SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओघ निर्युक्तिः ॥३५६॥ यथैव गृहीतं - गृहस्थेन दत्तं तथैवाऽऽनीतमय ग्रहणविधिः । भोजने पुनरयं विधिः । यदुत्कृष्टमनुत्कृष्ट द्रव्यं तत्समीकृतरसं भुञ्जीतेत्ययम् । प्रथमो भङ्गः शुद्धः ||९०४ || तएव अविहिगहिअं, विहिभुत्तं तं गुरूहिऽणुण्णायं । सेसा णाणुष्णाया, गहणे दत्ते य णिज्जुहणा ॥ ९०५ ॥ तृतीये भगेऽविधिना गृहीतं विधिभुक्तं समीकृतरसं तच गुरुणाऽनुज्ञातं, शेषौ द्वौ भङ्गौ नाऽनुज्ञातौ, यस्तु Safari at शृगालादिरूपं भक्तं ददाति, यो गृह्णाति तयोर्निर्द्धारणं - निष्काशनं क्रि० । तथा विधिगृ० अविधिमुक्तं यो ददाति गृह्णाति वा तयोर्निष्काशनं क्रि० ॥९०५ || Jain Educational अवावि अकरणार, उवट्टियं जाणिऊण कल्लाणं । घट्टे दिति गुरू, पसंगविणिवारणट्टाए ॥ ९०६ ॥ अथर्वैतद्दोषाऽकरणतया - अनासेवनतयोपस्थितं दातारं च ज्ञात्वा संगोपायन' क्रियते, घट्टयित्वा - तिरस्कृत्य यदुत - त्वया पुनरेवं न कार्य, प्रसङ्गस्य पुनरासेवनस्य निवारणार्थम् १ दातारं गृहीतारं च |k For Private & Personal Use Only कल्याणं च गुरुर्ददाति, ॥९०६ || ग्रहण भोजन विधिः । ||३५६| ainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy