SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ श्रीमती धनियुक्तिः पृथ्वीपिण्डः १२२६॥ सीउण्हखारखत्ते, अग्गीलोणूस अंबिले णेहे । अचित्तव(वि.पा०)कंतजोणिएणं, (वि.पा०) पओयणं तेणिमं होति ॥५३४॥ शीत-उष्ण-क्षार-१क्षत्राग्नि-लवण-ऊष-काधिक-स्नेहशस्त्रैरभिहतो व्युत्क्रान्तयोनिकः । तेनैवं प्रयोजन III दुषमात्रा वक्ष्यमाणं स्यात् ॥५३४॥ अवरद्धिग, विसबंधे, लवणेण व सुरभिउवलएणं च । अचित्तस्स उ गहणं, पओयणं होइ जं चऽण्णं ॥५३५॥ अवरद्विगा-लूता फोडिया तस्यामुत्थितायां दाहोपशमार्थ अचित्तपृथ्वीकायेन परिपेकः क्रि०, अथवा अवरद्विगा सर्पदंशस्तस्मिन् परिपेकादिः क्रि०, दंशे विषे वा पातिते तया अचेतनमृत्तिकया बन्धो दीयते, लवणेन कार्य स्यात् । 'सु०' गन्धारोहकेन पामादौ कार्य' स्यात् , इदमन्यत् प्रयोजनम् ।।५३५।। ठाणणिसीयतुयट्टण-उच्चाराईणि चेव उस्सग्गो । घट्टग-डगलग-लेवो, एमाइ पओयणं वहहा ॥५३६॥ अचेतने पृथ्वीकाये स्थान कायोत्सर्गः, घट्टकः-पाषाणो येन पात्रकं लेपितं सद् घृष्यते, डगलका अपानप्रो ॥२२६॥ १ क्षत्रं करीषविशेषः । JainEducation- hinelibrary.org For Privale & Personal use only onal
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy