SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओधनियुक्तिः ॥३५५।। विध्यवि भुक्तादि विधिभुक्तं, यथैव गृहीतं पात्रे तथैव भुक्ते इदं विधिभुक्तं ॥९०१।। द्वारगाथेयम् , ३आद्यावयवमाह उच्चिणइ व विट्ठाओ, कागो अहवावि विक्खिरइ सव्वं । विष्पेक्खइ य दिसाओ, सियालो अण्णोण्णहिं गिण्हे ॥९०२॥ यथा काक उच्चित्योच्चित्य विष्ठादेमध्यावल्लादि भक्षयति एवमसावपि, अथवा विकिरति सर्व, काकवदेव कवलं | मुखे प्रक्षिप्य दिशः प्रेक्षते, शृगाल इवान्यत्र २ प्रदेशे भक्षयति ।।९०२॥ सुरहीदोच्चंगट्टा, छोटूण दवं तु पियइ दवियरसं । हेट्टोवरि आमटुं, इय एसो भुंजणे अविही ॥९०३॥ सुरभिर्यद् 'दोच्चगं' तीमनमोदनादिना यस्मिन् मिश्रीभृतं तत्र द्रवं प्रक्षिप्य यो निर्यासः संजातस्तपिबनं यत्तद् द्रवितरसमुच्यते, अधस्तादुपरि च यद् 'आमट्ठ' विपर्यासीकृतं तदेतत्परामट्ठ', अय' भोजनेऽविधिः ॥९०३॥ को ग्रहणभोजनयोविधिरित्येतदाह जह गहिअं तह णीयं, गहणविही भोयणे विही इणमो । उक्कोसमणुक्कोसं, समकयरसं तु भुंजेज्जा ॥९०४॥ ३ प्रथमावय० ।। ४ 'परामहति भण्यते ।। Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy