________________
पिण्डस्तदुपयोगश्च ।
श्रीमती ! एतेज्नादेशाः, यत आधारवशा चिरेण शीघ्र वा भवति । तस्माद् बहु प्रसन्नमच्चित्तमेव अथवा मुक्त्वा बहुप्रसन्न चाउ- | ओघनियुक्तिः || लोदकम् आदेशत्रितयेऽपि मिश्रं स्यात् ॥५३९॥ अचित्तमाह॥२२८॥
सीउण्ह खारखत्ते, अग्गीलोणूस अंबिले णेहे ।
वकंतजोणिएणं, पओयणं तेणिमं होति ॥५४०॥ पूर्ववत् ॥५४०॥ अचित्ताकायेनेदं प्रयोजनम्
परिसेयपियणहत्थाइ-धोयणा चीरधोयणा चेव ।
आयमण भाणधुवणे, एमाइ पओयणं बहुहा ॥५४१॥ परिषेकः सेचन दुष्ट व्रणाधुत्थिते सति त्रियते, तथा पान, हस्तादिधावन चीरधावन च क्रि० आचमनं भाजनप्रक्षालन क्रियते । एवमादीनि प्रयोजनानि ॥५४१।। ऋतुबद्धे चीरधावने एते दोषाः
उउबद्धधुवण बाउस, बंभविणासो अठाणठवणं च ।
संपाइमवाउवहो, पावण आतोपघातो य ॥५४२॥ १ जेमन भाजन ।।
॥२२८॥
For Privale & Personal Use Only
Jain Education
Lainelibrary.org