SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ श्रीमती नियुक्तिः ३५४॥ विध्यविधिगृहीत स्वरूपम् । विहिगहिअं विहिभुत्तं, अइरेगं भत्तपाण भात्तव्यं । विहिगहिए विहिभुत्ते, एत्थ य चउरो भवे भंगा ॥८९९॥ __ विधिना गृहीतमुद्गमादिदोषरहितं, विधिभुक्तं-कटकच्छेदादिना भुक्तं, यद्यतिरिक्तं जातं भक्तं पानकं वा तद् भोक्तव्यं परिष्ठापनकं कल्पते ।।८९९॥ विध्यविधिगृहीतस्वरूपमाह उग्गमदोसाइजढं, अहवा बीअं जहिं जहा पडिअं । इय एसो गहणविही, असुद्धपच्छायणे अविहीं ॥९००॥ उद्गमादिभिस्त्यक्तं यद्वस्तु-मण्डकादि, यथा पतितं तत्तथैव, न समारचयत्येषा ग्रहणविधिः । उद्गमादिदोषान्वितस्याऽशुद्धस्य ग्रहणमिदमविधिग्रहणं, अथवा गुडादेर्मण्डकादिना प्रच्छाद्य २यदेकत्र स्थापनं, तदविधिग्रहणम् ॥९००॥ अविधिभुक्तमाह काग-सियाल-क्खइयं, दविअरसं सव्वओ परामटुं । एसो उ भवे अविही, जहगहिअं भोयणंमि (मुंजओ य) विही ॥९०१॥ काकभुक्तं, शगालभुक्तं, दवित[सं-द्रावितरसमित्यर्थः, सर्वतः परामृष्ट-उत्थल्लपत्थल्लणेण भुक्तं, इदम१ परिष्ठापनक न कल्पते ।5। परिष्ठापनिकाकारण iki २ . कत्र देशे० ।। ॥३५४॥ aurelibrary.org For Private & Personal Use Only Jain EU
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy