________________
श्रीमती धनियुक्तिः ॥३४८॥
'वेयणे त्या गाथा-वर्णन
वेयणवेयावच्चे, इरियट्ठाए य संजमट्ठाए ।
तह पाणवत्तियाए, छटुं पुण धम्मचिंताए ॥८८२॥ क्षुद्वेदनोपशमार्थ रवैयावृत्त्याथै ३ईर्याशोधनार्थ संयमार्थ ५ पाणवत्तियाए'त्ति प्राणसंधारणार्थ ६षष्ठ' धर्मचिन्तार्थम्। ।।८८२॥ इमां गाथां व्याख्यानयति
णत्थिं छुहाए सरिसया, वेयण भुजेज्ज तप्पसमणट्टा ।
छाओ वेयावच्चं, ण तरइ काउं अओ भुंजे ॥८८३॥ नास्ति क्षुत्सदृशी वेदना, तत्पशमार्थ भुङ्क्ते, द्वार। 'छाओं' बुभुक्षितो वैयावृत्यं कर्तुं न शक्नोति, अतो भुक्ते (दारं) ।।८८३॥
इरिय(प्र.चन सोहेइ)णवि सोहेइ, पेहाईयं च संजमं काउ ।
थामो व परिहायइ, गुणगुप्पेहासु य असत्तो(प्र.असमत्थो) ॥८८४॥ ईयां न शोधयति क्षुधितः, द्वार । प्रेक्षादिकं संयमं कर्तुं न शक्नोति, द्वार। थामः-प्राणस्तस्य परिहानिर्भवति, | द्वार । गुणनं पूर्वपठितस्यानुप्रेक्षण-चिन्तनं ग्रन्थार्थयोः, असमर्थः सन् भुङ्क्ते ॥८८४॥
१ • र्थयोरेतदसौ पर्तुमस० ।
॥३४८||
Jain Educationa
For Privale & Personal Use Only
Clainelibrary.org