________________
श्रीमती | घिनियुक्तिः ॥२२२।।
सनिक्षेप पिण्डप्ररूपणा
पिंडं व एसणं वा, एतो वोच्छं गुरूवएसेणं ।
गवेसणगहणघासेसणाए तिविहाए विसुद्धं ॥५२४॥ पिण्ड' वक्ष्ये, एषणा च-गवेषणा (१) ग्रहणैपणा (२) ग्रासैषणा (३) । अनया विधेषणया विशुद्धो यः पिण्डस्त | वक्ष्ये इति योगः ॥५२४॥ पूर्व पिण्डमाह
पिंडस्स उ णिक्खेवो, चउक्कओ छक्कओ य कायव्यो । __णिक्खेवं काऊणं, परूवणा तस्स कायव्वा ॥५२५।। पिण्डनं पिण्डः 'पिण्डि' संघाते' पिण्डः इत्यस्य निपश्चतुष्कः षट्को वा, निक्षेपं कृत्वा प्ररूपणा पिण्डस्य | काव्या ॥५२५।। चतुष्कनिक्षेपमाह
णामं ठवणापिंडो, दव्वपिंडो य भावपिंडो य ।
एसो खलु पिंडस्स उ, णिक्खेवो चउब्बिहो होइ ॥५२६॥ नामस्थापनाद्रव्यभावेश्चतुर्दा पिण्डः । एष चतुर्विधोऽपि क्षेत्रकालपिण्डक्षेपे २षट्कः ॥५२६।। नामपिण्डमाह१ पिडुइ संघाते 151 २ पटकानामपि पिण्डमाह ।।।।
॥२२२॥
JainEducatior T
rebrar og
For Private & Personal Use Only
WITor