SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ पह अनाहारकारणानि । श्रीमती घनियुक्तिः ॥३४९॥ अहवा ण कुज्ज आहार, छहिं ठाणेहिं संजए । पच्छा पच्छिमकालंभि, काउं अप्पक्खमं खमं ॥८८५॥ अथवा न कुर्यादेवाहारम् एभिः पभिः स्थानवक्ष्यमाणैः, षष्ठ पदमाह-'पच्छा' पश्चिमकाले-संलेखनाकाले, आत्मक्षमाम्-आत्महितां क्षान्तिं कृत्वा पश्चात्-शरीरपरिकर्मानन्तरं सर्वाऽऽहार मुश्चति ॥८८५॥ तानि षट् स्थानान्याह आर्यके उवसग्गे, तितिक्खया बंभचेरगुत्तीए । पाणदयातवहेडं, सरीरवोच्छेयणट्ठाए ॥८८६॥ आतङ्कोपरसर्गयोस्तितिक्षार्थ-सहनार्थ ब्रह्मचर्यगुप्त्यर्थं च प्राणदया तपः ६शरीरव्यवच्छेदार्थ न भोक्तव्यम् ॥८८६॥ इमां गाथां व्याख्यानयति आर्यको जरमाई, राया सण्णायगा व उवसग्गा । बंभवयपालणट्ठा, पाणदयावासमहियाई ॥८८७॥ १आतङ्को-ज्वरादिः, २राज्ञा राजकुलधारणादिरूपो यद्युपसर्गः कृतः, 'स' स्वजनो यान्निष्क्रमणार्थमुपसर्ग करोति, ३ब्रह्मव्रतपालनार्थ, तथा प्राणदयार्थ न भुङ्क्ते, यदि वर्षति महिका वा निपतति ॥८८७।। १ तत्र षष्ठं पदमाह नियुक्तिकारः-पच्छा' ।। २ क्षान्तिमुपशमं कृ.k। ॥३४९॥ Jan Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy