________________
श्रीमती घनियुक्तिः ॥३५०॥
Jain Education
तवउ उत्थाई जाव छउम्मा (प्र.चउमा ) सिओ तवो होइ । छटुं सरीरवोच्छेय-पट्टया होयणाहारो ॥८८८॥
५ तपोऽर्थ - तच्च चतुर्थादि यावत्पण्मासास्तावत्तपो भवति तदर्थं, ६शरीरव्यवच्छेदार्थं न च भुङ्क्ते ||८८८ || एहि छहि ठाणेहि, अणाहारो य जो भवे ।
धम्मं णाइकमे भिक्खू, झाणजोगरओ भवे ॥ ८८९ ॥
स्पष्ट ||८८९ || आदमुक्तं षड्भिः कारणैर्भोक्तव्यं च ततः किमेतत् ?, भोजनमपवादपदम् १, उच्यते - अपवादपदमेव, यतः -
ional
भुंजतो आहारं, गुणोवयारं सरीरसाहारं ।
विहिणा जहोवइटुं संजमजोगाण वहणट्टा ॥८९०॥
भुञ्जन्नाहार, किंभूतः, गुणानां ज्ञानादीनामुपकारकं, शरीरसच्चाधारकं, यथोपदिष्टम् - आधाकर्मादिरहितं, संयमयोगानां व्यापाराणां वहनार्थं भुञ्जन्नपवादस्थ एव भुङ्क्ते नान्यथा ।। ८९० ।। समुद्दिष्टे सति संलिहनकल्पः कार्य इत्याह
१
• धारकमाहार भुञ्जन् विधिना ग्रासैषणाविशुद्ध, यथो० ki
For Private & Personal Use Only
आहारस्यापवादपदता ।
॥ ३५० ॥
Jainelibrary.org