________________
श्रीमती ओधनियुक्तिः ॥३५५।।
विध्यवि भुक्तादि
विधिभुक्तं, यथैव गृहीतं पात्रे तथैव भुक्ते इदं विधिभुक्तं ॥९०१।। द्वारगाथेयम् , ३आद्यावयवमाह
उच्चिणइ व विट्ठाओ, कागो अहवावि विक्खिरइ सव्वं ।
विष्पेक्खइ य दिसाओ, सियालो अण्णोण्णहिं गिण्हे ॥९०२॥ यथा काक उच्चित्योच्चित्य विष्ठादेमध्यावल्लादि भक्षयति एवमसावपि, अथवा विकिरति सर्व, काकवदेव कवलं | मुखे प्रक्षिप्य दिशः प्रेक्षते, शृगाल इवान्यत्र २ प्रदेशे भक्षयति ।।९०२॥
सुरहीदोच्चंगट्टा, छोटूण दवं तु पियइ दवियरसं ।
हेट्टोवरि आमटुं, इय एसो भुंजणे अविही ॥९०३॥ सुरभिर्यद् 'दोच्चगं' तीमनमोदनादिना यस्मिन् मिश्रीभृतं तत्र द्रवं प्रक्षिप्य यो निर्यासः संजातस्तपिबनं यत्तद् द्रवितरसमुच्यते, अधस्तादुपरि च यद् 'आमट्ठ' विपर्यासीकृतं तदेतत्परामट्ठ', अय' भोजनेऽविधिः ॥९०३॥ को ग्रहणभोजनयोविधिरित्येतदाह
जह गहिअं तह णीयं, गहणविही भोयणे विही इणमो ।
उक्कोसमणुक्कोसं, समकयरसं तु भुंजेज्जा ॥९०४॥ ३ प्रथमावय० ।। ४ 'परामहति भण्यते ।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org