________________
__ श्रीमती श्रोधनियुक्तिः
२२५||
सचित्तद्रव्यपिण्डे सच्चित्त मिश्र पृ०पिण्डः।
णिच्छयओ सच्चित्तो, पुढविमहापव्वयाण बहुमज्झे ।
अच्चित्तमीसवज्जो, सेसो ववहारसच्चित्तो ॥५३२॥ निश्चयतः सचित्तः पृथिवीनां-रत्नशर्कराप्रभृतीनां सत्कः । महापर्वतानां हिमवदादीनां बहुमध्ये-मध्यदेशभागे। 'अचि०' अचित्तमिश्राभ्यां वर्जितोऽरण्यादौ पृथ्वीकायः स व्यवहारसच्चित्तः ॥५३२॥ मिश्रमाह
खीरदुमहेट पंथे, कट्ठोल्ला इंधणे य मीसो य ।
पोरिसी एगदुगतिगं, बहुइंधणमझथोवे अ ॥५३३॥ क्षीरद्रुमाः - उदुम्बरादयः तेषामधो यः पृथ्वीकायः स मिश्रः, ते हि मधुरस्वभावाः स्युः । पथि यः पृ० [स मिश्रः] 'क०' हलकृष्टो यः पृथ्वीकायस्तत्क्षणादेव आद्रों शुष्कः कचिन्मिश्रः पृथिवीकायः, '०इंधण'त्ति गोमयो भण्यते, कुम्भकृता स सद्रवो आणिओ, तेण मिलिओ संतो पृथ्वीकायो मिश्रः स्यात् । १पोरिसिएगदुगतिगं यथाक्रम बहिन्धन स्वल्पः पृ०, मध्ये तु इन्धनेर्द्ध मिन्धनस्याई पृ०, स्वल्पेन्धनः पृ०॥५३३॥ अचित्तमाह
॥२२५॥
१ पोरिसीत्यादिग्रन्थस्यायं भावः- बहिन्धन स्वयः पृथ्वीकायः पौरुषीमात्र मिश्रः अधमिन्धनमध' पृथ्वीकायः पौरुषीद्वितयं यावनिमश्रः, अल्पेन्धन बहुः पृथ्वीकायः पौरुपीत्रय यायन्मिश्री भवतीति बोध्यम् ।स।
For Private & Personal use only
library
Jain Education International