SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओधनियुक्तिः ॥३५९॥ लोभातिरेगगहिअं, अहव असुद्धं तु उत्तरगुणेहिं । एसावि होति जाया, वोच्छं सि विहीऍ वोसिरणं ॥९१४॥ 'अभियोग अथवोत्तरगुणैरशुद्धम् , इयमपि भिक्षा जातेत्युच्यते ॥९१४॥ व्याख्या। एगंतमणावाए, अच्चित्ते थंडिले गुरुवइट्रे । आलोए दुष्णि पुंजा, तिट्ठाणं सावणं कुज्जा ॥९१५॥ केवलमत्र द्वो पुजौ क्रियते ॥९१५।। 'अभियोग'त्ति आह दुविहो खलु अभिओगो, दवे भावे य होइ णायब्यो । दव्यंमि होइ जोगो, विज्जा मंता य भावंमि ॥९१६॥ योगचूर्णस्तन्मिश्रः पिण्डः । भावाभियोगश्च विद्याभिमन्त्रितपिण्डः । स च परिष्ठाप्यः ॥९१६॥ विज्जाए होअगारी, अचियत्ता सा य पुच्छए चरिअं । अभिमंतणोदणस्स उ, अणुकंपणमुज्झणं च खरे ॥९१७॥ ॥३५९ विद्याभिमन्त्रितपिण्डे भावाभियोगेऽगारीदृष्टान्तः-सा भर्तन रोचते । चरिका प्रव्राजिकां पृच्छति पत्युर्वशीकर|| णार्थ तयौदनमभिमन्त्र्य दत्तं, पत्युर्मरणानुकम्पया न दत्तम् , उत्कुरुटिकायामुज्झन कृतं स च खरेण भक्षितः ॥९१७॥ ।। Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy