SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ श्रीमती घनिर्युक्तिः ||३५८।। Jain Education सा पुण जायमजाया, जाया मूलोत्तरेहि उ असुद्धा । लोभातिरेगगहिया, अभिओगकया विसकया वा ॥ ९११॥ १ जाता - ग्रहणकाल एव प्राणातिपातादिभिरशुद्धा । यद्वा जाता-आधाकर्मादिदोषयुक्ता २ । जातास्वरूपमाह - मूलगुणैः-प्राणातिपातादिभिरशुद्धा, उत्तरगुणैराधाकर्मादिभिरशुद्धा, लोभातिरेकतया गृहीता साप्यशुद्धा जातोच्यते, अभियोगः कृता विषकृताऽप्यशुद्धा ॥ ९११॥ इमां गाथां व्याख्यानयतिमूलगुणेहिं असुद्धं; जं गहिअं भत्तपाण साहूहि । एसा उ हो जाता, वुच्छं सि विहीऍ वोसिरणं ॥ ११२ ॥ वक्ष्ये 'अस्या' - जाताया विधिना व्युत्सृजन' परित्यागम् ॥ ९१२ || एतमणावाए, अच्चित्ते थंडिले गुरुवट्टे । आलोए एगपुंजं, तिट्ठाणं सावणं कुज्जा ॥ ९१३॥ आलोके -समे भूभागे न गर्त्तादौ । यत्र प्राघूर्णकादयः सुखेन पश्यन्ति त्रिः ० श्रावणां करोति यदुतव्युष्टम् ॥९९३॥ onal: १ सा परिष्ठापनिका जाता ग्रहणकाल एव प्राणातिपातदोषेण जातोत्पन्ना, अजाता ऽऽ धाकमार्दिदोषेणाऽदूषिता तत्स्वरूपमाह । k २ • युक्ता, ऊजाता अधार्मा ददोषेणाऽदूषिता, तत्स्वरूपमाह • ISI ३ अभियोगो वशीकरणचूर्ण मन्त्रश्च साऽप्यशुद्धा इमां ० k For Private & Personal Use Only जात भिक्षायाः स्वरूपम् । ।।३५८।। ainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy