SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ श्रीमती | घिनियुक्तिः ॥२२२।। सनिक्षेप पिण्डप्ररूपणा पिंडं व एसणं वा, एतो वोच्छं गुरूवएसेणं । गवेसणगहणघासेसणाए तिविहाए विसुद्धं ॥५२४॥ पिण्ड' वक्ष्ये, एषणा च-गवेषणा (१) ग्रहणैपणा (२) ग्रासैषणा (३) । अनया विधेषणया विशुद्धो यः पिण्डस्त | वक्ष्ये इति योगः ॥५२४॥ पूर्व पिण्डमाह पिंडस्स उ णिक्खेवो, चउक्कओ छक्कओ य कायव्यो । __णिक्खेवं काऊणं, परूवणा तस्स कायव्वा ॥५२५।। पिण्डनं पिण्डः 'पिण्डि' संघाते' पिण्डः इत्यस्य निपश्चतुष्कः षट्को वा, निक्षेपं कृत्वा प्ररूपणा पिण्डस्य | काव्या ॥५२५।। चतुष्कनिक्षेपमाह णामं ठवणापिंडो, दव्वपिंडो य भावपिंडो य । एसो खलु पिंडस्स उ, णिक्खेवो चउब्बिहो होइ ॥५२६॥ नामस्थापनाद्रव्यभावेश्चतुर्दा पिण्डः । एष चतुर्विधोऽपि क्षेत्रकालपिण्डक्षेपे २षट्कः ॥५२६।। नामपिण्डमाह१ पिडुइ संघाते 151 २ पटकानामपि पिण्डमाह ।।।। ॥२२२॥ JainEducatior T rebrar og For Private & Personal Use Only WITor
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy