SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ श्रीमती घनियुक्तिः ॥३५०॥ Jain Education तवउ उत्थाई जाव छउम्मा (प्र.चउमा ) सिओ तवो होइ । छटुं सरीरवोच्छेय-पट्टया होयणाहारो ॥८८८॥ ५ तपोऽर्थ - तच्च चतुर्थादि यावत्पण्मासास्तावत्तपो भवति तदर्थं, ६शरीरव्यवच्छेदार्थं न च भुङ्क्ते ||८८८ || एहि छहि ठाणेहि, अणाहारो य जो भवे । धम्मं णाइकमे भिक्खू, झाणजोगरओ भवे ॥ ८८९ ॥ स्पष्ट ||८८९ || आदमुक्तं षड्भिः कारणैर्भोक्तव्यं च ततः किमेतत् ?, भोजनमपवादपदम् १, उच्यते - अपवादपदमेव, यतः - ional भुंजतो आहारं, गुणोवयारं सरीरसाहारं । विहिणा जहोवइटुं संजमजोगाण वहणट्टा ॥८९०॥ भुञ्जन्नाहार, किंभूतः, गुणानां ज्ञानादीनामुपकारकं, शरीरसच्चाधारकं, यथोपदिष्टम् - आधाकर्मादिरहितं, संयमयोगानां व्यापाराणां वहनार्थं भुञ्जन्नपवादस्थ एव भुङ्क्ते नान्यथा ।। ८९० ।। समुद्दिष्टे सति संलिहनकल्पः कार्य इत्याह १ • धारकमाहार भुञ्जन् विधिना ग्रासैषणाविशुद्ध, यथो० ki For Private & Personal Use Only आहारस्यापवादपदता । ॥ ३५० ॥ Jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy