SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ __ श्रीमती ओपनियुक्तिः ||२२७॥ सच्चित्तमिश्राकार पिण्डः। ञ्छनार्थ', लेपक: पात्रकाणां, [एवमादिप्रयोजनमचित्तेन] पृथ्वीकायेन ॥५३६।। अकायमाह, अयमपि त्रिधा, साचत्तमाह घणउदहीघणवलया, करगसमुद्दद्दहाण बहुमज्झे । __ अह णिच्छयसच्चित्तो, ववहारणयस्स अगटाई ॥५३७॥ घनादषया-रत्नप्रभागृथिव्यादानां, घनवलयानि च करकाश्च समुद्रबहमध्ये, द्रहमध्ये निश्चयतः साच्चत्ताऽकाया, १व्यवहारतागडादीनां [अगडादौ] कूपादावष्कायः सञ्चित्तः ॥५३७॥ मिश्रमाह--- उसिणोदगमणुवत्ते, दंडे वासे य पडिअमेत्ते य । मोत्तूणाएसतिगं, चाउलउदगं वहपसणं ॥५३८॥ उष्णोदकमनुवृत्ते दण्डे मिश्र' स्यात. वर्षे पतितमात्रे च मिश्रं । मुक्त्वाऽऽदेशत्रिकं चाउलोदकं बहुप्रसन्नमचेतनं स्यात् ॥५३८।। के च ते आदेशा इत्याह आएसतिगं वुवुय-विन्द तह चाउला ण सिझंति । मोत्तूण तिष्णि वेए, चाउलउदगं वह पसण्णं ॥५३९॥ यावद् बुदबुदान निवर्तन्ते तावति यावत विटयो मापटलना यन्त्यन्ये । के वित्तन्त तावन्मिश्र, यावद् विन्दवो भाण्डलग्ना न शुष्यन्त्यन्ये । एके यावत्तण्डुलानि सिध्यन्ति, १ 'अगडाईति कूपादौ ।। २ बुदबुदा निवर्तन्ते तावन्मिश्रम् ।। ॥२२७ Som Jain Education International For Private Personal use only nedbrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy