________________
__ श्रीमती ओपनियुक्तिः ||२२७॥
सच्चित्तमिश्राकार पिण्डः।
ञ्छनार्थ', लेपक: पात्रकाणां, [एवमादिप्रयोजनमचित्तेन] पृथ्वीकायेन ॥५३६।। अकायमाह, अयमपि त्रिधा, साचत्तमाह
घणउदहीघणवलया, करगसमुद्दद्दहाण बहुमज्झे । __ अह णिच्छयसच्चित्तो, ववहारणयस्स अगटाई ॥५३७॥ घनादषया-रत्नप्रभागृथिव्यादानां, घनवलयानि च करकाश्च समुद्रबहमध्ये, द्रहमध्ये निश्चयतः साच्चत्ताऽकाया, १व्यवहारतागडादीनां [अगडादौ] कूपादावष्कायः सञ्चित्तः ॥५३७॥ मिश्रमाह---
उसिणोदगमणुवत्ते, दंडे वासे य पडिअमेत्ते य ।
मोत्तूणाएसतिगं, चाउलउदगं वहपसणं ॥५३८॥ उष्णोदकमनुवृत्ते दण्डे मिश्र' स्यात. वर्षे पतितमात्रे च मिश्रं । मुक्त्वाऽऽदेशत्रिकं चाउलोदकं बहुप्रसन्नमचेतनं स्यात् ॥५३८।। के च ते आदेशा इत्याह
आएसतिगं वुवुय-विन्द तह चाउला ण सिझंति ।
मोत्तूण तिष्णि वेए, चाउलउदगं वह पसण्णं ॥५३९॥ यावद् बुदबुदान निवर्तन्ते तावति यावत विटयो मापटलना यन्त्यन्ये । के
वित्तन्त तावन्मिश्र, यावद् विन्दवो भाण्डलग्ना न शुष्यन्त्यन्ये । एके यावत्तण्डुलानि सिध्यन्ति, १ 'अगडाईति कूपादौ ।। २ बुदबुदा निवर्तन्ते तावन्मिश्रम् ।।
॥२२७
Som
Jain Education International
For Private
Personal use only
nedbrary.org