SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओघनिर्युक्तिः ॥३५१॥ भुट्टियावसेसो, तिलंगणा होइ संलिहणको । अपहुपत्ते अण्णं पि, छोटं ता लवणे ढव ॥ ८९१ ॥ भुक्तानामवशेषो यः संलिहनकल्पः कार्यः स भुक्काऽवशेषः । कवलत्रयप्रमाणः संलिखनकल्पः कार्यः । स यदा त्रिकवलप्रमाणो न भवति ?, तदाऽपर्याप्यमाणेऽन्यदपि तस्मिन् पात्र के भक्त प्रक्षिप्य त्रीन् कवलान् स्थापयति ।। ८९१ ।। संदिट्टा संलिहिउ, पढमं क करेइ कलुसेणं । तं पाउ मुहमासे, वितियच्छदवस्स गिव्हंति ॥८९२॥ संदिष्टा भुक्ताः सन्तः संलि पात्राणि प्रथमं कल्पं ददाति कलुषोदकेन, तत्पीत्वा 'मु'० मुखस्य परामर्श:प्रमार्जनं करोति, द्वितीयकल्पार्थमच्छद्रवस्य ग्रहणं कुर्वन्ति ॥ ८९२ || दाऊण वितियकप्पं, वहिआ मज्झट्ठिओ उ दवहारी । तो देति तयकप्पं, दोन्हं दोहं तु आयमणं ॥ ८९३ ॥ दत्त्वा द्वितीयं कल्पं बाह्यतः पात्रक प्रक्षालनभूमौ ते च मण्डल्या कारेणोपविशन्ति तेषां मध्ये स्थितो द्रवधारी २ पात्रकप्रक्षालनं सर्वेषामेव प्रयच्छति, ततो ददति तृतीयकल्पं, पात्रकप्रक्षालनानन्तर' 'दुहं' द्वयोः २ साध्वोमत्रकेषु 'आ'० १ • कारेण तत्रोपविशन्ति । २ • धारी भवति स च पात्र० k Jain Education International For Private & Personal Use Only संदिष्टानन्त पत्रिकादिप्र लनविधिः । ।।३५१ ।। www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy