________________
श्रीमती धनियुक्तिः
पृथ्वीपिण्डः
१२२६॥
सीउण्हखारखत्ते, अग्गीलोणूस अंबिले णेहे ।
अचित्तव(वि.पा०)कंतजोणिएणं, (वि.पा०) पओयणं तेणिमं होति ॥५३४॥ शीत-उष्ण-क्षार-१क्षत्राग्नि-लवण-ऊष-काधिक-स्नेहशस्त्रैरभिहतो व्युत्क्रान्तयोनिकः । तेनैवं प्रयोजन III दुषमात्रा वक्ष्यमाणं स्यात् ॥५३४॥
अवरद्धिग, विसबंधे, लवणेण व सुरभिउवलएणं च ।
अचित्तस्स उ गहणं, पओयणं होइ जं चऽण्णं ॥५३५॥ अवरद्विगा-लूता फोडिया तस्यामुत्थितायां दाहोपशमार्थ अचित्तपृथ्वीकायेन परिपेकः क्रि०, अथवा अवरद्विगा सर्पदंशस्तस्मिन् परिपेकादिः क्रि०, दंशे विषे वा पातिते तया अचेतनमृत्तिकया बन्धो दीयते, लवणेन कार्य स्यात् । 'सु०' गन्धारोहकेन पामादौ कार्य' स्यात् , इदमन्यत् प्रयोजनम् ।।५३५।।
ठाणणिसीयतुयट्टण-उच्चाराईणि चेव उस्सग्गो ।
घट्टग-डगलग-लेवो, एमाइ पओयणं वहहा ॥५३६॥ अचेतने पृथ्वीकाये स्थान कायोत्सर्गः, घट्टकः-पाषाणो येन पात्रकं लेपितं सद् घृष्यते, डगलका अपानप्रो
॥२२६॥ १ क्षत्रं करीषविशेषः ।
JainEducation-
hinelibrary.org
For Privale & Personal use only
onal