SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ __ श्रीमती ओषनियुक्तिः ॥३४७॥ भुजानस्य शोधिः। जत्तासाहणहेउं, आहारेंति जवणट्ठया जइणो । छा(प्र.बा)यालीसं दोसेहि, सुपरिसुद्धं विगयरागा ॥८७९॥ चारित्रयात्रासाधनार्थ-यापनार्थं शरीरसंधारणार्थ यतयः पट्चत्वारिंशदोपैः सुपरिशुद्धम् आहारयन्ति, के च ते?, | पोडशोद्गमदोषाः, पोडशोत्पादनादोषाः, १दशैषणादोषाः । संयोजनाऽतिप्रमाणं साङ्गार धूमगं चैते पट्चत्वारिंशदोषाः ॥८७९॥ हियाहारा मियाहारा, अप्पाहारा य जे णरा । ण ते विज्जा तिगिच्छंति, अप्पाणं ते तिगिच्छगा ॥८८०॥ श्लोकः स्पष्टः ॥८८०॥ कारणद्वारमाह छण्हमण्णयरे ठाणे, कारणंमि उ आगए । आहारेज्जा (उ)मेहावी, संजए सुसमाहिए ॥८८१॥ षष्णां स्थानानामन्यतरस्मिन् कारणे स्थाने आगते आहारयेत् ॥८८१॥ तान्याह-- १ दशैषणात आरभ्य षष्ठं धर्म० इत्यादिपर्यन्तः पाठः k संज्ञकप्रती पतितो दृश्यते ।स। आहार-कारणा ॥३४७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy