SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओपनियुक्तिः ॥३५२॥ उद्धरितभत्त विधिः। || निर्लेपनार्थमुदकं प्रयच्छति ॥८९३॥ उद्धरितभक्तविधिमाह होज्ज सिआ उद्धरियं, तत्थ य आयंबिलाइणो हुज्जा । पडिदंसि अ संदिट्ठो, वाहरइ तओ चउत्थाई ॥८९४॥ स्यात्कदाचिदुद्धरितं तत्र साधूनां मध्ये केचिदाचाम्लादयो २भवन्ति, ततस्तस्मिन् भक्ते उद्धरिते आचार्याय दर्शिते सति रत्नाधिकः संदिष्टः सन् चतुर्थादीन् साधून् ब्याहरति ॥८९४॥ नैतान् [च्याहरति] मोहचिगिच्छ-विगिहें, गिलाण-अत्तट्ठियं च मोत्तूणं । सेसे गंतुं भणई, आयरिया वाहरंति तुमं ॥८९५॥ ___ मोहचिकित्सार्थ य उपोषितस्तं, तथा विकृष्टतपसं च न व्याहरति । तस्य कदाचिद्देवता प्रतिहार्य करोति, अतो न दीयते, ग्लानो ज्वरादिना, ३आत्मार्थिक, एतान् मुत्क्वा, शेषान् गत्वा भणति, यदुत-आचार्या युष्मान्व्याहरन्ति ॥८९५।। यश्चतुर्थादिक आकारितः स आकर्ण्य किं करोतीत्याह-- १ ० च्छति ॥८९५॥ एषोऽनुद्धरितभक्ते विधिरुक्तः यदा तू दरितभक्तं तदा को विधिरित्याह Ik २ ० भवन्ति आदिग्रहणादभक्ताथिको वा कोऽपि, तद् उद्धरित रत्नाधिक आचार्याय दर्शयति, गुरुणा च संदिष्टो यदुत आवयाचाम्लादीन् , येन तेभ्यो दीयते, पुनश्वासी संदिष्टः सन् चर्तुथादीन् ब्याहरति, स च नैतान् व्याहरति • ki 'होज्ज' इत्यादिगाथा kसंज्ञकप्रतावनया रोल्या व्याख्याता ।स। आत्मलब्धिक न व्याहरति ।ki ॥३५२॥ Jain Education alle For Privale & Personal use only NW elibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy