________________
श्रीमती नियुक्तिः ३५४॥
विध्यविधिगृहीत स्वरूपम् ।
विहिगहिअं विहिभुत्तं, अइरेगं भत्तपाण भात्तव्यं ।
विहिगहिए विहिभुत्ते, एत्थ य चउरो भवे भंगा ॥८९९॥ __ विधिना गृहीतमुद्गमादिदोषरहितं, विधिभुक्तं-कटकच्छेदादिना भुक्तं, यद्यतिरिक्तं जातं भक्तं पानकं वा तद् भोक्तव्यं परिष्ठापनकं कल्पते ।।८९९॥ विध्यविधिगृहीतस्वरूपमाह
उग्गमदोसाइजढं, अहवा बीअं जहिं जहा पडिअं ।
इय एसो गहणविही, असुद्धपच्छायणे अविहीं ॥९००॥ उद्गमादिभिस्त्यक्तं यद्वस्तु-मण्डकादि, यथा पतितं तत्तथैव, न समारचयत्येषा ग्रहणविधिः । उद्गमादिदोषान्वितस्याऽशुद्धस्य ग्रहणमिदमविधिग्रहणं, अथवा गुडादेर्मण्डकादिना प्रच्छाद्य २यदेकत्र स्थापनं, तदविधिग्रहणम् ॥९००॥ अविधिभुक्तमाह
काग-सियाल-क्खइयं, दविअरसं सव्वओ परामटुं ।
एसो उ भवे अविही, जहगहिअं भोयणंमि (मुंजओ य) विही ॥९०१॥ काकभुक्तं, शगालभुक्तं, दवित[सं-द्रावितरसमित्यर्थः, सर्वतः परामृष्ट-उत्थल्लपत्थल्लणेण भुक्तं, इदम१ परिष्ठापनक न कल्पते ।5। परिष्ठापनिकाकारण iki २ . कत्र देशे० ।।
॥३५४॥
aurelibrary.org
For Private & Personal Use Only
Jain EU