________________
श्रीमती ओघ निर्युक्तिः ॥३५६॥
यथैव गृहीतं - गृहस्थेन दत्तं तथैवाऽऽनीतमय ग्रहणविधिः । भोजने पुनरयं विधिः । यदुत्कृष्टमनुत्कृष्ट द्रव्यं तत्समीकृतरसं भुञ्जीतेत्ययम् । प्रथमो भङ्गः शुद्धः ||९०४ ||
तएव अविहिगहिअं, विहिभुत्तं तं गुरूहिऽणुण्णायं । सेसा णाणुष्णाया, गहणे दत्ते य णिज्जुहणा ॥ ९०५ ॥
तृतीये भगेऽविधिना गृहीतं विधिभुक्तं समीकृतरसं तच गुरुणाऽनुज्ञातं, शेषौ द्वौ भङ्गौ नाऽनुज्ञातौ, यस्तु Safari at शृगालादिरूपं भक्तं ददाति, यो गृह्णाति तयोर्निर्द्धारणं - निष्काशनं क्रि० । तथा विधिगृ० अविधिमुक्तं यो ददाति गृह्णाति वा तयोर्निष्काशनं क्रि० ॥९०५ ||
Jain Educational
अवावि अकरणार, उवट्टियं जाणिऊण कल्लाणं । घट्टे दिति गुरू, पसंगविणिवारणट्टाए ॥ ९०६ ॥
अथर्वैतद्दोषाऽकरणतया - अनासेवनतयोपस्थितं दातारं च ज्ञात्वा संगोपायन' क्रियते, घट्टयित्वा - तिरस्कृत्य यदुत - त्वया पुनरेवं न कार्य, प्रसङ्गस्य पुनरासेवनस्य निवारणार्थम्
१
दातारं गृहीतारं च |k
For Private & Personal Use Only
कल्याणं च गुरुर्ददाति, ॥९०६ ||
ग्रहण भोजन विधिः ।
||३५६|
ainelibrary.org