SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओधनियुक्तिः ॥३५३॥ i शेषस्यभ क्तर पारिष्ठापनक विमर्शः । अपडिहणतो आगंतु, वंदिउ भणइ सो उ आयरिए । संदिसह भुंज जं सरति, तत्तियं सेस तस्सेव ॥८९६॥ ___ गुर्वाज्ञामनतिलङ्घयन् आगत्य वन्दित्वा भणति, संदिशत यूय', भणति गुरुः भुजीत, सोऽपि भणति 1 'जं सरइ तत्तियं' भुजामि, शेषमुद्धरितं तस्यैव यस्य सत्कः पतद्ग्रहः, पुनश्वासावेव परिष्ठापयति ॥८९६॥ अभणंतस्स उ तस्सेव, सेसओ होइ सो विवेगो उ । भणिओ तस्स उ गुरुणा, एसुवएसो पवयणस्स ॥८९७॥ 'जं सरइ तत्तिय'ति, अभणतस्तस्यैवोद्धृतं भ०, स एव विवेचक:-परिष्ठापकः, भणिते तस्यैव साधोः पतद् | ग्रहः, स एव कल्प ददाति, अयं पूर्वोक्तः प्रवचनोपदेशः ।।८९७॥ भुत्तमि पढमकप्पे, करेमि तस्सेव देंति तं पायं । जावतिअंति अभणिए, तस्सेव विगिचणे सेसं (प्र.ए भूमि) ॥८९८॥ उद्धरिते भक्ते भुक्ते सति, पात्रकस्य प्रथमकल्पे कृते, यस्य सत्कं पात्र तत्तस्यैव ददाति 'जसरई' इत्यभणिते तस्यैव यदुधृतं शप' तत्परित्याज्यं भवति । इदं पूर्वोक्तस्यैव व्याख्यानं न पुनरुक्तमिति ॥८९८॥ चतुर्थोपवा. | सिकादेः कीदृश कल्पते इत्याह ॥३५३॥ www.jainelibrary.org For Private&Personal Use Only Jain Education International
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy