गिण्हइ, अविगियवयणो य राइणिओ ॥ 865 ॥ अथवा 1क्षुल्लकः लम्बनाशिनः-लघुकवलभोजिनस्तुल्यान् कवलान् गृहणाति, अविकृतवदनो रत्नाधिको न भावदोषेण मुखमत्यर्थ बृहत्कवलक्षेपार्थ निर्वाहयति किंतर्हि ?, स्वभावस्थेनैव मुखेनेति ॥ 865 ॥ अथवाऽयं ग्रहणविधिः ___ गहणे पक्खेवंमि a, सामायारी पुणो भवे दुविहा । गहणं पायंमि भवे. वयणे पक्खेवणा होइ ॥ 866 ॥ ___ग्रहणे प्रक्षेपे च कवलानां द्विधा सामाचारी, ग्रहणं पात्रकाकवलोत्क्षेपः प्रक्षेपणं वदनविषयम् ॥ 86 ॥ पात्रात्कथ गृह्यते तदाह 1 क्षुल्लकेन लम्बनकेनाऽशितुं शील' यस्य तस्य क्षुल्लकलम्बनाशिनः ॥ ॥ 342 ॥ Jain EducTANI national For Privale & Personal Use Only Jww.jainelibrary.org
Page #361
--------------------------------------------------------------------------
________________ श्रीमती प्रोघनिर्युक्तिः ॥343 ॥ कडपयरच्छेएणं, भोत्तव्यं अहव सीहखइएणं । एगेहि अगेहिवि, वज्जेत्ता dhUmai~gAlaM ॥ 867 // कटकच्छेदेन भोक्तव्यं यथा कलिञ्जस्य खण्डलं छिच्चापनीयते एवमसावपि भुङ्क्ते, प्रतरच्छेदेन वा तरिकाच्छेदेनेत्यर्थः, सिंहभक्षितेन वा सिंहो हि एकदेशादारभ्य तावद् भुङ्क्ते यावत्सर्वं निष्ठितं भवति, तच्चैकेन बहुभिर्वा भोक्तव्यं वर्जयित्वा धूमाङ्गारे - रागद्वेषावित्यर्थः ॥867॥ वदनप्रक्षेपणमाहासुरसुरं अचवचनं, अदुयमविलंविअं अपरिसाडि । मणवयणकायगुत्तो, भुंजइ अह पक्खिवणसोहि ॥ 868 ॥ 'असुरसुरं'-सरडकान् अकुर्वन्, 'अच'0 वल्कमित्र न चर्वयति, अद्भुतम् - अत्वरितं तथाऽविलम्बितं-अमन्थरम्, अपरिशाटि मनोवाक्कायगुप्तो भुञ्जीत, एवं त्रिगुप्तस्य प्रक्षेपण शोधिर्भवति ॥868 / / उग्गम-उपायणासुद्धं, एसणादोसवज्जिअं । साहारणं अयाणंतो, साहू हवै असारओ ॥ 869 ॥ उद्गमोत्पादनाशुद्धमेषणादोपवर्जितं साधारणं सामान्यं गुडादि अजानानः अतिमात्र दुष्टेन भावेन वाऽऽददानः योसत् पतद्ग्रो भ्रमति तस्मात् साधुरसारको प्रधानो भवति ज्ञानाद्यङ्गीकृत्य ॥ 869 ॥ आहारविधिः ॥ 343 ॥
Page #362
--------------------------------------------------------------------------
________________ श्रीमती मोधनियुक्तिः ॥ 344 ॥ आहारविषये दोष-गुणाः उग्गम-उप्पायणासुद्धं, एसणादोसवज्जिअं । साहारणं वियाणंतो, साहू हवै ससारओ ॥ 870 ॥ साधारणमेतद् द्रव्यमिति विजानानोऽदुष्टेन? भावेन कवलं गुडादेराददानः साधुर्भ0 ससारः ॥ 870 ॥ उग्गम-उप्पायणासुद्ध', एसणादोसवज्जिअं । साहारणं अयाणंतो, साहू कुणै तेणिअं ॥ 871 ॥ साधारणमजानानः-दुष्टभावेनाऽऽददानः स्तैन्यं साधु करोति ॥ 871 ॥ उग्गम-उप्पायणासुद्धं, एसणादोसवज्जिअं । साहारणं वियाणंतो, साहू पावै णिज्जरं ॥ 872 ॥ साधारणं तुल्यमेतत्सर्वेषां जानन दुष्टान्तरात्मा स्वल्पमाददानो निर्जरां करोति ॥ 872 ॥ अंतंतं भोक्खामित्ति, बेसए भुंजए य तह चेव । एस ससारणिविट्ठो, ससारओ उटिओ साहू ॥ 873 ॥ 1 अदुष्टेनान्तरात्मना क्वलं. कि ॥ 34 ॥ JainEducation For Private & Personal use only mbrary
Page #363
--------------------------------------------------------------------------
________________ श्रीमती बनियुक्तिः 345 ॥ अन्त्यं वल्लचणकादि तदपि पर्युषितं अन्त्यान्त्यं भक्षयिष्याभीति परिणामेनोपविष्टो मण्डल्यां, तथापरिणामो भुङ्क्ते, एष ससार उपविष्टः, उत्थितश्च, तस्य शुभपरिणामस्याप्रतिपातित्वात् । / 873 ॥ संसारे समुद्रएमेव य भंगतिअं, जोएयव्वं तु सारणाणाई । व्न्निग्दृस्स्त्तान्त्ः। तेण सहिओ ससारो, समुद्दवणिएण दिटुंतो ॥ 874 ॥ एवमेव भङ्गत्रयं योजनीयम् । सारश्चात्र ज्ञानादि, अत्र समुद्रवगिजा दृस्स्त्तान्त्ः। 1एको वणिक् समुद्रपारे ससारो 2गतः ससारश्चाऽऽगतः । एवं भङ्गाः ॥ 874 ॥ जत्थ पुण पडिग्गहगो, होज्ज कडो तत्थ भए अणं । मण्डल्यां पतद्ग्रह भ्र्म्न्न्विधिः। मत्तग गहिउव्वरिअं, पडिग्गहे जं असंसढें ॥ 875 ॥ यत्र पुन भुजानानां पतद्ग्रहो ऽभवेत्कडो-निष्ठितभक्तो जातः-साधुपर्यन्तमप्राप्त एव, ततस्तत्र निष्ठितभक्ते पतदग्रहेऽन्यद भक्त प्रक्षिप्यते, ततश्च यस्मिन् साधौ संनिष्ठितस्तत आरभ्य पुनर्धाम्यति, मात्रके बालादीनां प्रायोग्यं । ॥ 345 ॥ गृहीतमासीत् । उद्धरितमसंसृष्टं पतद्ग्रहे क्षिप्त्वा भ्राम्यति ॥ 875 / / . 'एको xxx एवं भङ्गाः एतावानेशोऽसंज्ञकपतो नास्ति |sN। 2 0 gataH draviNaM bahakRtya ssaa|| Sain Education International For Private & Personal use only
Page #364
--------------------------------------------------------------------------
________________ श्रीमतो नियुक्तिः 346 / / यद् गुरोः शेष तद् बालादिभ्य दातव्यम् । जं पुण गुरुस्स सेसं, तं छुब्भइ मंडलीपडिग्गहके । बालादीण व दिजइ, ण छुब्भइ sesagANa'hiaM ॥ 876 // सुक्कोल्लपडिग्गहगे, विआणिआ पक्खिवे दवं सुक्के । अभत्तट्ठिआण अट्ठा, बहुलंभे जं असंसटुं ॥ 877 ॥ यद् गुरोः शेषं भुजानस्य तत्संसृष्टमपि मण्डलीपतद्ग्रहे प्रक्षिप्यते, ततश्च बालग्लानादीनां दीयते, शेषाणां न प्रक्षिप्यते, संसृष्ट सत् , 'सुक्कु' शुष्कायोभक्तयोः पतद्ग्रहौ भवतः । विज्ञाय शुष्क द्रवं प्रक्षिप्यते, येन तोयप्रक्षेपणे संजातबन्धं भक्तं सुखेनैव कवलैगृह्यते, 1 अथवा गुडादि लब्ध तदसंसृष्टमेव ध्रियते, किमर्थम् ?, अभक्तार्थिनां येन । मनोज्ञं भवेत् ॥ 876-877 / / उक्ता ग्रहणशुद्धिः, भुजानस्य शोधिमाह सोही चौकभावे, विगइंगालं च विगयधूमं च । रागण सयंगालं, दोसेण सधूमगं होइ ॥ 878 ॥ शुद्धौ चतुष्कं भवति, नामस्थापनाद्रव्यभावरूपं, द्रव्यशोधिः पूर्ववत् , भावे-विगताङ्गारधूमं भुजतो भावशुद्धिः । / / 878 ॥ 1 अथ बहुलामः संजातः, प्रचुरं रब्ध गुडादि tato'sa0 ॥ ॥ 346 // Jain Educa t ional For Privale & Personal use only jainelibrary.org
Page #365
--------------------------------------------------------------------------
________________ __ श्रीमती ओषनियुक्तिः ॥ 347 ॥ भुजानस्य shodhiH। जत्तासाहणहेउं, आहारेंति जवणट्ठया जइणो । छा(प्र.बा)यालीसं दोसेहि, सुपरिसुद्धं विगयरागा ॥ 879 ॥ चारित्रयात्रासाधनार्थ-यापनार्थं शरीरसंधारणार्थ यतयः पट्चत्वारिंशदोपैः सुपरिशुद्धम् आहारयन्ति, के च ते?, | पोडशोद्गमदोषाः, पोडशोत्पादनादोषाः, 1दशैषणादोषाः । संयोजनाऽतिप्रमाणं साङ्गार धूमगं चैते पट्चत्वारिंशदोषाः ॥ 879 ॥ हियाहारा मियाहारा, अप्पाहारा य जे णरा । ण ते विज्जा तिगिच्छंति, अप्पाणं ते तिगिच्छगा ॥ 880 ॥ श्लोकः स्पष्टः ॥ 880 ॥ कारणद्वारमाह छण्हमण्णयरे ठाणे, कारणंमि उ आगए । आहारेज्जा (u)मेहावी, संजए सुसमाहिए ॥ 881 ॥ षष्णां स्थानानामन्यतरस्मिन् कारणे स्थाने आगते आहारयेत् ॥ 881 ॥ तान्याह-- 1 दशैषणात आरभ्य षष्ठं धर्म0 इत्यादिपर्यन्तः पाठः k संज्ञकप्रती पतितो दृश्यते |s। आहार-कारणा ॥ 347 ॥
Page #366
--------------------------------------------------------------------------
________________ श्रीमती धनियुक्तिः ॥ 348 ॥ 'वेयणे त्या गाथा-वर्णन वेयणवेयावच्चे, इरियट्ठाए य संजमट्ठाए । तह पाणवत्तियाए, छटुं पुण धम्मचिंताए ॥ 882 ॥ क्षुद्वेदनोपशमार्थ रवैयावृत्त्याथै 3ईर्याशोधनार्थ संयमार्थ 5 पाणवत्तियाएऽत्ति प्राणसंधारणार्थ 6षष्ठ' ध्र्म्चिन्तार्थ्म्। / / 882 ॥ इमां गाथां व्याख्यानयति णत्थिं छुहाए सरिसया, वेयण भुजेज्ज तप्पसमणट्टा । छाओ वेयावच्चं, ण तरै काउं अओ भुंजे ॥ 883 ॥ नास्ति क्षुत्सदृशी वेदना, तत्पशमार्थ भुङ्क्ते, द्वार्। 'छाओं' बुभुक्षितो वैयावृत्यं कर्तुं न शक्नोति, अतो भुक्ते (दारं) / / 883 ॥ इरिय(प्र.चन सोहेइ)णवि सोहेइ, पेहाईयं च संजमं काउ । थामो व परिहायै, गुणगुप्पेहासु य असत्तो(प्र.असमत्थो) ॥ 884 ॥ ईयां न शोधयति क्षुधितः, द्वार । प्रेक्षादिकं संयमं कर्तुं न शक्नोति, द्वार्। थामः-प्राणस्तस्य परिहानिर्भवति, | द्वार । गुणनं पूर्वपठितस्यानुप्रेक्षण-चिन्तनं ग्रन्थार्थयोः, असमर्थः सन् भुङ्क्ते ॥ 884 ॥ 1 * rthayoretadasau partumasa0 / // 348|| Jain Educationa For Privale & Personal Use Only Clainelibrary.org
Page #367
--------------------------------------------------------------------------
________________ पह अनाहारकारणानि । श्रीमती घनियुक्तिः ॥ 349 ॥ अहवा ण कुज्ज आहार, छहिं ठाणेहिं संजए । पच्छा पच्छिमकालंभि, काउं अप्पक्खमं खमं ॥ 885 ॥ अथवा न कुर्यादेवाहारम् एभिः पभिः स्थानवक्ष्यमाणैः, षष्ठ पदमाह-'पच्छा' पश्चिमकाले-संलेखनाकाले, आत्मक्षमाम्-आत्महितां क्षान्तिं कृत्वा पश्चात्-शरीरपरिकर्मानन्तरं सर्वाऽऽहार मुश्चति ॥ 885 ॥ तानि षट् स्थानान्याह आर्यके उवसग्गे, तितिक्खया बंभचेरगुत्तीए । पाणदयातवहेडं, सरीरवोच्छेयणट्ठाए ॥ 886 ॥ आतङ्कोपरसर्गयोस्तितिक्षार्थ-सहनार्थ ब्रह्मचर्यगुप्त्यर्थं च प्राणदया तपः 6शरीरव्यवच्छेदार्थ न भोक्तव्यम् ॥ 886 ॥ इमां गाथां व्याख्यानयति आर्यको जरमाई, राया सण्णायगा व उवसग्गा । बंभवयपालणट्ठा, पाणदयावासमहियाई ॥ 887 ॥ 1आतङ्को-ज्वरादिः, 2राज्ञा राजकुलधारणादिरूपो यद्युपसर्गः कृतः, 'स' स्वजनो यान्निष्क्रमणार्थमुपसर्ग करोति, 3ब्रह्मव्रतपालनार्थ, तथा प्राणदयार्थ न भुङ्क्ते, यदि वर्षति महिका वा निपतति ॥ 887 / / 1 तत्र षष्ठं पदमाह नियुक्तिकारः-पच्छा' / / 2 क्षान्तिमुपशमं kR.k। ॥ 349 ॥ Jan Education Interational
Page #368
--------------------------------------------------------------------------
________________ zrImatI ghaniyuktiH // 350 // Jain Education tavau उत्थाई जाव छउम्मा (प्र.चउमा ) सिओ तवो होइ । छटुं सरीरवोच्छेय-पट्टया होयणाहारो ॥ 888 ॥ 5 तपोऽर्थ - तच्च चतुर्थादि यावत्पण्मासास्तावत्तपो भवति तदर्थं, 6शरीरव्यवच्छेदार्थं न च भुङ्क्ते ॥888 ॥ एहि छहि ठाणेहि, अणाहारो य जो भवे । धम्मं णाइकमे भिक्खू, झाणजोगरओ भवे ॥ 889 ॥ स्पष्ट ॥889 ॥ आदमुक्तं षड्भिः कारणैर्भोक्तव्यं च ततः किमेतत् ?, भोजनमपवादपदम् 1, उच्यते - अपवादपदमेव, यतः - ional भुंजतो आहारं, गुणोवयारं सरीरसाहारं । विहिणा जहोवइटुं संजमजोगाण वहणट्टा ॥ 890 ॥ भुञ्जन्नाहार, किंभूतः, गुणानां ज्ञानादीनामुपकारकं, शरीरसच्चाधारकं, यथोपदिष्टम् - आधाकर्मादिरहितं, संयमयोगानां व्यापाराणां वहनार्थं भुञ्जन्नपवादस्थ एव भुङ्क्ते नान्यथा । / 890 / / समुद्दिष्टे सति संलिहनकल्पः कार्य इत्याह 1 * धारकमाहार भुञ्जन् विधिना ग्रासैषणाविशुद्ध, यथो0 कि आहारस्यापवादपदता । ॥ 350 ॥ Jainelibrary.org
Page #369
--------------------------------------------------------------------------
________________ श्रीमती ओघनिर्युक्तिः ॥ 351 ॥ भुट्टियावसेसो, तिलंगणा होइ संलिहणको । अपहुपत्ते अण्णं पि, छोटं ता लवणे ढव ॥ 891 ॥ भुक्तानामवशेषो यः संलिहनकल्पः कार्यः स भुक्काऽवशेषः । कवलत्रयप्रमाणः संलिखनकल्पः कार्यः । स यदा त्रिकवलप्रमाणो न भवति ?, तदाऽपर्याप्यमाणेऽन्यदपि तस्मिन् पात्र के भक्त प्रक्षिप्य त्रीन् कवलान् स्थापयति । / 891 / / संदिट्टा संलिहिउ, पढमं क करेइ कलुसेणं । तं पाउ मुहमासे, वितियच्छदवस्स गिव्हंति ॥ 892 ॥ संदिष्टा भुक्ताः सन्तः संलि पात्राणि प्रथमं कल्पं ददाति कलुषोदकेन, तत्पीत्वा 'मु'0 मुखस्य परामर्श:प्रमार्जनं करोति, द्वितीयकल्पार्थमच्छद्रवस्य ग्रहणं कुर्वन्ति ॥ 892 ॥ दाऊण वितियकप्पं, वहिआ मज्झट्ठिओ उ दवहारी । तो देति तयकप्पं, दोन्हं दोहं तु आयमणं ॥ 893 ॥ दत्त्वा द्वितीयं कल्पं बाह्यतः पात्रक प्रक्षालनभूमौ ते च मण्डल्या कारेणोपविशन्ति तेषां मध्ये स्थितो द्रवधारी 2 पात्रकप्रक्षालनं सर्वेषामेव प्रयच्छति, ततो ददति तृतीयकल्पं, पात्रकप्रक्षालनानन्तर' 'दुहं' द्वयोः 2 साध्वोमत्रकेषु 'आ'0 1 * कारेण तत्रोपविशन्ति । 2 * धारी भवति स च पात्र0 k संदिष्टानन्त पत्रिकादिप्र लनविधिः । / / 351 / /
Page #370
--------------------------------------------------------------------------
________________ श्रीमती ओपनियुक्तिः ॥ 352 ॥ उद्धरितभत्त विधिः। ॥ निर्लेपनार्थमुदकं प्रयच्छति ॥ 893 ॥ उद्धरितभक्तविधिमाह होज्ज सिआ उद्धरियं, तत्थ य आयंबिलाइणो हुज्जा । पडिदंसि अ संदिट्ठो, वाहरै तओ चउत्थाई ॥ 894 ॥ स्यात्कदाचिदुद्धरितं तत्र साधूनां मध्ये केचिदाचाम्लादयो 2भवन्ति, ततस्तस्मिन् भक्ते उद्धरिते आचार्याय दर्शिते सति रत्नाधिकः संदिष्टः सन् चतुर्थादीन् साधून् ब्याहरति ॥ 894 ॥ नैतान् [च्याहरति] मोहचिगिच्छ-विगिहें, गिलाण-अत्तट्ठियं च मोत्तूणं । सेसे गंतुं भणई, आयरिया वाहरंति तुमं ॥ 895 ॥ ___ मोहचिकित्सार्थ य उपोषितस्तं, तथा विकृष्टतपसं च न व्याहरति । तस्य कदाचिद्देवता प्रतिहार्य करोति, अतो न दीयते, ग्लानो ज्वरादिना, 3आत्मार्थिक, एतान् मुत्क्वा, शेषान् गत्वा भणति, यदुत-आचार्या युष्मान्व्याहरन्ति ॥ 895 / / यश्चतुर्थादिक आकारितः स आकर्ण्य किं करोतीत्याह-- 1 0 च्छति ॥ 895 ॥ एषोऽनुद्धरितभक्ते विधिरुक्तः यदा तू दरितभक्तं तदा को विधिरित्याह ईक् 2 0 भवन्ति आदिग्रहणादभक्ताथिको वा कोऽपि, तद् उद्धरित रत्नाधिक आचार्याय दर्शयति, गुरुणा च संदिष्टो यदुत आवयाचाम्लादीन् , येन तेभ्यो दीयते, पुनश्वासी संदिष्टः सन् चर्तुथादीन् ब्याहरति, स च नैतान् व्याहरति * कि 'होज्ज' इत्यादिगाथा क्संज्ञकप्रतावनया रोल्या व्याख्याता |s। आत्मलब्धिक न व्याहरति । ki ॥ 352 ॥ Jain Education alle For Privale & Personal use only NW elibrary.org
Page #371
--------------------------------------------------------------------------
________________ श्रीमती ओधनियुक्तिः ॥ 353 ॥ इ शेषस्यभ क्तर पारिष्ठापनक विमर्शः । अपडिहणतो आगंतु, वंदिउ भणइ सो उ आयरिए । संदिसह भुंज जं सरति, तत्तियं सेस तस्सेव ॥ 896 ॥ ___ गुर्वाज्ञामनतिलङ्घयन् आगत्य वन्दित्वा भणति, संदिशत यूय', भणति गुरुः भुजीत, सोऽपि भणति 1 'जं सरै तत्तियं' भुजामि, शेषमुद्धरितं तस्यैव यस्य सत्कः पतद्ग्रहः, पुनश्वासावेव परिष्ठापयति ॥ 896 ॥ अभणंतस्स उ तस्सेव, सेसओ होइ सो विवेगो उ । भणिओ तस्स उ गुरुणा, एसुवएसो पवयणस्स ॥ 897 ॥ 'जं सरै tattiya'ti, अभणतस्तस्यैवोद्धृतं bha0, स एव विवेचक:-परिष्ठापकः, भणिते तस्यैव साधोः पतद् । ग्रहः, स एव कल्प ददाति, अयं पूर्वोक्तः प्रवचनोपदेशः । / 897 ॥ भुत्तमि पढमकप्पे, करेमि तस्सेव देंति तं पायं । जावतिअंति अभणिए, तस्सेव विगिचणे सेसं (pra.e भूमि) ॥ 898 ॥ उद्धरिते भक्ते भुक्ते सति, पात्रकस्य प्रथमकल्पे कृते, यस्य सत्कं पात्र तत्तस्यैव ददाति 'जसरई' इत्यभणिते तस्यैव यदुधृतं शप' तत्परित्याज्यं भवति । इदं पूर्वोक्तस्यैव व्याख्यानं न पुनरुक्तमिति ॥ 898 ॥ चतुर्थोपवा. | सिकादेः कीदृश कल्पते इत्याह ॥ 353 ॥ For Private&Personal Use Only
Page #372
--------------------------------------------------------------------------
________________ श्रीमती नियुक्तिः 354 ॥ विध्यविधिगृहीत स्वरूपम् । विहिगहिअं विहिभुत्तं, ऐरेगं भत्तपाण भात्तव्यं । विहिगहिए विहिभुत्ते, एत्थ य चौरो भवे भंगा ॥ 899 ॥ __ विधिना गृहीतमुद्गमादिदोषरहितं, विधिभुक्तं-कटकच्छेदादिना भुक्तं, यद्यतिरिक्तं जातं भक्तं पानकं वा तद् भोक्तव्यं परिष्ठापनकं कल्पते । / 899 ॥ विध्यविधिगृहीतस्वरूपमाह उग्गमदोसाइजढं, अहवा बीअं जहिं जहा पडिअं । इय एसो गहणविही, असुद्धपच्छायणे अविहीं ॥ 900 ॥ उद्गमादिभिस्त्यक्तं यद्वस्तु-मण्डकादि, यथा पतितं तत्तथैव, न समारचयत्येषा ग्रहणविधिः । उद्गमादिदोषान्वितस्याऽशुद्धस्य ग्रहणमिदमविधिग्रहणं, अथवा गुडादेर्मण्डकादिना प्रच्छाद्य 2यदेकत्र स्थापनं, तदविधिग्रहणम् ॥ 900 ॥ अविधिभुक्तमाह काग-सियाल-क्खइयं, दविअरसं सव्वओ परामटुं । एसो उ भवे अविही, जहगहिअं भोयणंमि (मुंजओ य) विही ॥ 901 ॥ काकभुक्तं, शगालभुक्तं, दवित[सं-द्रावितरसमित्यर्थः, सर्वतः परामृष्ट-उत्थल्लपत्थल्लणेण भुक्तं, इदम1 परिष्ठापनक न कल्पते । 5 / परिष्ठापनिकाकारण iki 2 . katra deze0 / / // 354 // aurelibrary.org Jain EU
Page #373
--------------------------------------------------------------------------
________________ श्रीमती ओधनियुक्तिः ॥ 355 / / विध्यवि भुक्तादि विधिभुक्तं, यथैव गृहीतं पात्रे तथैव भुक्ते इदं विधिभुक्तं ॥ 901 / / द्वारगाथेयम् , 3आद्यावयवमाह उच्चिणइ व विट्ठाओ, कागो अहवावि विक्खिरै सव्वं । विष्पेक्खइ य दिसाओ, सियालो अण्णोण्णहिं गिण्हे ॥ 902 ॥ यथा काक उच्चित्योच्चित्य विष्ठादेमध्यावल्लादि भक्षयति एवमसावपि, अथवा विकिरति सर्व, काकवदेव कवलं । मुखे प्रक्षिप्य दिशः प्रेक्षते, शृगाल इवान्यत्र 2 प्रदेशे भक्षयति । / 902 ॥ सुरहीदोच्चंगट्टा, छोटूण दवं तु पियै दवियरसं । हेट्टोवरि आमटुं, इय एसो भुंजणे अविही ॥ 903 ॥ सुरभिर्यद् 'दोच्चगं' तीमनमोदनादिना यस्मिन् मिश्रीभृतं तत्र द्रवं प्रक्षिप्य यो निर्यासः संजातस्तपिबनं यत्तद् द्रवितरसमुच्यते, अधस्तादुपरि च यद् 'आमट्ठ' विपर्यासीकृतं तदेतत्परामट्ठ', अय' भोजनेऽविधिः ॥ 903 ॥ को ग्रहणभोजनयोविधिरित्येतदाह जह गहिअं तह णीयं, गहणविही भोयणे विही इणमो । उक्कोसमणुक्कोसं, समकयरसं तु भुंजेज्जा ॥ 904 ॥ 3 प्रथमावय0 / / 4 'परामहति भण्यते । / Jain Education Interational For Private & Personal use only
Page #374
--------------------------------------------------------------------------
________________ श्रीमती ओघ निर्युक्तिः ॥ 356 ॥ यथैव गृहीतं - गृहस्थेन दत्तं तथैवाऽऽनीतमय ग्रहणविधिः । भोजने पुनरयं विधिः । यदुत्कृष्टमनुत्कृष्ट द्रव्यं तत्समीकृतरसं भुञ्जीतेत्ययम् । प्रथमो भङ्गः शुद्धः ॥904 ॥ तएव अविहिगहिअं, विहिभुत्तं तं gurUhi'NuNNAyaM / सेसा णाणुष्णाया, गहणे दत्ते य णिज्जुहणा ॥ 905 ॥ तृतीये भगेऽविधिना गृहीतं विधिभुक्तं समीकृतरसं तच गुरुणाऽनुज्ञातं, शेषौ द्वौ भङ्गौ नाऽनुज्ञातौ, यस्तु Safari अत् शृगालादिरूपं भक्तं ददाति, यो गृह्णाति तयोर्निर्द्धारणं - निष्काशनं kri0 / तथा विधिगृ0 अविधिमुक्तं यो ददाति गृह्णाति वा तयोर्निष्काशनं kri0 ॥ 905 ॥ Jain Educational अवावि अकरणार, उवट्टियं जाणिऊण कल्लाणं । घट्टे दिति गुरू, पसंगविणिवारणट्टाए ॥ 906 ॥ अथर्वैतद्दोषाऽकरणतया - अनासेवनतयोपस्थितं दातारं च ज्ञात्वा संगोपायन' क्रियते, घट्टयित्वा - तिरस्कृत्य यदुत - त्वया पुनरेवं न कार्य, प्रसङ्गस्य पुनरासेवनस्य निवारणार्थम् 1 दातारं गृहीतारं च |k कल्याणं च गुरुर्ददाति, ॥ 906 ॥ ग्रहण भोजन विधिः । ॥356। ainelibrary.org
Page #375
--------------------------------------------------------------------------
________________ श्रीमती घनियुक्तिः ॥ 357 ॥ घासणा य एसा, कहिया भे ! धीरपुरिसपण्णत्ता । संजमतवैढगाणं, णिग्गंथाणं महरिसीणं ॥ 907 ॥ एयं घासेसणविहि, जुंजंता चरणकरणमाउत्ता । साहू खवंति कम्मं, अणेगभवसंचियमतं ॥ 908 ॥ एत्तो परिवणविहि, वोच्छामि धीरपुरिसपण्णत्तं । जं णाऊण सुविहिया, करेंति दुक्खक्खयं धीरा ॥ 909 ॥ स्पष्ट ॥ 907 ॥ स्पष्टा ॥ 908 ॥ स्पष्टा ॥ 909 / / उद्धरितद्वारमाह, अथवा स्वयमेव भाष्यकारः सम्बन्ध प्रतिपादयति भत्तट्ठि उव्वरिअं, अहव अभत्तट्ठियाण जं सेसं । संबंधेणाणेण u, परिठावणिआ मुणेयव्वा ॥ 910 ॥ भक्तार्थिकानां अथवा भक्तार्थिकानां भुक्तानां परिष्ठापनिकभाकवृणां यदुद्धरति तत्परिष्ठाप्यमिति कृत्वाऽनेन सम्बन्धेन पारिष्ठापनिका ज्ञेया ॥ 910 ॥ परिष्ठापनिका विधिः । / / 357 / /
Page #376
--------------------------------------------------------------------------
________________ zrImatI ghaniryuktiH ||358 / / Jain Education sA पुण जायमजाया, जाया मूलोत्तरेहि उ असुद्धा । लोभातिरेगगहिया, अभिओगकया विसकया वा ॥ 911 ॥ 1 जाता - ग्रहणकाल एव प्राणातिपातादिभिरशुद्धा । यद्वा जाता-आधाकर्मादिदोषयुक्ता 2 / जातास्वरूपमाह - मूलगुणैः-प्राणातिपातादिभिरशुद्धा, उत्तरगुणैराधाकर्मादिभिरशुद्धा, लोभातिरेकतया गृहीता साप्यशुद्धा जातोच्यते, अभियोगः कृता विषकृताऽप्यशुद्धा ॥ 911 ॥ इमां गाथां व्याख्यानयतिमूलगुणेहिं असुद्धं; जं गहिअं भत्तपाण साहूहि । एसा उ हो जाता, वुच्छं सि विहीएं वोसिरणं ॥ 112 ॥ वक्ष्ये 'अस्या' - जाताया विधिना व्युत्सृजन' परित्यागम् ॥ 912 ॥ एतमणावाए, अच्चित्ते थंडिले गुरुवट्टे । आलोए एगपुंजं, तिट्ठाणं सावणं कुज्जा ॥ 913 ॥ आलोके -समे भूभागे न गर्त्तादौ । यत्र प्राघूर्णकादयः सुखेन पश्यन्ति त्रिः 0 श्रावणां करोति यदुतव्युष्टम् ॥ 993 ॥ onal: 1 sA परिष्ठापनिका जाता ग्रहणकाल एव प्राणातिपातदोषेण जातोत्पन्ना, अजाता '' धाकमार्दिदोषेणाऽदूषिता तत्स्वरूपमाह । k 2 * युक्ता, ऊजाता अधार्मा ददोषेणाऽदूषिता, तत्स्वरूपमाह * ISI 3 अभियोगो वशीकरणचूर्ण मन्त्रश्च साऽप्यशुद्धा इमां 0 k जात भिक्षायाः स्वरूपम् । / / 358 / / ainelibrary.org
Page #377
--------------------------------------------------------------------------
________________ श्रीमती ओधनियुक्तिः ॥ 359 ॥ लोभातिरेगगहिअं, अहव असुद्धं तु उत्तरगुणेहिं । एसावि होति जाया, वोच्छं सि विहीएं वोसिरणं ॥ 914 ॥ 'अभियोग अथवोत्तरगुणैरशुद्धम् , इयमपि भिक्षा जातेत्युच्यते ॥ 914 ॥ व्याख्या। एगंतमणावाए, अच्चित्ते थंडिले गुरुवैट्रे । आलोए दुष्णि पुंजा, तिट्ठाणं सावणं कुज्जा ॥ 915 ॥ केवलमत्र द्वो पुजौ क्रियते ॥ 915 / / 'abhiyoga'tti आह दुविहो खलु अभिओगो, दवे भावे य होइ णायब्यो । दव्यंमि होइ जोगो, विज्जा मंता य भावंमि ॥ 916 ॥ योगचूर्णस्तन्मिश्रः पिण्डः । भावाभियोगश्च विद्याभिमन्त्रितपिण्डः । स च परिष्ठाप्यः ॥ 916 ॥ विज्जाए होअगारी, अचियत्ता सा य पुच्छए चरिअं । अभिमंतणोदणस्स u, अणुकंपणमुज्झणं च खरे ॥ 917 ॥ ॥ 359 विद्याभिमन्त्रितपिण्डे भावाभियोगेऽगारीदृष्टान्तः-सा भर्तन रोचते । चरिका प्रव्राजिकां पृच्छति पत्युर्वशीकर॥ णार्थ तयौदनमभिमन्त्र्य दत्तं, पत्युर्मरणानुकम्पया न दत्तम् , उत्कुरुटिकायामुज्झन कृतं स च खरेण भक्षितः ॥ 917 ॥ / / For Privale & Personal use only
Page #378
--------------------------------------------------------------------------
________________ श्रीमती ओघ निर्युक्तिः ॥ 360 ॥ वारस्स पिट्टणम a, पुच्छण कहणं च होअगारीए । सिट्टे चरियादंडो, एवं दोसा इहंपि सिया ॥ 998 ॥ + स गर्दभ आगत्य [ द्वार' ] पिट्ट्यति मन्त्रवशीकृतः सन् भर्त्रा पृष्टया तया स्वभावे कथिते चरिकाया दण्डः कृतः । यदि तिरश्चामप्येवमवस्था स्यात्तदा नृणां विशेषतः, अत ईदृशः पिण्डो न ग्राह्यः ॥ 918 ॥ द्रव्याभियोगे चूर्णवशीकरणपिण्डे अविरतादृष्टान्तः-- जोगंमि उ अविरइया, अज्झुववण्णा सरूवभिक्खुंमि । कडजोगमणिच्छंतस्स, देइ भिक्खं असुभभावे ॥ 919 ॥ 'अज्झोववण्णा' - अनुरक्ता सुरूपे भिक्षौ अनिच्छतस्तत्कर्म कर्तु कृतयोगो भिक्षापिण्डो दत्तः पुनस्तस्य तद्ग्रहणानन्तरमेवाशुभमावो जातः - तदभिमुखं चित्तम् ॥ 999 ॥ संकास यिट्टो, दाऊण गुरुस्स काइयं णिसिरे । तेसिपि असुभभावो, पच्छा ( प्र . पुच्छा) उ ममापि उज्झयणा ॥ 920 ॥ 1 स च गर्द 0 क्त् द्रव्याभियोगे अविरता-दृष्टान ॥ 360॥
Page #379
--------------------------------------------------------------------------
________________ जातापारिष्ठाप निकायां त्रिस्थ श्रावणम् । योगकृतभिक्षाशङ्कया निवृत्त्य गोचराद् गुरोः पतद्ग्रह समर्प्य कायिकाभूमि याति, gurorshubhbhaavH| ततः साधुश्रीमती ॥ रागत्याऽऽलोचते, गुरुरप्याह-ममाप्यस्ति भावः, ततो विधिनोज्झनं क्रियते । 920 ॥ मोपनियुक्तिः एमेव विसकयंमि वि, दाऊण गुरुस्स काइयं णिसिरे । ॥ 36 ॥ गंधाइ विण्णाए, उज्झण अविही सियालवहे ॥ 921 ॥ नवर ग्रहणानन्तरमेव तस्य शिरोवेदना, गुरुणा गन्धादिना ज्ञाते, आदिशब्दाद्भक्तस्य 1उफसणेण वा, विधि: नोज्झनं क्रियते, अविधित्यागे शृगालादिवधः ॥ 921 / / एवं विज्जाजोए, विससंजुत्तस्स वावि गहियस्स । पाणच्चएवि णियमुझणा(प्र.ज्झिअव्व) उदौं पट्टिआणं ॥ 922 ॥ एवं विद्यायोगविषयुक्तस्य प्राणात्ययेऽप्यत्यर्थं क्षुत्पीडायामप्यवश्यमुज्झन करोति । तस्य च परिष्ठापनविधिस्यम् । / 922 ॥ एगंतमणावाए, अच्चित्ते थंडिले गुरुवइट्टे । छारेण अक्कमित्ता, तिट्ठाणं सावणं कुज्जा ॥ 923 ॥ ॥ 1 उफिसणेण vA । / ॥ 36 ॥ Jain Education international For Privale & Personal use only
Page #380
--------------------------------------------------------------------------
________________ श्रीमती घनियुक्तिः ॥ ॥ 362 ॥ अजातपारिष्ठा पनिकायांत्रिस्थानंश्रावणं भूत्याऽऽक्रम्य-मिश्रीकृत्य ॥ 923 ॥ 'तिट्ठाणं sAvaNa'ti व्याख्यायते दोसेण जेण दुटुं तु, भोयणं तस्स सावणं कुज्जा । __एवंविहवोसटे. वेराओ मुच्चई साहू ॥ 924 ॥ दोषेण येन मूलकर्मादिना वा दुष्ट तस्य रत्रिः श्रावणं कर्त्तव्यं, यदुत मूलकर्मादिदोषैर्दुष्टमिति । एवमुत्तरगुणयोग-मन्त्र-विषकृतदुष्टानामपि त्रिः श्रावणं कर्त्तव्यम् । एवं ब्युत्सृष्टे वैरात्-कर्मणो मुच्यते । अथवा वैरात्जन्तुवधजनितान्मुच्यते साधुः ॥924॥आः-इद्मुक्त् शुद्धाया भिक्षाया यत्परिष्ठापन, सा अजाता परिष्ठापनिकेत्युच्यते जावैयं उवौज्जै, तत्तिअमित्ते विगिचणा णत्थि । तम्हा पमाणगहणं, अडरेगं होज्ज उ इमेहि ॥ 925 ॥ यावन्मात्रमेवोपयुज्यते तावन्मात्रे गृहीते परिष्ठापना नास्ति, सूरिराह-अतिरिक्तमेभिः कारणैर्भवति ॥ 925 / / आयरिए य गिलाणे, पाहुणए दुल्लभे सहसदाणे । एवं होइ अजाया, इमा उ गहणे विही होइ ॥ 926 ॥ कस्मिंश्चित् क्षेत्र आचार्यप्रायोग्यं दुर्लभ भवति, ततः सर्वे सङ्घाटका गृहणन्ति, एवं वर्द्धते । एवं ग्लाना1 भोजने 'छारेण' भूत्या0 / कि 2 तिस्रो वाराः zrA0 / / ॥ 362 / / For Privale & Personal use only Hainelibrary.org
Page #381
--------------------------------------------------------------------------
________________ __ श्रीमती आपनियुक्तिः ॥ 363 ॥ अजातपारिक कारणानि । दीनामपि, दुर्लभलामे सर्वैर्गहीते उद्धरति, तथा सहसदाणे-अप्रतकि दाने सति प्र्चुर्मुर्ति। ततोऽजाता परिष्ठापनिका भवति । तत्राचार्यादीनां ग्रहणेऽयं विधिः ॥ 926 / / जै तरुणो णिरुवहओ, भुंजइ तो मंडलीइ आय्रिओ। असहुस्स वीसुगहणं, एमेव य होइ पाहुणए ॥ 927 ॥ केचनैवं भणन्ति । यद्यसावाचार्यस्तरुणो निरुपहतपञ्चेन्द्रियश्च ततोऽसौ मण्डल्यामेव भुङ्क्ते, अथाऽसमर्थस्तस्य । ततः पृथग् ग्रहणं प्रायोग्यस्य कर्तव्यं, एवमेव प्राघूर्णकेऽपि विधिः, यदि प्राघूर्णकः समर्थस्तता नव तत्प्रायोग्यग्रहणं क्रियते । अथाऽसमर्थस्ततः पृथग् ग्रहणं क्रियते ॥ 927 / / केचिदेव भणन्ति यदुत-2समर्थस्यापि प्रायोग्यं ग्रहणं कार्य, यत एते गुणा भवन्ति सुत्तत्थथिरीकरणं, विणओ गुरुपूय सेह(प्र.स)बहुमाणो । दाणवति-सद्धवुइढी, बुद्धिबलवद्धणं चेव ॥ 928 ॥ मनोज्ञाऽऽहारेण सूत्रार्थयोः स्थिरीकरण कृत' भवति, 3विनयश्च कृतो भवति, गुरुपूजा च कृता भवति सेहस्य च । गुरु प्रति बहुमान दर्शितं भवति, प्रायोग्यदानपतेः श्रद्धावृद्धिः कृता भवति, गुगेबलस्य च वर्द्धन कृतं भवति ॥ 928 ॥ 1 नैतत् । / 2 0 स्यापि आचार्यस्य pA0 / 3 विनयश्चानेन प्रकारेण प्रदर्शितो भवति । / 4 . भवति, तत्र महती निर्जरा ॥928॥ ki ॥ 363 // For Private&Personal use only.
Page #382
--------------------------------------------------------------------------
________________ श्रीमती ओपनियुक्तिः ॥ 364 ॥ प्रायोग्यग्रहां गुणाः कारण एएहिं कारणेहि u, केइ सहस्सवि वयंति अणुकंपा । गुरुअणुकंपाए पुण, गच्छे तित्थे य अणुकंपा ॥ 929 ॥ एभिः कारणैः समर्थस्याप्यनुकम्पा कार्येति केचिद्वदन्ति ॥ 929 / / सति लाभे पुण दव्वे, खेत्ते काले य भावओ चेव । गहणं तिसु उक्कोसं, भावे जं जस्स अणुकंप(प्र.कुलं) ॥ 930 ॥ कष्ट ग्राह्यम । त्रिय द्रव्यादिषत्कृष्ट कार्य, भावे यद्वस्तु यस्यानुकूल भवति ॥ 930 ॥ इमां गाथां व्याख्यानयति कलमोतणो उ पयसा, उक्कोसो हाणि कोदवुब्भज्जी । तत्थ वि मिउ-तुप्पतरयं, जत्थ व जं आच्च दोसु ॥ 931 ॥ कलमशाल्योदन' पयसा सह द्रव्यत उत्कृष्ट ग्राह्य, तदलाभे हान्या तावद्यावत्कुद्दवजाउलय मृदु gR0, 'तुप्प'0 अतिस्निग्धतर तदेव जाउलय gR0, द्वयोः क्षेत्रकालयोयद्वस्तु यत्र पूजित तत्तत्र गृह्यते, भावोत्कृष्ट पुनर्नियुक्तिकारणव व्याख्यातम् ॥ 931 ॥ यदुक्माचार्यादीनां गृहीतं सद्ययाद्धरति तथाह ॥ 364 / Education For Privale & Personal use only
Page #383
--------------------------------------------------------------------------
________________ अजाता परिष्ठापनि श्रीमती । यक्तिः ॥ 365 ॥ लाभे सति संघाडो, गेण्हइ एगा उ इहरहा सव्वे । तस्सप्पणो य पज्जत्त-गेण्हणा होइ ओतरेगं ॥ 932 ॥ सति लामे घृतादीनामेक एव संघाटको गुरुयोग्य' gR0, अन्यथा सर्वे गृहणन्ति, ततो गुर्वात्मनोः पर्याप्त्या ग्रहणेऽतिरिक्त' भवति, ततस्तत्परिष्ठाप्यते ॥ 932 ॥ 1गिलाणत्ति [द्वारमाह] गेलण्णणियमगहणं, णाणत्तोभासियंपि तत्थ भवे । ओभासियमुवरिअं, विगिचए सेसगं भुंजे ॥ 933 ॥ ग्लानस्य नियमेन प्रायोग्यं ग्राह्य, यदि परं नानात्वं, 'उ'. प्रार्थितमपि ग्लाने भवति, ततश्च ओभासितंप्रार्थितं सद् ग्लानार्थ यदुद्वृत्तं तत्याज्य, शेषमुद्धृतं भुजीत, प्राघूर्णक आचार्यवद्वयाख्यात एव द्रष्टव्यः ॥ 933 ॥ 'dullabha'ti दुल्लभदव्वं व सिआ, घयाइ घेत्तूण सेस भुंजंति (पा. सेसमुझंत्ति) / थोवं देमि व गेण्हामि, यत्ति सहसा भवे भरियं ॥ 934 ॥ 1 gilANa'tti 126 तमा गाथा द्रष्टच्या sa! ॥ 365॥ For Privale & Personal Use Only
Page #384
--------------------------------------------------------------------------
________________ मती नेयुक्तिः 366 ॥ परिष्ठापननिर्ग सझोत्सर्जनबुद्धौ मार्ग दर्शनम् । दुर्लभं द्रव्यं वा स्यात्-घृतादि, तद् गृहीत्वा-परिभुज्य च शेषमुद्धृतं त्यजन्ति । 'सहसदाणति आह-स्तोकं दास्यामि-लास्यामि वेति गृहिसाध्वोश्चिन्तयतोरतकिंतमेव साधुभाजनं भृतं भ्व्ति॥934॥ एएहि कारणेहिं, गहियमजाया उ सा विगिचणया । आलोगंमि(प्र.आलोईय)तिपुंजी, (प्रतिण्णि एंजा)अद्धाणे णिग्गयातीणं ॥ 935 ॥ | एमिः कारणैर्यद् गृहीतं भक्त-साऽजाता विगिश्चना [परिष्ठापना], तस्याश्चाजातायाः साध्वालोके त्रयः पुजाः । क्रियन्ते, 'अध्वाने निर्गतास्तदर्थ, कदाचित्ते गृह्णन्ति ॥ 935 ॥ एको व दो व तिण्णि व, पुंजा कीरति किं पुण णिमित्तं ? / विहमाइणिग्गयाणं, सुद्धेयरजाणणट्ठाए ॥ 936 / / एको द्वौ त्रयो वा पुजाः क्रियन्ते, किमर्थम् ?-उच्यते । विहः पन्थाः तदर्थं निर्गतानां शुद्धतरभक्तपरिज्ञानार्थम् , आदिशब्दाद्वास्तव्यानाश्च ॥ 936 ॥ 1 अध्चाने निर्गता तदर्थ, कदाचित्त एव कारणे उत्पन्ने गृह्णन्ति ॥ 935 ॥ k 2 * उच्यते, बहवः पन्थानस्तदर्थ निर्गतानां । / / उच्यते पहिः पन्थास्तदर्थ निर्गतानां सानां शुद्धतरभक्तपरिज्ञानार्थ त्रयः पुजाः क्रियन्ते, आदिग्रहणात्तद्वास्तव्यानामेव कदाचिदुपयुज्यते ॥ 936 ॥ ॥ 366 // Sain Educat For Private & Personal use only Hew.jainelibrary.org
Page #385
--------------------------------------------------------------------------
________________ श्रीमती पनियुक्तिः ॥ 367 ॥ परिष्ठापने सञोत्सर्जन बुद्धौ मार्गदर्शन एवं विनिचिउं णिग्गयस्स, सण्णा हवेज्ज तं तु कहं ? / णिसिरेज्जा अहव धुवं, आहारा हाइ णीहारो ॥ 937 ॥ एवं परिष्ठापनार्थ निर्गतस्य यदि सज्ञोत्सर्जने बुद्धिर्भवति, किं तदा कार्यम् ?, इत्याह 'ni0 उत्सृजेत् ; अथवा कि प्रष्टव्य',-ध्रुपमाहारानीहारो भाति, ॥ 937 ॥ ततः स्थण्डिले व्युत्सृज्यते, तच पूर्वमेव भणितमित्याह थंडिल्ल पुव्वभणियं, पढमं णिदोस दोसु जयणाए । णवरं पुण णाणत्तं, भावासण्णाए(प्र.सण्णेअ) वोसिरणं ॥ 938 ॥ नवरमिद नानात्वं, यदुत-'भावासणे ति पीडायां व्युत्सृजनमनुज्ञातम् । तत्रानुज्ञा नैव कृताऽऽसीद् , इह च कृता, | ओ नानात्वं, ततश्चतुर्थभङ्गाऽऽसेवनमप्यनुज्ञातमेव । / 938 ॥ अधुना पूर्वोक्तस्थण्डिलानि भाष्यकार आह अणावापमसंलोयं, अणावायालोय तर्तिय विवरीयं । आवातं संलोगं. पुवुत्ता थंडिला चौरो ॥ 939 ॥ अनापातममंलोकः प्रथमो भङ्गः शुद्धः, 1एतानि पूर्वोक्तस्थाण्डिलानि चत्वारि ॥ 939 / / 1 अनापात' सालोक' (2), सापातमसंलोक (3) सापात सालोक (4) इमे शेषभङ्गाः |sN। ॥ 367 ॥ Jain Education international For Privale & Personal use only
Page #386
--------------------------------------------------------------------------
________________ श्रीमती भावासन्ने नानात्वम् । ॥ 368 / / अणावायमसंलोगं, णिहोस बितियचरिम जयणाए । पौरदवकुरुकुयादी, पत्तेयं मत्तगा चेव ॥ 940 ॥ द्वितीयतृतीयचरमे भगेषु यतनयोत्सर्जन कार्यम् । यतनेयम्-कुरुकुचादि कार्य, प्रत्येकं मात्रकाणि सपानकोनि भवन्ति । 940 ॥ तैएवि य जयणाए, णाणतं णवरि सद्दकरणंमि । भावासण्णाए पुण, णाणत्तमिणं सुणसु वोच्छं ॥ 941 ॥ तृतीये स्थण्डिले यतनाया नानात्वं, यदुत-शब्दं कुर्वाणैर्गम्यं, भावासन्ने पुनर्यतनया यनानात्वं तत् शृणुत, वक्ष्ये ॥ 941 ॥ जदि पढमं ण तरेज्जा, तो वितियं tassa asaie तैयं । तस्स असई चउत्थे, गामे दारे य रत्थाए ॥ 942 ॥ यदि प्रथम स्थण्डिलं गन्तुं न शक्नुयात्ततो द्वितीय, तदभावे तृतीय, तदभावे चतुर्थं व्रजति । तुर्याभावे प्रामद्वारे व्यु-सृजति, तदशक्तौ रथ्यायां व्युत्सृजति ॥ 942 ॥ 1 0 तदभावे तुर्य स्थण्डिल बजेद्यदा चतुर्थमपि गन्तुं न शक्नोतीति तदा ग्राम । / ॥ 368 ॥ Jain EducatioriMARJonal For Privale & Personal use only W inelibrary.org
Page #387
--------------------------------------------------------------------------
________________ श्रीमती निर्युक्तिः 369 ॥ रथ्यागमनाशक्तौ 'साही 'त्ति- गृहपङ्क्तेरग्रतो? vyu0, 'पुरो'0 अग्रद्वारे vyu0, उपाश्रये मात्रके वा vyu0 अत्युस्कटवेगे [मंडलिपासंमि वसिरह] ॥943॥ अग्र कथानकम् - साही पुरोहडे वा, उवस्सए मत्तगंमि वा णिसिरे । अच्चुक्कडंमि वेगे, मंडलिपासंमि वासिरह ॥ 943 ॥ केनापि राज्ञामीष्टे वैद्ये मृते तत्पुत्रप्रश्नेऽवीरास करूवैद्यकपुत्रीत्युक्ते, साऽऽकारिता, पृष्टा ? किं त्वया वैद्य [क] मधीतं न वा 1, सास्स् - अधीतमिति, अत्रान्तरे वातकर्म तथा कृतं । वैद्या इसन्ति सा वैद्यानां राज्ञश्च कथयति यथा । / 944॥ 1 राया विज्जमि मए, विज्जसुयं भणर्3a किच ते अहियं ? / अहियंति वायकम्मे, विज्जे हसणा य परिकहणा ॥ 944 ॥ तिष्णि सल्ला महाराय ?, अस्सि देहे पट्टिया । वायमुत्तपुरीसाणं, पत्तवेगं ण धार ॥ 945 ॥ खडक्किआयां 'खडकी' इति भाषायां गत्वा व्युत्सृजतीति भावः saM0 भावासन्ने नानात्वम् । H369 / /
Page #388
--------------------------------------------------------------------------
________________ गोमती नियुक्तिः 70 ॥ सामाचार्या प्र्तिलेख्ना। एसा परिवणविहीं, कहिया भे धीरपुरिसपण्णता । सामायारी एत्तो, वुच्छं अप्पक्खरमहत्थं(प्र.सेसं जहा विहिणा) ॥ 946 ॥ दारं । स्पष्टा ॥ 945 / / अधुना सामाचारी व्याख्यायते ॥ 946 ॥ सण्णातो आगतो चरम-पोरिसिं जाणिऊण ओगाडं । पडिलेहणमप्पत्तं, णाऊण करेइ सज्झायं ॥ 947 ॥ सज्ञामुत्सृज्यागतः । चरमपौरुषी-चतुर्थप्रहरं ज्ञात्वा अवगाढम्-अवतीर्ण प्रत्युपेक्षणां करोति, अप्राप्तां पौरुषीं ज्ञात्वा स्वाध्यायं करोति ॥ 947 ॥ पुव्वुद्दिट्ठो य विही, इहपि पडिलेहाइ सो चेव । जं एत्थं णाणत्तं, तमहं बुच्छं समासेणं ॥ 948 ॥ 2यदत्र नानात्वं तदहं वक्ष्ये ॥ 948 ॥ पडिलेहगा उ दुविहा, भत्तट्ठिय-एयरा य णायव्वा । दोण्ह वि य आइपडिलेहणा उ मुहणंतग-सकायं ॥ 949 ॥ 1 साधुः सञ्ज्ञां* कि 2 पूर्बोद्दिष्टो मुखयस्त्रिकादिकः yadatra. ki ॥ 370 // in Edullalla For Privale & Personal use only
Page #389
--------------------------------------------------------------------------
________________ श्रीमती पनियुक्तिः |371 ॥ प्रत्युपेक्षका द्विधा-भक्तार्थिकाः इतरे-उपोषिताः । द्वयोरादौ मुखवत्रिका प्रत्युपेक्ष्या, ततः स्वकार्य निजदेह प्रत्युपेक्षन्ते मुखवस्त्रिकया ॥ 949 / / अभक्तार्थिनां प्रतिलेखनायां विधिमाह अभक्तार्थिनां तत्तो गुरू परिणा, गिलाणसेहाति जे अभत्तट्ठी । प्रतिलेखनासंदिसह पायमत्ते य, अप्पणो पट्टगं चरिमं ॥ 950 ॥ विधिः। मुखवस्त्रिकाप्रत्युपेक्षणाऽनन्तरं गुरोरुपधिं प्रत्युपेक्षयन्ति । 'pariNa'tti-अनशनिनः, तदनन्तर ग्लानस्य तथा शिष्यकस्याभिनवप्रवजितस्योपधि प्रत्युपे, शिक्षणार्थ तस्यैवाऽग्रतः, आदिशब्दाद् वृद्धादीनां, ततोगुरु मंदिशापयित्वा, 'संदिसह इच्छाकारेण उपधि प्रतिलेखयामि' एवं भणित्वा पात्रं-पतद्ग्रहं प्रत्यु0 मात्रकं चात्मीयं, सकलमुपधि प्रत्युपेक्षते, यावच्चरमचोलपट्टस्तमपि प्रत्युपेक्षन्ते ॥ 950 ॥ भुक्तानां विधिमाह भुक्तानां प्रतिलेखनापट्टग मत्तय सयमोग्गहो य, गुरुमाइया अणुण्णवणा । विधिः । तो सेस पायवत्थे, पाउंछणगं च भत्तट्ठी ॥ 951 ॥ ॥371 / / मुखवत्रिकाप्रतिलेखनानन्तर चोलपट्टकं प्रत्यु0, ततो गुच्छक:-यः पात्रकस्योपरि दीयते, पश्चात्प्रतिलेखनिका । पात्राबन्ध-पटलानि-रजस्राणं पात्रकं च, यदि मात्रकमरिक्तं तत एव', अथ रिक्तं तदा तदेव प्रत्युपेक्ष्य स्व -AS
Page #390
--------------------------------------------------------------------------
________________ श्रीमती शोधनियुक्तिः ॥ 372 ॥ स्थण्डिलानां प्रत्युप्रेक्षणा कीयमवग्रह पतग्रह प्रत्युपेक्षन्ते, ततो गुरुप्रभृतीनां सत्का उपधयः । ततो गुरुमनुज्ञाप्य शेषाणि गच्छसाधारणानि पापाणि वखाणि चाऽपरिभोगानि यानि तानि प्रत्युपेक्षन्ते, ततः पाय0 रजोहरणं च प्रत्युपेक्षन्ते भ्क्तार्थिन्ः॥951॥ जस्स जहा पडिलेहा, होइ कया सो तहा पढइ साहू । परियट्टेइ व पयओ, करेइ वा अण्णवावारं ॥ 952 ॥ यस्य यथा प्रतिलेखना कृता संपूर्णा भवति स तथैव पठति । परावर्त्तयति गुणयति वा प्रयत्नतः, अन्येनाभ्यर्थितः किश्चिद्व्यापारं करोति वा ॥ 952 ॥ चउभागवसेसाए, चरिमाए पडिकमित्तु कालस्स । उच्चारे पासवणे, ठाणे चौवीसैं पेहे ॥ 953 ॥ अहियासिया उ अंतो, आसण्णे मज्झि तह य दूरे य । तिण्णेव अणहियासी, अंतो छच्छच्च बाहिरओ ॥ 954 ॥ एमेव य पासवणे, बारस चउवीसई तु पेहित्ता । कालस्सवि तिण्णि भवे, अह सूरो अस्थमुवयाई ॥ 955 ॥ ॥ 372 / / For Privale & Personal use only
Page #391
--------------------------------------------------------------------------
________________ भूमित्रय प्रत्युपेक्षणा । श्रीमती धनियुक्तिः ॥ 37 ॥ चतुर्भागावशेषायां चरमपौरुष्यां प्रतिक्रम्य कालम् उच्चारादीनां स्थण्डिलानि प्रत्युपेक्षन्ते ॥ 953 / / अधिकासिका भृमयः-याः सञ्जावेगेन पीडितः सुखेनैव गन्तुं शक्नोति, तास्तिस्रः, 'अन्त:'-मध्येऽङ्गणस्य प्रत्युपेक्ष्याः । एका बसतेरासन्ना, अन्या मध्ये, अन्या अतिदरे एवमेतास्तिस्रः 3 तथाऽन्यास्तिस्र एव तस्मिन्नेवाङ्गणे आसन्नतरा भवन्त्य नधिकासिकाः, एवमेता अन्तर्मध्याऽङ्गणस्य पट्, अङ्गणस्य बहिस्तात् पट् ॥ 954 / / ____ एवमेव प्रस्त्रवणे द्वादश भूमयः "प्रत्युपेक्षन्ते, एवमेताः सर्वा एवं चतुर्विशतिः तां प्रत पेक्ष्य,कालस्यापि तिस्रः प्रत्युपेक्षणीया bha0, अथ सूर्यो यथास्तमुपयाति ॥ 955 / / जै पुण णिव्वाधाओ, आवासं तो करेंति सव्वेवि । सइढाइकहणवाघाय-ताए (pra.o.ya.) पच्छा गुरू ठति ॥ 956 / / 1 उच्चारार्थ प्रसवणार्थ च चतुर्विंशतिस्थानानि प्रत्युपेशन्ते इति भावः । इदं च प्रत्युपेक्षणं मुहर्त्तद्वयायशिष्टे दिवसे भवतीति |sN। 2 . वेगेनाऽऽपीडित: ईसिकि 3 तिस्रः स्थण्डिलभूमयः स्यु: / / 4 0 कासिकाः सज्झावेगात्पीडितः यामु याति ता अपि तिन एका बसतेरासन्नतरे प्रदेशेऽन्या मध्येऽन्यादरे एवमेता अन्त:-मध्ये ङ्गणस्य पद षट् च बाह्यतः, अङ्गणस्य बहिः पडेवमेव च स्युः । / ॥ 954 ॥ * पेक्षन्ते षडङ्गणमध्ये, पड वान्ग्ग्न्न्बा। एवमेताः सर्वा एव चतुर्विंशतिः-प्रत्युपेक्ष्याः स्युः । ताच कालभूमयो जघन्येन हस्तान्तरिताः प्रत्युपेक्ष्यन्ते, एवमनेन कृतेन यथा सूर्योऽस्तमुपयाति तथा kartavyam ॥ 955 // ki // 373|| can Education International For Private & Personal use only
Page #392
--------------------------------------------------------------------------
________________ आवश्यक श्रीमती ओपनियुक्तिः विधिः। ॥ 374 ॥ श्राद्धादिकथनव्याघाते गुरुः पश्चाद् आवश्यके तिष्ठति ॥ 956 ॥ सेसा उ जहासत्तो, आपुच्छित्ताण ठंति सट्टाणे । सुत्तत्थझरणहेउं, आयरिए~ ठियंमि देवसियं ॥ 957 ॥ शेषा आपृच्छय गुरूं, स्वस्थाने तिष्ठन्ति.2 सूत्रार्थ्क्स्स्र्न्न्हेतोः3| आचार्य स्वस्थाने स्थिते देवसिकं प्रतिक्रामति ॥ 957 / / जो होज उ असमत्थो, वालो वुड्ढो गिलाणपरितंतो । सो आवस्सगजुत्तो, अच्छेजा णिज्जरापेही ॥ 958 ॥ 4योऽनागतोत्सर्गेऽसमर्थो bha0 / स उपविष्टः कायोत्सर्ग करोति ॥ 958 / / आवासगं तु काउं, जिणोवदिटुं गुरूवएसेणं । तिण्णिथुई पडिलेहा, कालस्स विही इमो तत्थ ॥ 959 ॥ 1 0 एवं सूर्यास्तसमयानन्तरं यदि निर्व्याघातो गुरुः क्षणिक आस्ते ततः सर्व एवाऽऽवश्यक-प्रतिक्रमण कुर्वन्ति, अथ श्राद्धधर्मकथादिना व्याघातो गुरोर्जातः-अक्षणिकन्व, तत: [पश्चाद्] गुरुरावश्यकभूमौ सन्तिष्ठते । / 956 / 1कि,k संज्ञकप्रती गाथेवमनया रीत्या विवृताऽति sN0| 2 0 स्वस्थाने स्वस्थाने यथारत्नाधिकतयाऽऽवश्यकोयी तिष्ठन्ति सूत्रार्थक्षरणहेतोः सूत्रार्थ गुणननिमित्तं कायोत्सर्गेण तिष्ठन्ति. केचन भणन्ति साधवः सामायिकसूत्रपठित्वा कायोत्सर्गेण तिष्ठन्ति. कायोत्सर्गस्था ग्रन्थान् चिन्तयन्ति यावद् गुरुरामतः ततो गुरुः] सामायिकसूत्रमाकृष्य देवसिकान तिचारान् चिन्तयति साधवोऽपि गुरी तथास्थिते देवसिकं0 कि 3 0 र्थस्मरणहेतोः । किस् । 4 यो ह्यनागतोत्सर्गेऽसमर्थो bhavati । ki ॥ 374 // For Privale & Personal use only MP.jainelibrary.org
Page #393
--------------------------------------------------------------------------
________________ श्रीमती ओधनियुक्तिः ॥ 375 ॥ कालवेला निरुपणविधिः । स्तुतित्रयं मङ्गलार्थ पठित्वा कालस्य प्रत्युप्रेक्षणार्थ निर्गच्छन्ति ॥ 959 ॥ तत्र कालवेलानिरूपणेऽयं विधिः दुविहो य होइ कालो, वाघातिम एयरो य णायब्बो । वाधाओ घंघसालाए~, घट्टणं सड्ढकहणं वा ॥ 960 ॥ द्विधा कालो व्याघातेतरभेदात् , व्याघातः-घधशालायामनाथमण्डपेऽन्योन्य' घटना वैदेशिकैः स्तम्भर्वा भवति, श्राद्धधर्मकथया व्याघातो भवति ॥ 960 ॥ वाघाते तइयो सि, दिज्जइ तस्सेव ते णिवेयंति । णिव्वाघाते दुण्णिउ, पुच्छंती काल घेच्छामो ॥ 961 ॥ एवं घशालायां व्याघाते तृतीय उपाध्यायो दीयते, निर्व्याघाते द्वौ दण्डभृत्कालग्राहिणौ निर्यातः, पुनश्च तौ पृच्छतः कालं गृहणीवः? ॥ 961 / / एतैर्व्याघातैहन्यते काल:1 घधशा गयां मण्डपे दीघे घटना परस्परेण चैदेशिकैर्वा स्तम्भैर्वा सह निर्गच्छतः प्रविशतो वा तादृशो व्याघातकालस्तथा श्राद्धकादीनां यत्राचार्यों धर्मकथां करोति, सोऽपि व्याघातकालः, न तत्र कालग्रहणं bhavati ॥ 960i ki // 375 Sain Education International For Private & Personal use only
Page #394
--------------------------------------------------------------------------
________________ काले व्याघाताः। श्रीमती धनियुक्तिः ॥ 376 / / आपुच्छण कीकम्म, आवस्सियखलियपडियवाघाओ । इंदिय दिसा य तारा, वासमसज्झाइयं चेव ॥ 962 ॥ आपृच्छ्य गच्छन्ति दण्डिकां गृहीत्वा 'मत्थएण बंदामि कालवेलं निरूवेमो' इत्यभगने व्याघातो भवति, वन्दनाऽकरणे व्याघातोऽविनयेन वा वन्दनं कुर्वन्ति । आवश्यक्यकरणे व्याघातः, स्खलनं स्तम्भादा पतनं वा । 1 इन्द्रियार्थाऽननुकूले vyA0, दिग्मोहः0, तारिकाः पतन्ति, वर्षणं वा bha0, एभिर्व्याघातैः कालो न ग्राह्यः । अस्वाध्यायकं चेत्स्यात् ॥ 962 / / जै पुण वच्चंताण', छीयं जोइं च तो णियत्तंति । णिव्याघाते दोण्णि u, अच्छंति दिसा णिरिक्खंता ॥ 963 ॥ ब्रजतां क्षुनं ज्योतिर्वा-अग्निः उद्योती वा bha0, ततो निवर्तन्ते, निर्व्याघाते द्धावेव दिशं क्षणमात्र निरूपयतः ॥ 963 ॥ एभिश्च कालभूमौ गतानामुपघातो भवति - गोणादि कालभूमीएं, होज्ज संसप्पगा व उटे जा । कविहसिय वास विज्जुक-गज्जिए वावि उवघातो ॥ 964 ॥ ॥ 376 / / 1 02द्रयाणां यदि विषया अननुलाः स्युः । / Jain Education ! !! For Privale & Personal use only amr.jainelibrary.org
Page #395
--------------------------------------------------------------------------
________________ श्रीमती पनियुक्तिः 377 ॥ काल्ग्र्ह्न्नाविधिः। कालमण्डले गौरुपविष्टो bha0, कदाचित्कालभूमौ संसर्पगा:-पिपीलिकादय उत्तिष्ठेरन् ॥ 964 ॥ सज्झायमचितंता, कणगं दळूण तो (प्र. पडि)णियत्तंति । वेलाए दप्डधारी, मा बोलं गंडए उवमा ॥ 965 ॥ स्वाध्यायमकुर्वाणा एकायाः कालवेला निरूपयन्ति । वेलायां प्रविश्य गुरुसमीपे दण्डधारी वक्ति. मा बोलं कुरुत, यथोद्दिष्टो दण्डकः कस्मिंश्चित्कारणे आपन्ने उत्कुरुटिकामारुह्य भणति 'ग्रामे, इदं प्रातः कार्यम्,' एवं दण्ड धार्यपि भणति, यदुत-कालग्रहणवेला वर्तते, ततश्च भवद्भिर्जितादिपयुज्याम् । / 965 / / आघोसिए बहहिं, सुयंमि सेसेसु णिवटै दंडो । अह तं वहूहि ण सुर्य, दंडिज्जइ गंडओ ताहे ॥ 966 ॥ स्पष्टा2 ॥ 966 ॥ * कुरुत. अल्पशब्दवहितश्च भवितव्यम्, अत्र च दण्डकटान्तो. यथा हि दण्डकः । / 2 संज्ञकप्रतावियगाथाऽनया रीत्या व्याख्याता |s'0|-एब्माघोधिने बहुभिः श्रुने स्तोर्न श्रुतं ततस्तेषामपरि दण्डो निपतति-सूत्रार्थ करणरनानुज्ञायते, अथ बहुभि शुत [रतोकैः श्रुतं] ततः दण्डधारिण एव दण्डः स्वाध्यायनिरोधः क्रियते, यथा दण्टका घोषामस्तोकैरश्रुते स्तोकानां दण्डः । / 966 / / ki // 377|| Jan Eden
Page #396
--------------------------------------------------------------------------
________________ श्रीमती पिनियुक्तिः ॥ 378 / / काल्ग्र्ह्न्नाधिकार्ः। कालो साझा य तहा, दोवि समपंति जह समं चेव । तह तं तुलंति कालं, चरिमदिसं वा असाझागं ॥ 967 ॥ तौ च प्रत्युपेक्षको कालः सन्ध्या च द्वे अपि समकमेव समाप्तिं व्रजतस्तथा कालं तुलयतः । चरिमा-पश्चिमा दिक असन्ध्या-विगतसन्ध्या bha0, यथा कालश्च समाप्यते तथा गृहणन्ति ॥ 967 ॥ एवंविधेन कालो ग्राह्यः --- पियधम्मो दढधम्मो, संविग्गो ceva'vajjabhIrU य । खेयण्णो य अभीरू, कालं पडिलेहए साहू ॥ 968 ॥ खेदज्ञः - गीतार्थः ॥ 968 ॥ दण्डधारिणि घोषयित्वा निर्गते द्वितीयः कालग्राही कालसंदेश नाथ गुरोः समीपं याति । कथम् आयुत्तपुवभणिए, अणपुच्छा खलियपडियवाघाते । घोसंतमूढसंकिय, इंदियविसएवि अमणुण ॥ 969 ॥ 1 प्रिय इष्टो-xxxx यस्य स मोक्षाभिलाषी, 'अ' * पापभीरुः खेदशो-गीतार्थः अभीम:'- सत्त्वसंपन्नः । / ॥ 378 / / Jain Education.in For Privale & Personal use only pa w.jainelibrary.org
Page #397
--------------------------------------------------------------------------
________________ श्रीमतो पिनियुक्तिः काल्ग्र्ह्न्नाधिकार्ः। उपयुक्तः सन् प्रविशति, पूर्वभणितमेतत्-यतो निगच्छतो यो विधिः, प्रविशतोऽपि स एव विधिः । अनापृच्छय गृहीतस्य व्याघातः, तथा स्खलितस्य-व्याघा0, गुरुवन्दनकाले केनचित्सह जल्पतो vyA0, 1मृढो यदि bha0, IN आवर्तान् विपर्यासेन क., शङ्का किम ?-आवर्ता दत्ता न वेति ॥ 969 ॥ प्रविष्टश्चासौ किं करोतीत्याह । णिसीहिया णमोकारे, काउस्सग्गे य पंचमंगलए । पुवाउत्ता सव्वे, पट्टवणचउक्कणाणतं ॥ 970 ॥ प्रविशभिषीधिकां करोति, नमस्कारं च क णमो खमासमणाणं,' प्राप्तश्चर्यापथिकी(का)प्रत्ययमष्टोत्स्वा(च्छवा)सोत्सर्ग ka0, नमस्कारं च चिन्तयति पञ्चमङ्गलकमित्यर्थः । पुनश्च संदिशापयित्वा कालग्रहणार्थ निर्गच्छति, आवश्यक्यादयस्तथैव, 'पुं. पूर्वमेव दण्डधारिघोषणानतरं सर्वे गर्जितादौ उपयुक्ता भान्ति, गृहीते काले स्वाध्यायं प्रस्थापयन्ति, 'चौ'0 कालचतुष्कस्य [यथा] नानात्वं भवति, तथा वक्ष्यामः ॥ 97 / / कालं गृहणतोऽयं विधिः । थोवावसेसियाए, सञ्झाए ठाइ उत्तराहुत्तो । चउवोसगदुमपुफियं-पुव्वग एकेक्कयदिसाए ॥ 971 ॥ 1 मूढो दिश्यध्ययने वा यदि भवति । ॥ 379 ॥
Page #398
--------------------------------------------------------------------------
________________ श्रीमती 'घनियुक्तिः ॥380॥ स्तोकावशेषायां सन्ध्यायां कालमण्डलं प्रमृज्य निपीधिकां कृत्वा कालमण्डले प्रविशति । उत्तराभिमुखः कायोत्सर्ग करोति । तस्मिंश्राष्टच्छ्वासोत्सरी ka0, नमस्कारेणोत्सार्य मूक एव चतुर्विंशतिस्तवं पठति, तथा द्रुमपुष्पिकं, 'धम्मो मंगलपुण्यगंति, श्रामण्यपूर्वकं 'कहं नु कुज्जेत्यादिकमित्यर्थः । एतच्चैकैकस्यां दिशि कति दण्डधार्यपि उत्तराभिमुखसंस्थितस्य वामपार्श्वेऽग्रतो दण्डकं धरति । ऊर्ध्वस्थितः पुनस्तस्य पूर्वादिषु चलतस्तथैव भ्रमति ॥ 971 / / भासंतमूढसंकिय- इंदियविसए य होइ अमणुष्णे । विदूय छीपरिणय, सगणे वा संकियं तिन्हं ॥ 972 ॥ भाषमाणः - ओष्ठसञ्चारेण पठन् यदि कालं गृह्णाति ततो व्याहन्यते कालः, तथा शङ्कितेनाऽपि गर्जितादिना त्रयाणां कालो भज्यते नैकद्वयोः । तच्च स्वगणे[गच्छे] न परगणे ॥ 972 ॥ इमां गाथां किञ्चिद्वयाख्यानयति । - मूढो व disa'jjhayaNe, भासतो वावि गिव्हस् ण सुज्झे । अण्णं च दिज्यझणं, संकंतोऽणिविसयं वा ॥ 973 ॥ 1 * कालः मूढेओ दिशि अध्ययने वा भवति, बिन्दुरुरिपतति शरीरस्योपधेर्चा, 'अपरिणत' इति कालग्रहणभावोऽपगतोऽन्यचित्तो जातः ईस्त्क् कालग्रहणा धिकारः । ॥380॥
Page #399
--------------------------------------------------------------------------
________________ श्रीमती गोपनियुक्तिः ॥ 38 ॥ संक्रान्तोज्यां दिशम् अध्ययनं वाऽन्यत्संक्रान्तो द्रुमपुष्पिका मुक्त्वा श्रामण्यपूर्वके गतः । उत्तरातो दिशो दक्षिणां । gtH। तदा न शुद्धयति ॥ 973 ॥ कालग्रहणजो वच्चंतमि विही, आगच्छंतमि हाइ सो चेव । विधिजं एत्यं णाणत्तं, तमहं वुच्छं समासेणं ॥ 974 ॥ निरूपणम् । यः प्रथमं वसतेबजतो विधिरुक्तः, आगच्छतोऽपि वसतौ स एव विधिः । यद् नानात्वं तदहं वक्ष्ये ॥ 974 ॥ णिसीहिया णमुक्कारं, आसजावडपडणजोइक्खे । अपमजिय भीए वा, छीए छिण्णेव कालवहो ॥ 975 ॥ 'णमुक्कारं' 'णमो खमासमणाणं' ति, तथा आसज्जासज्जेत्यकरणे व्या0| कस्यचिदाभ(भिडणे vyA0 / पतनं - लेष्ट्वादेरात्मनो वा ज्योतिःस्पर्श vyA0 / यद्यप्रमार्जय न्प्रविशति, भीतस्त्रस्तो वा चेद् भवति, यदि मांजारादिस्तिर्यग् छिन्दन् व्रजति, ततः कालवधः । / 975 ॥ आगम इरियावहिया, मंगल आवेयणं तु मरुणायं । ॥ 38 ॥ सव्वेहिवि पट्टविएहि, पच्छाकरणं अकरणं वा ॥ 976 ॥ आगत्य गुरुसमीपमीयां प्रतिक्रामति । उत्सर्गेऽष्टोच्छ्वासं चिन्तयति । ततो गुरोरावेदयति कालं atra maruka- ||| Jain Education international For Private & Personal use only
Page #400
--------------------------------------------------------------------------
________________ See: श्रीमती मोधनियुक्तिः ॥ 382 ॥ कालग्रहण विधिनिरूपणम् । दृष्टान्तः । / क्वापि पत्तने राज्ञा ब्राह्मणानां दानं दत्तं, तैश्च घोषितं यः समर्थः स आगत्य गृहणातु भागम् । एव. माहूते (य) आगतस्तेन ल्ब्ध्ः। यो ग्रामादौ गतः स भ्रष्टः । एवं दण्डधारिणा घुष्टे ये उपयुक्ताः प्रस्थापितस्वाध्यायाश्च तेषां स्वाध्यायकरणं दीयते नेतरेपाम् ॥ 976 / / एतदेवाह सण्णिहियाण वडारो, पट्टविय पमाय णो दए कालं । बाहिठिए पडियरए, पविसइ ताहेव दंडधरो ॥ 977 / / सनिहितानां त्रैविद्यब्राह्मणानां 'वडारोत्ति vnnttkH। ye tu नागतास्तेषां न वण्टकः-विभागो जातः । एवमत्रापि प्रस्थापितस्वाध्यायानी स्वाध्यायो दीयते न तु प्र्मादिनां। निवेदितकालेऽन्यः प्रतिजागरको बहिर्याति दण्डधारी प्रविशति ॥ 977 / / पट्टविय वंदिए या. ताहे पुच्छेर्3a कि सुय भंते ! / ते वि य कहंति सव्वं, जं जेण सुयं व दिटुं वा ॥ 978 ॥ प्रस्थापितस्वाध्यायो वन्दित गुरुश्च साधून पृच्छति दण्डधारी । / 978 ॥ एकस्स दोह व संकियामि, किरै ण कीरए तिण्हं । सगण मि संकिए परगण मि गंतुं ण पुच्छंति ॥ 979 ॥ ॥ 382 / / For Privale & Personal use only
Page #401
--------------------------------------------------------------------------
________________ श्रीमती धनियुक्तिः ॥ 383 ॥ कालग्रहण विधिनिरूपणम् । परगणे गत्वा न पृच्छति, यतः स कदाचित्कालग्राहको रुधिरादिना युक्त आसीत्ततो देवता कालं शोधयितुं न ददाति, तत्र तु-परगणे नैवं, अथवा परगण एवानायुक्तः कश्चिद् bha0 / इह तु नैवं तस्मात्परगणो न प्रमाणम् ॥ 979 / / कालचतुष्के नानात्वमाह कालचउक्के णाणत्तय' तु, पादोसियंमि सव्वेवि । समयं paTTavaya'tI, सेसेसु समं व विसमं वा ॥ 980 ॥ ___प्रादोषिके काले सर्वे समकं स्वाध्यायं प्रस्थापयन्ति, शेषेषु त्रिषु समकं विषमं वा प्रस्थापयन्ति ॥ 980 ॥ कनकमानमाह इंदियमाउत्ताण', हणति कणगा उ सत्त उक्कोसं । वासासु य तिण्णि दिसा, ऊवद्वे तारगा तिण्णि ॥ 981 ॥ वर्षासु प्राभातिके काले गृह्यमाणे तिसृषु दिक्षु-1 यथाऽऽलोकोभवति, ततो गृह्यते कालोऽन्यथा व्याघातः, शेषेष्वाद्येषु चतसृष्वपि दिक्षु चेदालोको भवति, ततो गृह्यते नान्यथा ॥ ऋतुबद्धे तारिकात्रयं दृश्यते, ततः शुद्धथति नान्यथा आयेषु त्रिषु कालेषु, प्राभातिकस्तु एकस्यामपि तारिकायां गृह्यते ॥ 981 ॥ इमां गाथां व्याख्यानयनि - 1 यद्या0 / / ॥ 383॥ Jain Education n ational For Private & Personal use only wrownw.jainelibrary.org
Page #402
--------------------------------------------------------------------------
________________ अ श्रीमती गोपनियुक्तिः ॥ 384 ॥ कालग्रहण विधिनिरूपणम् । अ अ अ कणगा हणति कालं, ति-पंच-सत्तेव घि-सिसिर-चासे । उक्का उ सरेहागा, रेहारहितो भवे कणतो ॥ 982 ॥ कनका नन्ति कालं त्रयः पश्च सप्त यथाक्रमं ग्रीष्म-शिशिर-वर्षासु ॥ 982 ॥ सब्वेवि पढमजामे, दोण्णि उ वसभा उ (प्र. ण) आइमा जामा । तइओ होइ गुरूग, चउत्थओ होइ सव्वेसि ॥ 983 ॥ द्वौ आद्यौ यामौ वृषमाणां भवतः ॥ 983 ॥ वासासु य तिण्णि दिसा, हवंति पाभाइयम्मि कालंमि । सेसेसु तीसु चौरो, ऊंमि चौरो चउदिसंपि ॥ 984 ॥ वर्मासु तिसृषु दिवालोफे प्राभातिको gR0, शेपेषु 2त्रियु चतसृष्वप्यालोके सति नान्यथा, ऋतुबद्धे चत्वारोऽपि कालाश्चतुर्दिक्ष्वालोके गृह्यन्ते नान्यथा ॥ 984 ॥ 10 भवतः, ते हि प्रहरद्वयं सूत्रार्थ चिन्तयन्ति k 2 त्रिषु-कालेषु sa01 a ॥384 ॥ naa aa Jain Education For Privale & Personal use only Hew.jainelibrary.org
Page #403
--------------------------------------------------------------------------
________________ श्रीमती शोधनियुक्तिः ॥ 385 / / कालग्रहणविधिः । तिसु तिष्णि तारगा u, उदुमि पाभाइए अदिट्टे वि । वासासु अतारागा, चौरो छण्णे णिविट्ठोवि ॥ 985 ॥ ऋतुबद्धे त्रिष्वाद्येषु कालेषु त्रयस्तारा विलोक्यन्ते । प्राभातिकस्ताराऽदर्शनेऽपि gR0, वर्षासु घनाच्छादितेषु अपि अदृष्टताराश्चत्वारोऽपि gR0, प्राभातिकमुपविष्टोऽपि गृ. ॥ 985 / एतदेवाह ठाणाऽसति विंदुसु, गेण्हइ चिट्टोवि पच्छिमं कालं । पडियरै बाहि एको, एको अंतट्रिओ गिण्हे ॥ 986 ॥ बिन्दुषु पतत्सु एको द्वारस्थितः प्रति जागति एको अन्तर्ग्रहणाति ॥ 986 / / पाओसियाड्ढरत्ते, उत्तरदिसि पुव पेहए कालं । वेरत्तियंमि भयणा, पुवदिसा पच्छिमे काले ॥ 987 ॥ प्रादोषिकोर्द्धरात्रिकश्चोत्तरस्यां दिशि प्रथम प्रत्युपेक्ष्येते, वैरात्रिके भजना उत्तरस्यां प्राच्यां वा, पश्चिमे तु प्राभातिके 2पूर्वस्यामेव ॥ 987 ॥ 1. * जागर्ति उल्कादिपात एकोऽन्तमध्ये गृह्णाति कालम् * कि 2. पूर्वस्यामेव दिशि प्रथमं गृह्णाति । कि ॥ 385 / / wronww.ininelibrary.org
Page #404
--------------------------------------------------------------------------
________________ श्रीमती घनियुक्तिः ॥ 386 ॥ सज्झायं काऊणं, पढम वितियासु दासु जागरणं । / / अण्णं वावि गुणंती, सुगंति झायंति वाऽसुद्धे ॥ 988 ॥ कालग्रहणचेच्छुद्धथति प्रादोषिकः कालः । ततः स्वाध्यायं कृत्वा प्रथमद्वितीयपौरुष्योर्जागरणं कुर्वन्ति । अशुद्धेऽन्यः ॥5॥ विधिः । दुत्कालिकं गुणन्ति शृण्वन्ति ध्यायन्ति वा ॥ 988 ॥ जो चेव अ सयणविही, णेगाणं वणिओ वसहिदारे । सो चेव इहंपि भवे, णाणतं णवरि सज्झाए ॥ 989 ॥ ___ya एव शयितव्ये विधिः 2 पूर्वमेकानेकानां प्रत्युपेक्षकाणां व्याख्यातः वसतिद्वारे, स एवाऽत्रापि, nAnAtvaCI। मिद, यदुत स्वाध्यायं कृत्वा स्वपन्ति ॥ 989 / / एसा सामायारी, कहिया भे! धीरपुरिसपण्णत्ता । सम्मत्तं पिंडदारं । एत्तो उवहिपमाणं, बुच्छं सुद्धस्स जह धरणा ॥ 990 ॥ 386 / / 1. यदि 2 पूर्वमेकानां । / For Privale & Personal use only www.Jainelibrary.org
Page #405
--------------------------------------------------------------------------
________________ श्रीमती चिनियुक्तिः। ॥ 387 ॥ उपधिद्वारे उपधिपर्यायाः । उक्तं पिण्डद्वारम् । उपधिद्वारमाह-शुद्धस्य वस्त्रादेर्यथा धरणं भवति, तथा वक्ष्ये ॥ 990 ॥ तत्वभेदपर्यायाख्येति न्यायात् पर्यायानाह उवही उवग्गहे संगहे य, तह पग्गहुग्गहे चेव । भंडग उवगरणे या (प्र. विय), करणेवि य hu~ti एगट्टा ॥ 991 ॥ उपदधातीत्युपधिः, किं ? द्रव्यतः शरीरं, भावतो ज्ञानादीनि उपदधाति 1, उपगृहणातीत्युपग्रहः 2. संगृह्णातीति संग्रहः 3, प्रकर्षेण gR0 प्रग्रहः 4, अवगृह्णातीत्यवग्रहः 5, भण्डकं 6, उपकरणं 7, करणं 8, इत्येते एकार्थाः । ॥ 991 / / तदभेदमाह ओहे उवग्गहमि य, दुविहो उवही उ होइ णायव्यो । एकेको वि य दुविहो, गणणाए पमाणतो चेव ॥ 992 ॥ ओघोपधिः उपग्रहोपधिश्चेति द्विधोपधिः, स एकैको द्विधा गणनया प्रमाणतश्च, तत्रौधोपधिः नित्यमेव यो गृह्यते, उपग्रहोपधिस्तु कारणे आपन्ने संयमार्थ यो गृह्यते । / 992 ॥ तत्रौषोपधिर्जिनकल्पिकानां प्रतिपाद्यते, तत्राऽपि गणनाप्रमाणत आह 1. गणनाप्रमाणेन प्रमाणप्रमाणेन चेति भावः |sN। ॥ 387॥ For Privale & Personal use only
Page #406
--------------------------------------------------------------------------
________________ श्रीमती पिनियुक्तिः li388आआ KAKA उपधिनिरूपणम् । पत्तं पत्ताबंधो, पायवणं च पायकेसरिया । पडलाई रयत्ताणं च, गुच्छओ पायणिज्जोगो ॥ 993 ॥ पात्रकस्थापनकम् । पात्रनिर्योगः पात्रपरिकरः ॥ 993 / / तिण्णेव य पच्छागा, रयहरणं चेव होइ मुहपत्ती । एसो दुवालसविहो उवही जिणकप्पियाणं तु ॥ 994 ॥ त्रयः प्रच्छादकाः कल्पाः । एष द्वादशविध उपधिर्जिनकल्पिकानाम् ॥ 994 ॥ स्थविरोपधि गणनाप्रमाणत आह एए चेव दुवालस, मत्तग ऐरेगचोलपट्टो य । एसो (प्र. u) चउद्द(प्र. द)सविहो, उवही पुण थेरकप्पम्मि ॥ 995 ॥ एत एव द्वादश,अतिरिक्तस्तु मात्रकवोलपट्टश्च भाति, एष चर्तुदशविधोपधिः स्थविरकल्पिके भवति !!995 ॥ अधुना संग्रहगाथामाह जिणा वारसरूवाई, थेरा चौदसरूविणो । अज्जाणं पण्णवीसं तु, अओ उड्ढं uvaggaho ॥ 996 // ||388 / / N w.jainelibrary.org
Page #407
--------------------------------------------------------------------------
________________ श्रीमती मोपनियुक्तिः ॥ 389 ॥ जिनानां-जिनकल्पिकानां द्वादशरूपाणि उक्तलक्षणानि भवन्ति, आर्याणां भिक्षुणीनां पञ्चिविंशतिरूपोपधिवक्ष्य स्थविरकल्पि माणः, अत उर्ध्वमुपग्रहोपधिर्वेदितव्यः ॥ 996 ॥ स जिनकल्पिकस्थविरकल्पिकोपधिः सर्व एव त्रिधा भवति, कानामुपधितत्र जिनकल्पिकानामाह गणना । तिण्णेव य पच्छागा, पडिग्गहो चेव होइ उक्कोसो । गुच्छगपत्तगठवणं, मुहणंतगकेसरि जहण्णो ॥ 997 ॥ त्रयः प्रच्छादकाः पतद्ग्रहश्च, एष उत्कृष्टः प्रधानश्चतुर्विधोऽप्युपधिः, गोच्छकः पात्रकस्थापनं मुखानन्तकं । मुखवत्रिका पात्रकेसरी एष चतुर्विधो जघन्योऽप्रधानः, पात्रबन्धः पटलानि रजस्वागं रजोहरणमित्येष चतुर्विधोऽपि मध्यमः ॥ 997 / / स्थविरकल्पिकानामाह पडलाई रयत्ताणं, पत्ताबंधो य चोलपट्टो य । रयहरण मत्तओऽवि य, थेराणं छविहो मज्झो ॥ 998 ॥ एष पइविधो मध्यमः, उत्कृष्टो जघन्यश्च जिनकल्पिकवत् ॥ 998 / / आर्याणां गणनाप्रमाणत ओघोपधिमाह- 1॥ पत्तं पत्ताबंधो, पायट्ठवणं च पायकेसरिया । ॥ 389 ॥ पडलाइं रयत्ताणं, गोच्छओ पायणिज्जोगो ॥ 999 / / Jain Education Intematonal For Private & Personal use only wronw.jainelibrary.org
Page #408
--------------------------------------------------------------------------
________________ श्रीमती घनियुक्तिः । ॥ 39 ॥ आर्याणां पञ्चविंशत्योघो. पधिनामानि । स्पष्टा ॥ 999 ॥ तिण्णेव य पच्छागा, रयहरणं चेव होइ मुहपत्ती । तत्तो य मत्तगो खलु, चौदसमो कमढगो चेव ॥ 1000 ॥ उग्गहणंतगपट्टो, अद्धोरुग चलणिया य बोदव्वा । अभितर बाहिरियं, सणि तह कंचुगे चेव ॥ 1001 ॥ उक्कच्छिय वेकच्छी, संघाडी चेव खंधकरणी य । ओहोवहिमि एए, अज्जाणं पण्णवीसं तु ॥ 1002 ॥ कमढकमेतदर्थ भवति, यतस्तासां प्रतिग्रहको न भ्रमति, तुच्छस्वभावत्वात्, कमढके भुञ्जते ॥ 1000-1-2 ॥ भाष्यकारो गाथाद्वयं व्याख्यानयति णावाणिभो उग्महणंतगो u, सो गुज्झदेसरकखट्ठा । सो उ पमाणेणेगो, घणमसिणो देहमासज्जा ॥ 1003 ॥ पट्टो वि होइ एक्को, देहपमाणेण सो उ भइयव्यो । छायंतोग्गहणतं, कडिबंधो मल्लकच्छा वा ॥ 1004 ॥ ॥390 // dainelibrary.org
Page #409
--------------------------------------------------------------------------
________________ श्रीमती रोपनियुक्तिः ॥ 391 ॥ आर्याणां पञ्चविंशतिविधोघोपधिवर्णनम् । अइढोरुगो उ ते दोवि, गेहिउ~ छायए कडिविभागं । जाणुपमाणा चलणी, असीविया लंखियाएव्व ॥ 1005 / / अंतो णियंसणी पुण, लीणतरा जाव अद्धजंघाओ । बाहिरखालु(हिं खलुग)पमाणा, कडी य दोरेण पडिबद्धा ॥ 1006 ॥ 'घणमसिणो' रघनम् आर्तवं बीजपानरक्षार्थ वा, मसृणं कर्कशस्पर्शत्यागार्थ, कस्याश्चित्सूक्ष्मं कस्याश्चित्स्थूलं । पट्टश्चतुरगुल:-पृथुः कटीमानदीर्घः, पृथुकट्यां दीर्घः कृशकट्या हस्व-इति मल्लचर[ल]णाकृतिः ॥ 1003-1004 ॥ अध ऊरुकार्द्ध भजत्योरुकः, परमृर्वोरन्तरे ऊरुद्वये च कशाबद्धः । लंखि[य]का वशोपरि नर्तकी तत्परिधानवत् ॥ 1005 / / अन्तर्निवसनी पुनः उपरिकटिभागात् [आरभ्य अधः] बहिर्निवसनी गुल्फो यावत् अधः षड्विधोपकरणम् उक्तम् ॥ 1006 ॥ छाएइ अणुक्कमै (प्र.कुइए), उरोरुहे कंचुओ य असीविओय । एमेव य ओकच्छिय, सा णवरं दाहिणे पासे ॥ 1007 ॥ 1. घनवस्त्रमित्यर्थः |s। ॥ 39 ॥ For Privale & Personal Use Only
Page #410
--------------------------------------------------------------------------
________________ श्रीमती पनियुक्तिः ॥ 392 ॥ आर्याणां पञ्चविंशत्योषापधिनामानि । [स्वहस्तेन] सार्द्धत्रिहस्तदीर्घ:, हस्तपृथुः, स्वदेहमाननिष्पन्नो वा पार्श्वद्वयेऽपि कशाबद्धः । अणुः-स्वल्पं कञ्चुकाभ्यन्तरे ससंचारा, [उरोरुहावित्यर्थः] 'एवमेव च' कञ्चुकवत्कक्षासमीपाच्छादिका उपकक्षिका सार्द्धहस्तमाना चतुरस्रा ॥ 1007 ॥ वेक(प्र. ग.)च्छिया उ पट्टो, कंचुयमुक्कच्छियं व छाएइ । संघाडीओ चौरो, तत्थ दुहत्था उवसयंमि ॥ 1008 ॥ वैकक्षिका वामपार्श्वे, संघाटिका प्रच्छाद्यः, तत्थ जा संघाडी दुहत्थिया 'पिहुत्तेण सा खोमिया होइ ॥ 1008 / / दुण्णि तिहत्थायामा, भिक्खट्टा एग एग उच्चारे । ओसरणे चौहत्था, णिसण्ण पच्छायणी मसिणा ॥ 1009 ॥ खंधकरणी य चौहत्थ-वित्थडा(रा) वायविहुयरकखट्ठा । खुज्जकरणी उ कीरै, रूववईणं कुड(ड)हहे ॥ 1010 ॥ 2संघाइमेअ(त)रा वा, सव्वोवेसो समासओ उवही । पासग बच्छ मज्झुसिरो, जं चाइण्णं तयं एयं ॥ 1011 ॥ 1. . पिहुतणे न सा खोमिया . / 2.2. संघाइमे' इत्यत आरभ्य 'बुच्छामि' पर्यन्ताः गाथा: / कि संज्ञकयती न सन्ति |s। ॥ 392 ॥ JainEducation For Private & Personal use only A n nar.jainestorary.org
Page #411
--------------------------------------------------------------------------
________________ श्रीमती ओघनियुक्तिः ॥ 393 / / आर्याणामुत्कृष्टाद्युपधिवर्णनम् । 1जिणा बारसरुपाणि ॥ 1011 / / उकोसगो जिणाणं, चउव्विहो मज्झिमो वि एमेव । जहण्णो चउविहो खलु, इत्तो थेराण वुच्छामि ॥ 1012 ॥ उक्कोसो थेराणं, चउविहो छव्विहो अ मज्झिमओ । जहण्णो चउबिहो खलु, इत्तो अज्झा(ज्जा)ग बुच्छामि ॥ 1013 ॥ उकोसो अट्टविहो, मज्झिमओ होइ तेरसविहो उ । जहण्णो चउविहोवि य; तेण परमुवग्गहं जाण ॥ 1014 ॥ उत्कृष्टोपधिः पात्र, संघाडी 4, खंधकरणी, अंतोणियंसणी बहिणियंसणी, अयमष्टविधः प्रधानः । पात्रबन्धः 1. पटलानि 2. रजस्वाणं 3. रजोहरणं 4. मात्रं 5. उपग्रहानन्तकं 6. पट्टकः 7 अओरुकः 8. चलणी 9. कञ्चुकः 10. उपकक्षिका 11. वैकक्षिका 12. कमढकः 13. अयमाथिकाणां त्रयोदशभेदो मध्यमोपधिः । पात्रस्थापनकं, पात्रकेसरिका, गुच्छो, मुखवस्त्रिकाश्चायं जघन्यश्चतुःप्रकारः । अतः पर यः कारणे संयमार्थ गृह्यते स उप[अव ग्रहोपधिः ॥ 1014 ॥ 1. इयं पूर्व 996 तमक्रमा द्रष्टव्याङ्के |s। ॥ 393 / / For Private & Personal use only wrwww.ianelibrary.org
Page #412
--------------------------------------------------------------------------
________________ श्रीमती प्र्मान्न्प्र्मान्न्म्। गोपनियुक्तिः ॥ 39 ॥ एगं पायं जिणकप्पियाण, थेराण मत्तआ बीओ । एयं गणणपमाणं, पमाणमाणं अओ वुच्छं ॥ 1015 ॥ एकमेव पात्रं जिनकल्पिकानां, स्थविरकल्पिकानां तु मात्रको द्वितीयो भवति, इदमेकद्वयादिकं गणनाप्रमाणम् ॥ 9015 ॥ इत उचं प्रमाणप्रमाणं वक्ष्ये तिष्णि विहत्थी चौरंगुलं च. भाणस्स मज्झिमपमाणं । इत्तो हीण जहणं, ऐरेगतरं तु उधोसं ॥ 1016 ॥ समचतुरस्रं वृत्तं दोरेण मीयते, तिर्यगध्वोधो यदि सदवरकस्तिस्रो वितस्तयश्चतुरङ्गुलानि भवन्ति ततो भाजनस्येदं मध्यमप्रमाणम्, इतोऽस्मात्प्रमाणाद्यद्धीनं तजघन्यं यदतिरिक्तं तदुत्कृष्टम् ॥ 1017 ॥ प्रकारान्तरेण प्रमाणमाह इणमण्णं तु पमाणं, णियगाहाराउ होइ णिफणं । . कालपमाणप(प्र. प्पमाण)मिद्वं, उदरपमाणेण य वयंति ॥ 1017 ॥ इदमन्यत् प्रमाणं, येनाहारेण निष्पन्नम् । एतदक्तं भवति, कांजिकादिद्रवोपेतभक्तस्य चतुरङ्गुलैन्युनं यत्पानं यदि साधु ङ्क्ते तत्ताविधं मध्यमप्रमाणं, तच्चेकविधं ग्रीष्मकालप्रमाणसिद्धमुदरप्रमाणसिद्धं व्द्न्ति॥1017॥ एतदेवाह ॥394॥ JainEducation a l For Private & Personal use only Hew.jainelibrary.org
Page #413
--------------------------------------------------------------------------
________________ श्रीमती घनियुक्तिः । / 395 / / उक्कोस तिसामासे, दुगाउअद्वाणमागओ साहू । चौरंगुलूण भरियं, जं पज्जत्तं तु साहुस्स ॥ 2018 ॥ उत्कृष्टतृण्मासयोर्ज्येष्ठाषाढयोर्द्विगव्यताध्वानाऽगतो यो भिक्षुचतुर्भिरङ्गुलैन्धूनं भृतं सत् पयाप्त्या [ यत् ] साधुर्भुङ्क्ते तदित्थंभूतं कालप्रमाणोदरप्रमाणसिद्ध पात्रं मध्यमं भवति ॥1018 ॥ एवं चेव प्रमार्ग, सविसमय अणुग्गहपवत्तं । कतारे दुभिकखे, रोहगमाईसु भइयव्वं ॥ 1019 ॥ एतदेव पूर्वोक्तं प्रमाणं यदा सविशेषतरम् अतिरिक्तं भवति, तदा तद् अनुग्रहार्थ प्रवृत्तं भवेत् एतदुक्तं भवति, बृहत्तरेण पात्रेणाऽन्येभ्यो दानेनानुग्रहार्थमात्मनः क्रियेत, तच्च कान्तारे महतीमटवीमुत्तीर्यान्येभ्योऽप्यर्थं गृहीत्वा व्रजति-येन बहूनां bha0, तथा दुर्भिक्षे अलभ्यमानायां भिक्षायां वह्नदिवा बालादिभ्यो ददाति तच्चातिमात्रे भाजने सति bha0 तथा रोधके कोट्टस्य जाते सति कश्चिद्भोजनं श्रद्धया दद्यात्तत्र तन्नीयते येन बहूनां bha0, एतेषु 1 भजनीयं सेवनीयं तदतिमात्रं पात्रम् ॥1019 ॥ इमां गाथां व्याख्यानयति 1 वेयावच्चगरो वा, गंदीभाणं घरे उवग्गहियं । सो खलु तस्स विसेसो, पमाणजुत्तं तु सेसागं ॥ / 1020 ॥ * भजनीयं तद0 1k1 प्रकारान्तरेण प्रमाणम् । ॥ 395 ॥
Page #414
--------------------------------------------------------------------------
________________ श्रीमती प्रोधनियुक्तिः ॥ 396 ॥ न्न्दीपात्र्स्योप्योगिता। वैयावृत्यको वा नन्दीपात्रं धारयत्यौपग्रहिकं गुरुसमर्पितं निजं वा, स खलु तस्यैव रवैयावृत्यकरस्य विशेषः, एतदुक्तं भवति-यदतिरिक्तं पात्रधारणमयं तस्यैवैकस्य चयावृत्यकरस्य विशेषः क्रियते, शेषाणां तु साधूनां प्रमाणयुक्तमेव पात्रं भवति ॥ 1020 / / दिजाहि भाणपूरंति, रिद्धिमं कोवि रोहमाईसु । तत्थवि तस्सुवओगो, सेसं कालं तु पडिकुट्टो ॥ 1021 ॥ 2दद्याद्भाजनपूरकं कश्चिद् ऋद्धिमान् पत्तनरोधकादौ, तत्र तस्य नन्दीपात्रस्योपयोगः, शेषकालं तस्योपयोगः प्रतिक्रुष्टः ॥ 1021 ॥ पायस्स लक्खणमलक्खणं च, भुजो इमं वियाणित्ता । लक्खणजुत्तस्स गुणा, दोसा य अलक्खणस्स इमे ॥ 1022 ॥ ॥ 396 // 1. * त्यकृतो* ईसिकि 2. एतश्च तेन (प्रमाणातिरिक्तेन पात्रेण, prayojanam । For Private & Personal use only wraram.amesbrary.org
Page #415
--------------------------------------------------------------------------
________________ श्रीमती घनियुक्तिः ॥ 397 ॥ लक्षणालक्षणोपेत पात्रस्य फ्ल्दोस्सौ। पात्रस्य लक्षणमलक्षणं ज्ञात्वा भूयः पुनर्लक्षणोपेतं ग्राह्य, यतो लक्षणोपेतस्याऽमी गुणाः, अपलक्षणोपेतस्याऽमी दोषा वक्ष्यमाणाः । तस्माल्लक्षणोपेतमेव ग्राह्यम् ॥ 1022 ॥ तच्वेदम् वर्ल्ड समचौरंसं होइ, थिरं थावरं च वणं च । हुंडं वायाइद्धं, भिण्णं च अधारणिज्जाइं ॥ 1023 ॥ वृत्त, समचतुरस्र, स्थिरं-सुप्रतिष्ठानं, स्थावरं न परकीयं याचितं, वयं-स्निग्धवर्णोपेतं यद्भवति तद् ग्राह्यं KInetarat , उक्तं लक्षणोपेतम् । हुण्डं क्वचिनिम्नं क्वचिदुन्नतं, 'वा'. अकालेनैव शुष्कं संकुचितं पलिभृतम् । भिन्न-राजियुक्त सच्छिद्रे वा, एतानि न धार्यन्ते ॥ 1023 ॥ लक्षणयुक्तस्य फलमाह-- संठियंमि भवे लाभो, पतिढा सुपतिट्ठिते । णिव्वणे कित्तिमारोगं, वण्णड्ढे णाणसंपया ॥ 1024 ॥ संस्थिते वृत्तचतुरस्र पात्रे ध्रियमाणे लाभो भवति, प्रतिष्ठा गच्छे भवति सुप्रतिष्ठिते स्थिरे, निव्रणे । कीर्तिरारोग्यं च भवति, वर्णाढथे ज्ञानसंपद् भवति ॥ 1024 ॥ अपलक्षणयुक्तदोषमाह 1. *आन पनद् गृह्यते, तथा स्थावर, न परकीयोपस्करवन् कतिपयदिनस्थायि, तथा nigdhao ki ॥ 397 // Jain Education Interational For Private & Personal use only
Page #416
--------------------------------------------------------------------------
________________ श्रीमती श्रोधनियुक्तिः ॥ 398 ॥ लक्षणालक्षणोपेत पात्रस्य फ्ल्दोस्सौ। हुंडे चरित्तभेदो, सबलंमि य चित्तविन्भर्म जाणे । दुप्पए खीलसंठाणे, गणे च चरणे च णो ठाणं ॥ 1025 ॥ हुंडे चारित्रविनाशो भवति, शबले-चित्रले चित्तविभ्रमः-चित्तविप्लुतिर्वा भवति, 'दुष्पए' अधोभागे प्रतिष्ठिते, तथा 'कीलवर्ध्वस्थाने, गणे चरणे वा न प्रतिष्ठानं भव.ते ॥ 1025 / / पउमुप्पले अकुसलं, सव्वणे वणमादिसे । अंतो बहिं च दैडंमि, मरणं तत्थ णिदिसे ॥ 1026 ॥ __ अः स्थासकाकारे पागेऽकुशलं भवति, 2सव्रणपात्रे व्रणो भवति तत्स्वामिनः । तथा अन्त हिर्वा दग्धे सति मरणं निर्दिश्यते ॥ 1026 ॥ अकरंडगम्मि भाणे, हत्थो u8 जहा ण घट्टेइ । एवं जहण्णयमुह, वत्थु पप्पा विसालं तु ॥ 1027 ॥ 1. * दूर्व संस्थाने ईसि कि 2. सव्रणे ब्रणश्च तत्स्वास्मिनः । / ॥ 398॥ Jain Education For Privale & Personal use only riginelibrary.org
Page #417
--------------------------------------------------------------------------
________________ श्रीमती गोपनियुक्तिः ॥ 399 ॥ करण्डको-वंशग्रथितः समतलकः करण्डकस्येवाकारो यस्य सत्करण्डक, न करण्डकमकरण्डकं, वृत्तचतुरस्त्रमित्यर्थः, तस्मिन्नेवंविधे पात्रे हस्तः प्रविशन् ओष्ठं-कर्ण यथा न घट्टयति न स्पृशति 1एतजघन्यस्य पात्र', वस्तु प्राप्य2वस्त्वाश्रित्य सुखेनैव गृहीतं-ददातीत्येवमाद्याश्रित्य विशालतरं मुखं क्रियते ॥ 1027 ॥ किमर्थ भाजनग्रहणमिति पात्र्ग्र्ह्न्न्प्र्योज्ञानि। चेदुच्यते छक्कायरक्खणटा, पायग्गहणं जिणेहिं पण्णतं । जे य गुणा संभोए, हवंति ते पायगहणेवि ॥ 1028 ॥ षटकायरक्षणार्थ, पावरहितः साधुभोज्ञार्थी 3षडपि [कायान् ] व्यापादयति, तस्मात्पात्रग्रहणं जिनः प्रज्ञप्तं, ॥ य एवं गुणा मण्डलीसंयो[भोगे वणितास्त एव पात्रग्रहणेऽपि ॥ 1028 ॥ के च ते, तदाह अतरंतवालवुड्ढा, सेहाएसा गुरू असहुवग्गे । साहारणोग्गहाऽलद्धि-कारणा पादगहणं तु ॥ 1029 ॥ एभिः कारणैः पात्रग्रहणं भवति, उक्त पात्रकप्रमाणम् ॥ 1029 / / 1.. एतजघन्यस्य पात्रएतज्जघन्यमुख पात्रकमित्यर्थः |sN। 2. * वस्त्वाश्रित्य विशालतर' मुख क्रियते किमर्थ । / 3. * षडपि कायान् व्या. ki ॥ 399 ॥ Jain Education international For Privale & Personal use only
Page #418
--------------------------------------------------------------------------
________________ zrImatI niryutiH 1180011 Jain Education li पत्ता बंधपमाणं, भाणपमाणेण होइ कायव्वं । जह गंठिमि कमि, कोणा चौरंगुला हुंति ॥ 1030 ॥ पात्रबन्धप्रमाणं भाजनप्रमाणेन bha0 यथा ग्रन्थौ कृते दत्ते कोणौ चतुरङ्गुलप्रमाणौ भवतस्तथा कार्यम् ॥1030 ॥ पत्तट्टवणं तह गुच्छओ य, पायपडिलेहणीआ य । तिरपि यमाणं. विहत्थि चौरंगुलं चेव ॥ 1031 ॥ पात्रस्थापनं, गुच्छकः, पात्रमुखवस्त्रिका एतेषां त्रयाणामपि वितस्तिश्चत्वार्य गुलानि च प्रमाणं चतुरस्रं द्रष्टव्यम् । पात्रस्थापनगुच्छौ ऊर्णामयौ, पात्रकेसरी खोमिया ॥ 1-31 ॥ मादिकखणट्टा, पत्तट्टवणं जिणेहि पण्णत्तं (प्र. विऊ उवहसंति ) / हो पमज्जणहेतु, गोच्छओ भाणवत्थाणं ॥ 1032 ॥ रज आदि रक्षणार्थ पात्रस्थापनकं भवति, गुच्छको भाजनवस्त्राणां प्रमार्जननिमित्तं भवति, गुच्छकेन हि पटलानि प्रमृज्यन्ते ॥ 1032॥ 1. 0 गुच्छकः पात्रप्रत्युपेक्षणिका पात्रमुखवस्त्रिका एतेषां k पात्र बन्धादीनां प्रमाणम् । ॥ 400 ॥ ww.jainelibrary.org
Page #419
--------------------------------------------------------------------------
________________ श्रीमती ओघनिर्युक्तिः ॥ 401 ॥ पायपमज्जण हेउं, वे सरिया पाएं पाए~ एकेका । गोच्छगपत्तट्टवणं, एकेकं गणणमाणेणं ॥ 1033॥ पात्रे पात्रे एकैका पात्रकेसरिका भवति, तथा गुच्छकः पात्रस्थापनकं श्चैकैकं गणनामानेन भवति । / 1033 / / जेहि सविया ण दीसइ, अंतरिओ तारिसा भवे पडला । तिष्णि व पंच व सत्त व कयलीगन्भोवमा मसिणा ॥ 1034 ॥ यैः पटलैस्त्रिभिरेकीकृतैः सविता अन्तरितो न दृश्यते, पञ्चभिः सप्तभिर्वा, कदलीगर्भोपमानि शुक्लानि मसृणानि घनानि पटलानि भवन्ति ॥1034॥ यदुक्तं त्रीणि पटलानि पञ्च सप्त वा एतदेव कालभेदेनाऽऽह गिम्हासु तिष्णि पडला, चौरो हेमंत पंच वासासु । उकोसगा उ एए, एत्तो पुण मज्झिमे वुच्छं ॥ 1035 ॥ ग्रीष्मे त्रीणि, हेमन्ते चत्वारि, वर्षासु पश्च यद्युत्कृष्टानि मसृणानि भवन्ति । इत ऊर्ध्व मध्यमानि-न शोभनानि नाऽप्यशोभनानि वक्ष्ये ॥1035 ॥ 1. 01 151 उत्तमपटलाना कालभेदेन संख्या । / / 401 / /
Page #420
--------------------------------------------------------------------------
________________ श्रीमती ओपनियुक्तिः 402 ॥ | मध्यमे जघन्यपलानां संख्या कालभेदेन । गिम्हासु हुति चौरो, पंच य हेमंति छच्च वासासु । एए खलु मज्झिमया, एत्तो उ जहण्णओ वुच्छं ॥ 1036 ॥ | ग्रीष्मे चत्वारि मध्यमानि-मनाक जीर्णानि, हेमन्ते पञ्च, वर्षासु षट्, एतानि मध्यमानि ॥ 1.36 ॥ जघन्यान्याह गिम्हासु पंच पडला. छप्पुण हेमंति सत्त वासासु । तिविहंमि कालछेए, पायावरणा भवे पडला ॥ 1037 ॥ ग्रीष्मे पञ्च जघन्यानि-जीर्णप्रायाणि गृह्यन्ते, षट् हेमन्ते, वर्षासु सप्त पटलानि, एवं त्रिविधेऽपि कालच्छेदेकालपर्यन्ते पात्राऽऽवरणानि पटलान्यन्यानि चान्यानि गृह्यन्ते ॥ 1037 ॥ एषामेव .माणमाह अइढाइज्जा हत्था, दीहा छत्तीस अंगुले रुद्दा । वितियं पडिग्गहाओ, ससरीराओ य णिप्फणं ॥ 1038 ॥ अद्धतृतीयहस्तदीर्घाणि भवन्ति पत्रिंशदगुलानि रुन्दानि-विस्तीर्णानि भवन्ति, द्वितीयमे प्रमाणं पात्राच्छादनेन शरीरस्कन्धाच्छादनेन च निष्पन्नम् , एतदुक्तं भवति-मिक्षाटनकाले स्कन्धः पत्रं वा च्छाद्यते यावता तत्प्रमाण पटलानाम् ॥ 1038 ॥ 1. मध्यमानि न प्रधानानि नाऽप्यप्रधानानि, IKI ॥ 402 ॥ Jain Education For Privale & Personal use only law.jainelibrary.org
Page #421
--------------------------------------------------------------------------
________________ श्रीमती ओघनियुक्तिः 118-311 पुप्फफलोदयरयरेणु - सउणपरिहारपायरक्खट्टा । लिंगस्स य संवरणे (प्र. आवरणे), वेदोदयरक्खणे पडला ॥ 1039 ॥ अस्थगित पात्रे पुष्पं फलं वा निपतति, रजः सचित्तो रेणुर्धृलिः, शकुनिपरिहारः - शकुनिपुरीषः -- तत्पातरक्षणार्थे, 'लिङ्गस्थगनं तैर्भ0, पुंवेदोदये स्तब्धता''[च्छा]दनार्थे पटलानि भवन्ति । 1039 / / रजस्त्राणप्रमाणमाहमाणं तु रत्ताणे, भाणपमाणेण होइ णिफण्णं । पायाहिणं करेंतं, मज्झे चौरंगुलं कमर्3a ॥ 1040 ॥ मानं रजस्त्राणस्य भाजनप्रमाणं भवति, तच्च प्रदक्षिणां कुर्वाणं तिर्यग् दीयते मध्ये पृथुत्वेन चत्वार्यगुलानि क्रमते गच्छति प्रदक्षिणां कुर्वाणम् ॥ 1040॥ मूसय-रज-उक्केरे, वासे सिन्हा रए य रक्खट्ठा हांति गुणा रयताणे पादे पादे य एक्केकं ॥ 1041 ॥ मूषक रजउत्केररक्षणार्थे, वर्षोदकं, स्नेहोऽवश्यायस्तद्रक्षणार्थ, रजः सच्चिन्तः । रजखाणस्यैते गुणाः । तच पात्रे पात्रे एकैकं भवति ॥1041॥ कल्प 2प्रमाण [ प्रमाण ] माह 1. 0नं च तैः । / 2. * कल्पप्रमाणप्रमाण लेत् पटलानां प्रमाण कारणता c। | रजस्त्राणप्रमाणम् ॥403॥
Page #422
--------------------------------------------------------------------------
________________ श्रीमती ओपनियुक्तिः ॥ 404 ॥ रजोहरणस्वरूपम् । कप्पा आयपमाणा, अइढाइज्जा उ वित्थडा हत्था । दो चेव सोत्तिया उष्णिओ य तइओ मुणेयब्वो ॥ 1042 ॥ कल्पा यावन्मात्राः प्रावृताः स्कन्धस्योपरि प्रक्षिप्तास्तिष्ठिन्ति एतावदात्मप्रमाणम् । अर्द्धतृतीयहस्तान् विस्तृताः । द्वौ मूत्रिको तृतीय ऊर्णिकः ॥ 1042 ॥ तणगहणाणलसेवा-णिवारणा धम्मसुक्कझाणट्ठा । दिटुं कप्पग्गहगं, गिलाणमरणट्ठया चेव ॥ 1043 ॥ तृणग्रहणाऽनलसेवानिवारणार्थ, तथा धर्मशुक्लध्यानार्थ, यतः कलं विना शीतादिना बाध्यमानो धर्मशुक्लध्याने ध्यातुमसमर्थों भवति, ग्लानरक्षणार्थ च, मृतस्योपरि दीयते कल्पः ॥ 1043 / / रनोहरणस्वरूपमाह घगं मूले थिरं मज्झे, अग्गे मदवजुत्तया । / एगंगियं अज्झुसिरं, पोराया तिपासियं ॥ 1044 ॥ मुले-दण्डपर्यन्ते घनं निविडं भवति । मध्ये स्थिरं कार्यम्, अग्रे-दसिकापर्यन्ते मार्दवयुक्त मृदु कार्य, एकाङ्गिकं. तजातदशिकं, दशिकाः कम्बलीखण्डनिष्पादिता इत्यर्थः । [न] ग्रन्थिला दशिका निषद्या च झुसिरा यस्य तदझुसिरं, 'porAyAma'ti अङ्गुष्ठपर्वणि प्रतिष्ठितायाः प्रदेशिन्या यावन्मात्र शुषिरं भवति तदापूरकं कार्य, दण्डिकायुक्ता निषद्या यथा तावन्मानं पूरयति तथा कार्य 'त्रिपाशितं' त्रीणि वेष्टनानि दवरकेन दत्वा पाशितं yatra bandhanena // 1044 // // 404|| For Privale & Personal use only Jain Education Intel Llalla library
Page #423
--------------------------------------------------------------------------
________________ श्रीमती ओघनियुक्तिः ॥ 405 ॥ अप्पोल्लं मिउ पम्हं च, पडिपुण्णं हत्थपूरिमं । रयणोपमाणमित्तं, कुज्जा पोरपरिग्गहं ॥ / 1045 ॥ अमुमेव श्लोकमा 'अप्पो[प्र. पु. ]ल्लं' दृढवेष्टनात्, मृदुपक्ष्म मृदूनि दशिकापक्ष्माणि क्रियन्ते, प्रतिपूर्ण बाह्यनिषद्याद्वयेन युक्त हस्तं पूरयति यथा तथा कार्य, रत्निप्रमाणमात्र यथा दण्डो हस्तप्रमाणो भवति, किञ्चिच्चाधिकं भवति, तथा कार्य, 'पोर0' अङ्गुष्ठपर्वणि लग्नया प्रदेशिन्या यद्भवति छिद्रं तद्यथा पूर्यते तेन दण्डकेन वाह्यनिपद्याद्वयरहितेन तथा कार्यम् ॥1045 ॥ अधुना समुदायरूपस्यैव प्रमाणमाह बत्तीसंगुल दीहं, चवीसं अंगुलाई दंडो से । अहंगुला दसाओ, एगयरं हीणमहियं वा ॥ 1046 ॥ द्वात्रिंशदङ्गुलानि सर्वमेव प्रमाणतो भवति, तत्र च रजोहरणस्य चतुर्विंशत्यङ्गुलानि दण्डकः, अष्टाङ्गुलप्रमाणाश्र दशिका भवन्ति, एकतरं दण्डकस्य दशिकानां वा कदाचिद्वीनमविकं प्रमाणतो भवति ॥ 1056 / उष्णियं उट्टियं वावि, कंवलं पायपुंछणं । तिपरीयल्लमणिस्स रयहरणं धारए एगं ॥ 1047 ॥ . रजोहरण प्रमाणम् 1180 1
Page #424
--------------------------------------------------------------------------
________________ IRAN __ श्रीमती मोधनियुक्तिः ॥ 406॥ रजोहरणप्रयोजनानि । तद्रजोहरण कदाचिदूर्णमयं भवति, उट्रोर्णामयं भवति, कम्बलमयं भवति, पादपुञ्छनशब्देन रजोहरणमेव गृह्यते, त्रिःपरिवर्त-त्रयो वेष्टका यथा भवन्ति तथा कार्य, 'अणिसटुं' त्ति मृदु कार्य, रजोइरणं धारयेदेकमेवेति ॥ 1047 / / आयाणे णिक्खेवे, ठाण-णिसीयण-तुवट्ट-संकोए । पुव्वं पमजणट्टा. लिंगट्ठा चेव रयहरणं ॥ 1048 ॥ आदानं ग्रहणं, निक्षेपो न्यासः, स्थान-कायोत्सर्गः, निषीदनमुपवेशनं, तुयट्टणं-शयनं, संकोचनं जानुसंदंशकादेः, | एतानि पूर्व प्रमृज्य 2क्रियन्ते, लिङ्गमिति कृत्वा रजोहरणम् ॥ 1048 ॥ मुखवस्त्रिकाप्रमाणमाह चौरंगुलं विहत्थी, एयं मुहणंतगस्स उ पमाणं । वितियं मुहप्पमाणं, गणणपमाणेण एकेकं ॥ 1049 ॥ चत्वार्यगुलानि वितम्तिश्च एतच्चतुरस्रं मुखानन्तकप्रमाणम् , अथवेदं द्वितीयं-प्रमाणं, यदत-मुखप्रमाणं कार्य, एतदुक्तं भवति-वसतिग्रमार्जनादौ त्र्यखं कोणद्वये गृहीत्वा यथा कृकाटिकायां ग्रन्थि दातुं शक्नोति तथा कार्य, | गणनाप्रमाणेन पुनस्तदेकेकमेवं मुखानन्तकं भवति ॥ 1049 / / 1.0 ग्रहण, तत्र प्रमानार्थ रजोहरणं गृह्मते, ik2. * क्रियन्तेऽतः प्रमार्जनार्थ रजोहरणं क्रियते, कि । मुखव स्त्रिकाप्रमाण प्रयोजनश्च । ॥ 406 ॥ JainEducation
Page #425
--------------------------------------------------------------------------
________________ श्रीमती ओ नियुक्तिः ॥ 40 ॥ संपातिमरयरेणू - पमज्जणा वयंति मुहपत्ति । णासं मुहं च बंधै, तीए वसहि पमज्जंतो ॥ 1050 ॥ संपातिमसरक्षणार्थं जल्पद्भिर्मुखे दीयते रजः सच्चित्तरेणुस्तत्प्रमार्जनार्थ 1मुखवत्रिकां वदन्ति, नासिकां मुखं च नात तया किया वसतिं प्रमार्जयन् येन मुखादौ न रजः प्रविशति ॥1050 / मात्रकप्रमाणमाह यो मागधिकः प्रस्थस्तत्सविशेषतरं मात्रकं भवति, दो अमईओ पसई दोहिं पसईहिं सेडया होद्द्'| चउसेईओ य कुडओ, चौकुडओ पत्थओ होइ ॥ 1 ॥ द्वयोरपि वर्षावयो:- वर्षा ऋतुबद्धयोर्यदाऽऽचार्यादिप्रायोग्यद्रव्य ग्रहणं त्रि.यते. अयमधिकारस्तस्य मात्रकस्य इदं प्रयोजनमित्यर्थः ॥ 1051 ॥ अथवेदं प्रमाणं मन्यते-- 1. जो मागहओ पत्थो, सविसेसतरं तु मत्तयप्रमाणं । दो विदव्वग्गणं, वासावासासु अहिगारो ॥ 1051 ॥ सूवोदणस्स भरिउं, दुगाउअद्वाणमागओ साहू । भुंज एगट्टाणे, एवं किर मत्तयपमाणं ॥ 1052 ॥ ग्रहण प्रतिपादयन्ति पूर्वर्वयः (k मात्रकप्रमाणम् । 1180011
Page #426
--------------------------------------------------------------------------
________________ श्रीमती ओपनियुक्तिः ॥ 408 ॥ मात्र्कोप्योग्विचार्न्ना। सूपस्योदनस्य भतं द्विगव्यताध्वाऽऽगतः साधुर्भुङ्क्ते एकस्थाने तदेव मात्रकप्रमाणम् ॥ 1052 / / आह-कस्मादुक्तईई प्रमाणाल्लघुतरं न क्रियते ? उच्यते - लघुतरे एसे दोषाः संपाइमतसपाणा, धूलिसरिक्खे य परिगलंतंमि । पुढवि-दग-अगणि-मारुय-उद्धंसण-खिसणा डहरे ॥ 1053 ॥ अतिलघुनि मात्रे आहारण मते यद्याच्छादनमुत्क्षिप्यते तदा शुपिरेण संपातिमास्त्रसाः, धूलिः, सरजस्कः छारः. एते प्रविशन्ति, परिगलमाने भूदकाग्निरेमारुतानां 'uddhaMsaNaM'vadho भवति, तथा खिसना-परिभवो भवति । यदुतानेनाऽतृप्तेनैतावत् गृहीतं, ततो डहरे मात्रके एते दोषाः ॥ 1053 / / आचार्यादिकार्ये मात्रकस्याऽनुज्ञामाह आयरिए य गिलाणे. पाहुणए दुल्लभे सहसदाणे । संसत्तभत्तपाणे, मत्तगपरिभोग अणुणाओ ॥ 1054 ॥ तस्य च मात्रकस्यानेन क्रमेण परिभोगः कार्यः, यद्याचार्यप्रायोग्यस्य तत्र क्षेत्रो ध्रुवलाभस्तदैक । संघाटको गुरुपायोग्यं गृह्णाति न सर्वे ॥ 1054 ॥ तौकसंघाटकस्य गृङ्गतोऽयं विधिः 408 ॥ 1. / . ध्वानादागतः . k । 2. * मारूतानां विनाशः संभाव्यते ki Jain Education in For Privale & Personal use only Mr.jainelibrary.org
Page #427
--------------------------------------------------------------------------
________________ श्रीमती ओपनियुक्तिः ॥ 409 ॥ मात्रकग्रहणप्रयोजनम् । एकंमि उ पाउग्गं, गुरुणो वितिओग्गहे य पडिकुटुं । गिण्हइ संघाडेगो, धुवलंभे सेस उभयपि ॥ 1055 ॥ एकपात्रे गुरुपायोग्यं गृह्णाति, द्वितीयपात्रे paDikuTuM'tti संसक्तभक्तादि गृहणाति, अथवा 'पडिकुटुं' विरुद्ध यत्काधिकादि तद् द्वितीयप्रतिग्रहके गृहणाति एक एव संघाटक: ध्रवलम्भे सत्ययं विधिः, शेषा-अन्ये संघाटका आत्माथेमुभयमपि भक्त पानकं च गृहणन्ति. एकः पानकमेका पात्र गृहणाति, द्वितीयो भक्तम् । एव सर्वेऽपि संघाङ्टका अटन्तीति ॥ 1055॥ प्रायोग्यध्रवलम्भाऽभावेऽयं विधिः असई लाभे पुण मत्तए य, सव्वे गुरूण गेण्हंति । एमेव कमो णियमा, गिलाणसेहाइएसुंपि ॥ 1056 / / अलामे प्रायोग्यस्य, सर्वे मात्रेषु गुरुयोग्यं गृहणन्ति ॥ 1056 ॥ . दुल्लभदव्वं व सिया, घयाइ तं मत्तएसु गेहंति । लद्धेवि उ पज्जत्ते, असंथरे सेसगट्टाए ॥ 1057 ॥ तथा लब्धेऽपि भक्ते पर्याप्तेऽप्यात्मार्थ, तथापि यदि न संस्तरति न सरति ग्लानादीनां, ततोऽसंस्तरणे NI तावत्पर्यटति यावत्पर्याप्त भक्त ग्लानादीनां भवति ॥ 1057 ॥ अथवाऽनेन प्रकारेण मात्रकग्रहणं भवति प्रकारान्तरेणमात्रकग्रहणप्रयोजनम् । ॥ 409॥
Page #428
--------------------------------------------------------------------------
________________ श्रीमती गोपनियुक्तिः ॥ 410 ॥ चोलपट्टप्रमाणम् प्रयोजनश्च । संसत्तभत्तपाणेसु, वावि देसेसु मत्तए गहणं । पुव्वं तु भत्तपाणं, सोहेउ छुहंति इयरेसु ॥ 1058 ॥ यत्र देशे स्वभावेनैव भक्त पानं संसज्यते, तत्रादौ मात्रेण गृह्यते भक्तादि, पुनस्तत्पूर्वमेव 2संशोध्येतरेषु क्षिप्यते ॥ 1058॥ चोलपट्टप्रमाणमाह दुगुणो चउग्गुणो वा, हत्था चौरंस चोलपट्टो उ । थेरजुवाणाणहा, सण्हे थुलंमि य विभासा ॥ 1059 ॥ द्विगुणश्चतुर्गुणो वा कृतः सन् यथा हस्तप्रमाणश्चतुरस्रो भवति, तथा चोलपट्टकः कार्यः, स्थविराणां द्विहस्तो, यूनां चतुर्हस्तः, परमयं विशेषः-स्थविराणां श्लक्ष्णः क्रियते यूनां पुनः स्थूलः ॥ 1059 / / वेय(u)विवाउडे वातिए हिए खद्धपजणणे चेव । तेसिं अणुग्गहत्था, लिंगुदयट्ठा य पट्टो उ ॥ 1060 ॥ 1. देशेषु । / 2 . शोधयित्वा प्रक्षिपन्तीतरेषु पतद्ग्रहेषु * k । / / 410 ॥ JainEducation Hinwr.ininelibrary.org
Page #429
--------------------------------------------------------------------------
________________ श्रीमती ओपनियुक्तिः ॥ 41 ॥ यस्य साधोः प्रजननं विकृतं भवति, तत्प्रच्छादनार्थ, कश्चिद्वातिको भवति वातेन तत्प्रजननमुत्सूनं भवति, होकः-लजालुः कश्चिद्भवति, 'खद्धं ti0 बृहत्प्रमाणं स्वभावेनैव कस्यचित्प्रजननं भवति, ततश्चैतेषामनुग्रहार्थ, तथा औपग्रहिकोलिङ्गोदयार्थ 1ca, स्त्रियं दृष्ट्वा लिङ्गस्योदयो भवति ॥ 1060 ॥ उक्त ओघोपधिः, अधुना औपग्रहिकोपधिमाह पधिः । संथारुत्तरपट्टो, अझ्ढाइज्जा य आयया हत्था । दोहंपि य वित्थारो. हत्थो चौरंगुलं चेव ॥ 1061 ॥ ___ संस्तारकोत्तरपट्टौ अर्धतृतीयहस्तौ देर्येण प्रमाणतो भवतः । द्वयोरप्यन योर्विरतारो हस्तश्चायगुलानि च |औपग्रहिकोपछि भवति । 1061 / / किं प्रयोजनमेभिरित्याह प्रयोजनम् । पाणादिरेणुसारक्ख-गट्टया हांति पट्टगा चौरो । छप्पइयरक्खणट्ठा, तत्थुवरि खोमियं कुज्जा ॥ 1062 ॥ प्राणिरेणुसंरक्षणार्थ पट्टका गृह्यन्ते, प्राणिनः पृथिव्यादयः, रेणुश्च स्वपतः शरीरे लगति, तद्रक्षार्थ, ते च । चत्वारो भवन्ति, द्वौ संस्तारकोत्तरपट्टावुक्तावेव, तृतीयो रजोहरणबाह्यनिषद्यापट्टकः पूर्वोक्त एव, चतुर्थः क्षौमिकोऽभ्यन्तर ॥ 411 ॥ 1. * च; कदाचित् स्त्रियं दृष्ट्वा लिङ्गस्योदयो भवति, अथवा तस्या एव स्त्रिया लिङ्ग दृष्ट्वा लिङ्गम्योदयो भवति तं प्रत्यभिलाषो भवतीत्यर्थः * k:
Page #430
--------------------------------------------------------------------------
________________ श्रीमती ओपनियुक्तिः ॥ 412 ॥ व्र्स्साक्ल्पादि। निषद्यापट्टकः 1षट्पदीसंरक्षणार्थ संस्तारोपरि क्षौममुत्तर कुर्यात् , येन देहकम्बलसंस्तारकघट्टने षट्पदा[द्योन विराध्यन्ते ॥ 1062 ॥ अभ्यन्तरक्षौमनिषद्याप्रमाणमाह रयहरणपट्टमेत्ता, अदसागा किंचि वा समतिरेगा । एकगुणा उ णिसेज्जा, हत्थपमाणा सपच्छागा ॥ 1063 ॥ रजोहरणपट्टः यत्र दशिका लग्नाः, तत्प्रमाणा दशिकारहिता क्षौमा निषद्या भवति, किञ्चिन्माणाधिका । 'ekaguNa'tti एकैव सा निषद्या भवति, हस्तप्रमाणा च पृथुत्वेन भवति, 'sapacchAga'tti सह बाह्यया निषद्यया हस्तप्रमाणया भवति, एतदुक्त भवति-बाह्याऽपि निषद्या हस्तमात्रैव ॥ 1063 / / वासोवग्गहिओ पुण, दुगुणा अवही उ वासकप्पाई । आयासंजमहेउं, एकगुणा सेसओ होड ॥ 1064 ॥ वर्षासु औपग्रहिकोपधिवर्षाकल्पादिद्विगुणो भवति, 2आत्मरक्षार्थ, शेषोपधिरेकगुण एव ॥ 1064 ॥ जं पुण सपमाणाओ, ईसि हीणाहियं व लंभेज्जा । उभयपि अहाकडयं, न संधणा तस्स छेदो वा ॥ 1065 ॥ 1. * षट्पदका 015) 2. णार्थ संयमरक्षणार्थ ca * ki ॥ 412 // Jain Education Int! For Privale & Personal use only M.jainelibrarvoro
Page #431
--------------------------------------------------------------------------
________________ श्रीमती घनियुक्तिः ॥413 ॥ यत् पुनः कल्पादिरूपकरणं स्वप्रमाणादीपदूनमधिकं वा लभ्येत तदुभयमपि - ओधौपग्रहिकौ, यदिवा तदेव हीनमधिकं वा लब्धं सत् यथाकृतं अल्पपरिकर्म यल्लभ्यते, तस्य सन्धना न क्रियते हीनस्य, नाऽपि छेदोऽधिकस्य क्रियते ॥ 1065 ॥ दंड लट्ठिया चेव, चम्मए चम्मकोएर् । चम्मच्छेदण पट्टवि, चिलिमिली धारए गुरु ॥ 1066 ॥ अयमपर औपग्रहिको भवति साधोः साधोर्दण्डो विदण्डश्च भवति, यष्टिश्च, 'चेव' ग्रहणाद्वियष्टिश्व, अयं सर्वेषामेव पृथक पृथक, अयं गुरोरेव - चर्मकृतिछवाडिया, चर्मकाशो - नखहरण्यादिस्थानं, चर्मच्छेदनकं - वर्धपट्टिकाऽथवा पिप्पलकादिः, 'पट्टेऽत्ति योगपट्टः, चिलिमिली ॥ 1066 ॥ जं चण्ण एवमादी, तवसंजमसाहगं जैजणस्स । ओहाइरेगगहियं, ओवग्गहियं वियाणाहि ॥ 1067 ॥ ओघोपधेरतिरिक्त' गृहीतमौपग्रहिकं विजानीहि ॥ 1067 ॥ यष्ट्यादिस्वरूपमाह - लट्ठी आयपमाणा, विलट्ठि चौरंगुलेण परिहीणा । दंडी बाहुपमाणो, विडओ कक्खमेत्तो उ ॥ 1068 ॥ 5 यच्चान्यद्वस्तु एवमादि उपानहार्दि, तपःसंयमयोः साधकं, यतिजनस्येति द्रोणीयवृत्तिस्थोऽश अत्रोद्धृतः तात्पर्यावबोधाय siM0 ॥ यष्टथादिस्वरूपम् ॥ 413 ॥
Page #432
--------------------------------------------------------------------------
________________ प्रा य्स्स्त्त्यादिस्व्रूप्म्। श्रीमती पिनियुक्तिः ॥ 414॥ 1अन्या नालिका-आत्मप्रमाणाच्चतुरङ्गुलेरतिरिक्ता, तया जलं मीयते । यष्टयां जवनिका बध्यते, वियष्टिरुपाश्रयद्वारघट्टनी भवति, दण्डक ऋतुबद्धे मिक्षामटद्भिद्यते । विदण्डको लघुत्वाद्वर्षाकाले गृह्यते ॥ 1068 ॥ यष्टिलक्षणमाह एकपव्वं पसंसंति, दुपव्वा कलहकारिया । तिपव्वा लाभसंपण्णा, चौपव्वा मारणंतिया ॥ 1069 ॥ स्पष्टा पंचपव्वा उ जा लट्ठी, पंथे कलहणिवारणी । छच्चपव्वा य आर्यको, सत्तपव्वा अरोगिया ॥ 1070 ॥ स्पष्टा चउरंगुलपइट्ठाण सत्तपव्वा उ जा लट्ठी, मत्तागयणिवारिणी ॥ 1071 ॥ चत्वार्यगुलानि अधः प्रतिष्ठानं यस्याः सा, तथाऽष्टौ अङ्गुलानि पर्वोपरि उच्छ्रिता या सा ॥ 1071 / / अट्ठपव्वा असंपत्ती, णवपव्वा जसकारिया । दसपव्वा उ जा लट्ठी, तहियं सव्वसंपया ॥ 1072 ॥ स्पष्टा 1. 0 यष्टिरात्ममाना. वियष्टिः चतुर्भिरङ्गुलै रहिता, दण्डको 'बाहुप्रमाणो' स्कन्धप्रमाणः विदण्डकः, कक्षाप्रमाण: / / 414 ॥ A w .jainelibrary.org Jain Educationa lhal
Page #433
--------------------------------------------------------------------------
________________ य्स्स्त्त्यादिस्व्रूप्म्। वंका कीडक्खड्या, चित्तलया पोल्लडा य दड्ढा य । श्रीमती लट्ठी य उन्भसुक्का, वज्जेयव्वा पयत्तेणं ॥ 1073 ॥ स्पष्टा धनियुक्तिः विसमेसु य पव्वेसुं, अणिफण्णेसु अच्छिम् । ॥ 415 ॥ फुडिया फरुसवण्णा य, णिस्सारा चेव णिदिया ॥ 1074 ॥ विषमेषु पर्वसु सत्सु यष्टिर्न 'ग्राह्या, तथा अनिष्पन्नान्यक्षीणि-बीजप्रदेशस्थानानि यस्याः सा निन्दिता, | () स्फुटितरेपरुषवर्णा, निःसारा, निन्दिता ॥ 1074 / / / तणूई पबमज्झेसु, थूला पोरेसु गंठिला । अथिरा असारजरढा, साणपाया य णिदिया ॥ 1075 ॥ तन्वी पर्वमध्येषु, पोरेषु च स्थूला ग्रन्थियुक्ता इत्यर्थः । अस्थिरा-अढा, असारजरढा-अकालवृद्धा इत्यर्थः । | अधो या श्वपादरूपा वर्तुला, सा निन्दिता ॥ 1075॥ 1. * ग्राह्या, एक पर्व लघु पुनहत् पुनर्लघु इत्येचं या यष्टिः * k । 2. परुषवर्णा-रुक्षवर्णा, निःसारा=प्रधानगर्भरहिता. ki ॥ 415 ॥ For Privale & Personal use only
Page #434
--------------------------------------------------------------------------
________________ श्रीमती घनियुक्तिः ॥ 416 ॥ उप्क्र्न्न्प्द्व्याख्या। घणवद्धमाणपव्वा, णिद्धा वण्णेण एगवण्णा य । घणमसिणवट्टपोरा, लट्टि पसत्था जैजणस्स ॥ 1076 ॥ घनानि वर्द्धमानानि पर्वाणि यस्याः सा, स्निग्धा, वर्णेनैकवर्णा, घनानि मसृणानि वर्तुलानि पोराणि । | यस्याः सा ॥ 1076 / / दुट्टासु-साण-सावय-चिक्खल-विसमेसु उदगमज्झेसु (प्र. मग्गेसु) / लट्ठी सरीररक्खा, तवसंजमसाहिया भणिया ॥ 1077 ॥ | 'चिक्खल' सर्कदमः प्रदेशस्तद्विषमेषु तथोदकमध्येषु रक्षणार्थम् ॥ 1077 / / कथं तपःसंयमसाधिकेत्याह मोक्खट्ठा NANAI, तणू तयट्ठा तयट्ठिया लट्ठी । / दिवो जहोवयारो, कारणतकारणेसु तहा ॥ 1078 ॥ मोक्षार्थ ज्ञानादीनीष्यन्ते, ज्ञानादेपर्थ तनुरिष्यते, तदर्था च यष्टिः । अत्र च कारणतत्कारणेष्वुपचारो दृष्टो, यथा 'घृतं वर्षति अन्तरिक्षमिति ॥ 1078 ॥ न केवलं ज्ञानादीनां यष्टिरुपकरणं, अन्यदपि यदपकरोति तदेवोपकरणमेतदेवाह ॥ 416 ॥ w For Private&Personal Use Only ibralo
Page #435
--------------------------------------------------------------------------
________________ ATI श्रीमती मोघनियुक्तिः ॥ 41 ॥ अजतो अजयं, उप्क्र्न्न्स्याऽधिक्र्न्न्ता। परिहरन कार ज्ञानादीनामुपयुज्या 'जं-जुजै उवकरणे (प्र.0 यारे), उवगरणं तं सि होइ उवगरणं । अतिरेगं अहिगरणं, अजतो अजयं परिहरंतो ॥ 1079 ॥ 2उपकारे ज्ञानादीनामुपयुज्यते तदेवोपकरणं, से तस्य साधोभवति, 'अज0' 3अयत्नवतः । अयतं-अयतनया परिहरन् प्रतिसेवमानः ॥ 1079 ॥ उग्गमउप्पायणासुद्धं,-एसणादोसज्जियं । उवाहि धारए भिक्खू, पगासपडिलेहणं ॥ 1080 ॥ प्रकटा प्रतिलेखना यस्याः सा । एतदुक्तं भवति-यस्याः प्रकटमेव कल्पाद्युपधेः प्रत्युपेक्षणा क्रियते न तु महाघमौल्याचौरभयादभ्यन्तरे या क्रियते सा, तादृशी न धारणीया ॥ 1080 ॥ उग्गमउप्पायणासुद्धं, एसणादोसवज्जियं । उवहिं धारए भिक्खू , जोगाणं साहणट्टया ॥ 1081 ॥ 1 जुज्जइ' इतिगाथाऽनन्तरं 'न u' इति गाथा प्रत्यन्तरे वर्तते साऽधो मुद्रिता । (प्र.) न उ केवलमैरिन, उवगरण परिमिपि जो अजओ । परिभुजह उवगरण, अहिगरण तस्स बी होइ ॥ 0 ॥ 2. . यतुपकरण पात्रादि उपकारे . कि. 3. अत्र द्रोणीयवृत्ती प्रथमानिर्देशः सं. 4. अयतनयोपकरण प्रतिसेवमानस्याधिकरण भवतीति भावः सं ॥ 417॥ kaba For Privale & Personal Use Only
Page #436
--------------------------------------------------------------------------
________________ zrImatI moSaniryuktiH // 418 // Jain Education in योगाः संयमात्मकाः तत्साधर्नाथम् ॥ 1.81॥ उग्गमौपायणासुद्धं, एसणादोसवज्जियं । as arre भिक्खू, अप्पदुट्टो अमुच्छिओ ॥ 1082 ॥ अप्रद्विष्टोऽमूच्छितः सन् ॥1082॥ उग्गम उप्पायणासुद्धं, एसणादोसवज्जियं । वर्हि धारए भिक्खू, सदा अज्झत्थसोहिए ॥ 1083 ॥ अध्यात्मशुद्धया हेतुभूतया ॥ 1083 ॥ अज्झत्थविसोहीए, उअगरणं बाहिरं परिहरंतो । अपरिग्गहीत्ति भणिओ, जिणेहिं तेलुक्कदंसीहि ॥ 1084 ॥ अध्यात्मविशुद्धया बाह्यमुपकरणं 'परि'0 प्रतिसेवमानोऽपरिग्रहो भणितो जिनैः ॥1084॥ अत्राह - बोटिक - पक्षपाती, यद्युपकरणसहिता अपि निर्ग्रन्था एवं तहिं गृहिणोऽपि निर्ग्रन्थाः, यतस्तेऽपि सोपकरणा वर्त्तन्ते ? उच्यते--- अज्झष्पविसोहीए, जीवणिकाहिं संथर्3e लोए । देसियमहिंसगत्तं, जिणेर्हि तेलोक्कदंसीहिं ॥ 1085 ॥ उपधिधारणप्रयोजनानि । ॥ 418 ॥ ow.jainelibrary.org
Page #437
--------------------------------------------------------------------------
________________ श्रीमती |घनिर्युक्तिः ॥ 419 ॥ नन्विदमुक्तमेव यदुत - अध्यात्मविशुद्धया सत्यप्युपकरणे निर्ग्रन्थाः साधवः, यद्यध्यात्मविशुद्धिर्नेष्यते ततो जीवनिकायैः संस्तृते व्याप्ते लोके 1 नग्नस्त्वं न वधको भवसि 1 अतो जीवविनाशेप्यध्यात्म विशुद्धया दर्शितमहिंसकत्वं जिनैः ॥ 1085 ॥ इत्याह उच्चालियंमि पाए, ईरियासमियस्स संकमट्टाए । वावज्जेज्ज कुलिंगी, मरिज्ज तं जोगमासज्जा ॥ 1086 ॥ ईर्यासमितस्य साधोः सक्रमार्थमुत्पाटिते पादे व्यापद्येत संघट्टनपरितापैः कुलिङ्गी - द्वीन्द्रियादिः परिताप्येत, म्रियते वाऽसौ व्यापादनयोगमासाद्य ॥ 1086 | न य तस्स तणिमित्तो, बंधो सुहमोवि देसिओ समए । अणवज्जो उ पओगेण, सव्वभावेण सो जम्हा ॥ 1087 ॥ न च तस्य तन्निमित्तो बन्धः सूक्ष्मोऽपि सर्वभावेन मनोवाक्कायकर्मभिरनवद्योऽसौ यस्मात्तस्मान सूक्ष्मपि बन्धस्तस्य ॥ 1087 ॥ 1 * नग्नकश्चकमन् वधको भवति, अतो * इक्त् सत्युपकरणेऽपरिग्रहता । ॥ 419 ॥
Page #438
--------------------------------------------------------------------------
________________ श्रीमती प्रोपनियुक्तिः ॥ 420 ॥ प्राणिवधेऽप्यवधकः । NANI कम्मस्स खयट्ठ-मुट्टिओऽणुहितो य हिंसाए । जयै असढं अहिंसत्थ-मुट्ठिओ अवहओ सो उ ॥ 1088 ॥ ज्ञानी सम्यग्ज्ञानयुक्तः, कर्मणः क्षयार्थमुस्थितः-उद्यतो हिंसायां च न स्थितः । जयति-कर्मणः क्षये प्रयत्न करोति, अहिंसार्थमुत्थितः, किन्तु सहसा कथमपि प्रयत्नं कुर्वतोऽपि प्राणिवधः संजातः, स एवंविधोऽवधक एव साधुः ॥ 1088 / / तस्स असंचेअयओ, संचेययतो य जाई सत्ताई । जोगं पप्प विणस्संति; णथि हिंसाफलं तस्स ॥ 1089 ॥ तस्यैवंप्रकारस्य ज्ञानिनः कर्मक्षयार्थमभ्युद्यतस्याऽसंचेतयतो-अजानानस्य, किं सवानि, कथं? प्रयत्नवता:पि कथमपि न दृष्टः, प्राणी व्यापादितश्च, तथा संचेतयतो-जानानस्य कथम् ? अस्त्यत्र प्राणी ज्ञातो दृष्टश्च न प्रयत्नं कुर्वतोऽपि रक्षितुं पारितः, ततस्तस्यैवंविधस्य यानि सत्त्वानि योग-कायादि प्राप्य विनश्यन्ति, नास्ति तस्य हिंसाफलं साम्परायिक-संसारजननं, यदि परमीर्याप्रत्ययं कर्म भवति, तदेकत्र समये बद्धमन्यत्र क्षपयति ॥ 1089 / / जो अपमत्तो पुरिसो, तस्स य जोगं पडुच्च जे सत्ता । वावज्जते णियमा, तेसिं सो हिंसओ hoi ॥ 1090 ॥ // 420 // Sain Education International For Privale & Personal use only
Page #439
--------------------------------------------------------------------------
________________ श्रीमती घिनियुक्तिः ॥ 42 ॥ हिण्स्काहिण्स्कादिस्व्रूप्म्। यश्च प्रमत्तस्तस्य सम्बन्धिनं योगं कायादि प्रतीत्य ये सचा व्यापाद्यन्ते तेषां नियमात् स हिंसको भवति ॥ 1090 ॥ जे वि न वावज्जंती, णियमा तेसिं पहिसओ सो उ । सावज्जो उ पओगेण, सव्वभावेण सो जम्हा ॥ 1091 ॥ येऽपि न व्यापाद्यन्ते तेपामप्यसौ नियमाद्धिसकः यतः सावद्यः सपापः प्रयोगेण कायादिव्यापारेणातोऽव्यापादयन्नपि व्यापादक एव ॥ 1091 ॥ यतश्चैवमतः आया चेव अहिंसा, आया हिंसत्ति णिच्छी एसो । जो होइ अप्पमत्तो, अहिंसओ हिंसओ इयरो ॥ 1092 ॥ 1 स्पष्टा ॥ 1092 / / प्रकारान्तरेण तथाविधपरिणामविशेषात् हिंसाविशेषं दर्शयन्नाह जो य पओगं झुंजइ, हिंसत्थं जो य अण्णभावेणं । अमणो उ जो पउंजइ, इत्थ विसेसो महं वुत्तों ॥ 1093 ॥ 1. * आत्मैवाऽहिंसा हिंसा च. इत्ययं निश्चयः, योऽप्रमत्तः सोऽहिंसकः * ki ॥ 421 ॥ For Privale & Personal use only
Page #440
--------------------------------------------------------------------------
________________ श्रीमती ओपनियुक्तिः ."122 ॥ हिंसकादिस्वरूपम् । यश्च जीवः प्रयोग मनोवाकायकर्ममिहिसार्थ युनक्ति, यश्चान्यभावेन, एतदुक्तं भवति-लक्ष्यविन्धनार्थ बाणं क्षिप्तं यावताऽन्यस्य मृगादेर्लग्नं, तस्यानन्तरोक्तानरान् महान् विशेषः । 'अम' अमनस्को-मनोरहितः संमूर्च्छज इत्यर्थः, स च प्रयोगं कायादिकं प्रयुङ्क्तेन विशेषो महानुक्तः ॥ 1093 ॥ एतदेवाह हिंसत्थं जुजतो, सुमहं दोसो अणंतरं इय्रो। अमणो य अप्पदोसो, जोगणिमित्तं च विण्णेओ ॥ 1094 ॥ हिंसार्थ प्रयोग युङ्क्ते 2सुमहान् दोपो भवति, इतरश्वाऽन्यभावेन यो युङ्क्ते तस्याऽनन्तरो दोषोऽल्पतर इत्यर्थः । अमनस्कस्याल्पतरतमदोषो भवति, अतो योगनिमित्तं योगकारणः कर्मबन्धो विज्ञेयः ॥ 1094 ॥ रत्तो वा दुवो वा, मूढो वा जं पउंजइ पओगं । हिंसा वि तत्थ जायड, तम्हा सो हिंसओ होड ॥ 1095 ॥ रक्तः-ओहाराद्यर्थ सिंहादिः, द्विष्टः-सर्पादिः, मृदो वैदिकादिः, प्रयोग कायादि प्रयुक्ते, तत्र हिंसाऽपि भवति । अपिशब्दादनृतादि च, 5तस्मान्स हिंसको भवति ॥ 1095 / / 1 काण्डं । / 2. स महान् । / 3. 0 स्याल्पतमदोषो 0 / / 4. योगकारणिकः । कि 5 0 तस्मात्स हिंसको यो रक्तादिभावयुक्तः ॥ 1095 ॥ ki ॥ 422 // Jain Education in For Privale & Personal use only All jainelibrary.org
Page #441
--------------------------------------------------------------------------
________________ श्रीमती पिनियुक्तिः ॥ 423 ॥ हिंसकादिस्वरूपम् । णय हिंसामित्तणं, सावज्जेणावि हिंसओ होइ । सुद्धस्स उ संपत्ती, अफला भणिया जिणवरेहिं ॥ 1096 ॥ न च हिंसामाग्रेण हिंसको भवति, कुतः ? 1शुद्धस्य कर्मसंप्राप्तिरफला भणिता जिनैः ॥ 1096 ॥ जा जयमाणस्स भवे, विराहणा सुत्तविहिसमग्गस्स । सा होइ णिज्जरफला, अज्झत्थविसोहिजुत्तस्स ॥ 1097 ॥ या विराधना यतमानस्य भवेत्सूत्रविधिसमग्रस्य गीतार्थस्य अध्यात्मविशोधियुक्तस्य [सा भवति निर्जरफला] ॥ 1097 / / परमरहस्समिसीणं, समत्तगणिपिडगझरितसाराणं । परिणामियं पमाणं, णिच्छयमवलंबमाणाणं ॥ 1098 ॥ परमं रहस्यं तत्त्वं, RSINAM समग्रगणिपिटकस्य क्षरितः 3पठितः सागे यैस्तेषां, पारिणामिकं प्रमाणं, परिणामेन भवं पारिणामिकं, निश्चयनयमवलम्ब मानानाम् ॥ 1098 / / आह-यद्ययं निश्चयस्ततोऽयमेवावलम्ब्यतां 1. * शुद्धस्य पुरुषस्य कर्म . k 2. विशुद्धभावयुक्तगीतार्थत्वेन जायमाना विराधनाऽपि निर्जराहेतुरितिभावः । / 3. पतित इति पाठो मुद्रितप्रतावस्ति |sN0| 4. * मानानां, यतः शब्दादिनिश्चयनयाः पारिणामिकमिच्छन्तीति * ki ॥ 423 ॥ For Private & Personal use only
Page #442
--------------------------------------------------------------------------
________________ श्रीमती पिनियुक्तिः ॥ 424 ॥ एकान्तनिश्चयाऽङ्गीकारे चरणादि naashH। किमन्येन ?, उच्यते णिच्छयमवलंबता, णिच्छयओ णिच्छयं अयाणंता । णासंति चरणकरणं, वाहिरकरणालसा केइ ॥ 1099 ॥ निश्चयनयमवलम्बमाना निश्चयतः-परमार्थतो निश्चयमजानानाः सन्तश्चरणकरणं नाशयन्ति, बाह्य करणाऽलसाः केचिदेवमङ्गीकुर्वन्ति, यदुत-परिणाम एव प्रधानः-न तु बाह्यक्रिया, एतच्च नागीकर्तव्यं, यतः परिणाम एव बाह्यक्रियारहितः शुद्धो न भवति, ततो निश्चयव्यवहारमतमुभयरूपमेवाङ्गीकार्यम् । उक्तमुपधिद्वारम् ॥ 1099 ॥ आयतनद्वारसम्बन्धमाह एवमिणं उवगरणं, धारेमाणो विहीसुपरिसुद्धं । हवति गुणाणायतणं, अविहि असुध्धे अणाययणं ॥ 1100 ॥ एवमुक्तन्यायेनोपकरणं धारयन् विधिना गुणानामायतनं स्थानं भवति, अविधिना अशुद्धमुपकरणं धारयन्ननायतनं स एव साधुर्भवति ॥ 1100 / / अधुना आयतनस्य पर्यायशब्दानाह सावज्जमणायतणं, असोहिठाणं कुसीलसंसग्गी । एगट्ठा होति पदा, एते विवरीय आययणा ॥ 1101 ॥ 1. 0 बाह्यकरणाऽलसा-बाह्य-पइयावृत्त्यादिकरण (तत्र अलसाः-प्रयत्नरहिताः) ok) aaytndvaarm| // 424|| Jain Educationa lore For Privale & Personal use only W aiteibrary on
Page #443
--------------------------------------------------------------------------
________________ श्रीमती पनियुक्तिः ॥ 425 ॥ लौकिकलोकोत्तरानायतनानि । सावद्यमनायतनं अशोधिस्थानं कुशीलसंसर्गिः[र्गः], एतान्येकाथिकानि, एतान्येव च विपरीतानि आयतने स्युः ॥ 1101 / 'वज्जेत्तु अणायतणं, आयतणगवेसणं सया कुज्जा । तं तु पुण अणाययणं, णायव्वं दव्वभावेणं ॥ 1102 ॥ स्पष्टा ॥ 1102 ॥ (द्रव्या[नायतनमाह-k) दव्वे रुदाइघरा, अणायतणं भावओ दुविहमेव । लोइयलोगुत्तरियं, तहियं पुण लोइयं इणमो ॥ 1103 ॥ द्रव्यविषयमनायतनं रुद्रादीनां गृहं, भावानायतनं द्विधा, आयतनं लौकिकं लोकोत्तरं च, लौकिकमिदम् ॥ 1103 ॥ खरिया तिरिक्खजोणी, तालायर समण माहण सुसाणे । वग्गुरिय वाह गुम्मिय, हरिएस पुलिंद मच्छंधा ॥ 1104 ॥ 1. 'वज्जेत्तु' 0 इत्यादि गाथा । k) संज्ञकपतो नास्ति |sN। ॥ 425 ॥
Page #444
--------------------------------------------------------------------------
________________ श्रीमती नियुक्तिः । 426 ॥ लौकिकलोकोत्तरानायतनानि । द्वयक्षरिका यत्रास्ते तदनायतनं, तिर्यग्योनयः, तालाचराश्चारणाः, श्रमणा-शाक्थादयः, ब्राह्मणाः, श्मशानं, वागुरिकाः, व्याधाः, गुल्मिका:-गुप्तिकाराः, हरिकेशाः, पुलिन्द्रा, मत्स्यबन्धाश्च, यत्र तदनायतनमिति ॥ 1104 ॥ खणमवि न खमं गंतुं (प्र. काउं), अणायतणसेवणा सुविहियाणं । जंगंध होइ वणं, तंगंधं मारुओ होइ ॥ 1105 ॥ क्षणमपि न क्षमं योग्यं अनायतनं गन्तुं तथा आसेवना वा अनायतनस्य ॥ 1105 / / जे अण्णे एवमादी, लोगंमि दुगुंछिया गरहिया य । समणाण व समणीण व, ण कप्पई तारिसे वासो ॥ 1106 ॥ येऽन्ये एवमादयो जुगुप्सिता द्वयक्षरिकादयोऽनायतनविशेषास्तत्र श्रमणानां श्रमणीनां वा न कल्पते तादृशो वासः । उक्त लौकिकम् ॥ 1106 ॥ अह लउत्तरियं पुण, अणायतणं भावतो मुणेयव्व । जे संजमजोगाणं, करेंति हाणि समत्थावि ॥ 1107 ॥ 1. 0 द्वयक्षरिका-वेश्या . k । 'यक्षरिका पदेन दासीत्यर्थोऽनेकत्रस्थले दृश्यते । / ॥ 426 ॥ Jain Education For Privale & Personal use only Aliww.jainelibrary.org
Page #445
--------------------------------------------------------------------------
________________ श्रीमती पनियुक्तिः 1427 ॥ अनाय्त्न्मीसाण्सा। ये संयमयोगानां हानि कुर्वन्ति समर्था अपि, तल्लोकोत्तरानायतनं, तैश्च संसगिर्न कार्या [संसर्गों न कार्यः] ॥ 1107 ॥ यतः अंवस्स य णिबस्स य, दुण्हंपि समागयाई मूलाई । संसग्गीएं विणट्टो, अंबो णिवत्तणं पत्तो ॥ 1108 ॥ स्पष्टा ॥ 1108 ॥ पर आह सुचिरंपि अच्छमाणो, णलथंवो उच्छवाडमझंमि । कीस ण जायै महुरो, जै संसग्गी पमाणं ते ॥ 1109 ॥ स्पष्टा ॥ 1109 / / 1पुनरपि पर आह सुचिरंपि अच्छमाणो, वेरुलिओ कोयमणियओमीसे । ण उवेइ कायभावं, पाहण्णगुणेण णियएण ॥ 1110 ॥ स्पष्टा ॥ 1110 ॥ आहाऽऽचार्य: भावुग-अभावुगाणि य, लोए दविहाई हंति दव्वाडं । वेरुलिओ तत्थ मणी, अभावुगी अण्णदवणं ॥ 1111 ॥ ॥ 427|| 1. पुनरप्याह परः । ki For Private & Personal use only
Page #446
--------------------------------------------------------------------------
________________ श्रीमती पनियुक्तिः ॥ 428 ॥ लोकोतरानायतनानि । द्विधा 1द्रव्याणि भावुकाभावुकभेदेन ॥ 1111 ॥ ऊणगसयभागेणं, बिंबाइं परिणमंति तब्भावं । लवणागराइसु जहा, वज्जेह कुसीलसंसग्गी ॥ 1112 ॥ न्यूनशततमभागेन लवणादिव्याप्तेन बिम्बानि-चर्मकाष्ठादीनि तानि लवणेन न्यूनशततमभागस्पृष्टेन तद्भावं लवणभावं परिणमन्ति । अतिलवणाकरादिषु यथा तस्माद्वर्जयेत्कुशीलसंसर्गिम् ॥ 1112 / / जीवो अणाइणिहणो, तब्भावणभाविओ य संसारे । खिप्पं सो भाविजइ, मेलणदोसाणुभावेणं ॥ 1113 ॥ सुगमा । जह णाम महुरसलिलं, सागरसलिलं कमेण संपत्तं । पावै लोणियभावं, मेलणदोसोणुभावेणं ॥ 1114 ॥ स्पष्टा । एवं खु सीलमंतो; a(प.कु.)सीलमंतेहि मेलिओ संतो । पावै गुणपरिहाणी, मेलणदोसाणुभावणं ॥ 1115 ॥ कण्ठया ॥ 1115 / / 2यस्मादेवं तस्मात्1. 0 द्रव्याणि आम्रादीनि भावुकानि k 2 . यस्मादेवं ततः । / ॥ 428 ॥ Jain Educationa l For Privale & Personal use only
Page #447
--------------------------------------------------------------------------
________________ लोकोत्तरानायतनानि । श्रीमती धनियुक्तिः ॥ 429 ॥ णाणस्स दंसणस्स य, चरणस्स य जत्थ होइ उवघातो । vajjeja'vajjabhIrU, अणाययणवज्जओ खिप्पं ॥ 1116 ॥ अनायतनवर्जकः क्षिप्रम् ॥ 1116 ॥ जत्थ साहम्मिया बहब, भिण्णचित्ता अणारिया । मूलगुणपडिसेवी, अणायतणं तं वियाणाहि ॥ 1117 ॥ विशेषतोऽनायतनमाह-मूलगुणाः-प्राणातिपातादयस्तान् प्रतिसेविनः, ते यत्र निवसन्ति तदनायतनम् ॥ 1117 / / जत्थ साहम्मिया बहवे, भिण्णचित्ता अणारिया । उत्तरगुणपडिसेवी, अणायतणं तं वियाणाहि ॥ 1118 ॥ उत्तरगुणाः । पिण्डविशुद्धथादयस्तत्प्रतिसेविनो ये ॥ 1118 ॥ जत्थ साहम्मिया बहवे, भिण्णचित्ता अणारिया । लिंगवेसपडिच्छण्णा, अणायतणं तं वियाणांहि ॥ 1119 ॥ लिङ्गवेषमात्रेण प्रतिच्छन्ना बाह्यतोऽभ्यन्तरतश्च पुनर्मूलोत्तरगुणसेविनः ॥ 1119 ॥ अधुनायतनमाह ॥ 429 ॥
Page #448
--------------------------------------------------------------------------
________________ श्रीमती धनियुक्तिः ॥ 430 ॥ द्र्व्य्भावाय्त्नानि। आययणंपि य दुविहं, दव्वे भावे य होइ णायव्वं । दव्वमि जिणघराई, भावंमि य होइ तिविहं तु ॥ 1120 ॥ भावे त्रिविधं ज्ञानदर्शनचारित्ररूपम् ॥ 1120 ॥ जत्थ साहम्मिया बहवे, सीलमंता बहुस्सुया । चरित्तायारसंपण्णा, आययणं तं वियाणाहि ॥ 1121 ॥ सुगमा । सुंदरजणसंसग्गी, सीलदरिदंपि कुणै सीलइढं । जह मेरुगिरीजायं (प्र. लग्गं), तणंपि कणगत्तणमुवेइ ॥ 1122 ॥ स्पष्टोक्तमायतनम् ॥ 1122 / / प्रतिसेवनाद्वारसंबन्धमाह एवं खलु आययणं, णिसेवमाणस्स हुज्ज साहुस्स । कंटगपहे व छलणा, रागदोसे समासज्ज ॥ 1123 ॥ एवमुक्तेन न्यायेनाऽऽयतनं सेवमानस्यापि कण्टकपथ इव छलना, किमासाद्य ? रागद्वेषौ समासृत्य [समासाद्य-प्राप्य] ॥ 1123 ॥ 1. * स्याऽपि साधोर्भवेच्छलना, किमासाद्य ? अत आह- रागद्वेषौ समाश्रित्य * Ioki ॥ 430 ॥ For Privale & Personal Use Only bayong Jain Education
Page #449
--------------------------------------------------------------------------
________________ श्रीमती निर्युक्तिः 431 ॥ सेवा यदुविहा, मूलगुणे चेव उत्तरगुणे य । मूलगुणे छट्टाणा, उत्तरगुणि होइ तिगमाई ॥ 1124 ॥ प्रतिसेवना द्विधा, मूलगुणे उत्तरगुणे च, मूलगुणे षट्स्थाना, उत्तरगुणा त्रिकादिका - उद्गमोत्पादनैषणा रूपा, आदिग्रहणात्स मितयो भावना तपो द्विविधमित्येवमादीनि गृह्यन्ते ॥ 1124॥ मूलगुणानाह - हिंसालियचोरिके, मेहुणपरिग्गहे य णिभित्ते । इय छट्टाणा मूले, उग्गमदोसा य इयरंमि ॥ 1125 ॥ उद्गमदोषादिका इतरोत्तरगुणप्रतिसेवना, आदिशब्दादुत्पादनैषणादयो गृह्यन्ते ॥ 1125 / / पडिसेवणा मैलणा, भंगो य विराहणा य खलणा य । उवघाओ य असोही, सवलीकरणं च एगट्ठा ॥ 1126 ॥ प्रतिसेवा, मलिनता, भङ्गः, विराधना, उपघातः, अशोधिः, शबलीकरणं चेत्येकार्थिकाः शब्दाः । उक्तं प्रतिसेवनाद्वारम् ॥ 1126॥ आलोचनाद्वारसंबन्धमाह - छट्टाणा तिगठाणा, एगतरे दोसु वावि छलिएणं । कोयव्वा उ विसोही सुद्धा दुक्खक्खट्टाए ॥ 1127 ॥ प्रतिसेवना द्वारम् । ॥ 431 ॥
Page #450
--------------------------------------------------------------------------
________________ zrImatI ghaniryuktiH // 432 // Jain Education donal पट्स्थाने प्राणातिपातादिके, उद्गमादिके च त्रिके, अनयोरेकतरे द्वयोर्वा छलितेन - स्खलितेन वा साधुना विशुद्धिः कार्या, निःकलङ्का दुःखक्षयार्थम् ॥ 1127 ॥ सा च विशुद्धिरालोचनापूर्विका भवति, इति कृत्वाऽऽलोचनामाह - आलोयणा उदुविहा, मूलगुणे चेव उत्तरगुणे य । एक्का चौकण्णा, दुवग्ग सिद्धावसाणा य ॥ 1128 ॥ द्विविधाऽप्येकैकाऽऽलोचना चतुःकर्णा भवति, द्वयोरपि साधुसाध्वीवर्गयोरेकैकस्य, प्रथमैक आचार्य:द्वितीय आलोचकः साधुः, एवं साधुवर्गे, एका प्रवर्त्तिनी द्वितीयाऽऽलोचयित्री, एवं साध्वीवर्गे, 1 अथवा द्वयोश्व साधुसाध्वीवर्गयोर्मिलितयोरष्टकर्णा, कथम् ?, आचार्य आत्मद्वितीयः प्रवर्तिनी चात्मद्वितीयाऽऽलोचयति । षट्कर्णा वा कथं ? वृद्वाचार्यस्यैकस्याऽपि साध्वीद्विकमालोचयति । आचार्य गीतार्थाद्यभावे सिद्धसाक्ष्याऽऽलोचना ग्राह्या ॥ 1128 ॥ आलोयणा वियडणा; सोही सम्भावदायणा चेव । णिदण गरिह विउट्टण, सल्लुद्धरणंति एगट्ठा ॥ 1129 ॥ 1 * अथवा मूलगुणे उत्तरगुणे च चतुष्कर्णा * k 2. 0 सामान्यसाध्वी वा यद्यालोचयति षट्कर्णा * इकि आलोचना द्वारम् । ॥ 432 ॥ www.jaintelibrary.org
Page #451
--------------------------------------------------------------------------
________________ | विशुद्धिद्वारम् । श्रीमती बनियुक्तिः ॥ 433 ॥ म्म्म्म्म्म्म्य् आलोचना विकटना शुद्धिः सद्भावदर्शना निन्दना गर्हणा विउट्टणा शल्योद्धरणं 1चैकार्थिकानि ॥ 1129 / / विशुद्धिद्वोरमाह इत्तो सल्लुद्धरणं, वुच्छामी धीरपुरिसपण्णत्तं । जं णाऊण सुविहिया, करेंति दुक्खक्खयं धीरा ॥ 1130 ॥ स्पष्टा । दुविहा य होइ सोही, दव्वसोही य भावसोही य । दव्वंमि वत्थमाई, भावे मूलुत्तरगुणेसु ॥ 1131 ॥ द्रव्येषु वस्त्रादिशुद्धिः । भावे तु मूलोत्तरगुणाऽऽलोचनया भावशुद्धिः ॥ 1131 ॥ छत्तीसगुणसमण्णा-गएण तेण वि अवस्स कायव्वा । परसक्खिया विसोही, सुठुवि ववहारकुसलेणं ॥ 1132 ॥ 3षट्त्रिंशद्गुणसमन्वितेन तेनाऽपि परसाक्षिकी शुद्धिः कार्या ॥ 1132 ॥ अत्रोदाहरणम् 1. * कानि उक्तमालोचनाद्वारम् ॥ 1129 ॥ .k) 2 यच्छल्योद्धरणं ज्ञात्वा कुर्वन्ति दुःखक्षयं * ॥ 1130 ॥ / / 3. * जातिकुले0 षट् । कि । ॥ 433 ॥ wrownw.jainelibrary.org
Page #452
--------------------------------------------------------------------------
________________ श्रीमती पनियुक्तिः ॥ 434 ॥ प्रायश्चित्तग्रहणविधिः । जह सुकुसलोऽवि विजो, अण्णस्स कहेइ अप्पणो वाही । सोऊण तस्स विज्जस्स, सोवि परिकम्ममारभै ॥ 1133 ॥ स्पष्टो । एवं जाणंतेणवि, पायच्छित्तविहिमप्पणो सम्मं । तहवि य पागडतरयं, आलोएतव्वयं हाइ ॥ 1134 ॥ तथापि प्रकटतरमालोच्यमवश्यम् ॥ 1134 ॥ गंतॄण गुरुसकासं, काऊण य अंजलि विणयमलं । सव्वेण अत्तसोही, कायव्वा एस उवएसो ॥ 1135 ॥ स्पष्टा । ण हु सुज्झई ससल्लो, जह भणियं सासणे धुव(य)रयाणं । उद्धरियसव्वसल्लो, सुज्झइ जीवो धुयकिलेसो ॥ 1136 ॥ यथा भणितं धुतरजसां शासने 1तथा शुद्धयति ॥ 1136 ॥ सहसा अण्णाणेण व, भीएण व पिल्लिएण व परेण । वसणेणायंकेण व, मूढेण व रागदोसेहि ॥ 1137 ॥ 1. * शुद्धव्यति तथा शुद्धरुद्धृतसर्वशल्यः * ॥ 11.36 ॥ ik // 434 // For Privale & Personal use only Doww.jainelibrary.org
Page #453
--------------------------------------------------------------------------
________________ श्रीमती बालवदालोचना क्र्त्व्या। धनियुक्तिः ॥ 435 ॥ सहसा अप्रतर्कितमेव, अज्ञानेन, भीतेन, परप्ररितेन, व्यसनेन, आतङ्केन, मढेन, रागद्वषेर्वा यत्किञ्चिदकार्यं कृतम् ॥ 1137 ॥ ततः जं किंचि कयमकज्जं, ण हु तं लभा पुणो समायरि । तस्स पडिक्कमियव्वं, ण हु तं हियएण वोढव्वं ॥ 1138 ॥ यत्किश्चित् कृतमकार्य नैव पुनः समाचरितुं 'labbha'tti उपलभ्यते तथा तस्य प्रतिक्रान्तव्यं, न तु तदकार्य हृदि 2वोढव्यम् ॥ 1138 ॥ जह वालो जंपंतो, कज्जमकज्ज व उज्जुयं भणइ । तं तह आलोएज्जा, मायामय विप्पमुक्को उ ॥ 1139 ॥ स्पष्टा । तस्स य पायच्छित्तं, जं मग्गविऊ गुरू उवैसति । तं तह आयरियव्वं, अणवत्थपसंगभीएण ॥ 1140 ॥ तस्य साधोर्यत्प्रायश्चित्तं गुरखो मार्गविदो ददति तत्तथैवाऽऽचरितव्यं साधुनानवस्थाप्रसङ्ग भीतेन ॥ 1140 ॥ 1. . यथा तथा * / 2. सर्वमालोचयितव्यमित्यर्थः siN0| 3. आलोचयितव्यं कथमित्याह । / 4. अनवस्था यद्यकार्यकारणात् प्रायश्चित्तं न दीयते-न क्रियते ततोऽन्योऽपि पा निःशङ्कः स्यादित्यनवस्था ki ॥ 435 ॥ For Privale & Personal Use Only .
Page #454
--------------------------------------------------------------------------
________________ zrImatI niryuktiH // 436 // Jain Education onal वितं सत्यं व विसं व, दुप्पउत्तो व कुणै वेयालो । जंत व दुप्पउत्तं, सप्पो व पमाइणो कुद्धो ॥ / 1141 ॥ न तत्करोति दुःखं शस्त्रं विषं दुःप्रयुक्तो - दुःसाधितो वेताल:, प्रमादिनः पुरुषस्य ॥ 1141 ॥ जं कुइ भावसल्लं, अणुद्धियं उत्तमट्टकालंमि । दुल्लभवोहीयत्तं, अनंतसंसारियत्तं च ॥ 1142 ॥ अनशनकाले दुर्लभबोधित्वमनन्त' संसारित्वञ्च ॥ 1142 ॥ यन्त्रं वा दुःप्रयुक्त, सर्पो क्रुद्धः तो उद्धरंति गाव - रहिता मूलं पुणभवलयाणं । मिच्छादंसण सल्लं, मायासल्लं णियाणं च ॥ 1143 ॥ एवमालोच्य गारवरहिता 2 मुनय उत्पाटयन्ति मूलं पुनर्भवलतानाम् ॥1143 ॥ ततःउद्धरियसव्वसल्लो, आलोइयणिदिओ गुरुसगासे । होइ अतिरेगलहुओ, ओहरियभरोव्व भारवही ॥ 1144 ॥ 1. 0 वं चातः सर्वमालोचयितव्यम् k । 20 मुनय उद्धरन्त्युत्पाटयन्ति । गारवरहिताऽऽलोचना कार्या । ॥ 436 ॥ ww.jainelibrary.org
Page #455
--------------------------------------------------------------------------
________________ श्रीमती नियुक्तिः 437 ॥ आराधना याः फलम् । अतिरेकमत्यर्थ लघुर्भवति ॥ 1144॥ उद्धरियसव्वसल्लो, भत्तपरिणाए~ धणियमाउत्तो । मरणाराहणजुत्तो, चंदगवेझं समाणेइ ॥ 1145 ॥ भक्तप्रत्याख्याने धनिकमत्यर्थ युक्तः स एवं विधश्चन्द्रकवेधं समानयति करोतीत्यर्थः । चन्द्रकवेधगधावेधम् ॥ 1145 ॥ आराहणाइ जुत्तो, सम्मं काऊण सुविहिओ कालं । उक्कोसं तिण्णि भवे, गंतूण लभेज्ज णिवाणं ॥ 1146 ॥ 2 उत्कृष्टशब्दोऽत्रातिशयार्थे द्रष्टव्यो न तु भवानङ्गीकृत्य ॥ 1146 ॥ एसा (प्र.एसोह) सामायारी, कहिया भे धीरपुरिसपण्णत्ता । संजमतवैढगाणं, णिग्गंथाणं महरिसोणं ॥ 1147 ॥ स्पष्टा । 1. 0 टुक्तः प्रयत्नपरः . कि 2. * उत्कृष्टतोऽतिशयेन सम्यगाराधनं कृत्वा श्रीन् भवान् गत्वा निर्वाणमवश्यं प्राप्नोति उत्कृष्टशब्दः .ki ॥ 437 ॥ For Private & Personal use only
Page #456
--------------------------------------------------------------------------
________________ श्रीमती नियुक्तिः ॥ 438 ॥ आराधनायुतस्य उत्कृषतो भवाः एवं समायारि, जुजंता चरणकरणमाउत्ता । साहू खवंति कम्मं, अणेगभवसंचियमणंतं ॥ 1140 ॥ स्पष्टो । एसा अणुग्गहत्था, फुडवियडविसुद्धवंजणाइण्णा । / इक्कारसहिं साहि, एगणवण्णेहि सम्मत्ता ॥ 1149 ॥ स्पष्टा । ॥ श्रीश्रीद्रोणाचार्यकृतवृत्तेः श्रीमदोघनिर्युक्त्यवचूरिः श्रीज्ञानसागरमरिकता समाप्ता ch॥ श्रीमत्तपागणनभोगणभास्कराभ-श्रीदेवसुन्दरयुगोत्तमपादुकानां । / शिष्यैजिनागमसुधाम्बुधिलीनचित्तैः, श्रीज्ञानसागरगुरूत्तमनामधेयैः ॥ 1 ॥ [वसन्ततिलका] निधिवह्निमनु1439मितेऽब्दे-वचूणिरेषा कृतौधनियुक्तेः । स्वपरोपकृतिकृते त-द्विवृतरुपरि स्फुटाजयतात् ॥ 2 ॥ ॥ 438 // For Privale & Personal Use Only O ww.jainelibrary.org
Page #457
--------------------------------------------------------------------------
________________ प्रशस्तिः ॥ श्रीमती नियुक्तिः 1439 ॥ श्रीशालिवाहनशाके 1370 प्रभवसंवत्सरे । फाल्गुन शुदि 11 गुरौ ताजनपुरे पुस्तकमलेखि ॥ शुभं भवतु श्रीसंघस्य ॥ श्रीरस्तु ॥ ' संज्ञकप्रतिप्रान्तस्थिता प्रशस्ति : संवत् 1530 वर्षे माधसुदि 14 भौमे श्री डुंगरपुरनगरे राउलश्रीसोमदासविजयराज्ये धीरालिखितं । शुभं भवतु ॥ 3 ॥ कल्याण भूयात् ॥ch॥ * ch॥ '5' संज्ञकप्रतिप्रान्तस्थिता प्रशरितः इति श्रोद्रोणाचार्यवृत्त्यनुसारेणैर्दयुगीनसुविहितशिरोऽलंकरणकोटीरकरणिभट्टारकप्रभुभीज्ञानसागरसूरिपादविरचिता श्रीओधनियुक्त्यिवचूर्णिः समाप्ता ॥ 2 ॥ श्रीमत्तपोगणनभोगण भास्कराभ-श्रीदेवसुन्दरगुरूत्तमपादुकानाम् । शिष्यैर्जिनागमसुधाम्बुधिलीनचित्तः, श्रीज्ञानसागरगुरूत्तमनामधेयैः ॥ 1 ॥ (वसंततिलका) निधिवहिमनु 1439 मितेऽन्दे'-वचूर्णिरेषा कृतोपनियुक्तेः । स्वप कृतिकृते तद्-विवृतरुपरि स्फुटा जयतात् ॥ 2 ॥ (आर्या) ch॥ ॥ch॥ ॥shrii|| / / ग्रंथाग्रं 330. / / / / शुभं भवतु । / कल्याणमस्तु ॥ch॥ म. जीवालिखितमिदं ॥ch॥ ॥ 439 ॥ Jan Education n ational
Page #458
--------------------------------------------------------------------------
________________ zrImatI niryuktiH |440 // Jain Education // श्रींमती आद्यनिर्युक्तिः सावचूरिका समाप्ता ॥ फ्र ॥440॥
Page #459
--------------------------------------------------------------------------
________________ नर्युक्ति थाः 11 ॥ / परिशिष्ट - 1 / ॥ ओघनियुक्तिउद्वार - गाथाः ॥ अरिहंते वंदित्ता चौदमपुत्री तहेव दसपुत्री । एक्कारसंग सुत्तत्थ - धारए सव्व साहू य दुविशेवकमकालो सामायारी अहाउयं चेव । सामायारी तिविहा ओहे दसहा पयविभागे वय - समणधम्म संजम वेयावच्च च बंभगुत्तीओ । णाणाइतियं तव -कोहणिग्गद्दाइ य वरणमेवं पिंड विसोही समई- भावण पडिमा इंद्रियगिगेहो । पडिलेद्दण- गुत्तीओ अभिग्गहा चैत्र करणं तु उधे रहरणं वासावामासु पायलेहणिया । वड उंचर पिलंखू तस्स अलंभभि चिंचिणिया बारमांगुल दीक्षा अंगुलमेगं तु होइ वित्थिष्णा । घण-मसिणणिव्वणा वि अ पुरिसे पुरिसे य पत्तेय ॥ 6 ॥[61] उमओ नहसठाणा सचित्ताचित्तकारणा मसिणा । आउक्काआ दुविहो भोमो तह अंतलिक्खो जंघद्धा संघट्टा णाभी लेवो परेण लेवुवरिं । एगो जले थलेगो निप्पगले तीरमुस्सग्गो दगतीरे ता चिट्ठे णिष्पगला जाब चोलपट्टो अ । समए पलंबमाणं गच्छई कारणं अप्फुसंतो 1 अवचूरिस्थेमा गाथा तथा Ava0 niyukti'thA 665 तमेय गाथा0 / सं । ॥5॥ [60] अ ॥ 3 ॥ 11211 ॥ 2 // [ 4 ] // 4 // [5] // 7 // [62] ||8|| [ 68 ] 11811 [02] परिशिष्ट 1 / ॥ 441 ॥
Page #460
--------------------------------------------------------------------------
________________ परिशिष्ट 10 नियुक्ति रगाथाः 442 ॥ सागार संवरणं ठाणतियं परिह रित्तु णावाए । ठाई णमुरका तीरे "जयणा इमा होई ॥ 10 ॥ [72] तिविहो वणस्सई खलु परित्तणतो थिराथिरिक्किको । संजोगा जह हिट्ठा अक्कंताई तहेव इहं ॥ 11 ॥ [7] तिविहा बेइंदिया खलु थिरसंघयणे घराणो दुविहा । अवकंताई य गमा जाव उ पंचिंदिया णेगा .12 ॥ [77] पुढविदए य पुढवीए उदए पुढषि तस वाल कंटा य । पुढवि वणस्सईकाए ते चेव उ पुढ विए कमणं । / 13 / / [78] पुढवि तसे तसरहिए निरंतर तसे सु पुढवीए चेव । आउ वणरसई काए णेण णियमा वणं उदए ॥ 14 / / [79] तेऊ वारविहगा एवं सेवावि सव्यसंमोगा । णच्चा विराहणदुगं बजतो जयसु उवउत्तो । 15 ॥ [8.] सव्वत्थ संजमं संजमाओ अप्पाणमेव रक्खेतो । मुच्चई ऐवायाओ पुगो विसोही ण याविरई ॥ 16 ॥ [81] जे जनिआ य हेऊ भवस्स ते चेव तत्तिया मुक्खे । गणणाईया लोगा दुण्ह वि पुण्णा भवे तुल्ला ॥ 17 ॥ [87] इरियावहियाईया जे चे हवंति कम्मबंधाय । अजयाण ते चेव उ जयाण णिव्यागगमणाय ॥ 18 ॥ [88] वज्जेमित्ति परिणओ संपत्तीए वि मुच्चए वेरा । अवहंतो ण वि ण मुच्चई किलिट्ठभावो ऐवायस्स (त्ति वा तस्स) / / 19 / / [4] गामदुवारबभासे अगडसमीवे महाणमो वा । पुच्छिज्ज सयं पक्ख वियालणे तस्स परिकहणा । / 20 / / [100] जह सागरमि मीणा संखोहं सागरस्स असता । णिति तओ सुहकामी णिग्गयमित्ता विणस्सति । / 21 ॥ [182] एवं गच्छा मुद्दे सारणवीईहि चोईया संता । मिति तओ सुहकामी मीणा व जहा विणम्संति ॥ 22 ॥ [183] // 442 // Jain Education For Private & Personal use only .
Page #461
--------------------------------------------------------------------------
________________ परिशिष्ट 11 नियुक्तिरगाथाः 443 ॥ चक्के मे पडिमा जम्मण णिक्खमण-णाण-णिव्वाणे । संखडि विहार आहार उवहि तह दंसणट्ठाए ॥ 23 ॥ [185] [एते] अकारणा संजयस्स असमत्त-तदुभयस्स भवे । ते चेव कारणा पुण गीअथविहारिणो भणिया ॥ 24 / / [186] गीत्थो अविहारो बीओ गीअत्थमीसिओ भणिओ । इत्तो तईयविहारो णाणुष्णाओ जिणवरेण हि) ॥ 25॥ [187] संजम-आयविराहण गाणे तह दंसणे चरिते य । आणालोव जिणाणं कुम्वै दीह च संसार ॥ 26 ॥ [188] मुत्तणिरोहे चव वच्चणिगेहे अ जीविय चयई । उट्ठणिगेहे कोठं गेलण्णं वा भवै निसुवि । 27 / / [292] 1जड्डो जबात वो सुकुमार महि सिओ महुरभासो । गो) सुगंधिदव्व इच्छइ एमेव साहू वि॥28॥ [372] अलसं घसिरं सुधिरं खमग कोह-माण-माय-लोभिल्लं । कोहलपडिबधं वेयावच्चं ण कारिज्जा ॥ 29 ॥ [374] 2सडास पमज्जित्ता पुणो वि भूमि पमज्जिज्जा णिसीए । गओ अ पुव्वभणियं तुअट्टणं कप्पए ण दिवा॥30॥ [420] घेत्तुं थिर अनुरियं तिभागबुद्वीइ चक्खुणा पेहे । तो बीयं पफोडे तईयं च पुणो पमज्जिज्जा ॥ 31 ॥ [426] 1 हस्ती । 2 जान । ॥ 443 ॥ For Privale & Personal use only
Page #462
--------------------------------------------------------------------------
________________ परिशिष्ट । पुक्ति थाः 44 ॥ अणच्चावियं अबली लि)य अणाणुबंधि अ मोसलिं चेव । छप्पुरिमा णव खोडा पाणी पाणपमज्जणं ॥ 32 ॥ [427] 5 अप्पाणीम चौहा अणच्चावियं अवलियं च । अणुबंधि णिरंतरया तिरिउड्ढह (य) घट्टणा मुस्ली॥33॥ [428] पसिढिलपलंबलोला एगामोसा अणेगरूवधुणणा । कुणई पमाणपमायं संकिय गणणोवगं कुज्जा ॥ 34 ॥ [432] पसिढिलमघणं अतिराईयं च विसमगहणं व कोणं वा । भूमीकरलोलणया कड्ढणगहणेकआमोसा ॥ 35 ॥ [164 mA0] धुणणा तिण्ह परेषां वहणि वा घेत्तु इक्को धुणै । खोडण-पमज्जणासु य संकियगणणं कर पमाई ॥ 36 / / [434] अणूणाई रित्तपडिलेहा अविवच्चासा तहेव य । पढमं पयं पसत्थं सेसाणि य अप्पसत्थाणि ॥ 37 ॥ [435] पडिलेहणं कुर्णतो (प्र. करतो) मिहा कई कुणई जणवईकह वा । देई व पच्चक्खाणं वाएई सयं पडिच्छई वा ॥ 38॥ [440] पुढवी आउक्काए तेऊ-वाऊ-वणस्सई-तसाणं । पडिहणापमत्तो छाहपि विराहओ होई ॥ 39 ॥ [441] पुढवी आउक्काए तेऊ-बाऊ-वणस्मै-तसाणं । पडिलेहणमाउत्तो छण्डं पाराहओ होइ ॥ 40 ॥ [444] जोगो जोगो जिणसासणंमि दुक्खक्खया पजते । अण्णोष्णमबाहाए अवसत्ता होइ कायव्वो ॥ 41 ॥ [445] // 444 // For Privale & Personal use only wronaw.jainelibrary.org
Page #463
--------------------------------------------------------------------------
________________ परिशिष्ट 1 / पिनियुक्तिद्वारगाथाः ॥ 445॥ जोगे जोगे जिणसासणंमि दक्खरखया पजते । एक्केक्कमि अणंता वट्टता केवली जाया ॥ 42 ॥ [446] एवं' पडिलेहंता अईयकाले अगंतगा सिद्धा । चोप्रगवयणं सवयं पडिलेहा हिमो जओ सिद्धी ॥ 43 ॥ [447] सेसेसु अब तो paDileha'to देसमाराहेई । जई प्रण सव्वागहणमिच्छसि तो णं णिसामेहाप्र.हि ॥ 44.[448] पंचिदिएहिं गुत्तो मणमाईतिविहकरणमाउत्तो । तवणियमसंजमंमि य जुलो आगहओ होइ 45 / [449] . णवगणिवेसे दुगओ उक्कगे ममएहि उक्किण्णो । णिद्धमहि हरतणू वा ठाण' भेषण पविसिज्जा । 46 ॥ [468] कुत्थलगारिअघरगं घणसनाणाइआ व लग्गिजा । उक्केर' सहाणे हरतणू चिट्ठिज्ज जा सुक्को ॥ 47 ॥ [469] 2पडिलेहणीयाकाले फिडिए कल्लाणदगं तु पच्छितं । पायस्स पासु चिट्टे सोवित्त तल्लेसो 48 ॥ [174bhA0] इयरेसु पोरिसितिगं संचिकखावेत्त तत्तियं छिदे । सव' पा विगिचेई वाराणं मट्टिय ताहे ॥ 49 ॥ (470) विटय बंधण धरणे अगणी तेणे य द डियकखोमे । ऊबद्ध धरण बंधण वासासु अबघणा ठवणा ॥ 50 / / (472) - अणावायमसंलोए parassa'NuvaghAIe / समेअणझुसिरे यावि अचिरकालकयंमि अ 1 भ्रमरीगृहं । 2 इयं गाथा अवचूरिमध्ये न दृश्यते किन्तु उद्धारकृता द्रोणीयवृत्तिसमलंकृतीघनियुक्तितः समुध्धताऽतोऽङ्कोपि द्रोणीयवृत्तेरिति ज्ञेयम् ॥ 0 ॥ ॥ 445॥ Jain Education Internatiorial For Privale & Personal use only
Page #464
--------------------------------------------------------------------------
________________ परिशिष्ट 1 गोपनियुक्तिद्वारगाथा: ॥ 446 / / वित्थिण्णे दुग्मोगाढे णापण्णे बिलव डिजए । तसपाणबीअरहिए उच्चाराईणि वोसिरे ॥ 52 ॥ [494] आया-पवयण-संजम तिविहमुवघाइयं ग्धाइयं ) तु णायव्वं । आराम वच्च अगणी पिट्टण असुई य अण्णत्थ ॥ 53 ॥ [496] जे जम्मि उमि कया पयावण, ईहि थंडिला ते उ । हंति अन्नंमि (होति परंमि) चिरकया वासा वुच्छे य बारसगं । .54 ॥ [498] इत्थायाम चौरस्स जहन्नं जोयणे बिछक्कि प्र्ण्। चौरंगुलप्पमाणं जहण्णयं दूरमोगाई ॥ 55 ॥ [499] दिसि-पवण-गाम-मूरिअ छायाह e) पमज्जिऊण तिर्क्खुत्तो। जस्सोग्गहोत्ति काऊणं वोसिरे आयमि (मे) जो वा ॥ 56 ॥ [502] उत्तर पुव्वा पुज्जा जम्माए मिसिअरा अहिवडं ति । घाणाऽरिसा य पवणे सूरीअगामे अवण्णे अ (u) ॥ 57 ॥ [503] संसत्तग्गहणी पुण छायाए निग्गयाण वोसिरे(री। छायाऽसई उहंमिवि वोसिरिय मुहुत्तगं चिट्ठे ॥ 58 ॥ [504] अब्बोच्छिन्ना तसा पाणा पडिलेहा ण सुज्झई । तम्हा हदु समत्थ (पह; स्स अट्ठभो न कप ॥ 59 ॥ [510] अतरंतस्स व पासा गाढ दुक्खंति teNa'vaTThabhe । संजयपिट्ठी थंभे सेल-छुहा कुड्ड विटि (विट्टि) e॥60॥[514] पंथं तु वच्चमागो जुगंतरं चक्खुगा व पडिलेहे । ऐदूरचक्खूपाए सुहुम तिरिच्छग्गया ण पेहे ॥ 61 ॥ [515] अच्चासण्ण णिगेहे दुक्खं दडुपि पायसंहरणं । छकायविओरमणं सरीर तह भत्तपाणे a ॥ 2 ॥ [516] // 446 // Jain Education For Privale & Personal use only Pw.jainelibrary.org
Page #465
--------------------------------------------------------------------------
________________ घनियुक्ति द्वारगाथा: ॥447॥ उहो करतो अवयवखतो वियदखमाणां वा । वायरकोए वहए तसेयरे संजमे दोसा एयं पडिलेहणविहिं जुजुता चरणकरणमाउत्ता । साहू खवंति कम्मं अणेगभवसंचियमणं तं खीर - दुम- हे पंथे कट्ठोल्ला इंधण य मीसो य । पोरिसि एग दुग-तिगं बहुघणमज्झथावे आएसतिगं बुबु बिंदु तह चाउला पसिज्झति । मोत्तृण तिष्णि एए चाउलौदगं bahu ues or बाउस वंभविणासो अठाणठवण च । संपाइमवाइवो पलवण आतोपघातो य ॥37॥ [542] अभार चुडण पणए सीयल पावरण जीरगेलणं । ओवण कायवो वासासु अधोवणे दासा ॥68 ॥ [543] आयरिय - गिलाणाणं मईला मईला पुणा विधोवंति । मा हु गुरु अवण्णा लोगंमि अजीरणं इरे ॥ 6 / / [546 ] अभिंतरपरिभोगं उबर पाउणई नातिदूरे y। तिष्णि य तिणि इक्कं णिसिं काउं परिक्खिज्जा ॥ 70 ॥ [ 547 ] केई sores fife संवासेउ तिहा परि (u)च्छति (पडिच्छेज्जा) / पाउणीय jar3a ण लग्गति छप्पया ताहे धोवेज्जा । / 71 / / [ 548 ] अच्छोलपट्टणासु अ ण धुवे धोवे पयावणं न करे । परिभोगमपरिभोगं छायाऽऽयव पेह कल्लाणं 118311 [484] ॥64|| [ 526 ] अ ॥ 65 ॥ / [ 533 ] पसरणं । / 66 / / [ 539 ] // 72 // [551] पढमचरमा सिसिरे गिम्हे अद्ध च (तु) तासि वज्जिज्जा । पायं ठवे सिणेहाति रक्खणट्ठा पवेसो वा ॥ 73 ॥ [612] परिशिष्ट 1 / 1188011
Page #466
--------------------------------------------------------------------------
________________ परिशिष्ट 1 / ओपनियुक्तिउद्धारगाथाः ॥ 448 ॥ संनमहेऊ लेबो न विभूसाए वयंति तित्थयरा । सई असई दिट्ठ सई-पाहम्मे उत्रण ओ उ ॥ 74 ॥ [618] आयरिए य गिलाणे पाहुणए दुल्लहे सहसलामे । संसत्तभत्तपाणे मत्तगगहणं अणुण्णाय ॥ 75 ॥ [658] बाहाहि अंगुलीई व लट्ठीई व उज्जुओ ठिओ संतो । ण प्रच्छिज्ज ण दाविज्जा पच्चावाया भवे दोसा ॥ 76 ॥ [672]] छकायदयावंतो वि संजओ दुल्लहं कुणई बोहिं । आहारे णिहारे दुगंछिए पिंडगहणे अ ॥ 77 / / [676] जो जह व तह व लद्धं गिहई आहारमुवहिमाई य । समण(गण) मुक्क जोगी संसारपवै ओ भणिओ ॥ 78 ॥ [687] तिविहोवधायमे परिहरमाणो गवेसए पिंड । विहा गवसणा खलु दवे मारे इमा दव्वे ॥ 79 ॥ [684] जियसत्तु देवि पित्तसह पविसणं कणगपिट्टपासणया । डाहल दुच्चल पुच्छा कहणं ANA य पुरिसाणं ॥ 80 ॥ [685] सीवन्निसरिसमोदगकरणं सोवन्निरुक्खहेढेसु । आगमण कुरंगाणं पसत्य अपसस्थ उवमा 3 ॥ 1 ॥ [686) वीयमेयं कुरंगाणं जया सीवन्नि सीदई । पुरावि वाया वायंति न उणं पुंजगपुं..गा ॥ 82 / / [687] हत्थिगहणमि गिम्हे अरह हि भरणं तु सरसीणं । अच्चुदएण णलवणा अभिरूढा गयकुलागमणं । / 83 / / [688] वीयमेय गयकुलाणं जहा रोहंति णलवणा । अन्नया वि झरंति सरो न एवं बहुओदगा ॥ 4 ॥ [689] ॥ 448|| Jain EducatioraM For Private & Personal use only lat ur.jainelibrary.org
Page #467
--------------------------------------------------------------------------
________________ निर्मुक्ति द्वारगाथा: ॥40॥ ॥ 86 ॥ पायपमज्जण णिसीहिया (प्र. बाहिं णिसीहि ) य, तिष्णि उ करे पवेसंमि । अंजलि ठाणविसोही दौंडग uvafree ॥ 85 ॥ [ 782] काउसरगम ठिओ चिंते समुआणिए अईयारे । जा णिग्गमप्पवेसेआ तत्थ उ दोसे मणे कुज्जा [ 790 ] इच्छिज्ज ण इच्छिज्ज व तहवि पयओ णिमंत साहू । परिणामवसद्धीए णिज्जरा होअगहिए वि भरवयविदेहे पण्णरसवि कम्मभूमीया साह । इक्कंमि हीलियंमि सव्वे ते हीलिया हुति वेयावच्च' नियय करेह उत्तमगुणे धरं [र]ताणं । सव्वं किर पडिवाई वेयावच्च अपडिवाई पभिग्गस्स मयस्स व णासई चरण सुर्य अगुणणाए । ण हु वेयावच्च' चिय सुहोदयं ॥ 87 ॥ [ 812] // 88 // [ 813] // 89 // [ 819] णासए कम्मं 118011 [20] लाभेण जोजयंतो jar3अणो लाभंतराईयं हणइ । कुणमाणो य समाहिं सव्वसमाहिं लहई साह यावच्चे असि सहाए काउकामस्स । लाभो चैव तबस्सिस्स होई अक्षीणमणसस्म अह होई भावघासेसणा उ अप्पाणमध्पणा चेव साहू भुजिउकामो अणुसासई निज्जरट्टाए बायाली सेसनकड मि गहणंमि जीव ! गहू छलियो । एहि जह ण छलिज्जयि भुंजत रागदोसेहि ॥14॥ ज अभ गणले वो सगडक्ख-वणाण जुनिओ hu'ti । इय संजममरवद्दणड-याए [साहूण] आहारो ॥ 95॥ कडपयरच्छ्रेण भोत्तव्वं अव सीहखइएणं । एगेण अणेगेहि विवजित्ता धूममंगालं ॥ 96 ॥ ॥ 91 // [ 821] / 92 / / [824] // 93 // [ 831] [ 832 ] [ 833] [ 867 ] 83 परिशिष्ट 1 / ॥ / 449 ॥
Page #468
--------------------------------------------------------------------------
________________ o niyukti uddhAragAthAH / // 450 // Jain Education Ind asurasura acatracatra' अदुअमविलंबित्र अप्रिसार्द्दि। मणवयणकायगुत्तो. भुजै अह पक्खिवणसोहि ॥ 97 ॥ [ 868 ] अनंत भोक्खामिति वेसए भुजए य तह चैत्र । एस ससारणिविट्ठो ससारओ उडिओ साहू ॥ 98 / / [ 873 ] हियाहारा मियाहारा अप्पाहारा अ जे गरा । ण ते विज्जा तिगिच्छति अप्पाण' ते तिमिच्छा ॥19॥ [ 880] वेण वेयावच्चे इरिट्टाए अ संमट्टाए । तह पाणचित्ती[बत्ति]याए हट्टं पुण धम्मचिंताए ॥ 100 ॥ [ 882 ] आर्यके उवसग्गे तितिक्खया बंभचेरगुती [ ए ] / पाणिदया तबहेउ सरीर - कुच्छेअनडाए ॥101 / / विगियिं विद्दित्तं ऐरेगे भत्तपाण भोक्तव्यं । विहिमदिये विभुत्ते इत्थ य चौरो भवे भंगा कागसीयालक्खवं दविअरस साओ प्राम्। एमो उभवे afast जगद्दिय भोअणंमि [882 ] ॥ 1 : 2 // [ 899 ] [भुजओ य] विही 103 ॥ / [ 901] जह गहियं तहणीय गहण भोजणे विहो गमो उवकोसमणुक्कोस समकयग्स' तु भुजिज्जा ॥ 104 ॥ [ 904 ] असिया अंत आसणे मज्झि दुरि भावे य (व. तह य दूरे य) / तिष्णव अणहिआसी अंता छच्छच्च बाहिर । / 15 / / [954] एमेजय पासवणे वारस चडवीसियांच पामिना कालस्य वितिष्णि भवे अह सूरो अत्थमुवयाइ ॥ 106 ॥ [ 905 ] कणगाभा ही कल' तिपंच सत्ते [वि] गिम्हि सिसिरासे । उक्काउ सरेहागा रंहारहिओ भवे कणगी तो) ॥ 107 ॥ [ 922] // परिशिष्ट 1 / ॥ 450 ॥ v.jainelibrary.org
Page #469
--------------------------------------------------------------------------
________________ परिशिष्ट 1 / ओवनियुक्तिउद्वारगाथाः । ॥ 451 ॥ वासासु अतिष्णि दिसा हवंति पामाइयमि काल्ण्मि। सेसेसु तीसु चौरो (उडे) उठे मि चौरो चउदिसि पि ॥ 108 ॥ (984) तिसु तिष्णि तारगाउओ उडु'(ऊ)मि पाभाइए अदिववि । वासासु अ तारगा चौरो छण्णे णिविट्ठो वि। ॥ 109 / / (995) पाओसिय अइढरत्ते उत्तरदिसि पुन्च पेहए काल्। वेरतिय मि भयणा पुवदिसा पच्छिमे काले ॥ 110 ॥ (997) उक्कोस तिसामासे दुगाउअद्धाणमागओ साहू । चौरंगूलणभरिय' जपज्जत तु साहुस्स ॥ 11 ॥ (1012) वट्ट चौरस होइ थिर' थावरं च वष्णं च । हुड' वायाइदं भिष्ण च अधारणिज्जाई ॥ 112 / / (1035) एगपव्य' पसंसंति दुपच्या क्ल्ह्कारिया। तिपव्वा लाभसंपण्णा चौपव्वा मारणंतिया ॥ 113 ॥ (1069) पंचपव्वा उ जा लट्ठी पथे कलहणिवारणी । छपवा य वायंका सत्तपव्वाणि[अरोगया ॥ 114 ॥ (1070) चउरंगुलपइट्ठाणा अंडगुलसमृमिया । सत्तपच्चा य (u) जा लट्ठी मत्तागयनिवारिणी । 115 / / (1071) अट्ठपव्वा असपत्ती णवपव्वा ज्स्कारिया। दसपब्वा य (u) जा लट्ठी तहियं सव्वसंपया ॥ 116 ॥ [1072] वंका कीडक्वैया चित्तलया पोल्लडा (य) दैढा य । लट्ठी य उब्मसुक्का वज्जेयव्या पयत्तेण ॥ 117 ॥ (1073) घणवढमाणपव्वा णिद्धा वण्णेण एगवण्णे य । घण-मसिण-वट्ट-पोरा लट्ठि पसत्था जैजणस्स ॥ 118 / / (1076) // 451 // wronw.jainelibrary.org Sain Education International
Page #470
--------------------------------------------------------------------------
________________ परिशिष्ट 1 / गोपनियुक्तिद्वारगाथाः ॥ 452 / / जं जुज्जइ उवयारे (करणे) उवगरणं त सि होइ उपगरणं । ऐरेग अहिगरणं अजा (प्र. तो) अजयं परिहरंतो ॥ 119 ॥ [1079]] उच्चालियंमि पाए इरियासमियस्स संकमट्ठाए । वावज्जिज्ज कुलिंगी मरिज्ज त जोगमासज्जा ॥ 120 ॥ [1086] ण य तस्म तष्णिमित्तो बंधो सुहुमो वि देसिओ समए । अणवज्जो उ पओगेणं सव्वभावण सो जम्हा ॥ 121 ॥ [1087] जा जयमाणस्स भवे विराहणा सुत्तविहिसमग्गस्स । सा होइ णिज्जरफला अज्झत्थविसोहिजुत्तस्स ॥ 122 / / [1097] ण हु सुज्झई ससल्लो जह भणियं सामणे धुयरयाणं । उद्धरियसव्वसल्लो सुज्झई जीवो धुयकिलेसो ॥ 123 / / [798] जद बालो जंपतो कज्जमकज्ज व उन्जुयं भणई । त तह आलोइज्जा मायामयविप्पमुक्को y॥124॥ [801] णवि त सत्थं व विसं व दुप्पउत्तो वि कुणै वेयालो । जंत व दुप्पउत्तं सप्पो व पमाइणो कुद्धो॥125॥ [803] जं कुणै भावसल्ल' अणुद्धियं उत्तम कालंमि । दुल्लहबोहियत्त अणतससारियत्तं च ॥ 126 / / [804] एयं सामायारी जुजंता चरणकरणमाउत्ता । साहू स्वनि कम्म अणगभवसंचियमणत ॥ 127 [810] ॥ इति श्री ओपनियुक्ति- उद्धारगाथाः समाप्ताः ॥ श्री zubha' bhavatu // // 452 / / Jain Education ibrary
Page #471
