SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ पिण्डस्तदुपयोगश्च । श्रीमती ! एतेज्नादेशाः, यत आधारवशा चिरेण शीघ्र वा भवति । तस्माद् बहु प्रसन्नमच्चित्तमेव अथवा मुक्त्वा बहुप्रसन्न चाउ- | ओघनियुक्तिः || लोदकम् आदेशत्रितयेऽपि मिश्रं स्यात् ॥५३९॥ अचित्तमाह॥२२८॥ सीउण्ह खारखत्ते, अग्गीलोणूस अंबिले णेहे । वकंतजोणिएणं, पओयणं तेणिमं होति ॥५४०॥ पूर्ववत् ॥५४०॥ अचित्ताकायेनेदं प्रयोजनम् परिसेयपियणहत्थाइ-धोयणा चीरधोयणा चेव । आयमण भाणधुवणे, एमाइ पओयणं बहुहा ॥५४१॥ परिषेकः सेचन दुष्ट व्रणाधुत्थिते सति त्रियते, तथा पान, हस्तादिधावन चीरधावन च क्रि० आचमनं भाजनप्रक्षालन क्रियते । एवमादीनि प्रयोजनानि ॥५४१।। ऋतुबद्धे चीरधावने एते दोषाः उउबद्धधुवण बाउस, बंभविणासो अठाणठवणं च । संपाइमवाउवहो, पावण आतोपघातो य ॥५४२॥ १ जेमन भाजन ।। ॥२२८॥ For Privale & Personal Use Only Jain Education Lainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy