________________
__ श्रीमती ओषनियुक्तिः ॥३४७॥
भुजानस्य शोधिः।
जत्तासाहणहेउं, आहारेंति जवणट्ठया जइणो ।
छा(प्र.बा)यालीसं दोसेहि, सुपरिसुद्धं विगयरागा ॥८७९॥ चारित्रयात्रासाधनार्थ-यापनार्थं शरीरसंधारणार्थ यतयः पट्चत्वारिंशदोपैः सुपरिशुद्धम् आहारयन्ति, के च ते?, | पोडशोद्गमदोषाः, पोडशोत्पादनादोषाः, १दशैषणादोषाः । संयोजनाऽतिप्रमाणं साङ्गार धूमगं चैते पट्चत्वारिंशदोषाः ॥८७९॥
हियाहारा मियाहारा, अप्पाहारा य जे णरा ।
ण ते विज्जा तिगिच्छंति, अप्पाणं ते तिगिच्छगा ॥८८०॥ श्लोकः स्पष्टः ॥८८०॥ कारणद्वारमाह
छण्हमण्णयरे ठाणे, कारणंमि उ आगए ।
आहारेज्जा (उ)मेहावी, संजए सुसमाहिए ॥८८१॥ षष्णां स्थानानामन्यतरस्मिन् कारणे स्थाने आगते आहारयेत् ॥८८१॥ तान्याह-- १ दशैषणात आरभ्य षष्ठं धर्म० इत्यादिपर्यन्तः पाठः k संज्ञकप्रती पतितो दृश्यते ।स।
आहार-कारणा
॥३४७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org