--------------------------------------------------------------------------
________________ - श्रीमती shodhniyuktiH। // 453 // शुद्धिपत्रकम् । शुद्धिपत्रकम् । . शुद्धम् पत्रम् पंक्तिः अशुद्धम् शुद्धम् पत्रम् पंक्तिः अशुद्धम् समाचारी पदार्थ कतव्यो सामाचारी पदार्थः कर्तव्यो घराणा Sar3a व्योगात Ver>> घरणा. षड व्यागात् एवं नियुक्ति भबतीति अगुआगा नियुक्ति बलस्तंति सादाहरण यादीना द्रव्याणां निरीक्षणा' वरादिभिः फिडिता णिज्जवगास एवं m म्ररुव्व् बलवत्तंति सोदाहरणम् यादिनाह . द्वाराणां निरीक्षणास्स् वरादिभिः फिडितो Nijjava-ssa >>vor sarve save to niryukteyukti भवतीति अणु-भोगा नियुक्ति ॥ 453 ॥ गच्छता samae gacchato. samaye Jain Education international For Privale & Personal use only
Page #472
--------------------------------------------------------------------------
________________ zrImatI gopaniyuktiH / 1184811 Jain Education Internet azuddham खण्डेवकः 1 संयभा 116811 ॥ 81 ॥ प्राणात्त 0 * प्रदार्था एरिया 0 साबो 60 साघोरा 0 0णते बन्धो बैरात् मुकुत्र पर्रिक0 पृछत् शुद्धम् सण्डेवकः 72 संयमा0 ॥ 81 81 आ ॥ प्राणाति* 0 पदार्था इरिया 0 साधो ह साधोरा णते बन्धो वैरात् मुकत्र परिक पृच्छेत् h पत्रम् 39 41 45 45 45 46 47 47 47 48 49 49 49 51 52 52 पंक्ति: 7 12 Y 1 2 13 7 अशुवम् अथव भाव वद्य साघुभ नावक ! / संसद कराति चतुर्धि ॥ 0 पन्नानम् बुच्छ यच्यातर खग्गडान् दा वेलाय m 6जन0 शुद्धम् अथवा भाव वैद्य साधुभिः नोदक 1 ; संसदे करोजि चतुवा पन्थानम् पुच्छ शय्यातर खग्गूडान् दो वे याम् प्रजन् पत्रम् 53 53 54 54 70 70 76 81 100 100 108 109 114 114 120 121 पंक्ति: 8 12 6 शुद्धिपत्रकम् । / / 454 ॥ jainelibrary.org
Page #473
--------------------------------------------------------------------------
________________ अशुद्धम् शुद्ध पत्रम् पंक्तिः । अशुम् शुद्धम् पत्रम् पंक्तिः 159 3 शुद्धिपत्रकम् । __ श्रीमती माघ्नियुक्तिः। ॥ 455 / / खाड 122 122 123 दर्शयन्ति भङ्गा यावसिका गच्छन्ति कोड दृष्टान्तो खग्गड गच्छान्न काइ दर्शनाया गीता (298 गादा. प्रविशान्त स्तता wr82. दंशयन्ति भङ्ग (जाव सिया) हपान्ता चउद्दस धीरायां हस्ता घड पंचिदिएहिं गुत्तो त्रिविध बैशाख. उरु 14 CNG. चउद्दिस वीरायां हस्तो घड पंचिदिएहिं 188 192 दर्शनीया गीतार्थो 287 गाथा. mr'ihaani स्ततो व्याप्य तमगाथायाम् रात्री 332 प्रसिद्धौ 194 14. 141 जाप्य त्रिविध वैशाख मगायायाम् रामा 150 152 155 कर प्रसिद्धा कायिका कायिकी भूता धातोऽपि पाते तो घातोऽपि आपाते ॥ 455 / / जिना jino 216 Jain Education international For Privale & Personal use only
Page #474
--------------------------------------------------------------------------
________________ azuddham patram azuddham patram पंक्तिः शुद्धिपत्रकम् । श्रीमती ओषनियुक्तिः । ॥ 456 ॥ ल्ह् 259 शुद्धम् दाली कोकिलिका मार्गे (अगडादौ) लेखनो. बुब्बुय दाला कोकिला मागे (अगडादा) लेखना. वुन्य 22. . ल्ह्य् 282 . 226 227 283 बहु . ईरोम् वरुर् शुद्धम् * श्वादिरक्षार्थम् सर्पिषादिना मनुज्ञातम् हस्थि . णलवणा पुंजाः रुचेर्वज करोति गृहीत श्रोत्राद्यैः साधोरपि वोच्छेय 'तस्सवावि ग्राह्येव Y 4 0 श्वादिक्षार्थम् सर्पिषा बिना मडनुज्ञातम् इस्थि . ण लत्रणा पुजा रुचेवन कराति गृहात श्रोत्रथैः साधारपि वोच्छेओ 'tasa'bAvi ग्रावी . . . RAN MANANU पावण वायाश्च हस्तकण्डक एकोणिके वावा. प्रग्लानानि नन्त । नस्य द्विन्द्रिय. भुजमाणस्स AY .m पलवण वायोश्च हस्तेकण्डक एकोणिकी वायवो. प्रम्लानानि नन्तवनस्य. दीन्द्रिया0 भुजमाणस्स . MY 305 MY y MY // 456 / / MY 314 . Jain Education.inralia For Privale & Personal use only ainelibrary.org
Page #475
--------------------------------------------------------------------------
________________ अशुद्धम् पंक्तिः पत्रम् अचम् अशुद्धम् पत्रम् शुद्धम् पंक्तिः shuddhipptrkm। श्रीमती पिनियुक्तिः ॥ 457 ॥ शुद्धम् वक्खिचे णियय, करेह श्रुत प्येषां दुष्प्रवेशे 326 . .. 330 अवविखते णियय करेह, श्रत प्येवां *I प्रवेशे शष दाच्चग भाकतृणां 0कमाद अप्रतकि दाने आञ्चय शेष दोच्चंग 355 357 भोक्तृणाम् कमदि अप्रतर्कितदाने अच्चिय प्रपेक्ष्य प्रत्युपेक्ष्य 373 स्तम्भादा स्तम्भादौ इन्द्रियाणां 376 पथिकी पथिकी 379 * पुफिय * पुफिय 379 प्रमार्जयन प्रविशति प्रमाण यन् 381 प्रविशति ससंचारा ससंचारौ 392 त्योघा. त्यांघो0 392 जणाण जिणाण * क्रमा, द्रष्टव्याके क्रमाके द्रष्टव्या 393 मतआ सच्चेक तच्चक तिष्ठान प्रतिष्ठान 398 . 358 हाइ मत्तओ चरमे वासिरह दावहा * चस्मेषु वोसिरद दुविहा AWAB AMBABAR ते, ॥ 457 ॥ तता
Page #476
--------------------------------------------------------------------------
________________ श्रीमती अशुद्धम् पत्रम पंक्तिः । अशुद्धम् पंक्तिः धनियुक्तिः । ॥ 458 ॥ हस्तान् 4.4 12 स्वप कृति ओद्यनि. *दसिफा. हस्ता धणं *दशिफा. सहितेन 404 रहितेन . 3 शुद्धम् पत्रम् स्वपरोपकृति0 439 भोधनि0 440 शुद्धिपत्रकनो वधारो अणुवएसा शाकादि बाहुल्ये 99 जोगा जोगा 193 ओमा-बाला, 268 ग्लानार्थ, संघाइटका *श्चर्वाय * काशी संघाटका *श्चत्वार्य * केशो क्तौघनि0 अणुएवसा शाकादिबाहुल्ये जोगे जोगे ओम-लानार्थ . . कृताधनि. 438 ॥ 458 ॥ For Private & Personal use only
Page #477
--------------------------------------------------------------------------
________________ परिशिष्ट-2 ओपनियुक्ति-अवचूरिंगत-विशिष्टव्याख्यातशब्दानामर्थसंग्रहः । श्रीमती धनियुक्तिः । ॥ 459 ॥ परिशिष्ट-2 पत्र अर्थ अथ 28 कारकाणि अवमे अवमौदरिक उत्तमार्थः फिडितः सांभोगिकेषु संगारः फिडितः 25 - तनुगमनिका 28... वासिभत्त' उदाहरणानि दुर्भिक्षे दुर्भिक्ष' अनशनं भ्रष्टः, मार्गभ्रष्टः सामाचारीसमेषु संकेतः भ्रष्टः, मार्गभ्रष्टः संज्ञाभूमि दोपान वृषभाः संखडिः भ्राष्टिः चिचिणिकामयों सण्डेवकः संघट्टः लेपः लेपोपरिजल आभोगः मार्गतः गीतार्थाः मोजनकरणं, प्रकरण रोहिता भृः अम्बिलिकामयी पापागः अंधाधमात्रप्रमाण जलं नाभिप्रमाणं जलं नाभिपरेण जल उपकरणं पृष्ठतः 41 ॥ 459 ॥ 42 wow.jainelibrary.org
Page #478
--------------------------------------------------------------------------
________________ मूल पत्र मूल अर्थ श्रीमती पिनियुक्तिः। ॥ 46 ॥ परिशिष्ट-2 कृत्तिः अनन्तकं डेवनं नितम्बः खग्गूडः उद्धंसनं रोधः विनिपातः संखडिः शठः आक्रोशकरणं गमनव्याघातः व्रजः अर्थ चमे कम्बलादिवत्र लङ्घनं पर्वतैकदेशो वननिकुञ्जो वा भङ्गः (प्रकार:) विसदृशता वन्दनक पुरी प्रवचनोपदेशपर्वक कर्कशभणनं प्रतिपालन नीरसं गमः विधुरता कृतिकर्म छगं खरण्टणं भोजनकरणं, प्रकरणं गोकुल श्रावकः काग्जिकं, उदक सज्झी (संज्ञी) 67 प्रभूतं +पड्डच्छिक्षीर क्षण: प्रतीक्षण प्रान्तं पारिहट्टिक्षीर उत्सव दर्शनकरणं साधुखेदज्ञं पश्यता 'ओयविय" 73 ॥ 460 ॥ JainEducation in For Privale & Personal use only Anjainelibrary.org
Page #479
--------------------------------------------------------------------------
________________ patra artha patra aa 75 89 आहिण्डिकः श्रीमती नियुक्तिः। ॥ 46 ॥ परिशिष्ट-2 अर्थ अगीतार्थः भ्रमणशीलः वायुप्रवेशः 'ओहामिओं वर्ण: 'ओहाता' गवाक्षः पराजितः (बहुभिस्तिरस्कृतः) यशः चिकित्मको वद्यः उपानद्गूढपादाः मण्डलबन्धेन स्थिताः द्वधक्षरिका-वेश्या पृथक अन्तर्गतकुटी घोरणकरणं (घोर) विहरति उत्थितः हरितपर्णी 81 96 'तेगिच्छिति सोपानकाः 'cakkavAla'ti 'खरिया' 'विसुनि +फलहिका आहरणा 'दुइज्जई' प्रव्रज्यादेरपसर्पन्तः गृहस्थतां पावस्थादितां या प्राप्नुवन्त इत्यर्थः उद्वसितः शाकादि-लीलोतरी अथवा बलिदानमा घरपर करेली लीलो पांदडानी निशानी स्निग्ध प्रार्थितः ॥ 461 ॥ 107 112 प्रणीतं 'ओहामि For Privale & Personal use only wo
Page #480
--------------------------------------------------------------------------
________________ zrImatI ogha niyuktiH / 1188311 Jain Education Int patra 113 120 120 122 "" 128 128 130 132 135 136 मूल दुष्टाश्वः कुब्ज: वडभः प्रकरः कुमार: उभामग चिलिमणी समुदानं जढाः असंखड गुल्मं कुरुकुचा मदः अथ गर्दभः वक्रः वामनः धान्यस्य मर्दन' सौकरिक: (कसाई) पारदारिकः जवनिका भिक्षां त्यक्ताः कलहः स्थानं पादप्रक्षालना अह कारः पत्र मूल 138 संडास "" 150 154 155 "" 159 164 165 165 170 175 आलोक' औदारिक +पुति प्रान्तः 'अचियते ऽअच्छण 'ति जावसिआ घसि कृतयोगिनं 'आस' क्षपकः अर्थ उरुसन्धि [उरुसंधि] द्वार चङ्गकं चिलिमिनीं अदानशीलः साध्वागमेऽप्रीतिचिन्तक: स्वाध्याय स्थानं घासवाहिका बहुभक्षकं गीतार्थ प्राघूर्णक तपस्वी परिशिष्ट - 2 ॥ 462 ॥ ainelibrary.org
Page #481
--------------------------------------------------------------------------
________________ पत्र अर्थ पत्र अर्थ मूल ऊधवेदिका 177 अन्तरपल्ली परिशिष्ट-2 श्रीमती shodhniyuktiH। // 463 / / 186 अशेवेदिका अनुबन्धः आरभडा +सम्मर्दा तिर्यग्वेदिका मोसी विवक्षितग्रामादासन्नो । 187 ग्राम: निरन्तरता 188 त्वरितं अन्यान्यवनग्रहणं उपधौ उपविश्य प्रतिलेखनाकरणं मुशलनी जेम उपर तथा नोचेना भागमा कपडु अडे तेवु पडिलेहण वस्त्र प्रतिलेखयित्वा जवनिकादौ क्षेपणं सा अथवा वस्त्राञ्चला- 16 नाम क्षेपण जानुनोरुपरि हस्तौ कृत्वा प्रतिलेखन' यत्र सा जानुनोरधो हस्तौ कृत्वा यत् प्रतिलखनं सा संदंशयोर्मध्ये हस्तौ कृत्वा यत् प्रतिलेखनं सा बाहवोरन्तग द्वे जानुनी कृत्वा यत् प्रतिलेखन सा बाहवोग्न्ताक जानु कृत्वा यत् प्रतिलेखनं सा चक्षुषा निरूप्य यत्कार्यकरणं उभयवेदिका विक्षिप्ता एकतोवेदिका प्रक्षासंयमः ॥ 463 ॥
Page #482
--------------------------------------------------------------------------
________________ zrImatI ghaniryuktiH / // 464 // Jain Education Int patra 196 201 pupphaga घनसंतानकः ** 205 अनापातो 208, 411 'ख' 209 212 215 217 मूल उपेक्षासंयमः 19 218 अपुष्पितं गेर्: संसक्तग्रहणिः +ऌता दालि: विश्वम्भरः अर्थ साधुनोदन विषयकः, गृहिणस्त्वनोदन विषयकः बुध्नं कोलिकपुटं अनभ्यागमः बृहत्प्रमाणे शेफे [पुरुषचिने] तरिकारहितं जल तृणादिच्छन्नो भागः कृमिसंसक्तोदरः कोलियकः जीवविशेषः राज: [फाट जीवविशेषः पत्र 218 "" 219 219 226 "" 229 229 233 233 19 " 11 मूल उन्दुरः गृहको किलिका युगं + ओमो +अवरद्विगा घट्टकः चाकुसिक: 'ओभावण' ओदनं व्यञ्जनं पानकं आयाम डगलक अर्थ सरड: (गीरोली) चतुर्हस्तप्रमाणं बालः लता जीवविशेषः पाषाणविशेषः लेपितपात्रघर्षणार्थः भूषणशीलः परिभवः कुरादि तिम्मणं आचाम्लं अव श्रावणं इष्टकाखण्ड परिशिष्ट-2 ॥ 464 ॥ fainelibrary.org
Page #483
--------------------------------------------------------------------------
________________ patra mala artha artha सचोप्पडगं । परिशिष्ट-2 श्रीमती रोपनियुक्तिः । ॥ 465 ॥ सस्नेहं तिलतैलं 'खर" ताडनं S 0 औषधं भेषज यक्षः भृगुः प्रतीच्छक 246 मल्लिका पत्र 257 259 263 265 268 272 278 279 लोट्टः [कुट्टिततन्दुलाः] अन्तरुपयोगी बहिरुपयोगी था राजी [फाट] सूत्रार्थग्राही पात्रविशेषः [मली कोडियु इति भाषायां शरावं भृति पूर्वलेपितं [तस्मिन्नेव दिने पूर्व लिप्तम्] 239 244 पंतावण उच्छुद्ध ओमः वेण्टल वृत्तखुरः प्रतिकुष्ट विक्षिप्तं बाल: निमित्त अश्वप्रधानः छिम्पकादिगृह सूतकोपेतगृह वा म्लेच्छगृह अनी तिमत्कुल तृणविशेषवनं उपघसरस्थान [खाल] 246 246 253 मल्लकं क्षार अरजितं मिलक्खू 283 अचियत्तगृहं नलवन निर्धमनस्थानं ॥ 465॥ 290 Sain Education International For Private & Personal use only
Page #484
--------------------------------------------------------------------------
________________ मल अर्थ परिशिष्ट 291 अष्टवर्षमध्यः श्रीमती ओप्नियुक्तिः। ॥ 466 / / कुष्ठी अव्यक्तः त्वग्दोषः बालवत्सा चतुर्थरसिकं 292 'खंतिय केपट्ठि पत्र मूल अर्थ 298 , उद्वाटकपाट अनर्गलितकपाटन किन्तु दत्तकपाट [सांकल वगरनुं बंध करेल कबाट गन्त्रीसंबन्धि पत्थिका बृहतीपेटिको अलिन्दं कुण्डकं गरः आहारं स्तंभयति कार्मणं वा 309 बाउसिया विभूषणशीला अवग्रह पतद्ग्रहं [पातरु] 'सपच्छागं' सपडलं [पडला सहित] 317 सामुदानिकातिचारान् भिक्षातिचारान् शिशुपालका काजिकं [पीवानी कांजी]] जननी पवर्षीया वा सप्तवर्षीया बाला संदेश आपवो आलिङ्गनम् इत्यर्थः छर्दनम् [उलटी] अक्षिप्तः पीजबानुं साधन 292 अप्पाहण 'अवयास' वमनं 315 ॥ 466 / लोढण Jain Education in G e library.org
Page #485
--------------------------------------------------------------------------
________________ पत्र पत्र अर्थ परिशिष्ट-2 श्रीमती भोप्नियुक्तिः। ॥ 467 ॥ 317 विकटना 318 आयुका 320 उच्चातः 326 बडुनिवेमं 327 प्रतिभग्नः अथ आलोचना उपयोगपर श्रान्तः बहवायं उनिष्क्रान्तः [दीक्षात्यागी वैयावृत्यं कुरुत गुगेरभिमुख हस्तस्योपरि खरण्टनं [जेमां हाथनो उपरनो भाग खरडाय] विपुलमुखे भाजने अपथ्यं परिसस्थित 337 'कसट्टत्ति 337 'छब्बएणं' 338 गोतार्थः 338 'ओमोति 342 लम्बनाशिनः 343 'असुरसुर" 328 333 334 'paDitappaha'tti प्रत्युग्मं +बहुलेवाडणं स्वच्छीभृतं कचवर वंशपिटकेन रत्नाधिक: लघुपर्यायः लघुकवलमोजिनः मरडकान् अकुर्वन [सण्ड एवा शब्दोने न करे] वकमिव न चयति [चत्र चब करतां न चावे बुभुक्षितः प्राणः 343 अचवच ॥ 467 ॥ 334 333 'पगासमुहे' अकारकं 348, 'छाओ' 348 थामः For Privale & Personal Use Only
Page #486
--------------------------------------------------------------------------
________________ पत्र । पत्र मूल परिशिष्ट-2 श्रीमती गोपनियुक्तिः । ॥ 468 ॥ 349 375 +घङ्घशाला 377 351 353 365 अर्थ पश्चिमकाले संलेखनाकाले आत्मक्षमा आत्महिता आतङ्कः ज्वरादिः +संलिहनकल्पः पात्र साफ करवानी रीत विवेचकः परिष्ठापकः ओभासित प्रार्थित पन्थाः sAhI'tti गृहपङ्क्तेरग्रभागः [खडकी परिणत्ति अनशनिनः अधिकासिकाभूमयः संज्ञावेगेन पीडितः यत्र सुखेनैव गन्तु शक्नोति ता भूमयः 382 387 387 संसर्पगाः खेदज्ञः 'वडारोऽति ओघोपधिः उपग्रहापधिः अर्थ दीर्घोऽनाथमण्डपः [विस्तीर्णशाला पिपीलिकादयः गीतार्थः वष्टक:-विभागःइत्यर्थः नित्यमेव या गृह्यते कारणे आपन्ने संयमार्थ या गृह्यते पात्रपरिकरः ज्येष्ठाषाढमासौ न परकीयं याचितं, कतिपयदिनस्थायि, अपि तु स्वकीय पात्र विहः 369 388 371 373 पात्रनिर्योगः उत्कृष्टतृण्मासौ स्थावर ॥ 468 ॥ Jain Education inale For Privale & Personal use only
Page #487
--------------------------------------------------------------------------
________________ अर्थ पत्र मूल 397 वर्ण्य पत्र 404 पोरायाम परिशिष्ट-2 श्रीमती गोप्नियुक्तिः। ॥ 469 ॥ अंगुठाना पर्व पर प्रदेशिनी आंगली मुकवाथी जेटलुगोल बने तेटलुदांडी अने निषद्या सहित रजोहरण होय 'वायाविद्ध भिन्न 405 अंगुष्ठपर्व अर्थ स्निग्धवर्णोपेतं क्वचिनिम्नं क्वचिदुन्नतं यत् पात्र तत् अकालेनैव शुष्कं संकुचित वलिभृतम् [त्रांसुथयेलं राजि[तरड]युक्त सच्छिद्रं वा पात्रं चित्रल' अप्रतिष्ठताधोनागवत् पात्र वंशग्रथितः समतलकः विस्तीर्ण शकनिपुरीषः दवरकेन त्रीणि वेष्टनानि दचो यत्र पाशित शबल 398 398 पोर स्थान तुयदृण संकोचन करण्डकः कायोत्सगः शयनं जानु-संदंशकादेः [हींचणना सांधाने वालवा] माथाना पाछला भागमा आवेल स्थलविशेष ओठनी लाईनना बराबर पाछला भागमा ते स्थान छे. 402 403 404 कृकाटिका शकुनिपरिहारः 'तिपासिय ॥ 469 ॥ For Privale & Personal use only
Page #488
--------------------------------------------------------------------------
________________ पत्र मूल अर्थ पत्र 413 वधः परिशिष्ट-2 श्रीमती गोप्नियुक्तिः। ॥ 470 ॥ 'uddha'saNaM' खिसना मूल यष्टिः वियष्टिः विदण्डः 'डहरे 411 413 हीकः चर्मकाशो चर्मच्छेदन परिभवः लघुमात्रके लज्जालु: नखहरण्यादिस्थान वर्धपट्टिका अथवा पिप्पलकादि योगपट्टः चिलिमिली AtmapramANAcatura'gulairadhikA यष्टिः अर्थ देहप्रमाणा चतुरङ्शलन्यूनदेहप्रमाणा कक्षाप्रमाणः वरसादमां भीनो न थाय ते सारु कपडावडे ढांकीने लै जई शकाय तेवो अकालवृद्धा द्धीन्द्रियादिः गुप्तिकाराः राधावेधम् 415 'पट्टे 4 नालिका 426 37 असारजरढा कुलिङ्गी गुल्मिकाः चन्द्रकवेध ॥ 470 ॥ JainEducation.in
Page #489
--------------------------------------------------------------------------
________________ परिशिष्ट-3 अकारादिवर्णानुक्रमेण गाथानुक्रमणिका । परिशिष्ट-3 श्रीमती मोघ्नियुक्तिः। ॥ 471 / / गाथाङ्क 673 543 516 490 492 1084 1 ऐभारचुडण. 2 ऐरेगगहण. 3 ऐदूरगमण 4 ऐभारेण 5 ऐरेगोवहि. 6 अईसेसिओ व सेह 7 ऐसेस0 8 अकरंडगम्मि 9 अक्खे वराडए वा गाथाङ्क 10 अगणीण व 11 अच्चासण्णणिरोहे 12 अजुगलिआ 13 अज्झत्थविसोहीए, 282 14 अच्छोडपिट्टणासु य 199 15 अढगहेउ 16 अट्ठारस 1027 17 अट्ठपव्वा 528 / 18 अड्ढाइज्जा 24 678 ॥ 471 ॥ 1072 1038 Jain Education international For Privale & Personal use only
Page #490
--------------------------------------------------------------------------
________________ zrImatI oghaniryuktiH / // 472 / / Jain Education Inter 19 अड्ढोरुगो 20 अणभिग्गद्दिए 21 अणच्चविअ 22 अणभोगेण 23 अणावायमसंलोए अणवाए 24 अणावाय0 25 अणावायमसंलोए aNA0 26 अणावायमसंलोग णिद्दोस 27 अणुमित्तोऽवि 28 अणुकंपायरियाई0 29 अणुजाणह 30 अणुव 31 अणुकंपा-पडिसेहो गाथाङ्क 1005 208 427 751 476 493 939 940 91 399 300 615 696 32 अणूगाइरित0 33 अण्णं गामं 34 अग्गोऽण्ण 35 अणं च ए 36 अतर तो व 37 अतरत पादगणं तु 38 अतर तस्स 39 अतरसंत बाल- बुड्ढा 40 अत्ताद्दिट्टिय जोगी 41 अत्थंडिल 42 अट्ठे किं वेला 43 अद्धा परिस्संतो 44 अद्यागमंगलं वा गाथाङ्क 435 392 603 779 304 1029 514 846 642 46 154 421 629 परिशिष्ट - 3 ॥472 ॥ ainelibrary.org
Page #491
--------------------------------------------------------------------------
________________ गाथाङ्क गाथाङ्क 390 परिशिष्ट-3 श्रीमती ओपनियुक्तिः । ॥ 473 ॥ 604 197 897 458 535 45 अपडिहणतो 46 अपहुप्पते काले 47 अप्पडिलेहिअदोसा 48 अप्पडिलेहि 49 अप्पक्खरं0 50 अप्पत्ते चिय 51 अप्पभु 52 अप्पाहि0 53 अप्पहुसंदिद्वे 54 अप्पो मूलगुणेसु 55 अप्पोदगा य 56 अप्पोल 57 अभितरपरिभोगं 896 / 58 अभणिए 59 अभत्तट्ठियाण 60 अभणंतस्स 290 61 अमणुण्ण 62 अयणाईय0 544 63 अवरद्धिग 722 64 अवयास0 43 65 अवि अजणो 729 66 अविसिटुंमि वि 319 250 1045 1 आइदुवे 547 / 2 आउज्जोवण 724 A 759 ॥ 473 // 266 For Privale & Personal use only
Page #492
--------------------------------------------------------------------------
________________ zrImatI oghaniryuktiH / 1189811 Jain Education In 3 Aesatiga 4 Agamma0 5 आगमणदायगस्स 6 आगाढजोगवाही 7 आगम 8 आघोसिए 9 आपुच्छत्ति 10 आपुच्छिय 11 आपुच्छणत्ति 12 उत्तपुव्वभणिए 13 आभोग मग्गण 14 आयरियो 15 आयरिअवयण 0 गाथाङ्क 539 303 745 835 976 966 644 387 644 762 18 265 283 16 आयरिय- अणुट्ठाणे 17 आयरियाणुकंपयाए 18 आयरि 19 आयरिय - गिलाणाणं 20 आयरियाणा 21 आयरिए य 22 आयपरोभयदोसा 23 आयरियगिलाणडा 24 आयरिय 25 आयरिए य 26 आयरिय 27 आययणं पि 28 आया-पवयण-संजम गाथाङ्क 351 367 389 545 645 658 723 774 849 926 1054 1120 496 परिशिष्ट - 3 1189811 w.jainelibrary.org
Page #493
--------------------------------------------------------------------------
________________ परिशिष्ट-3 श्रीमती ओघनियुक्तिः । ॥ 475 ॥ 700 गाथाङ्क 488 959 429 1146 628 150 29 आया-पवयण 30 आयावणट्टमेणं 31 आयां पवयण 32 आयाणे 33 आया चेव 34 आयंके 35 आयको 36 आवस्सग 37 आवस्सग 38 आवाय 39 आवासग 40 आवासयं 41 आवस्सामासज्ज. गाथाङ्क 567 42 आवायदोस 43 आवासगं तु 714 44 आरभडा 1848 45 आराहणाइ 1092 46 आरेण 886 47 आलोअणमालावो 48 आलोइत्ता 252 49 आलोयणा उ 50 आसण्णा उ 294 51 आसाढे मासे 325 52 आसाढबहुलपक्खे 336 / 53 आहणणाइ 887 802 1128 647 459 326 461 // 475 // 486 Jan Education a l For Private & Personal use only wronww.jainelibrary.org
Page #494
--------------------------------------------------------------------------
________________ गाथाङ्क 852 परिशिष्ट-3 __ श्रीमती ओपनियुक्तिः । ॥ 476 ॥ 156 1 इच्छिज्ज ण 2 इट्टगपागाईणं 3 इणमणं 4 इत्तो सल्लुद्धरणं 5 इत्थिगहणंमि 6 इत्थीगहणे 7 इंदियविसयणिरोहो 8 इंदियमाउत्ताणं 9 इय दवओ 10 इयरेसु 11 इयरो वि गाथाङ्क 12 इय आलोइय 13 इरियाई 812 14 इरियं [प्र. च न सोहेइ] 552 15 इरियावहमाईया 1017 16 इहलोइआ 1130 688 653 1 ऊबद्धधुवण 450 2 उक्कच्छिअ वेकच्छी 3 उक्कोसदन्वखेतं 4 उक्कोसगो जिणाण 470 5 उक्कोसो थेराणं 8106 उक्कोसो अट्ठविहो 542 981 443 705 1012 1013 1014 // 476 / / Jain Education in For Privale & Personal use only