________________
श्रीमती
ओघ निर्युक्तिः ॥३६०॥
वारस्स पिट्टणम अ, पुच्छण कहणं च होअगारीए । सिट्टे चरियादंडो, एवं दोसा इहंपि सिया ॥९९८॥
+
स गर्दभ आगत्य [ द्वार' ] पिट्ट्यति मन्त्रवशीकृतः सन् भर्त्रा पृष्टया तया स्वभावे कथिते चरिकाया दण्डः कृतः । यदि तिरश्चामप्येवमवस्था स्यात्तदा नृणां विशेषतः, अत ईदृशः पिण्डो न ग्राह्यः ॥ ९१८॥ द्रव्याभियोगे चूर्णवशीकरणपिण्डे अविरतादृष्टान्तः—
Jain Education International
जोगंमि उ अविरइया, अज्झुववण्णा सरूवभिक्खुंमि । कडजोगमणिच्छंतस्स, देइ भिक्खं असुभभावे ॥९१९॥
'अज्झोववण्णा' - अनुरक्ता सुरूपे भिक्षौ अनिच्छतस्तत्कर्म कर्तु कृतयोगो भिक्षापिण्डो दत्तः पुनस्तस्य तद्ग्रहणानन्तरमेवाशुभमावो जातः - तदभिमुखं चित्तम् ॥९९९॥
संकास यिट्टो, दाऊण गुरुस्स काइयं णिसिरे । तेसिपि असुभभावो, पच्छा ( प्र . पुच्छा) उ ममापि उज्झयणा ॥ ९२०॥
१ स च गर्द ० kt
For Private & Personal Use Only
द्रव्याभियोगे अविरता-दृष्टान
॥३६०||
www.jainelibrary.org