________________
श्रीमती घनियुक्तिः ॥३५७॥
घासणा य एसा, कहिया भे ! धीरपुरिसपण्णत्ता । संजमतवइढगाणं, णिग्गंथाणं महरिसीणं ॥ ९०७॥ एयं घासेसणविहि, जुंजंता चरणकरणमाउत्ता । साहू खवंति कम्मं, अणेगभवसंचियमतं ॥ ९०८ ॥ एत्तो परिवणविहि, वोच्छामि धीरपुरिसपण्णत्तं । जं णाऊण सुविहिया, करेंति दुक्खक्खयं धीरा ॥ ९०९ ॥
स्पष्ट || ९०७ || स्पष्टा ॥ ९०८ ॥ स्पष्टा ॥ ९०९ ।। उद्धरितद्वारमाह, अथवा स्वयमेव भाष्यकारः सम्बन्ध प्रतिपादयति
भत्तट्ठि उव्वरिअं, अहव अभत्तट्ठियाण जं सेसं ।
संबंधेणाणेण उ, परिठावणिआ मुणेयव्वा ॥९१०॥
भक्तार्थिकानां अथवा भक्तार्थिकानां भुक्तानां परिष्ठापनिकभाकवृणां यदुद्धरति तत्परिष्ठाप्यमिति कृत्वाऽनेन
सम्बन्धेन पारिष्ठापनिका ज्ञेया ॥ ९१०॥
Jain Education International
For Private & Personal Use Only
परिष्ठापनिका विधिः ।
।।३५७।।
www.jainelibrary.org