SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओपनियुक्तिः ॥२२४॥ द्रब्यपिण्डे चित्तपिण्ड तिविहो य दवपिंडो, सचित्तो मीसओ य अच्चित्तो । अच्चित्तो य दसविहो, सच्चित्तो मीसओ णवहा ॥५२९॥ द्रव्यपिण्डविधा सचित्तमिश्राचित्तभेदात्तत्राऽचित्तो दशविधः, सचित्तो मिश्रश्च नवप्रकारः ॥५२९॥ अचित्तपिण्डमाह पुढवी आउक्काए, तेउवाऊवणस्सई चेव । विअ-तिअ-चउरो पंचिंदिया य लेवो य दसमोउ ॥५३०॥ पृथ्वीकायपिण्डः । एवमकायादिषु योज्यं, पात्रार्थ लेपपिण्डश्च दशमः । एवमयं दशधा अचित्तपिण्डः १५३०|| योऽयमचित्तः स सञ्चित्तपूर्वकः स्यादतः सञ्चित्तमाह पुढविकाओ तिविहो, सच्चित्तो मीसओ य अचित्तो । सच्चित्तो पुण दुविहो, णिच्छयववहारिओ चेव ॥५३१॥ पृथिवीकायस्त्रिधा-सच्चित्तादिभेदेन, तत्र सञ्चित्तो द्विधा निश्चयव्यवहाराभ्याम् ।।५३१।। ||२२४॥ १ अप्कायपिण्डो यावत् पञ्चेन्द्रियपिण्डो ज्ञेयः ।। Jain Education.in For Privale & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy