SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ __ श्रीमती श्रोधनियुक्तिः २२५|| सचित्तद्रव्यपिण्डे सच्चित्त मिश्र पृ०पिण्डः। णिच्छयओ सच्चित्तो, पुढविमहापव्वयाण बहुमज्झे । अच्चित्तमीसवज्जो, सेसो ववहारसच्चित्तो ॥५३२॥ निश्चयतः सचित्तः पृथिवीनां-रत्नशर्कराप्रभृतीनां सत्कः । महापर्वतानां हिमवदादीनां बहुमध्ये-मध्यदेशभागे। 'अचि०' अचित्तमिश्राभ्यां वर्जितोऽरण्यादौ पृथ्वीकायः स व्यवहारसच्चित्तः ॥५३२॥ मिश्रमाह खीरदुमहेट पंथे, कट्ठोल्ला इंधणे य मीसो य । पोरिसी एगदुगतिगं, बहुइंधणमझथोवे अ ॥५३३॥ क्षीरद्रुमाः - उदुम्बरादयः तेषामधो यः पृथ्वीकायः स मिश्रः, ते हि मधुरस्वभावाः स्युः । पथि यः पृ० [स मिश्रः] 'क०' हलकृष्टो यः पृथ्वीकायस्तत्क्षणादेव आद्रों शुष्कः कचिन्मिश्रः पृथिवीकायः, '०इंधण'त्ति गोमयो भण्यते, कुम्भकृता स सद्रवो आणिओ, तेण मिलिओ संतो पृथ्वीकायो मिश्रः स्यात् । १पोरिसिएगदुगतिगं यथाक्रम बहिन्धन स्वल्पः पृ०, मध्ये तु इन्धनेर्द्ध मिन्धनस्याई पृ०, स्वल्पेन्धनः पृ०॥५३३॥ अचित्तमाह ॥२२५॥ १ पोरिसीत्यादिग्रन्थस्यायं भावः- बहिन्धन स्वयः पृथ्वीकायः पौरुषीमात्र मिश्रः अधमिन्धनमध' पृथ्वीकायः पौरुषीद्वितयं यावनिमश्रः, अल्पेन्धन बहुः पृथ्वीकायः पौरुपीत्रय यायन्मिश्री भवतीति बोध्यम् ।स। For Private & Personal use only library Jain Education International
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy