________________
श्रीमती ओघनिर्युक्तिः ॥२२३॥
गोणं समयकथं वा, जं वावि हवेज्ज तदुभएण कयं । तं बिंति णामपिण्डं, ठवणापिंडं अओ वोच्छं ||५२७॥
तच्च नाम ' १ गोष्णं' स्याद्, यथा 'गुडपिण्ड' इति, तथा अन्यत्समयेन - सिद्धान्तेन कृत- 'समयकृत" 'यथा से भिक्खू ar fragणी वा गाावइकुल' पिण्डवायपडियाए पविडे समाणे जं जाणिज्जा अंब-पाण- गन्धेत्यादि । यद्यस पानार्थ प्रविष्टस्तथापि पिण्डार्थ प्रविष्ट इत्युच्यते । एष समयसिद्वः पिण्डः । यद्वा नाम ' तदुभयकृत" स्यात् लोकलोकोत्तरतं यथा - ' गाहा वडकुल' पिण्डवायपडियाए पविद्वेण पिण्डो चेव सत्तगाणं कीरउ लद्धउ गुडपिण्डो वा' तत्र लोके गुडः 'पिण्डक' उच्यते एव समयेऽप्येवमेव 'पिण्डक' उच्यते, एवं गुणविशिष्ट' नामपिण्ड' श्रुते ||२७|| अतः स्थापनापिण्डं वक्ष्ये
Jain Education International
अखे वराड वा, कट्टे पोत्थे व चित्तकम्मे वा । सम्भावमसम्भावा, ठवणापिंडं वियाणाहि ॥ ५२८ ॥
स्थापना द्विधा - यदै कोक्षः पिण्डबुद्धया कल्प्यते - तदाऽसद्भावस्थापना यदा पुनस्तेऽक्षा स्त्रिप्रभृतय एकत्र स्थाप्यन्ते पिण्डबुद्ध्या तदा सद्भावस्थापना । एवं वराटकेषु काष्ठकर्मणि पुस्तके चित्रकर्मणि ज्ञेयम् ||५२८|| ज्ञशरीरभव्यशरीरव्यतिरिक्त द्रव्यपिण्डमाह
१ गोण्णं गुणविशिष्ट = गुणनिष्पन्न' नाम ॥सं० ॥
For Private & Personal Use Only
नामस्थापन पिण्डया
वर्णनम् ।
॥२२३॥
www.jainelibrary.org