________________
श्रीमती ओधनियुक्तिः ॥३५९॥
लोभातिरेगगहिअं, अहव असुद्धं तु उत्तरगुणेहिं । एसावि होति जाया, वोच्छं सि विहीऍ वोसिरणं ॥९१४॥
'अभियोग अथवोत्तरगुणैरशुद्धम् , इयमपि भिक्षा जातेत्युच्यते ॥९१४॥
व्याख्या। एगंतमणावाए, अच्चित्ते थंडिले गुरुवइट्रे ।
आलोए दुष्णि पुंजा, तिट्ठाणं सावणं कुज्जा ॥९१५॥ केवलमत्र द्वो पुजौ क्रियते ॥९१५।। 'अभियोग'त्ति आह
दुविहो खलु अभिओगो, दवे भावे य होइ णायब्यो ।
दव्यंमि होइ जोगो, विज्जा मंता य भावंमि ॥९१६॥ योगचूर्णस्तन्मिश्रः पिण्डः । भावाभियोगश्च विद्याभिमन्त्रितपिण्डः । स च परिष्ठाप्यः ॥९१६॥
विज्जाए होअगारी, अचियत्ता सा य पुच्छए चरिअं । अभिमंतणोदणस्स उ, अणुकंपणमुज्झणं च खरे ॥९१७॥
॥३५९ विद्याभिमन्त्रितपिण्डे भावाभियोगेऽगारीदृष्टान्तः-सा भर्तन रोचते । चरिका प्रव्राजिकां पृच्छति पत्युर्वशीकर|| णार्थ तयौदनमभिमन्त्र्य दत्तं, पत्युर्मरणानुकम्पया न दत्तम् , उत्कुरुटिकायामुज्झन कृतं स च खरेण भक्षितः ॥९१७॥ ।।
Jain Education International
For Privale & Personal use only
www.jainelibrary.org