________________
श्रीमती ओपनियुक्तिः ॥२२४॥
द्रब्यपिण्डे चित्तपिण्ड
तिविहो य दवपिंडो, सचित्तो मीसओ य अच्चित्तो ।
अच्चित्तो य दसविहो, सच्चित्तो मीसओ णवहा ॥५२९॥ द्रव्यपिण्डविधा सचित्तमिश्राचित्तभेदात्तत्राऽचित्तो दशविधः, सचित्तो मिश्रश्च नवप्रकारः ॥५२९॥ अचित्तपिण्डमाह
पुढवी आउक्काए, तेउवाऊवणस्सई चेव ।
विअ-तिअ-चउरो पंचिंदिया य लेवो य दसमोउ ॥५३०॥ पृथ्वीकायपिण्डः । एवमकायादिषु योज्यं, पात्रार्थ लेपपिण्डश्च दशमः । एवमयं दशधा अचित्तपिण्डः १५३०|| योऽयमचित्तः स सञ्चित्तपूर्वकः स्यादतः सञ्चित्तमाह
पुढविकाओ तिविहो, सच्चित्तो मीसओ य अचित्तो ।
सच्चित्तो पुण दुविहो, णिच्छयववहारिओ चेव ॥५३१॥ पृथिवीकायस्त्रिधा-सच्चित्तादिभेदेन, तत्र सञ्चित्तो द्विधा निश्चयव्यवहाराभ्याम् ।।५३१।।
||२२४॥
१ अप्कायपिण्डो यावत् पञ्चेन्द्रियपिण्डो ज्ञेयः ।।
Jain Education.in
For Privale & Personal use only
www.jainelibrary.org